Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुयोगचन्द्रिका टीका सूत्र १९१ प्रतिमानप्रमाण निरूपणम्
१०७
कागणीओ सुवण्णो । एएणं पडिमाणप्पमाणेणं किं पओयणं ?, एएणं पडिमाणप्रमाणेणं सुदण्णरजतमणिमोत्तिय संखसिलप्पवालाईणं दव्वाणं परिमाणापमाणनिव्वित्तिलक्खणं भवइ । से तं परिमाणे । से तं विभागनिष्फण्णे । से तं व्वप्यमाणै॥सू. १९१॥
-
Acharya Shri Kailassagarsuri Gyanmandir
छाया- -अथ किं तत् प्रतिमानम् ? प्रतिमानं यत् खलु प्रतिमीयते, तद्यथा. गुञ्जाका कणनिष्पावः कर्ममासः मण्डलकः सुवर्णः । पञ्च गुञ्जाः कर्ममासकः चतस्रः काकिण्यः कर्ममासकः, त्रयो निष्णात्राः कर्ममासकः, एवं चतुष्कः कर्ममासकः, द्वादशकर्ममाका: मण्डलकः, एवम् अष्टचत्वारिंशत् काकिण्यः मण्डलकः, षोडशकर्ममासकाः, सुवर्णकः एवं चतुष्षष्टिः काकिण्यः सुवर्णः । एतेन प्रतिमानप्रमाणेन किं प्रयोजनम् ?, एतेन प्रतिमानममाणेन सुवर्णरजत मणिमौक्तिकशंख शिलाsararatti outri दिमानप्रमाणनि चित्रक्षणं भवति । तदेतत् प्रतिमानम् । तदेतद् विभागनिष्पन्नम् । तदेतद् द्रव्यमाणम् || सू० १९१ ॥
"
-
टीका- 'से किं तं' इत्यादि -
अथ किं तत् प्रतिमानम् ? - प्रतिमीयतेऽनेनेति प्रतिमानम् - मेयस्य सुवर्णादेः प्रतिरूपं=सदृशं मानं गुञ्जादिकमित्यर्थः । प्रतिमीयते यत्तत् प्रतिमानं सुवर्णादि
अब सूत्रकार प्रतिमानप्रमाण का निरूपण करते हैं" से किं तं परिमाणे " इत्यादि ।
शब्दार्थ - ( से किं तं पडिमाणे) हे भदंत ! वह प्रतिमान क्या है ? (जण्णं पडिमिणिज्जह परिमाण)
હવે સૂત્રકાર પ્રતિમાન પ્રમાણનું નિરૂપણ કરે છે—
66
से कि तं पडिमणे " इत्याहि
उत्तर- जिससे माप किया जावे वह मान है मेय- सुवर्णादि द्रव्य के सदृश मान-माप का नाम प्रतिमान है । वह प्रतिमान गुंजादिरूप है। तात्पर्य इसका यह है कि सुत्रर्णादि द्रव्य का जिसके द्वारा माप
शब्दार्थ - (से किं तं पडिमाणे) हे लत! ते अतिमान शुद्ध छे ? (जण्णं पडिमिणिज्जइ परिमाण)
For Private And Personal Use Only
ઉત્તર-જેના વડે માપામાં આવે તે માન છે મેય-સુવણ વગેરે દ્રષ્ય सदृश-मान-भायनु' नाम प्रतिभान छे ते प्रतिमान गुलहि ३५ छे. तात्पर्य એ છે કે સુવર્ણાદિ દ્રષ્યનુ જેના વડે માપવજન કરવામાં આવે છે. તે પ્રતિમાન