Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
अनुयोगद्वारसूत्रे तथा- एतेन अङ्गुलप्रमाणेन षडालानि एकः पादः' इत्यादि, 'चत्वारि गव्यूतानि योजनम् ' इत्यन्तं मुलभम् । एतस्य उत्सेधागुलण्य किं प्रयोजनम् ? इत्याह-एतेन उत्सेवाशुलेन नैरयिकतिर्यग्योनिकमनुष्याणां शरीरावगाहनामाप्यते इति । अत्रेदं बोध्यम् ननु उच्छलक्ष्णाश्लक्षिणकादिषु पूर्वस्मात् पूर्वस्मात् उत्तरोत्तरमष्टगुणितमुक्तम् , तथा व अनन्तव्यावहारिकपरमाणुपुद्गलैकीभवनेना. प्येते निष्पधन्ते इत्यप्युक्तम् इति विरोधो जायते ? इति-चेदाह-एते हि अनन्त परमाणुनिष्पनत्वं न व्यभि वरन्तीति प्रथमं निर्विशेषेणोक्ताः, पश्चात्तु विशिष्य प्रोक्ताः, इति न कोऽपि दोषः । तथा च-स्वतः परतो वा अधिस्तियश्चलनधर्मा रेणुः-ऊर्ध्वरेणुः । त्रस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः सत्र सरेणुः । स्थगमनोरखातो रेणुः-रथरेणुः । वालाग्रलिक्षादयः प्रतीताः देवकुरूत्तर कुर्वादिवासिमनुष्याणां केशस्थूलताक्रमेण तत्तत् क्षेत्रशुभानुभावहानिर्भावनीया। उच्छ्लक्ष्ण श्लक्षिणकालक्ष्गश्लक्ष्णिका ऊर्ध्वरेणुरिति पत्रयं 'परमाणु तसरेणु' इत्यादि गाथायामनुक्तमप्युपलक्षितव्यमिति ।।मू० १९५॥ अक्ष, अथवा एक मुसल होता है । (एएणं धणुप्पमाणेणं दो धणुसहस्साई गाउयं, चत्तारिगाउयाइं जोयणं) इस धनुषप्रमाण से दो हजार धनुष का एक गव्यूत-क्रोश-होता है। चार गब्यूनों का १ योजन होता है। (एएणं उस्सेहंगुलेणं किं पायणं)
शंका-इस उत्सेधागुल से किस प्रयोजन की सिद्धि होती है ?
उत्तर-(एएणं उस्सेहंगुलेणं णेरइयतिरिक्खजोणियमणुस्सदेवाणं सरीरोगाहणा माविज्जइ ) इस उत्सेधांगुल से नारक, तिर्थश्च, मनुष्य और देव इनके शरीर की अवगाहना मापी जाती है ।
भावार्थ-इस सूत्र द्वारा सूत्रकार ने उत्सेधांगुल की निष्पत्ति कैसे होती है ? यह बात प्रकट की है तथा इसका प्रयोजन क्या है ?छ (पएणं धणुपमाणेणं दो धणुसहस्साई गाउयं चत्तारि गाउयाई जोयण) मा ધનુષ પ્રમાણથી બે હજાર ધનુષને એક ગભૂત (કે સ) થાય છે. ચાર सन्यता या सन) मे 21 थाय छे. (पणं उसे हंगुलेणं किं पओयण)
શંકા-આ ઉત્સધાંગુલથી કયા પ્રજનની સિદ્ધિ થાય છે?
उत्तर-(एणं उस्सेहंगुलेणं णेरइयतिरिक्खजोणियमणुस्सदेवाणं सरीरो. गाहणा माविज्जइ) मा संघiyaथी ना२४, तिय"य, मनुष्य भने ३१ मे मना શરીરની અવગાહના માપવામાં આવે છે.
ભાવાર્થ-આ સૂત્ર વડે સૂત્રકારે ઉત્સુઘાંગુલની નિષ્પત્તિ કેવી રીતે થાય છે? આ વાત સ્પષ્ટ કરી છે, તેમજ તેનું પ્રયોજન શું છે? તે વિષે ચર્ચા
For Private And Personal Use Only