Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३८
अनुयोगद्वारसूत्रे
विमानेषु खलु महन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन त्रयोविंशति सागरोपमाणि, उत्कर्षेण चतुर्विंशर्ति सागरोपमाणि । अवस्तनोपरितनग्रैवेयकविमानेषु खलु भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञता ? गौतम ! जघन्येन चतुर्विंशति सागरोपमाणि उत्कर्षेण पञ्चविंशति सागरोपमाणि । मध्यमाधस्तन ग्रैवेयक विमानेषु खलु भदन्त ! देवानां क्रियन्तं कालं स्थितिः प्रज्ञप्ता ? सागरोपम की और उत्कृष्ट २३ सागरोपम की कही गई है । (हेहिममज्झिम वेज्जनविमाणेस गं भंते! देवाणं केवयं कालं लिई पण्णत्ता) अवस्तनमध्यम चैवेयक विमानों में हे भदन्त । देवों की स्थिति कितने काल की कही गई है ? (गोधना ! जण्णेणं तेवीसं सागरोवमाई, उक्कोसेणंचवीसं सोगरोवमाई) हे गौतम जघन्य स्थिति तो वहां २३ सागरोपम की कही गई है और उत्कृष्ट स्थिति २४ सागरोपम की है । (ट्टिमउवरिमगेवेज्जगविमाणेसु णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? ) हे भदंत ! अवस्तन उपरितन ग्रैवेयक विमानों में देवों कि स्थिति कितने काल की कही गई है ? (गोयमा ! जहणेर्ण
वीसं सागरोवमाइ उक्कोसेणं पंचवीसं सागरोवमाइ ) हे गौतम ! वहां पर देव की जघन्यस्थिति २४ सागरोपम की और उत्कृष्ट स्थिति २५ सागरोपम की कही गई है। (मज्झिम हेडिमगेवेज्जगविमा
पुणं भंते! देवाणं केवइयं कालं ठिई पण्णत्ता ?) हे भदन्त ! मध्यम अधस्तन ग्रैवेयक विमानों में देवों की स्थिति कितने काल की कही
सागरोपम भेटली छे. (हेट्टिममज्झिमवेज्जगविमाणेसु णं भंते! देवाण केत्रइयं कालं ठिई पण्णत्त ) અસ્તન મધ્યમ ગ્રેવેયક વિમાનામાં ૩ ભદત ! देवानी स्थिति डेटा अजनी उडेनामा भावी छे ? (गोयमा ! जहणेण तेवीसं सागरोवमाइ', उक्कोसेण चव्वीसं सागरोवमाइ ) हे गौतम! धन्य स्थिति તે ત્યાં ૨૩ સાગરપમ જેટલી અને ઉત્કૃષ્ટ સ્થિતિ ૨૪ સાગરાપમ જેટલી ४. (हे मिरिमवेज्जव विमाणेसु णं भंते! देवाणं केवइयं कालं ठिई पण्णत्ता १) હૈ ભટ્ઠ'ત ! અધસ્તન ઉપરિતન ત્રૈવેયક વિમાનામાં ઢવાની સ્થિતિ કેટલા अजनी प्रज्ञप्त थयेसी छे ! ( गोयमा ! जणेण चडवीसं सागरोवमाइ उक्कोसेण पंचवीसं सागरोवमाइ ) हे गौतम! त्यां हेवानी स्थिति भवन्यनी अये. ક્ષાએ ૨૪:સાગરાપમ જેટલી અને ઉત્કૃષ્ટની અપેક્ષાએ ૨૫ સાગરોપમ જેટલી કહેવામાં भावी छे. ( मज्झिम हे हिमवेज्जगविमाणेषु णं भते ! दिवाण केवइयं कालं ठिई पण्णत्ता !) हे लढत ! मध्यम अधस्तन ग्रैवेयः विभानामां देवानी स्थिति डेटा अणनी प्रज्ञप्त थये श्री छे ? (गोयमा ! जहणेण
For Private And Personal Use Only