Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
अनु योगद्वारसूत्रे लक्षणरहिताश्चेद्यथोक्त प्रमाणात् हीना वा अधिका भवान्न, तदैव ते प्रेष्यतामुपयान्ति । स्वरादिगुणयुक्तास्तु यथोक्तप्रमाणात् अधिका हीना वा ऽयुत्तमकोटावेव गण्यन्ते । श्रूयते हि भरतचक्रवर्तिनः स्वाङ्गुलैर्विंशत्यधिकोच्छ्रायः। भगवतो महावीरस्य स्वागुलैश्चतुरसीत्यङ्गुलोच्छायोऽपि केषांचिन्मते । अतो विशिष्टाः स्वरादय एव प्रधानफलदायिनो भवन्ति । यत उक्तमपि
"अस्थिष्वर्थाः सुखं मांसे, खचि भोगाः स्त्रियोऽक्षिषु ।
गतौ यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम्" ॥इति॥ एतेन अङ्गुलप्रमाणेन षडङ्गुलानि-पडङ्गुलविस्तीर्णः पादः-पोदस्य मध्यतलप्रदेशो भवति । पादैकदेशत्वात् पाद इत्युच्यते । तथा-द्वौ पादौ संयुक्तं पादद्वयं ये हीन, मध्यम प्रमाणवाले पुरुष उत्तम पुरुषों की सेवा चाकरी किया करते हैं। यदि ये हीन और अधिक हों भी परन्तु यदि स्वरादि गुण से संपन्न हैं तो ये उत्तम कोटि में ही गिने जाते हैं । शास्त्रों में ऐसा सुना जाता है कि भरत चक्रवर्ती अपने अंगुलों से १२० अंगुल ऊंचे थे। और भगवान महावीर प्रभु ८४ अंगुल ऊँचे थे। यह मान्यता किसी २ की है । इस लिये विशिष्ट स्वरादिक ही प्रधान फलदायी होते हैं। कहा भी है-अस्थिवर्धाः इत्यादि । इस श्लोक का अर्थ सुगम है। (एएणं अंगुलपमाणेणं छ अंगुलाई पाओ) इस अंगुल प्रमाण से ६ अंगुल विस्तीर्ण पाद का मध्यतल प्रदेश होता है । पाद का एक देश होता है इसलिये उसे यहां पाद् शब्द से कह दिया है। (दो पाया विहत्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ दंड,
બદલ પણ આ હીન, મધ્યમ પ્રમાણુવાળા પુરૂષે ઉત્તમ પુરૂષોની સેવા–ચાકરી કરતા રહે છે જે આ હીન તેમજ અધિક હોય પરંતુ જે સ્વરાદિ ગુણોથી સપન હોય તે એ બધા ઉત્તમકેટિમાં જ પરિગતિ થાય છે. શાસ્ત્રોમાં કોઈ કહેવામાં આવ્યું છે કે ભરત ચક્રવતી પોતાના અંગુથી ૧૨૦ અંગુલ જેટલા ઊંચા હતા, અને ભગવાન મહાવીર પ્રભુ ૮૪ અંગુલ ઊંચા હતા આ માન્યતા કેટલાકની છે એટલા માટે વિશિષ્ટ સ્વરાદિક જ પ્રધાન રૂપમાં ફળ
आपनार डाय छ बु ५५ छे. 'अस्थिवर्थाः त्यादि मा नो मथ सुगम छे. (एएणं अंगुलपमाणेणं छ अंगुलाई पाओ) ॥ भya प्रभारथी દ અંગલ વિસ્તીર્ણ પાદનું મધ્યતલ પ્રદેશ હોય છે પાદને એક દેશ હોય छ सेटमा भाटतेने माडी ५६ २०४थी अवामा माये. (दो पाया विहत्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी, दो कुच्छीओ दंडे, धणु, जुगे,
For Private And Personal Use Only