Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
९६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे
अथ उन्मानप्रमाणं निरूपयति
मूलम् - से किं तं उम्माणे ? उम्माणे जपणं उम्मिणिज्जइ, तं जहा - अद्धकरिसो करिसो, अद्धपलं पलं, अद्धतुला तुला, अभारो भारो, दो अद्धकरिसा करिसो, दो करिसा अद्धपलं, दो अपलाई पलं, पंच पलसइया तुला, दस तुलाओ, अद्धभारो, वीसं तुलाओ भारो । एएणं उम्माणपमाणेणं किं पओयणं ?, एएणं उम्माणप्यमाणेणं पत्तागरतगरचोयय कुंकुम खंडगुलमच्छंडिआइणं दव्त्राणं उम्माणपमाणनिव्वित्तिलक्खणं भवइ । सेतं उम्माणपमागे ॥ सू० १८९ ॥
छाया- - अथ किं तत् उन्मानम् ?, उन्मानं - यत् खलु उन्मीयते, तद्यथाअर्धकर्षः कर्षः, अर्धपलम् पलम्, अर्धतुला, तुला, अर्ध मारो भारः । द्वौ अर्धर्षो कर्षः, at a अर्धपलं, द्वे अर्धपले पलं, पञ्चपकशतिका तुला, दशतुलाः अर्धभारः, विंशतिस्तुला भारः । एतेन उन्मानप्रमाणेन किं प्रयोजनम् ?, एतेन उन्मान
"
से जुदा है। इसमें द्रव्यों का प्रमाण जानना बहिरंग साधन रूप जो असृति प्रसृति आदि हैं उनसे होता है। विभाग निष्पन्न द्रव्यप्रमाण मान उन्मान आदि के भेद से ५ प्रकार का कहा गया है। मान प्रमाण धान्यमानप्रमाण और रसमानप्रमाण के भेद से दो प्रकार का है । ठोस पदार्थों को कहने वाले असृति प्रसृति आदि सब धान्यमान प्रमाण में परिगणित किये गये हैं और द्रव पदार्थों को कहने वाले दो चतुष्यforका आदि रसमान प्रमाण में | सू० १८८ ॥
For Private And Personal Use Only
આ પ્રદેશ નિષ્પન્ન પ્રમાણ કરતાં ભિન્ન છે. આમાં દ્રવ્યેનું પ્રમાણુ જ્ઞાન અહિરગ સાધન રૂપ અસૃતિ પ્રસૃતિ વગેરેથી જ થાય છે. વિભાગ નિષ્પન્ન દ્રવ્ય પ્રમાણુ માન ઉન્માન વગેરેના ભેદથી પંચવિધ કહેવાય છે. માનપ્રમાણુ, ધાન્યમાન પ્રમાણુ અને રસમાન પ્રમાણના ભેદથી બે પ્રકારનું કહેવાય છે. નક્કર પદાર્થોં વિષે કહેનારા અસૃતિ પ્રસૃતિ વગેરે સવ" ધાન્ય માનપ્રમાણમાં પરિગણિત કરવામાં આવેલ છે અને દ્રવ્ય પદાર્થને કહેનારા એ ચતુષ્ટિકા વગેરે રસમાન પ્રમાણમાં પરિણિત કરવામાં આવેલ છે. પ્રસૂ॰૧૮૮॥