Book Title: Lilavati Sara
Author(s): Jinratnasuri, H C Bhayani, N M Kansara
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/002651/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ JINARATNA'S LILAVATI-SARA LILAVATI-SARA A SANSKRIT ABRIDGEMENT OF JINESVARA-SURI'S PRAKRIT LILAVAI-KAHA L. D. SERIES 96 EDITED BY H. C. BHAYANI GENERAL EDITORS DALSUKH MALVANIA NAGIN J. SHAH WITH ASSISTANCE FROM N. M. KANSARA & L. D. INSTITUTE OF INDOLOGY AHMEDABAD 9 Jan wwwnary.org NETTE er one Page #2 -------------------------------------------------------------------------- ________________ THE CONTRAS ahamadAbAda JINARATNA'S LILAVATI SARA A SANSKRIT ABRIDGEMENT OF JINESVARA-SURI'S PRAKRIT LILAVAI-KAHA L. D. SERIES 96 GENERAL EDITORS DALSUKH MALVANIA NAGIN J. SHAH - EDITED BY H. C. BHAYANI WITH ASSISTANCE FROM N. M. KANSARA L. D. INSTITUTE OF INDOLOGY AHMEDABAD 9 Page #3 -------------------------------------------------------------------------- ________________ Printed by (1) Text : Shivlal Jesalpura Svati Printing Press Shahpur, Ahmedabad. (2) Introduction : Pitambar J. Mishra. Tirhut Printers 2 Bhagyalaxmi Society Ranip, Ahmedalad-5 (3) Index etc. : Aditya Mudranalaya Abmedabad Published by Nagin J. Shah Acting Director L. D. Institute of Indology Ahmedabad 380009 FIRST EDITION November 1983 Page #4 -------------------------------------------------------------------------- ________________ jinaratnasUriviracitaH lIlAvatI-sAraH jinezvaramarikRta-prAkRtabhASA-nibaddha-lIlAvaI-kahA ityasya lupta-kathAgranthasya saMkSeparUpaH saMpAdaka harivallabha cU. bhAyANI sahAyaka nArAyaNa ma. kaMsArA tatAyama bhAimArata palapalaka prakAzaka lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmaMdira . ahamadAbAda-9 dhAmazi maTAnA Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ FOREWORD The L.D. Institute of Indology has great pleasure in publishing the hitherto unpublished Sanskrit story-work Lilavati-sara by Jinaratnasuri, who completed it in 1285 A.D. This work is an abridged version of the Prakrit mabakatha entitled Nivvana-hlavai of Jinesvarasuri (990-1052 A. D.), a disciple of Vardbamapasuri. The Niyvanahlaval is lost to us. The L. D. Iostitute of Indology is most grateful to Dr. H.C. Bhayani for undertaking the editing of this interesting work. He has written an extensive learned introduction for this edition. He has spared DO pains to make the text as flawless as possible and to discuss important topics in the introduction Our thaoks are also due to Dr N.M. Kansara for assisting the learned editor. work'will be of considerable interest and value of the audents and schon It is hoped that the publication of this important Sanskrit narrative work will be of considerable interest and value to the students and scholars of Sanskrit literature. L.D. Institute of bodology, Ahmedabad-380 009 1st October 1983. Nagin J. Shaha Acting Director Page #7 -------------------------------------------------------------------------- ________________ (PRE LA O E) I was way back in 1969 that we acquired, the photocopy of the Lilavati -sara from the Raj isthani Oriental Research listitute, Jodhpur, with View to edit it for the insiitutu's Research Series. Because of several other works on hand, they editing work could not be started for a few Jews, It was in 1972 that we began to prepare the press copy of the text, and working intermittently, we could complete it by the beginning of 1975. Birther work on the Lilavati sara was held up because other pressing Hockenervened Arrangements were made at that time to publish the work in the cap. Researoh Series. The printing 06 the text was completed bv 1980, but the work on the introduction etc.) could not be taken up till 1982. We feel greatly relieved by being able at long last to complete an unduly prolong d task. There is also some satisfaction that in this way we could accomplish something that late Muni Jinavijayaji would have wished, because the Litavart-sara was also in the list of important work, ha wanted eventually to get edited and published. There remains for us the very pleasant duty of expressing our sense of gratitude towards the individuals and institutions that have been helpful to us in one way or another in the present undertaking. $1 Rajasiban Oriental Research Institute Bindly loaded the photostat and gave penatission to publish the work. L.D. Institute of Indology not only accepted the work for publication in its distinguished: Series, but also generously extended the time-limit for completing the work. Pandit Dilsukh Malvania and Dr. Nagin Shah have provided all requisite fecility for g tting the work properly printed and published. Swati printing press. Aditva Mudranlaya and Tirhut Printers have given all necessary co-operation in the printing of the work. We express our sincere thanks to all of them. Our special thanks are due to Dr N.M. Kansara, who gave his valuable assietance in transcribing the text from the photo-copy, in settling the interpretation of a few doubtful passages, and in preparing the summary of the work. Following Jinaratoa, we hope that by this publication sukhAt kathAsudhAsvAdaH pAThakAnAM vidhAsyate / H. C. Bhayani Page #8 -------------------------------------------------------------------------- ________________ General Editor's Foreword Preface Introduction 1. The Manuscript 2. Jinesvarasuri, the author of the Nivvana-Lilavar 3. Nivvana-Lilavar-kaha 4. Jinaratna-suri, the author of the Lilavati-sara 5. Summary of the Lilavati-sara 6. Sources of the Nivvana-Lilavar CONTENTS 7. Style and literary qualities 8. Linguistic Peculiarities Text of the Lilavati-sara utsAha 1. siMha - mahArAja - janma-rAjyAbhiSeka-dharma parIkSA - samarasena - sUri-samAgamana - vyAvarNanam 2. rAmadeva kumAra- krodha-hiMsA kuTumbAcAra vistAra vyAvarNanam AtmasaMzaye devyavadhIraNAyAM subuddhi-mantri - kathito dRSTAntaH 3. mAna- mRSAvAda dvandva-svarUpa vyAvarNanama viparIta devAnukUlane sAgaradatta zreSThi-kathito dRSTAntaH 4. dambha - caurikA yugma - byAvarNanam 5. mohAbrahma- dvandva - vipAkam vyAvarNanam 6. lobha - parigraha * zrI - mithuna svarUpa vyAvarNanam hIne'nItimatyapi uttamasya nItipAlane nayasAra - nRpa kathito dRSTAnta: lakSmyA anAcAra saMsarga-niyame durgAditya - mahAjana kathitaH dRSTAntaH devadinna kathitaM samyaktva - mithyAtya nRpa - kathAnakam 7. sparzanendriya-vipAka - vyAvarNanam 8. rasanendriya-vipAka vyAvarNanam 9. ghrANendriya-vipAka vyAvarNanam 10. cakSurindriya-vipAka-vyAvarNanam adhamottama saGgatyorvipAka-pradarzakaM vasumitra kathitaM kathAnakam Page number ghanavAhana - nRpAnuzAsanAya matizekhara - mantri - kathitamAkhyAnakam V vi 1-56 1 1 2 37 4-49 49 52 57 1-104 1 26 41 49 51 71 76 77 88 102 129 148 169 193 208 226 229 Page #9 -------------------------------------------------------------------------- ________________ viii 11. zravaNendriya-vipAka - vyAvarNanam 12. vijayasenAdi - mahApuruSa - paJcaka-vrata - grahaNa - maharSi - dazaka -svargamana-jayazAsana- jIva- samarasena- vrata grahaNAcArya-pada-sthApana - vyAvarNanam 13. rAmadeva - maharSi - jItra - vimalasena - kumAra- pratibodha-vyAvarNanam 14. purandara zreSTha - jIva-murandhara - kumArasya ca dIkSA mahotsava vyAvarNanam sulakSaNa - rAjaputra-jIva - kusumazekhara- kumArasya 15. kanakaratha - kumAra - jIva- zrI - kulamRgAGka - kumAra- dIkSA vyAvarNanam 16. vairisiMha - rAjaputra - jIva- suSeNa - kumAra- dIkSA- vyAvarNanam 17. siMha - mahArAja - dIkSA-sUri-pada- vyAvarNanam 18. samarasena - sUri - vimalasena - maharSi - nirvANa - vyAvarNanam 19. surandhara - kusumazekhara- mahAmuni - nirvANa - vyAvarNanam 20. kulamRgAGka - suSeNa mahAmuni - nirvANa-vyAvarNanam 21. siMha- sUri- padmakezara - rAjarSi - lIlAvatI surasundarI - ramaNamatI - kArtavIrya -sadguru- kevala jJAna- nirvANa - vyAvarNanam granthakAra - prazastiH Lexicographically important words and expressions with meanings, notes etc. Corrigenda 239 279 311 319 - 360 370 377 381 385 389 392 399 403-440 437-443 Page #10 -------------------------------------------------------------------------- ________________ INTRODUCTION 1. The Manuscript The present edition of the Lilavati-sara (LS.) of Jinaratna-suri is based on the photo-copy of the paper MS. (the only Ms. of the work known so far) belonging to the Mss. Collection of the Kharatara Gaccha Bhandar at Jesalmer.1 The original Ms. has 267 folios, each