Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे अत्र हि उद्धारकालः शतवार्षिको गृहीतः, अतो व्यावहारिकेऽद्धाल्योपमे संख्येया वर्षकोटयो विज्ञेयाः, सूक्ष्मेऽद्धापल्योपमे तु असंख्येया वर्षकोटय इति ।मू० २०५॥ ___एतैः सूक्ष्मेरद्धापल्योपमसागरोपमै रयिकादीनामायुष्यं मीयते इत्युक्तम् । तत्र नैरयिकादीनामायुष्यपरिज्ञानाय प्राह___मूलम्-नेरइयाणं भंते ! केवइयंकालं ठिई पण्णता?,गोयमा! जहन्नेणं दसवाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाइं। रयणप्पभापुढवीणेरइयाणं भंते ! केवइयं कालं ठिई पण्णता ?, गोयमा! जहन्नेणं दस वासप्तहस्साई उकोसेणं एग सागरोवमं। अपजत्तगरयणप्पहा पुढवीणेरइयाणं भंते। केवइयं कालं ठिई पपणता? गोयमा! जहन्नेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहत्तं । पजत्तगरयणप्पहापुढवीनेरइयाणं भंते ! केव. इयं कालं ठिई पण्णत्ता ?, गोयमा! जहन्नेणं दस. वाससहस्साइं अंतोमुहतू गाई उक्कोसेणं एगं सागरोवमं अंतो. मुहत्तोणं । सक्करप्पहापुढवीनेरइयाणं भंते ! केवइयं कालं ठिई में जितना समय लगता है वह सूक्ष्म अद्धापल्योपम है । दश कोटी. कोटि सूक्ष्म अद्धापल्यों का एक सूक्ष्म अद्धासागरोपम होता है । सूक्ष्म अापल्योपम और सूक्ष्म अद्धासागरोपम से चतुर्गति के जीवों की भवस्थिति, कायस्थिति, कर्मस्थिति आदिका ज्ञान होता है। व्यावहारिक अद्धापल्योपम में संख्यात करोड वर्ष होते हैं और मूक्ष्म अद्धापल्योपम में असंख्यात करोड वर्ष होते हैं ।। सूत्र २०५॥
કમથી બહાર કાઢવામાં જેટલે સમય પસાર થાય તે સૂક્ષ્મ અદ્ધાપાપમ છે. દશ કેટ-કેટી સૂક્ષ્મ અદ્ધ પોને એક સૂક્ષમ અદ્ધા સાગરોપમ હેય છે. સૂફમ અદ્ધાપલપેપમ અને સૂક્ષમ અદ્ધા સાગરોપમથી ચતુર્ગતિના જીવોની ભવસ્થિતિ, કાયથિતિ, કર્મસ્થિતિ વગેરેનું જ્ઞાન થાય છે. વ્યાવહારિક અદ્ધાપલ્યોપમમાં સંખ્યાત કરોડ વર્ષો હેય છે અને સૂપ અદ્ધા પાપમમાં असभ्यात ४२। पर्षा डाय छे. ॥९० २०५।।
For Private And Personal Use Only