Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
२८०
अनुयोगद्वारसूत्रे पल्यं क्षीणं नोरजस्कं निर्लेप निष्ठिां भवति, तदेतत् सूक्ष्मम् अद्धापल्योपमम् । एतेषां पल्यानां कोटीको टिर्भवेद् दशगुणिता । तत् सक्षमस्य अद्धासागरोपमस्य एकस्य भवेन परिमाणम् ॥ १॥ एतैः सूक्ष्पैः अद्धापल्योपमसागरोपमैः किं प्रयो. प्रयोजनम् ?, एतै सूक्ष्मैः अदापल्योपमसागरोपमैः नैरयिकतिर्यग्योनिकमनुष्यदेवानाम् आयुष्यं मीयते ।। मू० २०५ ॥ कालेणं से पल्ले खीणे नोरए निल्लेवे णिहिए भवइ, से तं सुहमे अद्धा पलिभोवमे) इसके बाद उन बालाग्र खंडों में से एक एक घालाय सौ सौ वर्ष में निकालना चाहिये। इस क्रम से करते २ जब वह पल्य उन बोलाप्रखंडों से सर्वथा रहित जितने काल में होता है, उतना वह काल एक सूक्ष्म भद्धापल्योपम है । (एएसि पल्लाणं कोडाकोडी भवेज्ज दस गुणिया तं सुहुनस्स अद्धासागरोजमस्त एगस्स भवे परिमाणं) दश कोटीकोटी सूक्ष्म अद्धापल्यों का एक सूक्ष्म अद्धासागरोपम होता है। (एएहिं सुमेहि अद्धापलि भोवमसागरोषमेहि कि पो. यणं) प्रश्न-हे भदन्त ! इन सूक्ष्म अद्धापल्योपमों से एवं सूक्ष्म अद्धा. सागरोपमों से किस प्रोजन की सिद्धि होती है ? __उत्तर-(एएहिं सुमेहिं अद्धापलिओवमसागरोवमेहिं नेरक्ष्यति रिक्खनोणियमणुस्स देवाणं आउयं माविज्जइ) इन सूक्ष्म अापल्यो. पमों और अद्धासागरोपमों से नारक जोवों की, तियश्चगति के प्राणियों की, मनुष्य और देवों की आयु गिनी जाती है। બલા ખંડમાંથી સે સે વર્ષે એક એક બાવાગ્રખંડ બહાર કાઢજોઈએ આ કમથી બદલાગ્ર ખડે કાઢતાં કાઢતાં તે પલ્પ જ્યારે તે બા લાગ્ર ખંડોથી જેટલા સમયમાં સંપૂર્ણ ખાલી થાય તેટલા સમયને એક સૂક્રમ અદ્ધા ५६।५ । छे. (एएसिं पल्डाणं कोडा-कोडी भषेज्ज वसगुणिया त सुहुमस्स अद्धा सागरोवमस्त भवे परिमाणं) शटी-टी सूक्ष्म मद्धाच्याना से स६५ मद्धा सागरा५म थाय छे. (एएहि सुमेहि अद्धापलिओवमसागरोवमे हि किं पभोयणं)
પ્રશ્ન-હે ભદંત ! આ અદ્ધ ૫ મેથી અને સૂકમ અદ્ધા સાગરોપોથી કયા પ્રયજનની સિદ્ધિ થ ય છે ?
उत्तर-(एएहि सुमेहि अद्भापति प्रोवमसागरोवमेह नेरइयतिरिक्त जोणियमणुस्सदेवाणं आउ माविजइ) मा सू६५ भद्धा पत्यायमा अने मद्धा સાગરોપમેથી નારક જીની તિર્યંચગતિના પ્રણીઓ ની, મનુષ્ય અને દેના આયુષ્યની ગણના થાય છે.
For Private And Personal Use Only