having about eight lines per side with an average of 44 to 46 letters per line. The photo-copy belongs to the Rajasthan Pracya Vidya Pratisthan of Jodhpur. It bears the Collection nos. 112 and 124. The first and last folios of the original Ms. being somewhat damaged, some letters in the portions covered by the first 19 verses and the last 10 verses are either missing or illegible. For the rest the Ms. is in very good condition. It has been carefully copied. The copying mistakes are very few. The Ms. from which our Ms. was copied seems to have preserved the original text quite faithfully. There are very few places where we have somo doubt or uncertainty about the text. Jiparatna's Lilavati-sara, completed in 1285 A.D., is a Sanskrit abridgement of Jinesvara-suri's Nirvana-lilavai-kaha (sk. Nirvana-lilavati-katha) (NL.) in Prakrit. So firstly we present a short account of Jinesvara-suri and NL. This will bo followed by an account of Jinaratna-suri and the Lilavati-sara Jinesvara-suri, the author of the Nivvana-lilavai Jipesvara-suri was born in a Brahman family of Madhyadesa in c. 990 A.D. After completing his education he and his younger brother went to Dhara in Malava and became disciples of the Jain Acarya Vardhamana-suri. After some time Jinesvara and his brother Buddhisagara went to Anahilla, pura in Gujarat. There the Jain monks used to stay in temples and as such came to be called Cait yavasin. This practice caused considerable lowering of the norms of monastic conduct. Jinesvara-suri successfully carried out a reform in this way of monastic life and became the founder of Vasati vasa i.e the practice of staying in special residences set up by laymen for 1. For the description of the Ms. see The catalogue of Sanskrit and Prakrit Manuscripts-Jesalmer Collection compiled by Muni Shri Punya. vijayaji (L.D. Sesies No. 36, 1972), p. 151, entry no 151. Page #11 -------------------------------------------------------------------------- ________________ Lilavati-sara the Jaia monks. Jinesvera-suri had numerous learned and distinguished disciples like Abhayadeva, Jinacandra, Jinabhadra, Haribhadra etc. For propagating bis reform of the Jain church, he frequently moved through various parts of Gujarat, Malva, Mewar and Marwar. Because of his reformist movement and scholarship Jinesvara-suri has been honoured by his disciples and grand-disciples as a Yuga-pradhanacarya i.e. leading light and teacher of his age. 2 Jinesvara's chief works are as follows : (1) Comnentary on Haribhadra's Astaka-prakarana (composed in 1024 A. D. at Jabalipura i. e, modern Jhalor ). (2) Prama-laksma (composed sometime after 1024 A.D.). (3) Nivvana-Lilaval-Kaha (composed at Asapalli in 1036 A.D.) (Pk.). (4) Commentary on Ceiyavandana (composed at Jabalipura in 1040 A.D.). (5) Sat-sthanaka-prakarana (Pk.). (6) Pancalingi prakarana (Pk). (7) Kahanaya-kosa (also called Kathd-kosa-prakarana) (composed at Dinda vanaka in Marwar in 1052 A. D.) Jinesvara-suri passed away sometime between 1054 and 1064 A. D. 3. Nivvana-Lilavai-kaba No Ms. of this work is reported from any of the Jain Bhandaras and other Mss. collections. So the work sens to be lost Traditionally it is said to have the extent of 18000 granthagras (each one having a measurs of 32 syllables). and composid in Prakit Gathas. Jinesvara's disciple Jinabhadra-suri has given at the end of his Surasundari-cariya (completed in 1039 A. D.) a short appreciation of the NL. as follows: Its diction is exceedingly beautiful, soft and lucid. It has harmonious sound texture. It employs a variety of figures of speech including paranomasia. All constituents of its structure are attractive and pleasing. Jiparatna-suri too has called it in his present abridgement a grand narrative (mahakatha), marked by elaborate descriptions, distinguished by its quality of sweetness, a veritable ocean of fresh aesthestic emotions (apurva-rasambudhi), and so rieb as to be beyond the grasp of ordinary persons. Sumatiganin in his commentary on the Ganadhara-Sardha-gataka (completed in 1239 A.D.) has described NL, as fully satisfying the expectations of the learned, and conducive to renunciation. 2. For an authentic, systematic and detailed account of Jinesvara-suri's age, life, works and achievements along with tbe description and eval. uation of the sources for the same see Jinavijaya Muni, Kathakosa. prakarana (Singhi Jain Series, no. II, 1949), Iotroduction, pp. 2-72. The information summarized here is based on that study. Page #12 -------------------------------------------------------------------------- ________________ Introduction Jinaratna-suri, the author of the Lilavati-sara In the third line of the 13th verse of the Granthakara-prasasti given at the end of the LS., there is a lacura in the MS. at the very place where the author's name has been given. But on the basis of the label on the wrapper of the Jesalmer Ms., and the mention by means of the figure Mudralankara based on paranomasia (slesa) appearing in the last line of LS. 19. 59, it has been rightly understood that Jinaratna-suri was the author of LS. In the Prasasti, Jinaratna has given details about his gurx-parampard, his teachers and the composition of LS. He begins the guru-parampard with Vardhamana-suri, whose disciple Jincsvara-suri was highly respected by Durlabharaja, the (Caulukya) king of Gurjaratra (Gujarat). Jinesvara had composed works on religious conduct and logic, had written commen taries on the Astaka etc. and was the author of the Campu katha called Liliavati. His disciple Jinacandra-suri was the author of Sarievega-ranga-sala. The latter's disciple was Abhayadeva-suri, who had written commentarios on nine Angas of the Jain canon. Abhayadeva-suri was followed by his disciple Jinavallabha-suri, who had written many excellent works. The lattenu disciple was Jinadatta-suri, who was honoured by many kings. Jinadatta-suri's disciple was Jinacandra-suri who defeated many opponents in religious debates. The latter's diciple was Jinapati-suri, who was followed by Jinesvara-suri. Jinesvara-suri did much to strengthen the Vidhi-marga and had numerous disciples. He was followed by Jinaprabodha-suri, who was at the time of the completion of LS. the chief Acarya of the Vidhi Gaccha. Jinaratna was one of the disciples of Jinesvara-suri. Jinaratna learnt literature from Sarvadeva-suri, logic from Vijayadeva-. suri and the canonical texts from....(There is a lacuna here in the Ms.) The Lilavati was composed by Jipesvara-suri in 1092 y. S. and its abridgement was prepared by Jinaratna in 1341 V. S. Jinaratna collaborated with Laksmitilaka in writing Pratyekabuddhacaritas... and his elder brother (?) collaborated with hira in preparing this abridgement of the Lilavati, which was completed at Jabalipura (modern Jhalor in Rajasthan) in the month of Margasirsa in Pusya Yoga. Its extant is 5350 Granthagras. Jinaprabodha-suri, Rajakirtiganin and Saumyamurti. 3. This is confirmed by the poct. As noted by M.D. Desbai (under para 588, p. 410 of his Jain Sahitya-no Samksipta Itihas, 1933), the Pratyekabuddhacarita has in the last verse of cvery of its Sargas the word iina-laksmi by way of Mudralankara. The poem was completed in 1255 A.D. Page #13 -------------------------------------------------------------------------- ________________ Lilavati-sara ganin helped the author in correcting the text. Saumyamurti-ganin, who was expert in metrics, grammar, logic, rhetorics and literature, and who had considerable experience in correcting literary compositions helped the author, along with...ganin, in preparing the first copy of the text. In his prefatory remarks given in the beginning of the first Utsaha of LS. Jinaratna has paid homage to Jinavallabha-suri, and to his Guru Jinesvara-suri. He has also clarified his purpose and aim in preparing the abridgement of NL. There were people who were interested just in the story or the narrative proper. So for them he has dropped all the poetic descriptions and embellishments found in the original. In such a type of undertaking he has been guided by earlier precedents like the abridgement of Dhanapala's Tilakamanjart. He has appropriately described his work as an itivrttoddhara of the mahakatha Nirvana-Lilavati. 