Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सू१९८ पञ्चेन्द्रियतिर्यग्योनिकादीनां शरीरावगाहनानि.१८७: परिसर्पस्थलचरपञ्चन्द्रिपतिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेण योजन सहस्रम् । अपर्याप्तकगर्भव्युत्क्रान्तिकोर परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्ये. यभागम्, उत्कर्षेणापि अंगुलस्य असंख्येयभागम् । पर्याप्तकगर्भव्युत्क्रान्तिकोर: परिसर्पस्थलचरपश्चन्द्रियनियंग्योनिकानां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयभागं उत्कर्षेण योजनसहस्रम् । भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनि हैं, उनकी अवगाहना हे गौतम ! जघन्य से अंगुल के असंख्यातवें भागप्रमाण है और उत्कृष्ट से योजनपृथक्त्व है। (गम्भवक्कंतिय उरपरिसप्पथलयरपंचें दियतिरिक्खजोणियाणं पुच्छा, गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जहभाग उक्कोसेणं जोयणसहस्स) जो उरःपरिसर्प थलचरपंचेन्द्रियतिर्यश्च जीव गर्भजन्मवाले हैं उनकी अवगाहना हे गौतम ! जघन्य से अंगुल के असंख्यातवें भाग प्रमाण है और उत्कृष्ट से १ हजार योजन प्रमाण है। (अपज्जत्तगगम्भववकं. तिय उरपरिसप्पथलयरपंचें दियतिरिक्खजोणियाणं पुच्छा-गोयमा ! जहण्णणं अंगुलम्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखे
जहभागं) गर्भजन्मवाले जो उरःपरिसर्प थलचर तिर्यंच पंचेन्द्रिय जीव अपर्याप्तक हैं, उनकी अवगाहना हे गौतम ! उघन्य से अंगुल के असंख्यातवें भाग प्रमाण है और उत्कृष्ट से भी अंगुल के असंख्यातवें भोग प्रमाण है। (पज्जत्तगगन्भवतिय उरपरिसप्पथलयरपंचेंदियછે, તેમની અવગાહના, હે ગૌતમ | જઘન્યથી અંગુલના અસંખ્યાતમા ભાગ प्रभा छ भने ४थी यौन पृथक छ, (गब्भवतियउरपरिसप्पथल यरपंचेंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जह भागं उक्कोसेणं जोयणसहस्स) 8२:५रिस५ सयर पथेन्द्रिय तिय"य ગર્ભજન્મવાળા છે તેમની અવગાહના હે ગૌતમ! જઘન્યથી અંગુલના અસં.
ખ્યાતમા ભાગ પ્રમાણે છે અને ઉત્કૃષ્ટથી એક હજાર યોજન પ્રમાણે છે. (अपज्जत्तगगन्भवतिय उपरिसप्पथलयरपंचेदियतिरिक्ख जोणियाणं पुच्छा -गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभाग) मा ७२:५रिस५ स्यसय तिय य यन्द्रिय
અપર્યાપ્તક છે તેમની અવગાહના હે ગૌતમ ! જઘન્યથી અંગુલના અસંખ્યાતમા ભાગ પ્રમાણે છે અને ઉત્કૃષ્ટથી પણ અંગુલના અસંખ્યાતમાં का प्रमाण छे. (पज्जत्तगगम्भवक्क तिय उरपरिसप्पथलपरपंचेदियतिरिक्त
For Private And Personal Use Only