Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
;
www.kobatirth.org
अनुयोगचन्द्रिका टीका सू१९८ पञ्चेन्द्रियतिर्यग्योनिकादीनां शरीरावगाहनानि. १८५ विकचतुष्पदस्थलचरपञ्चेन्द्रिय तिर्यग्योनिकानां पृच्छा, गौतम । जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेणापि अंगुलस्य असंख्येयभागम् । पर्याप्तगर्भन्युक्रान्तिकचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेण षड्गव्यूतानि । उरः परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अङ्गगुलस्य असंख्येयभागम् उत्कर्षेण योजन सहस्रम् संमूच्छिमोरः परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, ना का प्रमाण इस प्रकार से है - ( अवज्जन्त गगन अवक्कंतियच उपयथलयर पंचेदिय तिरिक्खजोणियाणं पुच्छा, गोयमा ! जहणणेणं अगु लस्स असंखेज्जइभागं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं ) अपर्याप्त गर्भजन्मवाले चतुष्पदस्थलचर पंचेन्द्रिय तिर्यच योनिवाले जीवों की अवगाहना, हे गौतम ! जघन्य और उत्कृष्ट रूप से अंगुल के असंख्यातवें भागप्रमाण है । (पज्जन्तगगन्भवक्कंतिय चउपयथलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! जहणणेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं छ गाउयाइं ) तथा पर्यातक गर्भजन्म वाले जो चतुष्पद स्थलचर पंचेन्द्रिय तिर्यञ्च जीव हैं उनकी अवगाहना है गौतम! जघन्य से अंगुल के असंख्यातवें भाग प्रमाण है और उत्कृष्ट से ६ गन्यून प्रमाण है । ( उरपरि सप्पथलयर पंचिदियतिरिक्ख जोणियाणं पुच्छा गोयमा ! जहणेणं अंगुलस्स असंखेज्जहभागं उक्कोसेणं जोयणसहस्से ) जो उरः परिसर्प स्थलचर पंचेन्द्रियतिर्यश्च जीव हैं उनकी अवगाहना हे गौतम ! जघन्ध से अंगुल के अंसख्यातवें भाग
9
Acharya Shri Kailassagarsuri Gyanmandir
(अपज्जतगगब्भवकंतियच उप्पयथळयरपंचे 'दियतिरिक्खजोणियाणं पुच्छा, गोयमा ! जहणणेणं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुल असंखेज्जइभागं ) અપર્યાપ્તક ગ જન્મવાળા ચતુષ્પદ સ્થલચર પંચેન્દ્રિય તિયચ નિવાળા જીવાની અવગાહના હૈ ગૌતમ! જઘન્ય અને ઉત્કૃષ્ટ રૂપથી અ'ગુલના અસ ध्यातमा लाग प्रमाणु के (पज्जत्तगगन्भवक्कंतिय च उप्पयथलयर पंचे' दियतिरिक्खजोणियाणं पुच्छा, गोयमा ! जहणेणं अंगुलम्स असंखेज्जइभागं उक्कोसेणं छ गाउयाई ) તેમજ પર્યાપ્તક ગર્ભ જન્મવાળા જે ચતુષ્પદ્ સ્થલચર પાંચેન્દ્રિય તિર્યંચ જીવે છે, તેમની અવગાહના હૈ ગૌતમ ! જધન્યથી અંશુલના અસ`ખ્યાતમા ભાગ પ્રમાણુ છે અને ઉત્કૃષ્ટથી ૬ ગાઉ પ્રમાણ छे. ( उरपरिसप्पथलचरपंचि' दियतिरिक्खजोणियाणं पुच्छा - गोयमा ! जहणे णं अंगुलरस असंखेज्जइभागं उक्कोसेणं जोयणसहस्सं ) ? २:परिसर्प સ્થલચર પંચેન્દ્રિય તિય ચ જીવા છે તેમની અવગાહના, હૈ ગૌતમ ! જધન્યથી અંશુલના અસંખ્યાતમા ભાગ પ્રમાણુ છે અને ઉત્કૃષ્ટથી એક હજાર ચેાજન
अ० २४
For Private And Personal Use Only