Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
अनुयोगचन्द्रिका टीकासूत्र १९८पञ्चेन्द्रियतिर्यग्योनिकादीनां शरीरावगाहनानि. १९५
व्यूतानि | अपर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां पृच्छा, गौतम ! जघन्येन अंगु लस्य असंख्येयभागम् उत्कर्षेणापि अंगुलस्य असंख्येयभागम् । पर्याप्त कगर्भच्यु क्रान्तिकमनुष्याणां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेण त्रीणि गव्यूतानि ॥ सू० १९८ ॥
टीका - इदं प्रायो निगदसिद्धं तथापि किंचिद् व्याख्यायते
अत्र संदर्भे प्रथममधिकपञ्चेन्द्रियतिर्यग्योनिकानां शरीरावगाहना चिन्त्यते । सा चोत्कृष्टा योजनासहस्रम् जघन्या तु सर्वत्राङ्गुला संख्येय भागरूपत्वेनाविशेपाभोक्ता । १ । एते च पञ्चेन्द्रियतिर्यचो जलचरस्थळचरखेचरभेदात् त्रिधा प्रमाण है । ( अप्पज्जसगगन्भववकं तियमणुस्साणं पुच्छा-गोयमा ! जहणणं अंगुलस्स असंखेज्जइभागं उक्को सेणं वि अंगुलस्स असंखेज्जइ भाग) गर्भजन्म वाले अपर्याप्तक मनुष्यों की अवगाहना हे गौतम ! जघन्य से अंगुल के असंख्यातवें भागप्रमाण है और उत्कृष्ट से भी अंगुल के असंख्यातवें भागप्रमाण है । ( पज्जन्तगगन्भवक्कं तिय मणुस्साणं पुच्छा गोयमा ! जहणणेणं अंगुलस्स असंखेज्जहभाग उक्को सेणं तिणि गाडघाई ) गर्भ जन्म वाले पर्याप्तक मनुष्यों की अवगाहया हे गौतम जघन्य की अपेक्षा अंगुल के असंख्यातवें भाग प्रमाण और उत्कृष्ट से तीन गव्यूत प्रमाण है ।
भावर्थ - इस सूत्र द्वारा सूत्रकार ने पंचेन्द्रिय तिर्यञ्चों और मनुष्यों की जघन्य और उत्कृष्ट अवगाहना कही है। गर्भजन्म, संमूच्छिम जन्म और उपपात जन्म इस प्रकार जन्म तीन प्रकार का होता है ।
Acharya Shri Kailassagarsuri Gyanmandir
ऋणु गव्यूत प्रभालु छे. ( अप्पज्जत्तगगब्भवक्कंतियमगुस्साणं पुच्छा - गोयमा ! जहणणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं त्रि अंगुलस्स असंखेज्जइभाग) ગર્ભ જન્મવાળા અપર્યાપ્તક મનુષ્યની અવગાહના હૈ ગૌતમ ! જાન્યથી અંગુ લના અસખ્યાતમાં ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટથી પણુ અંશુલના અસખ્યાતમા ભાગ प्रभाणु छे. (पज त्तगगब्भवक्कंतियम गुस्साणं पुच्छा गोयमा । जहणेणं अंगुलरस असंखेज्जइभागं उक्कोसेणं तिष्णि गाउयाइं ) हे गौतम ! જઘન્યની અપેક્ષા અંગુલના અસખ્યાતમા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટથી ત્રણ ગબૂત પ્રમાણ છે.
ભાવાર્થ સૂત્ર વધુ સૂત્રકારે ૫'ચેન્દ્રિય તિયખ્યા અને મનુષ્ચાની જઘન્ય અને ઉત્કૃષ્ટ અવગાહના નિરૂપિત કરેલ છે. ગજન્મ, સમૂમિ જન્મ અને ઉપપાત જન્મ આ પ્રમાણે જન્મ ત્રણ પ્રકારના હાય છે. આ
For Private And Personal Use Only