2. SUMMARY OF THE LILAVATI-SARA Canto 1 Birth Of King Simba, His Coronation, Religious Debate and Arrival of Samarasena-Suri The first canto begins with the auspicious the auspicious salutations to Rsabha, Vardhamana, the intervening twenty-two Tirthankaras, Sudharmasvamin, Jinavallabha-su'i and Jinesvara-suri, Praise and importance of the Nirvana. Ilavat (Vss. 1-10). Purpose of preparing the Lilavat-sara. Its characteristics (11-17). The central characters of the story are King Vijayasena, merchant Purandara, minister Jayasasana, the royal priest Sura and the caravan-leader Dhana. The central event of the story is that all these listened to the stories of Ramadeva and others from, and consequently got initiated in the Jain Order at the hands of, Sudharmasvamin, and ultimately all of them attained deliverance after several births during which they had been born as king Simha and others (18-19). King Jayadharma of Rajagrha was a Jaina by religious faith (20-26). His queen Padmavati saw a woman breast-feeding her child (27-32), This aroused in her the painful consciousness of her childlessness (33-39). The king came to know of this plight of his queen and consulted the experts, one of whom suggested to them to propitiate the Yaksa who was the protector of the Jain Order. The royal couple started performances of worship (40-46). Shortly a god from heaven descended into the womb of the queen. Page #14 -------------------------------------------------------------------------- ________________ Introduction 5 She saw in her dream a lion entering her mouth (47-48). This indicated to them the birth of a son in near future (49-53). In the third month of her pregnancy the queen desired to worship Tirthankaras, give alms to monks, save animals from slaughter etc. The king fulfilled these desires (54-58). A son was born in due course and the occasion was celebrated (59-68). The prince was named Simha, and he grew up in the company of the children of the feudatories (69-88). When he was eight years old, he entrusted to the care of a teacher from whom he learnt all the arts and crafts (89-102). The prince attained youth (103-117), fell in love with, and was married to, Lilavat, a daughter of the feudatory named Arimardana (118-159). He was appointed heir-apparent. His enjoyments and pastimes in the company of Lilavati (159-176). Once in the early morning King Jayadharma thought of handing over the reigns of the kingdom to the prince. He crowned the prince as his successor and gave him advice about the statecraft and general policy(177-197). King Simba then ruled the kingdom benevolently (198-210). Once Jayadharma suddenly fell ill, said a few words of parting advice to his son Simha and queen Padmavati, and died (211-231). After some time Lilavat gave birth to a son who was named Padmakesara, and who was in due course married to princess Padmasrt (232-237). Once king Simba heard three auspicious verses being sung by an invisible morning bard, who could not be traced (238-245). The king took it as a diviae favour and a friend!y hint, and consequently called a conference of scholars of all faiths, to determine the essence of true religion (246-248). A follower of Carvaka first propounded his tenets (249-255). But the king was not satisfied. Another scholar named Jinadatta, who was a follower of Jainism, forcefully refuted the Carvaka view and propounded the tenets of Jainism (256-269) King Simha was satisfied and waned to know about the teacher of Jinadatta (270-274). The latter gave a brief description of the way of life of his religious preceptor Samarasena-suri, The king was anxious to see the preceptor (275-285). After a few days, Samarasena-suri arrived in the city. The King went to see him, paid his respects, asked him the cause of his renunciation at quite young age and requested him to enlighten him (285-308). The preceptor narrated his life-story as follows (309-311). Canto 2 Story Of Prince Ramadeva and the Consequences of Anger. Violence etc, King Vijayasena, who ruled in Kausambi, had a queen named Kamalavati, and four friends viz. Jayasasana, the minister, Sura, the royal Page #15 -------------------------------------------------------------------------- ________________ Lilavati--sara priest, Purandara, a mercaant and Dhana, a caravan-leader. All of them enjoyed confidence and favour of the king (1-16). Once a Jain preceptor, named Sudharman, arrived in the city and the king went to pay his respects to him, accompanied by his queen, the four friends and the retinue (17-30) Sudharman delivered a religious discourse in which he emphasized particularly the evil consequences of the Kasayas, viz., Krodha, Mana, Kaitava, Moha and Lobha, which respectie vely generate Himsa (violence), Mrsa-bhaaiti (untruth) Caurika (theft), Abrahma-s?ngati (lust for sensual enjoyments) and Parigraha (possessi. veness) King Vijayasena requested Sudbarman to elaborate the point further with illustrations from actual life. The preceptor thereupon pointed out a wound:d man seated to the north of the King in the assembly, and described as follows the misdeeds commitied by him in his former birihs under the influence of anger and violence (31-49), The story of Agnisarman (50-130) There lived in the city of Kancangpura, a poor Brahmin named Agnisarman. His paren's ard relatives died in his early age. He was reared up by his father's friend Sivasarman, who also gave him his daughter Soma in marriage. Agnisarman had a number of children, but he was unlucky and depended for maintenance on his father-in-law, whom, however, he always despised. Once Visnumitra, the maternal uncle of Soma, tried to advise him not to speak ill of Sivasarman who had supported him all through his life. But being irritable and a victim of fits of bad temper, Agnisarman quarrelled with him for this. At that stage Candasorna, the maternal uncle of Agnisarman, and Gangadhara, a friend of Agnisarman, tried to intervene. But mad with rage, Agnisarman slapped Gangadhara, and went home. His wife Soma scolded him for the incident, At this he angrily left his home, lodged a complaint with the court against Visnumitra and threw himself in a bush of thorns to commit suicide if justice was not done to him. The court summoned Visnumitra and found him not guilty. At this Agnisarman charged the court of parti. ality and tried to commit suicide. The court wanted to punish him, but Visnumitra appealed to the court to show mercy. Agnisarman returned home, where his father-in-law tried to pacify him with sweet words of advice. At this Agnisarman lost his temper aud killed him. He was arrested and produced before the kiog. Soma came There with her children and petitioned for mercy for the culprit. After his release Soma tried to point out to Agnjsarman the evil consequences of his bad temper and requested him to control himself. At this he got Page #16 -------------------------------------------------------------------------- ________________ Introduction wild and killed her. The neighbours beat him up mercilessly for this outrage and forced him to leave the city. He returned at night and set the city on fire to take revenge on the citizens. Eventually he was identified as the criminal, was traced and executed by the King's order. Subsequently he suffered for a long time in hell and was reborn in the city of Campa, as a very ugly daughter named Rannadi to a poor Brahmin Somadeva and his wife Somadi. The Story of Rannaoi (131-160) As Rannadi was a repository of bad qualities, none would marry her. At last Somadeva gave her in marriage to a poor and ugly Brahmin Candaditya who as a vagabond happened to come to the city. On the very first night of their marriage, when Candaditya offered to give her anything she wished, Rannadi insulted him as a worthless creature and a bluffer, and in spite of his attempts to plaeate her, she spurned him and asked him to get out from the bed. Candaditya lost temper, hit her on her head with a door-bolt and fled from the city. Thus the soul of Soma, reborn as Cand. aditya, took revenge on that of Agnisarman, reborn as Rannadi. Rannaqi's wound did not heal inspite of treatment, and she suffered much. Once she happened to see some Jain nuns, whom she invited and requested for religious instruction. The nuns initiated her in the Jain Order. Shortly Rannadi died and, due to the merit she earned by