Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १९४ उत्सेधाङ्गुलप्रमाणनिरूपणम्
टीका' से किं तं ' इत्यादि -
अथ किं तत् उत्सेधाङ्गुलम् ? इति शिष्यप्रश्नः । उत्तरयति - उत्सेधा गुलम्उत्सेधः = अनंताणं सुदुमपरमाणुपोग्गकाणं' इत्यादि क्रमेण उच्छ्रायणं-वर्द्धनं तस्माज्जातमङ्गुलम् । यद्वा - उत्सेधो = नारकादिशरीराणामुच्चैस्त्वं तत्स्वरूपनिरूपणार्थमङ्गुलम् । एतच्च परमाणुत्रसरेण्वादिरूपकारणस्यानेकविधत्वात् अनेकविधं बोध्यम् । तत्रानेकविध कारणप्रदर्शनाय प्राह- तद्यथा- परमाणुः त्रसरेणुः रथरेणुः अब सूत्रकार उत्सेधाङ्गुल का कथन करते हैं" से किं तं उस्से हंगुले ? " इत्यादि ।
शब्दार्थ - ( से किं तं उस्सेहंगुले ) हे भदन्त ! वह उत्सेधागुल क्या है ?
उत्तर - (उस्सेहंगुले ) यह उत्सेधाङ्गुल (अणेगविहे पण्णत्ते ) अनेक प्रकार का प्रज्ञप्त हुआ है। " अणंताणं सुहुमपरमाणुपोग्गलाणं". इत्यादि वक्ष्यमाण क्रम से बढ़ना इसका नाम उत्सेध है। इससे जो अंगुल उत्पन्न होता है उसका नाम उत्सेधांगुल है । अथवा नारक आदि के शरीरों की जो उच्चता है उस उच्चता के स्वरूप को निरूपण करने के लिये जो अंगुल काम में आता है, वह उत्सेधाङ्गुल है । यह उत्सेधाङ्गल परमाणु त्रपरेणु आदिरूप कारणों की विविधता से अनेक प्रकार का कहा गया है - इसी विषय को सूत्रकार ' तं जहा' इस पाठ द्वारा प्रदर्शित करते हैं - (परमाणु, तसरेणु, रहरेणु अग्गयं च वालस्स, लिक्खा, ज्या य जयो अट्ठगुणवड़िया कमसो) परमाणु, त्रमरेणु रथ
હવે સૂત્રકાર ઉત્સેધાંશુલ વિષે કહે છે. " से कि त उस्सेहंगुले " इत्याहि
शब्दार्थ - (से कि तं उस्सेहंगुले) हे महत! ते उत्सेधांशुद्ध शुद्ध छे ?
१३५
For Private And Personal Use Only
उत्तर- (उस्सेहंगुले) ते उत्सेधांशुल (अणेगविहे पण्णत्ते) मने अारने अज्ञप्त थयेस छे. “ अणंताणं सुहुमपरमाणुपोग्गलाणं " इत्यादि उभथी मलिવર્ધિત થવુ' તે ઉત્સેધ છે આનાથી જે અંગુલ ઉત્પન્ન થાય છે, તે ઉત્સેધાંગુલ કહેવાય છે અથવા નારક વગેરેના શરીરેાની જે ઉચ્ચતા છે તે ઉચ્ચતાના સ્વરૂપને નિરૂપિત કરવા માટે જે અંશુલ કામમાં આવે છે, તે ઉત્સેધાંગુલ છે. આ ઉત્સેધાંશુલ પરમાણુ ત્રસરેણુ આદિ રૂપ કારણેાની વિવિધતાથી અનેક प्रारना डेवामां मान्यो मे विषयने सूत्रार (तंजहा) मा पाई वडे अहर्शित ४२ छे ( परमाणू, तसरेणू. रहरेणू, अग्गयं च वालरस, लिक्खा, जूयायज्ञवो, अट्टगुणवडूढिया कमसो) परभालु, त्रसरे, रथरेलु मासाग्रतिक्षा,