Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टोका सूत्र २०३ समयादिस्वरूपनिरूपणम् णेणं तीसं मुहुत्ता अहोरत्तं' इत्यादि ‘सा एगा सीसपहेलिया' इत्यन्तः पाठः कालानुपू- निर्गीतार्थ: । एतावदेव-शीर्षपहेलिकापर्यन्तमेव गणितम् । शीर्षपहेलिकान्तानि च चतुर्नवस्यधिकशतलक्षणान्येवाङ्कस्थानानि दृश्यन्ते, अत एतावदेव गणितं नरिवतःपरमिति भावः । एतावानेव-शीर्षपहेलिकापर्यन्तः प्रमितराशिरेव गणितस्य विषयाप्रमेयम् । अतः परो गणितस्य विषयो न भवति । पन का एक नलिनाङ्ग, चौरासी लाख नलिनाङ्ग का एक नलिन, चौरासी लाख नलिन का एक अच्छनिकुराग, चौरासीलाख अच्छनिकुराङ्गका एक अच्छनिकुर, चौरासीलाख अच्छनिकुर का १ एक अयुताङ्ग चौरासीलाख अयुताङ्ग का एक अयुत, चौरासीलाख अयुत का एक प्रयुताङ्ग, चौरासीलाख मयुवाङ्गका एक प्रयुत, चौरासीलाख प्रयुत का एक नयुताङ्ग, चौरासी लाख नयुताङ्ग का एक नयुम, चौरासी लाख नयुत का एक चूलिकाङ्ग, चौरासी लाख चूलिकाङ्ग की एक चूलिका, चौरासी लाख चूलिकाका एक शीर्षप्रहेलिकाङ्ग, और चौरासी लाख शीर्षप्रहेलिकाङ्गकी एक शीर्ष प्रहेलिका होती है। ऐसा जानना चाहिये। (एयावया चेव गणिए, एयावयाचेव गणियस्स विसए एत्तोवरं ओवमिए पवत्तह) इस प्रकार शीर्ष प्रहेलिका पर्यन्त ही गणित है, इस के बाद नहीं । और शीर्ष प्रहेलिका पर्यन्त ही गणित का विषय है । इसके बाद गणित का विषय भी नहीं है । शीर्षप्रहेलिका के बाद पल्योपमादिरूप उपमान प्रमाण प्रवर्तित होता है । એક ઉત્પલ, ૮૪ લાખ ઉત્પલનું એક પક્વાંગ, ૮૪ લાખ પડ્યાંગનું એક પદ્મ, ૮૪ પદ્મનું એક નલિતાંગ, ૮૪ લાખ નલિનાંગનું એક નલિન, ૮૪ લાખ નલિનનું એક અચ્છનિકુરાંગ, ૮૪ લાખ અછનિકુરાંગનું એક અચ્છનિકુર, ૮૪ લાખ અચ્છનિકુરનું એક અયુતાંગ, ૮૪ લાખ અયુતાંગને એક અયુત, ૮૪ લાખ અયુતનું એક પ્રયુતાંગ, ૮૪ લાખ પ્રયુતાંગનું એક પ્રયુત, ૮૪ લાખ પ્રયુતનું એક નયુતાંગ, ૮૪ લાખ નયુતાંગનું એક નયુત, ૮૪ લાખ નયુતનું એક ચૂલિકાંગ, ૮૪ લાખ ચૂલિકાંગની એક ચૂલિકા, ૮૪ લાખ ચૂલિકાનું એક શીર્ષ પ્રહેલિકાંગ અને ૮૪ લાખ શીર્ષપ્રહેલિકાંગની એક शी प्रति थ य छे. (एयावया चेव गणिए एयावया चेव गणियस्व विसए एलोवरं ओवमिए पवत्तइ) मा प्रमाणे शीष सिसुधीर शरित छ, તે પછી નહિ અને શીર્ષ પ્રહેલિકા સુધી જ ગણિતને વિષય છે, એના પછી ગણિતને વિષય જ નથી શીર્ષ પ્રહેલિકા પછી પાપમાદિ રૂપ ઉપમાન પ્રમાણુ પ્રવર્તિત થાય છે.
For Private And Personal Use Only