renunciation, her soul was reborn as a son to King Padma and Queen Priyangulata. The Story of Ramadeva (161-281) As the prince was born to ibis royal couple due to the favour of their family-deity Ramadevi, he was named Ramadeva. When in due course he was entrusted to the care of a teacher for proper education, his innate vices of anger and violence manifested. Consequently, he would get angry even without provocation, would not study himself, nor would allow others to study, would pick up quarrels with co-students and beat them up. Once when the teacher tried to gently restrain him, he slapped him too. The teacher, thereupon neglected the boy, who then became an uncon. trolled vagiband. The king came to know about the character of the prince, who passed his time in gambling He was married to a number of princesses, and was allotted a separate palace. But he harassed people, mocked at the ministers, insulted the feudal chieftains and offended one and all. Everybody was fed up with him, bu even the king would not dare to restrain him lest the feelings of the queen would be hurt. Page #17 -------------------------------------------------------------------------- ________________ Lilavati-sara Once he hit the chief minister Buddhisagara in the eye. The minister conferred with the feudal chieftains as to how to check the prince. One of the ministers named Sabuddhi reported the matter to the king and adviced him to act immediately and imprison the prince, disregarding the queea's sentiments. And in support of his advice he narrated the following illustrative story. The sub-story of a King and his obstinate queen (199-220) A king went for hunting. While he was resting under a bunyan tree on the shore of a lake, he saw a girl from the nether world come out of the lake, assume the form of a female serpent, and indulge in sexual act with a male serpent, who came out from the hollow of a trec. Enraged at this misbehaviour in his presence, the king lashed them. The serpents separated and disappeared. The king returned to the city and rested with his queen. Meanwhile the serpent girl complained to her husband, alleging that the king lashed her for spurning his approaches. The serpeat god was angry and approached the king invisibly to take revenge, but overhearing the true story as it was being narrated by the king to his queen, conferred a boon on the king, which empowered him to understand the language of all the creatures, though with this strict condition that the king would die the moment he revealed to anybody what he heard. Once when the king was holding the container and the queen was applying cosmetics to her body, a female lizard asked her mate to fetch her some cosmetics from the dish. But the mate refused saying he would be killed. The dialogue was repeated, and the king who listened and understood, laughed. When the queen inquired why he laughed, the king pleaded not to press him to tell it, because it imvolved risk to his life. But she obstinately persisted In order not to displease her, the king got prepared a funeral pyre outside the city and started giving alms to the poor on the way. At that time a female goat asked her mate to fetch creeper from the brink of a deep well. The male expressed his inaility to favour her in the matter. The female was displeased. The male her he was not a fool like the king, who was out to die just for a queen, although he could easily get another one. Listening to this, the hing took the hint and reversed his decision to sastisfy the idle curiosity of the queen. (The illusirative siory ends). (The story of Ramadeva resumed) On the advice of one of the ministers, the king decided to put the Page #18 -------------------------------------------------------------------------- ________________ Introduction primce and the queen under arrest. But Ramadeva came to know of this through a doorkeeper, and out of rage he killed both the minister and the king as also the queen, when she scolded him for these dastardly acts. He usurped the throne for himself. His co-parceners and feudatories made an alliance and attacked him. In the battle that followed, his forces were routed and he had to flee. Having roamed in various countries he had at last arrived there (i. e. in Sudharman's relious assembly). Sudharman identified Ramadeva for the audience. Ramadeva swooned due to coused memories of past births. He coroborated the facts of the preceptor's narrative, bowed down to him and requested him for initiation in the Jain Order. The request was accepted. Vijayasepa treated Ramadeva as his honoured guest till the day of his initiation. Canto 3 The Nature of Pride and Falsehood Next day in reply to the request of the king, Sudbarman pointed out the consequences of pride and falsehood. A conceited person disregards, insults,mocks at, gets jealous of, and runs down others. Consequently he suffers much here and in bell. Reborn in lowly families he suffers, commits many crimes, and deprived of everything, he wanders here and there like Sulaksana piesent there in the assembly. The preceptor pointed him out and narrated the following account (1-20). The Story of Vasundhara (21-117) In Vasantapura, ruled by king Siddhartha and queen Kamalava'i, there was a merchant named Sagaradatta, to whose wife Sri, a son was born. The astrologer predicted that the son would cause the downfall of the family when he became five years old, and there was no remedy to prevent that calamity. At this Sagaradatta narrated a story illustrating how intellegence can connteract ill-luck. (The Sub-story of Buddhisagara and the Astrologer's Prediction) (33-64) An astrologer once predicted, in the presence of king Jitasatru that a fatal calamity would overtake the family of his trusted minister Buddhisagara within a fortnight. The king could not believe this and asked the astrolo. ger to leave forthwith. The minister gathered secretly from the astrologer that the cause of the doom would be his son, Subuddhi. The minister there. upon shut his cooperative sor. in a wooden box with provisions of food and drink, fastened it with iron straps and cigat locks and took the box 1-2 Page #19 -------------------------------------------------------------------------- ________________ 10 Lilavsti-sara to the king with a request to keep it under his charge for a fortnight as it contained his all. The king put it under heavy guard. The minister spent his days in religious meditation. On the thirteenth day there was a great commotion in the royal palace due to the complaint by the princess Ratnavali that the minister's son Subuddhi had cut her braid. The king was all wrath and rushed his soldiers to arrest Buddhisagasa. The latter requested the king through a friend to give him an audience, since the wealth of the minister was already in the king's possession. The king consented. The minister requested him to open the box which was kept under the royal protection. When the box was opened everybody saw in it Subuddhi with an unsheathed sword and a lock of hair in hand. Everybody was wonderstruck. One of the ministers suspected a lapse on the part of the guards, but they denied it firmly. Buddhisagara explained how he planned to counteract the predicted ill luck. The king rewarded him. (The sno-story ends here). (The story of Vasundbara resumed) Then Sagaradatta performed the necessary rites as suggested by the astrologer, and the son was named Vasundhara on the twelth day. After some time, during a famine, the whole family except Vasundhara was killed in an epidemic of small-pox. Vasundhara could get out of the house through a hole made by the dogs to enter the house to get at the corpses. By the time Vasundhara was five years of age, the famine ended. When he came of age he left in the company of some earavaneers and reached the city of Ksitipratistha, where he posed as a great ascetic. Through vanity and jealousy once Vasundhara plotted to defame the Jain monk Suvratacarya with the help of hired harlots, but on investigation the king found the monk innocent. At night the presiding goddess of the Jaina Order enticed Vasundhara idto sexual union with her. She assumed during the act the form of a bitch and thus got him stuek up in the obscene posture. Thus exposed, he was publicly censured. Believing this to