Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MEANITARAIAIL
YRIPARAS Int
अनुयोगद्वारसूत्र दानां षड्गव्यूतानि। गर्भ नोरः परिसणां योजनसहस्रम्। गर्भजभुजपरिसणागव्यूतपृथक् वम् । गर्भजपक्षिणां धनुःपृथकतामिति । इत्थं पश्चन्द्रियतिर्यक्रपदेऽत्रगाहनामुक्त्वा सम्पति मनुष्यपदेऽवगाहनामाह-'मणुस्साणं' इत्यादि । अत्र पञ्चावगाहनास्थानानि। तत्रौघिकपदे देवकुळदिमनुष्याणामुत्कष्टावगाहना त्रीणि गव्यूतानि । वातपित्तशुक्रशोणितादिषु समूच्छिममनुष्याणामुत्कृष्टाऽपि शरीरावगाहनाऽगुलासंख्येयभाग एव । ते हि एतावत्यामेवावगाहनायो वर्तमाना म्रियन्ते । अपर्याप्तकानां गर्भव्युत्क्रान्तिकमनुष्याणां शरीरावगाहनाऽपि उत्कृष्टतोऽगुला. संख्येयभाग एव । पर्याप्तकानां तु तेषामुत्कृष्ट शरीरावगाहना त्रीणि गव्यूतानि। इत्यं पश्चसु स्थानेषु मनुष्याणामुत्कृष्टाऽवगाहना बोध्या । जघन्याऽवगाहना तु मूलात् स्वयमनुसंधेया इति॥मू० १९८॥ पृथक्त्व और ६ गव्यून है। चतुष्पदों की ६ गव्यूतप्रमाण जो अवगाहना कही गई है वह देवकुरु आदि उत्तम भोग भूमिगत गर्भज हाथियों की अपेक्षा से जाननी चाहिये । समूछन जन्म वाले और गर्भजन्म वाले पर्याप्त उरः परिसर्पो की उत्कृष्ट अवगाहना क्रमशः योजनपृथक्त्य, योजन सहस्र की है। यहां एक हजार योजन की अवगाहना बहिबीपघर्ति गर्भज सर्पो की अपेक्षा कही गई जाननी चाहिये । संमूर्च्छन जन्म धाले और गर्भजन्मवाले पर्याप्त भुजपरिसरों की उत्कृष्ट अवगाहना क्रमशः धनुष पृथक्त्व और गव्यूत पृथक्त्व है। खेचर तिर्यश्चों में जघन्य अवगाहना सर्वत्र अंगुल के असंख्यातवें भागप्रमाण है । संमूर्च्छन पर्याप्त खेचरों की उत्कृष्ट अवगाहना धनुष पृथक्त्व की है और गर्भચતુષોની ૬ ગભૂત પ્રમાણે જે અવગાહના કહેવામાં આવી છે, તે દેવકુફ વગેરે ઉત્તમ ભેગ ભૂમિગત ગર્ભ જ હાથીઓની અપેક્ષાઓ જાણવી જોઈએ. સંમૂડ્ઝન જન્મવાળા અને ગર્ભ જન્મવાળા પર્યાપ્ત ઉર પરિસર્પોની ઉત્કૃષ્ટ અવગાહના ક્રમશઃ યેાજન પૃથકુત્વ અને જન સહસ્ત્ર જેટલી છે. અહી એક હજાર જનની અવગાહના, બહિ પવતિ ગર્ભજ સર્પોની અપેક્ષાએ કહેવામાં આવી છે, તેમ સમજવું જોઈએ સંપૂર્ઝન જન્મવાળા અને ગર્ભ જન્મવાળા પર્યાપ્ત ભુજ પરિસર્પોની ઉત્કૃષ્ટ અવગાહન ક્રમશઃ ધનુષ પૃથકૃત્વ અને ગવ્યત પ્રથકૃત્વ છે. ખેચર તિયામાં જઘન્ય અવગાહના સર્વત્ર અંગુલના અસંખ્યાતમા ભાગ પ્રમાણ છે. સંપૂરછન પર્યાપ્ત બેચરની ઉત્કૃષ્ટ અવગાહના ધનુષ પૃથફત્વની છે અને ગર્ભજન્મવાળા પર્યાપ્ત બેચરની ઉષ્ટ
For Private And Personal Use Only