Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनुयोगचन्द्रिका टीका सूत्र १९४ उत्सेधाङ्गुलप्रमाणनिरूपणम्
*
पुष्करसंवर्त्तस्य महामेघस्य मध्यमध्ये व्यतिव्रजेत् ? हन्त । व्यतित्रजेत् । स खलु भदन्त ! तत्र-पुष्करसंवर्त्तके महामेवे उदकाद्रः जलक्किन्नः स्यात् ? आह-नायमर्यः समर्थः थेः । नो खलु तत्र शस्त्रम् अकार क्रामति । अत्रे बोध्यम् - अस्यां उत्सर्पिण्या एकविंशतिसहस्रवर्षात्मके दुःसमदुःसमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयारकप्रारम्भे सकलजनाभ्युदयाय क्रमेण पञ्च मेवः प्रादुर्भवन्ति । तत्र प्रथमः पुष्करसंवर्तकः, द्वितीयः क्षीरोदः, तृतीयो वृतोदः, चतुर्थः अमृतोदः, पञ्चमो रमोदः । एषु प्रथमः पुष्करसंवर्त्तकः- भूमिगतं सर्वमशुभानुभावं रूक्षतातापादिकं
---
Acharya Shri Kailassagarsuri Gyanmandir
संवगस्त महामेहस्स मज्झे मज्ज्ञेणं वीहवएज्जा ? हंता वीहवएज्जा, से णं तत्थ उदउल्लेसिया ? तो इगडे समट्ठे, जो खलु तत्थ सत्थं कम ) हे भदन्त ! वह व्यावहारिक पुद्गल परमाणु क्या पुष्कर संवतक नामक महामेघ के बीचोंबीच होकर निकल जाता है ? हां निकल जाता है । तो फिर वह वहां पानी से गीला हो जाता होगा ? नहीं वह पानी से गीला नहीं होता है। क्योंकि उस पर अकायरूप शस्त्र का प्रभाव नहीं पड़ता है । यहां पर ऐसा जानना चाहिए- - जब उत्सर्पिणी काल को २१ हजार वर्ष का दुःसम दुःसम नाम का पहिला आरक समाप्त हो जाता है तब द्वितीय आरक के लगते ही सकल जनों के अभ्युदय के निमित्त क्रम से पांच मेघ प्रकट होते हैं- इनमें प्रथम मेघ का नाम पुष्कर संवर्तक है, दूसरे का नाम क्षीरोद, तीसरे का नाम वृतोद, चौथे का नाम अमृतोद और पांचवें का नाम रसोद है । पुष्करसंवर्त्तक नाम का जो मेघ है वह भूमिगत समस्त रूक्षता आताप आदिरूप अशुभ
इस्स म मज्झेणं वीइवएज्जा ? हंता वीइएज्जा, से णं तत्थ सत्थं उदउल्लेसिया ? नो इट्ठे समट्टे, णो खलु तत्थ सत्यं कमइ) हे लत! ते व्यावडाરિક પુદ્ગલ પરમાણુ શું પુષ્કર સવત્તક નામક મહામધના મધ્યમાં થઈ ને પસાર થઈ જાય છે ? હા, તે પસાર થઈ જાય છે. તે પછી શું તે તેના પાણીમાં ભીના થઈ જતા હશે ? નહિ, તે પાણીમાં ભીના થતુ નથી કેમકે તેની ઉપર અષ્ટાયરૂપ શસ્ત્રની અસર થતી નથી અહીં આ જાણવું આવશ્યક છે કે જ્યારે ઉત્સર્પિણી કાલના ૨૧ હજાર વર્ષના દુઃસમ દુઃસમા નામના પહેલા આરક સમાપ્ત થઈ જાય છે ત્યારે બીજા આરકને પ્રારંભ થતાં જ બધા માણુસાના અભ્યુદય માટે અનુક્રમે પાંચ મેઘ પ્રકટ થાય છે આમાં પ્રથમ મેઘ પુષ્કર સવક છે, ખીને મેઘ ક્ષીરેઇ, ત્રીજે મેધ તેદ, ચેાથે મેદ્ય અમૃતાઢ અને પાંચમે મેઘ રસેદ છે. પુષ્કર સવત્તક નામે જે મેધ છે
For Private And Personal Use Only