be a plot of the Jaina monks, he set their residence on fire. He was arrested and oredered to be executed. He died on the stake and was consigned to hell for some time. . The Story of Yasomati (118-182) The soul of Vasundhara was reborn as a girl named Yasomati to Radha, the wife of Yajnadatta, who was a learned Brahmia in a village called Gorvara. She was married quite young to Somadeva who Page #20 -------------------------------------------------------------------------- ________________ fotroduction died the very next day after the marriage. The wailing girl was somehow consoled by the parents who advised her to lead a chaste and austere life. Being vain of her chastity she insulted the wives of her brothers. As she entered youth, she was overpowered with sexual passion and indulged in unnatural means to satisfy it. Once, some Jaina nuos arrived in the village. Due to the latent tendencies of kar past birth, vanity and untruthfulness manitested in Yasomali. She reviled the nuns as being unchaste. Once Yasomati went to the village pond to bathe. The village headman's son had shortly before washed himself at that spot after making love to a slave-girl. Yasomati, while bathing happened to swallow some of that water, and she conceived She tried abortion ucsucces, fully. Her snelling telly revealed ter condition, subjecting her to the sense of shame, and to the taunts and ensure of the relatives. At last she ran away to a wild forest, wept profusely, atoned for the sin of casting aspersions on Jaina nuns, prayed to the gods to forgive her and tried to hang herself from a tree-branch, She was saved by a nun, who took her to 6 TULOy, locked aftester till ste delivered a dead child and died. The Story of Sulaksana (183-278) The soul of Yasomati was reborn as a son named Sulaksana to king Yasahketu and queen Dharini. By the time he was put in charge of the teacher, his innate vices of vanity and untruth began to manliest, and he mocked at the teacher and his wife, harassed their son, and did not learn archery and other arts. When the king asked the prince about his progress, he blamed the teacher as an ignoramus incapable of teaching anything. When the teacher told the king about the prince's insolence and vasity, the prince lost his temper and murderd his teacher there and then. Since he would not allow the corpse to be burnt, it was thrown out of the city. He then became a home of all the vices and became qoite uncontrollable. He estranged ministers and coparceners by frequently insulting them. Thereupon the king planned to appoint the younger son Vatsaraja as heirapparent. Io the archery contest beld at the Svayamvara of the princess of Mathura, Sulaksana tried to pierce the target, but instead killed a maid of the princess, and became a laughing stock of all. Then Vatsaraja hierced the target successfully and won the princess. Epraged at this, Sulaksana killed Vatsaraja, the princess, and also his parents, who tried to interfere He then usurped the throne, but was overpowered by the feudal chiefs and royal cousins and was compelled to fee. This was how Sulaksana had arrived in the city and was present in the assembly. Page #21 -------------------------------------------------------------------------- ________________ Lilavati-sara When King Vijayasena asked the preceptor why he illustrated the evil consequences of violence instead of untruth. Suvratacarya clarificd that Ahimsa was the only supreme vow, and the other vows were accessory to it. Untruth etc. ultimately resulted in violence, Sulaksana then repented for his sinful conduct. He took the Jaina Order at the hands of Sudbarman. Canto 4 The Consequences Of Hypocrisy Coupled With Theft In response to the request of King Vijayasena and his four friends, Sudharman enumerated the consequences of hypocrisy and theft as follows: A hypocrite deceives everybody and suffers troubles bere and hereafter. He turns into a thief and commits forgery and fraud. He suffers here, and later goes to hell. Then the preceptor pointed out a long-necked, bearded, emaciated, ugly person named Vasudeva sealed in the assembly as an example, and related his account as follows (1-24). The Story of the Mercbant Dbana (25-209) In the kingdom of kiog Nayasara, there was a merchant named Dhana who was given to cheating, deceitful tradirg of adulterated goods, and minting and circulating couitefeit coins. Once the police chief fonnd out that the silver coins he purcbased from Dbana were adulterated. He complanied to the king. The king trapped Dhana, charged him of cheating the royal treasury, imprisoned him and sealed his shop and residence. The merchants feeling that the king was unjust to Dhada approached the minister who advised them to see the king. As they pleaded before the king in Dhana's behalf, the latter called a meeting of their leaders. In the meeting the meruhants justified malpractices in trade as something quite usual and hence to be overlooked. In reply the king narrated the following story. The Sub-story of the Princess Durlabhika (72-83) King Jitasatru of Vasantapura had a daughter named Durlabhika. A weaver's daughter named Dhayini was her friend. The princess told her that she wished to marry the same person as the latter would marry. Dhayini was in love with a slave. The three planned to run away secretly. They left their homes one night, But on their way, the princess accidentally heard some one sing a couplet. Its purport was that a noble person should not imitate the bebavious of a lowly person. She realized her folly and, under the pretext of fetching Page #22 -------------------------------------------------------------------------- ________________ Introduction 13 the ornament box she had forgotten to take with her, she left the company and returned to her residence. Thus the princess was saved, was happily married to an excellent prince and became a qu een. Concluding the story, the king added that in the like manner, a poor man may be dishonest but how can that be justified in the case of rich merchants like Dhana ? (The sub-story ends here). (The story of the merchant Dhana resumed) Thereupon Durgaditya, one of the merchant leaders, following story: The Sub-story of the Three Sisters and their Three Brothers (83-126) King Tribhuvana and queen Karmaparinati of the city of Bhuvanodara had three sons named Anacara. Sanmarga and Daridrya and three daughters named Bharati Laksami and Duhsilata. Once the daughters wanted to go and play far outside the city. The kirg advised them to go together, since it was not proper for the girls to go out alone. At this Bharati refused to go with Duhsilata, who too confessed of having harassed the former, since she would not give her any scope for play. The king then asked her to go with Laks. But Bharati refused, and the former confessed that she used to harass the latter, since she always found fault with her language The king, then asked Duhsilata to go with Laksmt, but the former declined, and the latter confessed of having teased the former since she always played her down as of no importance. The king was upset at this mutual discord among the sisters and asked Bharati to go with any of the brothers. Bharati told the father that since Duhslata liked Anacara, and Sanmarga relegated her (i.e. Bharat) to secondary position, she would prefer to go with the third brother Daridrya. Taen the king asked Laksmi to go either with Anacara or with Sanmarga. But she refused to go with either of then since the former thought himself to be her leader instead of a follower, and the latter thought he was superior to her while in fact he had little worth without her. So she would rather go with the maid Nhsukita, with the proviso that brother Anacara may follow step by step and look after her and Duhstlata from a distance. Durgaditya thus tried to defend the view that wealth was naturally linked with fraud and unfair practices (The sub-story ends here). (The story of the merchant Dhana resumed) At this the king asked the leaders if they agreed or disagreed with Dargaditya's views. Somebody confirmed that the former was the case, at which the king was enraged and put all of them into prison. One of Page #23 -------------------------------------------------------------------------- ________________ Lilavati-sara the narunt leaders cequested the king through the minister Buddhisagara for parda. The king agreed to set them free if they surrendered eighty percent of their iacone. They had to comply with the demand and conse. qusntly were set frue. But Dhana was ordered to leave the country, and his soos were given maintenance. The Invisible Garment (139-195) Dhana persisted in his deceitfuloess and went to Sravasti where he cunningly got a contract from the king to prepare a miracolous robe on payment of one lac gold coins. He was also given a working place. Afier receiving fifty thousand he reported that half of his work was dete. The King deputed his feudal chief Vigraharaja to see the progress of the work. Dhana waroed the latter that the robe could be seen or touched by him only who was not born of an illicit affair. Entering the working room Dhana pointed out the wondrous figures of elephants etc, on the non existent garment. Vigra haraja pretended to see, but inwardly doubted his mother's character. He, however, praised Dhana for his extraordinary crafimapship, and reported to the king accordingly. Dhana similarly tricked others also deputed periodically by the king. The king paid the rest of the amount, and himself went to see the robe. Dhana gave his usual warning. So the king also pretended to see the garment with secret doubts about his mother's chastity, Dhana got the king undressed, pretended to drape him with the miracu. lous garment, and took him out in procession in the city. Siezing anopportunity Du vinished from the city. Only when some of the onlookers oxprugod tiss id surprise at the king's nackedness, did king realize that he was dup:d. He ordered to arrest the cheat, but he could not be traced. Dui escaped to th: woods. While spending night on a tree he gather:i fon th: oversation of two goblins that the king's guard sent in search of bin haid returned unsuccesfully. On his way further he played a coaidense trick oa two strangers, robbed them and escaped. But he was pursued, caught and killed by the villagers. He was reborn in hell where he suffered for long. Tbe Story of Devadinna (210-370) The soul of Dhana was reborn as a son named Devadinna to Yasobha. dra, the wife of a merchant named Dhanadeva in Varanasi ruled by king Arikesarin, who had a queen named Tilakamanjari The merchant family enjoyed friendship of the royal couple. Devadippa grew up and was married in due course. But soon after that his parents and his wife died, and the wealth was lost. Thequeen Tilakamanjari took pity on him and thrice Page #24 -------------------------------------------------------------------------- ________________ Introduction 15 gave him money fur carrying on his business. But each time he incurred losses. The queen gave him up, and he was left to the mercy of providence. Then his innate tendencies of prior birth began to nalifest. He posed as a devout Jaina and began to deceive the men of faith and pilfer valuables from temples. Once he arrived in the city of Campa and a picus Jaina layman named Jinaraksita came under the spell of this hypocrite. Jinarak sita invited him and kept him as a guest and dined him for some days. At his request Devadippa once narrated the following story : The Sub-story of the Kings Samyaktva and Mitbyatva (238-305) In the country named Tribhuvanodara with four provicces called Gatis. there jointly ruled two king named Samyaktva and Mithyatva, the former having his capital in the city of Jinasasana, and the latter in the city called Kudarsana. King Samyaktva had a queen named Tattvaruci, and their son was Samvara, who had two wives, viz., Savadyayogavirati and Tapa. hsni. The former wife begot a son named Karmaksaya, while the latter gave birth to a daughter named Nirjara. Jipagama was the minister of this king. The second king Mithyatva had a queen called Tattvajugupsa, who bagot a son named Asrava. He was married to a princess called Avirati, the daughter of King Visayabhilasa. The prince had a son called Karmabandha. Kadagama was the miolster of this second king. Once Prince Samvara was told by bis friend Anukampa that a royal festival was arranged in the palace in honour of the arrival of Prince Asr va with his family Samvara was upset at this honour being accorded to the son of their enemy, and summoned a meeting of the feudal chiefs and armymen. The person called Mabavrata who was sent to find out facts reported that the enemy prince had come og his father's mission and the king bad received him with honours. Prince Samara then drew the attention of the assembly to this impro. priety on the part of his father. The minister Jipagama was called for consultation. He advised to wait for some time, assuring bim that he was closely watching the situation. (The incomptete story ends here.) (The story of Devadinna resumed) At this point, Jinaraksita, requested Devadinda to take rest. The hypocrite performed all the sacred rites before going to bed, and similarly also in the morning after he woke up. He visited the temple, sang a hymn to the Tirthankara Padmaprabha, and made a show of ecstasy when there arrived in the temple a preceptor: this show of piousness greatly impressed Page #25 -------------------------------------------------------------------------- ________________ Lilavati-sara Jinaraksita. On their way back home they arrived at the shop of Jinaraksita. His son was to look after the shop till they returned, but Devadinnas volunteered for the same and pressed the othe two to go for their meals. The son was distrustful, but they left. Thereupon Devadiona collected the cash and other valuables from the shop and decamped. The suspicious son returned hurriedly to find his shop plundered. The matter was reported to the king. The rogue was arrested, Jinar aksita tried to plead for mercy on behalf of Devadinna, but the feudal lord Vigraharaja attested to one more mischief of the hypocrite. Thereupon Devadinna was excecuted on the king's order. 16 The Story of Vasudeva (371-410) The soul of Devadinna was reborn as a son to a merchant named Devada. When he grew up to be a young man his parents died. Stricken with poverty, he took to theft and deceit. He struck a false friendship with Varadatta, the son of a leading merchant. Once Vasudeva, with his wife as an accomplice, laid a plot for blackmailing Varadatta. Accordingly when the latter came to his house, Vasudeva's wife called him inside and embraced him. At that moment Vasudeva appeared and charged his friend with misbehaving with his wife. Varadatta could rid himself from the troblesome situation only by a promise to pay to Vasudeva a handsome amount from time to time. Fedup with this, he informed the king and requested him to devise some way to free him from Varadatta's clutches. The king laid a trap. Vasudeva stealthily picked up the royal seal dropped unwittingly by the king's man as perviously planned. In a systematic search of the citizens, the seal was recovered from Vasudeva's shop. He was arrested and exited. At this juncture. the preceptor identified again for the audience. Vasudeva, who was sitting in the assembly. Reminded of his past births, Vasudeva repented for his sins and was duly initiated into the order. Canto V The Consequences Of Addiction To Delusion And Non-Chastity After a break, the assembly met again in the afterncen, and the king requested the preceptor to continue his narrative further, and preach them about the fourth Asrava (1-16). The preceptor started with the statement that delusion and sensuality went hand in hand. The cupid scores a victory even on Hari, Hara, Brahman Candra, Indra and others. He uses women's coquetish gestures as his weapons. A person under the control of sexual passion runs after all sorts Page #26 -------------------------------------------------------------------------- ________________ Introduction 17 of women indiscriminately. He is then caught, punished with death and is consigned to hell for a very long time. Continuing to indulge in sensuality, he undergoes various beastly births. In response to the king's request to elaborate the topic with concrete illustrations, Samarasenasuri narrated the following story (17-31) : The Story of Padmaratba (3 King Sankha of Mathura in the Surasena country had by his wife Kamalavati a son