Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे गन्धपट्टकश्च, पवालो विद्रुमः, एतदादीनां द्रव्याणां प्रतिमानप्रमाणनित्तिलक्षणं पतिमानप्रमाणस्य या, नितिः निष्पत्तिः तस्यालक्षणं-परिज्ञानं भवति । एतदुपसंहरनाह-तदेतत् प्रतिमानमित्ति । इत्थं मानादि प्रतिमानान्ताः पश्चापि विभागनिष्पन्नभेदा निरूपिता इति सूचयितुमाह-तदेतत् विभागनिष्पन्नमिति । इत्थं प्रदेशनिष्पन्न विभागनिष्पन्नयोनिरूपणेन द्रव्यप्रमाणं निरूपितमिति सूचयितुमाहतदेतद् द्रव्यप्रमाणमिति ॥५० १९१॥
उत्तर-(एएणं पडिमाणप्पमाणेणं सुवण्णरजतमणिमोत्तियसंख सिलपवालाईणं दव्वाणं पडिमाणप्पमाणनिन्वितिलक्खणं भवइ ) इस प्रतिमान प्रमाण से सुवर्ण, रजत, मणि, मौक्तिक, शंख, शिला, प्रवाल, इत्यादि द्रव्यों के प्रतिमान प्रमाण की निष्पत्ति का ज्ञान होता है। मणि शब्द से यहां चन्द्रकान्त सूर्यकान्त आदि मणियां गृहीत हुई हैं। मौक्तिक से मुक्ता, शंख से रत्न विशेषरूप शंख, शिला से राजपटक और गंधपक एवं प्रवाल से विद्रुम-मूंगा ये लिये गये हैं । (से तं पडिमाणे-से तं विभागनिष्फण्णे-से तं दव्यप्पमाणे ) इस प्रकार यह प्रतिमान प्रमाण का स्वरूप है । मानादि प्रमाण से लेकर प्रतिमान प्रमाण तक के पांचों भेदों का जो कि विभाग निष्पन्न द्रव्यप्रमाण के भेद हैं निरूपण हो चुका-इस प्रकार प्रदेश निष्पन्न और विभागनिष्पन्न भेदों के निरूपण करने से द्रव्यप्रमाण निरूपित हो गया जानना चाहिए ।। सू० १९१ ।।
उत्तर-(एएणं पडिमाणपमाणेणं सुषण्णरजतमणिमोत्तियसंखसिलप्पवालाईण दव्वाणं पडिमाणप्पमाणनिव्वितिलक्खणं भवइ) मा प्रतिमान प्रभारथी सुपर २०४त, मणि, भौति, शम, प्रवास कोरे द्रव्योना प्रतिमान प्रमा.
ની નિષ્પત્તિનું જ્ઞાન થાય છે. મણિ શબ્દથી અહીં ચન્દ્રકાંત, સૂર્યકાંત વગેરે મણિઓ ગૃહીત થયેલ છે મૌકિતકથી મુકતા, શખથી રત્ન વિશેષ શંખ શિલાથી રાજપટ્ટક અને ગંધપટ્ટક અને પ્રવાલથી વિદ્ગમ ગૃહીત થયેલ છે. (से तं पडिमाणे-से तं विभागनिष्फण्णे-से तं वप्पमाणे) मा प्रमाणे भा પ્રતિમાન પ્રમાણ સ્વરૂપ છે માનાદિ પ્રમાણે થી માંડીને પ્રતિમાનું પ્રમાણ સુધી પાંચેપાંચ ભેદ-કે-જેઓ વિભાગ નિષ્પન્ન દ્રવ્ય પ્રમાણુના ભેદે છે તેનું નિરૂપણ થઈ ગયું છે. આ પ્રમાણે પ્રદેશ નિષ્પન્ન અને વિભાગ નિષ્પન્ન ભેદના નિરૂપણથી અહીં દ્રવ્ય પ્રમાણુ નિરૂપિત થઈ ગયેલ છે તેમ સમજવું સૂ૦૧૯૧
For Private And Personal Use Only