Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
अनुयोगद्वारसूत्रे 'असुरकुमाराणं' इत्यादि
टोका- अस्य सन्दर्भस्यार्थः स्पष्टः । अत्रेदं बोध्यत्-पृथिव्यादीनामपर्याप्तनां जघन्येनोत्कृष्टेन चान्तमुहूर्तमेव स्थितिः ततः परं पर्याप्तत्वेन परिणामात् मरणाद्वेति । पन्तरादिप्रभृतिर्वैमानिकपर्यन्तानामर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त: मेव स्थितिः ततः परमवश्यं पर्याप्तत्वेन परिणमनात् । ग्रैवेयकविमानेषु नव प्रस्तटाः क्रमवर्तिनो भवन्ति । तत्राधस्तनास्त्रयः प्रस्तटाः अधस्तनग्रेवेयकशब्देनोच्यन्ते । मध्यमास्त्रयः पस्तटा मध्यमवेयाशब्देनोच्यन्ते । उपरितनास्त्रयः प्रस्तटा उपरितनौवेयकशब्देनोच्यन्ते । तत्र अधस्तनौवेयकेधस्तनः प्रस्तटोऽधस्तनाधस्तनअवेयकशब्देनोच्यते। मध्यमस्तु-अधस्तनमध्यमवेयकशब्देन, उपरितनश्च-अध. स्तनोपरितनगवे यकशब्देन, मध्यमवेयकेऽधस्तनः प्रस्तटो मध्यमार्धस्तनोवेयक शब्देनोच्यते । मध्यमः प्रस्तटो मध्यममध्यमवेयकशब्देन, उपरितनश्च प्रस्तटो मध्यमोपरितनपस्तटशब्देन, उपरितनोवेयकेऽधस्तनः प्रस्तट उपरितनाधस्तनअवेयक शब्देनोच्यते, मध्यमः-उपरितन मध्यमवेयकशब्देन, उपरितनश्व-उपरितनोपरितनौवेयकशब्देनेति ।।४० २०७॥ से केवल ३३ सागरोपम की है। (से तं सुहमे अद्धापलि भोवमे) इस प्रकार यह सूक्ष्म अद्धापल्योपम का स्वरूप है। (से तं अद्धापलि प्रोवमे) इसका वर्णन समाप्त होते ही अद्धापल्योपम का स्वरूप वर्णन समाप्त हुआ। __ भावार्थ--इस सूत्र द्वारा सूत्रकारने एकेन्द्रिय से लेकर संज्ञी असंज्ञी पंचेन्द्रिय तिर्यश्च जीवों की मनुष्यों की, और भवनपति व्यन्तर ज्योतिष्क एवं वैमानिक देवों की जघन्य और उस्कृष्ट स्थिति का वर्णन किया है। इसे स्पष्टरूप में समझने के लिये इस नक्शे को देखियेઅને અનુષ્કૃષ્ટ રૂપથી ફકત ૩૩ સાગરોપમ જેટલી કહેવામાં આવી છે. તેણે तं सुहेमे अद्धापलि ओवमे) मा प्रमाणे मा सूक्ष्म अापल्यापभनु ११३५ छे. (से तं अद्धापलि प्रोवमे) भानु न समास थdi मद्धापक्ष्ये।५भनु १३५ વર્ણન સમાપ્ત થયું છે.
ભાવાર્થ-આ સૂત્રવડે સૂત્રકારે એકેન્દ્રિયથી માડીને સંજ્ઞી અસંશી પંચેન્દ્રિય તિર્યંચ છની, મનુષ્યની, અને ભવનપતિ વ્યંતર, જતિષ્ક અને વૈમાનિકદેવેની જઘન્ય અને ઉત્કૃષ્ટ સ્થિતિનું વર્ણન કર્યું છે. આ સંબંધમાં વિશેષ સ્પષ્ટીકરણ માટે નીચે નકશે જુએ
For Private And Personal Use Only