named Padmaratha, who grew into a handsome youth. In the same city, the rich merchant Dhana begot a son named Nandana in his wife. Nandana was married to Sulaksana, the daughter of another marchant named Sagaradatta. Once there cane a rope-dancer couple in the city, They gave a public performnce. Nandana was pleased and presented one lac gold coins in appreciation, at which the spectators praised him, but some jealous persons remarked that the boy was squandering away his father's money. Nandana was hurt to the quick and, in order to earn himself, he left for another country for trade. Sulaksana accompanied Nandana, but as she fell ill, she returned home. Dhana asked her father to keep her, but on Sagaradatta's insistance she lived with Dhana's family, Once duriag the rainy season she happen:d to see prince Padmaratha passing on the road. Becoming enamoured of him, she arranged a rendezvous. The prince visited her clandestinely every midnight. Being informed by her maid servant, Dhana reported this to Sagaradatta. The latter pressed his daughter go to live with him, but Sulaksana would not go under one pretext or another. At last, they approached the king. The king ordered the prince to go to distant lands on a mission, but he refused. Instead he decided in consultation with his mother, to poison and thus get ride of his father. The Ring ordered to arrest both but they fled to another country. Padmaratha learnt there the charm of becoming iavisible. He secretly returned to his native city, and began to seduce the inmates of the royal harem. At last he was detected by means of a stratagem and was executed. Thus he diet a painful death as a consequence of indulgence in delusion and sensuality. The Story of Catamanjari (206-236) The soul of Padmaratha was reborn us an extremely beautiful girl L-3 Page #27 -------------------------------------------------------------------------- ________________ 18 Lilavati-sara named Cutamanjari. She was a concubine's daughter in the city of Tamralipti. In the sa ne city there lived Vasudatta, the handsome and well educated son of a wealthy man named Vasu. Vasudatta was married to Srimati. After his parents died, he got attached to Cutamanjari and kept her with the stipulation that in case he deserted her he shall pay to her one lac gold coins. As he grew careless towards his wife, the latter ad ninistered poison to Cutam anjari who became afflicted with leprosy. Vasudatta left Cu a manjari after paying her a lac as previously stipulated. The latter ultimately died miserably. The Story of Vajrasimha (237-339) The soul of Cu'amnjari was reborn as a son named Vajrasimha of queen Dbarini and king Jitasatru in the city of Ksitipratisthapura. He was educated properly and brought up to grow into a handsome young maa. His extremely handson, features created intense attraction for him in the hearts of city women, who grew mad for him. On the complaints from the leaders of various communities in the city, the king advised the prince to move only within the palace precincts, Coming to know that the merchants were at the root of the king's order, he kidnapped the womenfolk of the merchant leider Vimalamati. The citizens complained to the king about the outrage. The king tried to persuade the prince, but the latter was unyielding. Ultimately there was a fight between the king's forces and the prince's supporters, in which the latter were routed and the prince fled. The same Vajrasimha, concluded Sudharman, was present there in the assembly. He pointed him out. At this, the memories of his past births arose in Vajrasimha's mind. He repented for the sins committed so far and was initiated in the Order by he preceptor. Canto 6 The Consequences of Greed coupled with Acquisitiveness Next day king Vijayasepa and his friends approached the preceptor Sudharman and requested him to elaborate on the consequences of greed and acquisitiveness. The preceptor explained that greed was far more destructive than anger, pride or deceit: Beasts, man and gods, kings, merchants and all types of other people were its victims. Greed increases with attainmeats and generates acquisitiveness. It ultimately leads Page #28 -------------------------------------------------------------------------- ________________ Introduction hell. When the king requested the preceptor to illustrate the point by concrete instances from actual life, he pointed out one- Kanakaratha, the son of Padmaratha, who was sitted in the assembly and narrated his story as follows (1-27) : The Story of Yasoravi (28-235) In the city of Bhrgukaccha there was a businessman named Aditya, who had a wife named Sumangala. Their son Yasoravi was a born miser, interested only in earning and storing wealth. Once he heard about the opportunity of making boundless profit in Ratnadvipa, and decided to make business trip to that country. Loading a ship with merchandise. be left. He safely reached Vijayapura, the chief port of Ratnadvipa. There he kept on hire a house of Vasumitra His goods were sold at great profit. Seeing Vasumitra's treasure of jewels he became covetous. So he induced the former to accompany him to Bbrgukacch, where jewels sold at a huge profit. Even though his parents were against this trip, Vasumitra left Vijayapura with Yossravi, who persuaded him not to take any servants, and to declare to fellow travellers on the ship that he (Vasumitra) was making just a pleasure trip After five days of the voyage, Yasoravi secretly poisoned Vasumitra, who died consequently. Vasuniira was born as an Agnikumara god in the heaven. Coming to know through his divine power about Yasoravi's treachery, he produced a thunderstorm to drown Yasoravi's ship The crew prayed to save them and punish only the culprit. So the god threw Yasoravi into the sea, and took the ship to his earstwhile father in Vijayapura. Yasoravi's companions returned to Bhrgukaccha and informed his parents about his fate. Yasoravi was picked up from the sea by a Bharanda bird, which as it proceeded towards its nest on the seashore, was attacked by another bird. They began to fight with their beaks for the prey. Yasoravi fell from the clutches of the bird and swooped. When he gained consciousness, he found himself all alone on an island. While he was thinking how to carry with bim camphor, cardamoms sandalwood etc., which he found alround there io abundance, he sighted two men. They told him they were there in search of a magic herb from which an elixir giving eternal youth and immortality could bo prepared. Yasoravi was caught in their trap. They planned to sacrifice him Page #29 -------------------------------------------------------------------------- ________________ 20 Lilavati-sara to a goddess to acquire a magic charm, but getting suspicious about their design Yasoravi escaped. On his way to his native place, he met a man who was going to fetch rasa from a well which could transform copper into gold. Yeseravi became his partner. Overcoming the initial resistence from an elephant, lion and a he-buffalo, they reached the rasa-well. Yasoravi descended into the well by means of a rope. The alchemist had promised to pull him out after he pulled out the filled rasa-pot. Warned by a man who was thown there in the well previously by the alchemist, Yasoravi insisted insisted that the alchemist should pull out him and the rasa-pot together. Angered by this, the alchemist threw away the rope in the well and went away. Yasoravi somehow managed to come out, holding the tale of the ichneumon that had come to drink the liquid. He started again for his native place. On his way he saw a sprout of Palasa tree that had entered in the earth. He surmised there should be a buried. treasure underlying it, and he started digging, A divine voice warned him several times to desist. As he did not heed, the god threw him several miles away. Roaming here and there, Yasoravi saw a Yaksint on a tree, and he began to worship her. On the seventh day when she was pleased and ready to bless him, he asked for sexual enjoyment with her. At this she slapped him and he turned mad. He reached his native place in that condition. His father propitiated the Yaksini and Yasoravi was cured. Once again Yasoravi thought of going to Garjanaka for trade, but his father did not allow him. Being upset