Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
अनुयोगद्वारसूत्र गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षे णापि अंगुलस्य असंख्येयभागम् । पर्याप्तगर्मव्युत्क्रान्तिक जलचरपश्चेन्द्रियतिर्यग्योनि कानां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयभागं उत्कर्षेण योजनसहस्रम् । चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेण पड्गव्यूतानि । संमूच्छिमचतुष्पदस्थलचरपञ्चन्द्रियतिर्यग्योनिकानां
और अपर्याप्त दोनों प्रकार से होते हैं सो (अपज्जत्तगगम्भवक्कंतिय जलयरपंचेदियतिरक्खजोणियाण पुच्छा, गोयमा ! जहन्नेणं अंगुलस्म असंखेज्जहभागं उक्कोसेण वि अंगुलस्स असंखेज्जहभाग) जो अपर्याप्तकगर्भजतिर्यश्चपंचेन्द्रियजीव हैं उनकी अवगाहना हे गौतम ! जघन्य और उत्कृष्ट रूप से अंगुल के असंख्यातवें भाग ही है। (पज्जत्तगम्भवक्क तिय जलयरपंचेदियतिरिक्खजोणियाणं पुच्छा, गोयमा! जहण्गेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं जोयणसहस्स) तथा जो पर्याप्त गर्भज पंचेन्द्रियतिर्यश्चजीव है उनकी हे गौतम ! जघन्य अवगाहना अंगुल के असंख्यातवें भाग प्रमाण है
और उत्कृष्ट अवगाहना १ हजार योजन प्रमाण है। (च उप्पयथलघरपंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! जहण्णेणं अंगुलस्स असंखेजहभागं उक्कोसेणं छ गाउयाई ) जो चतुष्पद स्थलचर तिर्यच पंचेन्द्रिय जीव है उनकी अवगाहना हे गौतम ! जघन्य की अपेक्षा अंगुल के असंख्यातवें भाग प्रमाण हैं और उस्कृष्ट की अपेक्षा ६ गव्यूति पर्याप्त म२ ५५ति मन्ने ४२ डाय छ, त (अपज्जत्तगगब्भवतियजलयरपंचेदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहण्णेणं अंगुलस्स असं. खेज्जइभार्ग उक्कोसेण वि गुलस्स असंखेजइभागं) २ अर्यात nar તિર્યંચ પંચેન્દ્રિય છે, તેમની અવગાહના હે ગૌતમ! જઘન્ય અને ઉત્કૃષ્ટ રૂપથી અંગુલના અસંખ્યાતમા ભાગ જેટલી જ છે. (पज्जत्तगगब्भवकं तिय जलयरपंचिदियतिरिक्खजोणियाणं पुच्छा, गोयमा! जहण्णेणं अंगुलस्त असंखेज्जइभार्ग, उकोसेणं जोयणसहस्सं) तमन २ पर्याप्त Int પંચેન્દ્રિય તિર્યંચ જ છે, તેમની હે ગૌતમ! જઘન્ય અવાહના અંગુલના અસંખ્યાતમાં ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટ અવગાહના ૧ હજાર યોજન પ્રમાણ 2. (च उपयथलयरपंविदियतिरिक जोणियाणं पुच्छा, गोयमा! जहण्णेर्ण अंगु. लस्स असंखेज्जइ भागं उकोसेणं छ गाउयाई)२ यतु०५६ २५सय२ तियय પંચેન્દ્રિય જીવે છે તેમની અવગાહના, હે ગૌતમ! જઘન્યની અપેક્ષા અંગુલના અસંખ્યાતમા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટની અપેક્ષા ૬ ગભૂતિ
For Private And Personal Use Only