at this, he administered poison to his father, who died. He feigned great distress and after having performed the obsequies, he set out for trade towards Garjanaka. On the way a terrible fire caught the whole caravan and destroyed it. Yasoravi too died and was consigned to hell for a long time to suffer there. The Story of Vasunanda (236-355) In the reign of king Drdharatha of Mithilapuri. there was a merchant named Vasumitra. To his wife Sudhava, the soul of Yasoravi was bor as son, who was named Vasunanda. He was married in due course to Manorama. Being of a greedy nature he acquired knowledge of alchemy etc. to get quickly rich. But his efforts did not bear any fruit. In order to dissuade him from his fads which involved him with bad characters, his father told him the following instructive story: Page #30 -------------------------------------------------------------------------- ________________ Introduction 21 (The Sub-story of Dhadavaba) (251-361) Dhadavaha, a merchant of Kosalapura, was advised by his dieiog father to keep away from bad company and always cultivate good company. After the father's death he went abroad under the guise of pilgrimage to test the truth of his father's advice. H: accepted to serve one impoverished feudal chief, and there he made friendship with the latter's maid-servant and the Bhambhika (drummer-cum-executor) Once in a battle, Dhanavaha saved the feudal chief's overlord from defeat by bravely attacking and killing the hostile king. The chief's overlord wanted to reward Dhanavaha. The latter, however, requested to confer the favour on his master. The king first declined saying that the feudal chief had run away at the very onset of the battle, but after Dhanavaba's iosistence he gave the reward to the chief, who, however was untouched by any feeling of gratitude towards Dhadavaba In order to test him Dhapavaha stole the cbiet's pet peacock, and told bluffiogly the maid-servant that he bad eaten it out of hunger, requesting her not to divulage that to the master. The maid-servant, however, straightway conveyed this matter to the chief, who ordered Dhadavaha's execution. Dhanavaha requested his friend Bbambbila, who worked as the executor, to let him go alive, but the latter did not oblige He was set free only when he produced the live peacock. Thus, Dhanavaha tested the truth of his father's advice not to befriend mean-minded persons. Further, in order to test the truth of the latter part of his father's advice, Dhanavaha went to Ujjayini and served King Jayasasana with such a devotion that the latter offered to made him one of his feudal chiefs. But Dhanavaha preferred to stick to his humble position. Highly pleased with this, the king passed standing orders to his treasurer to meet all the requirements of Dhanavaha. Due to Dhanavaha's special position, Devadatta, the royal courtesad, became favourably, disposed towards bim. And the foremost merchant paned Yasovardhana too became his friend. One day when the king and Dhagavaha were going to the court, a merehant brought two horses, which the king and Dhoavaha rode. They reached a forest, where the king became extremely hungry and thirsty. Dhapavaha procured three Amalaka fruits from a tree by his riding skill and gave them to the hungry king at proper intervals. At last they reached a lake where Dhadavaha helped the king to quench his Page #31 -------------------------------------------------------------------------- ________________ Lilavati-sara thirst. He served him well till the king's retinue reached there. The king beaved a sigh of relief at being saved and he celebrated the occasion. 22 With a view to test the king's affection for him, once Dhanavaha secretly confined within his premises the infant prince and his nurse, and then going to Devadatta he told her that the prince had unfortunately died at his hands. Devadatta enquired of him whether anybody had seen. him in the act. He declined. At this she advised him him to keep mum and behave as if nothing had happened. Next he went to his merchant friend and repeated the same story. The merchant reacted similarly and gave the same advice, Meanwhile the king searched for the prince and could not trace him. Devadatta went to the king and reported that the prince was killed accidentaly when one of her clients hurled a stone to ward off a dog, but it hit the prince, who had been brought there by the nurse. The king was in deep anguish. After a while the merchant friend went to the king and reported that the prince was killed at his hands. when he threw a stick at a pig, but it hit the prince. From their contradictory reports, the king surmised that perhaps the prince was alive, When he pressed the merchant to reveal the facts, the latter pleaded for for Dhanavaha, as the prince had died at his hands. The king condoned that act of Dhanavaha saying, 1 have repaid the debt of one. the debt of one Amalaka only out of three'. Dhanavaha, thus pardoned by the king, handed over the boy along with the nurse to the king, He was convinced of the soundness of his father's advice to keep good company. Honoured by the king, Dhanavaha returned home. (The sub-story ends here). mercy (The story of Vasunanda resumed) Unimpressed by this instructive example. Vasunanda persisted in his argument for alchemy. Greatly offended, the father confined himself to the upper story of the residence. The relatives were surprised nt not seeing Vasumitra for a long time. Sudhava told them what had happened. The relatives intervened and tried to stop the boy from his madness about alchemy. But they too did not succeed. Finally the son separated from the family and was given part of his inheritance. Vasunanda soon squandered away all his wealth and roamed with deceitful alchemist-cum-treasure-hunters in forests. When they spotted a Palasa sprout indicative of the buried treasure, they performed all the occult rites and Vasunarda dug the spot. When at last the treasure was unearthed, the alchemist hit Vasunandn and made away with the treasure. Vasunanda died. Page #32 -------------------------------------------------------------------------- ________________ Introduction The Story of Ka akaratha (396-522) The soul of Vasunanda was reborn in the city named Kampilya as Kapakaratha, the son of king Padmaratha and his queen Padravall. He was educated properly and married suitably. The king took out a procession, with the pricce in the forefront, through various parts of the city such as the shops of jewellers and mercbants, apartments of wealthy citizens and feudal lords and the main roads and bazars, with a vew to witness the prosperity of his subjects. But this trip aroused the innate instinct of greed in the prince. When at the end of the day the king, the queen and the prince were alone, the prince expressed his viess on the unde sirability of citizens possessing wealth in excess of their necessity. He pleaded for confiscating all the surplus wealth. This, he said, was absolutely essential for maintaining a powerful army, which only could make a king sovereign. The king said that it was their duty to protect the subjects, To confiscate the property of the subjects was against their family tradition. The prince expressed also the view that the feudal chiefs should be deprived of their riches and should be dispersed. The king agreed to give him a free hand in this matter. The king's chowrie-bearer reported this to her lover Devaraja, a feudatory chief. Another chief named Vatsaraja got this report through his wife, who got it from a merchant's wife, whose source was his son's favorite hertera, who overheard it near the kings bed-room. When Devaraja met Vatsaraja, the latter informed that the princc's plan was to put false charges, impose penalties and then return a part of the wealth as a fresh favour. This przcess was to be repeated periodically. The feudal lords were also to be sent a way to their respective territories, then to be called individually in the fuyal presence and to be chastened similarly. So both Devraja aud Vatsaraja united all the feudal lords and the ministers, planned to arrest and disledge the king and the prince, and to eathione Arikesarin, the cousin brother of the king. The plan was executed perfectly. Kanakaratha fled. This was how, said the preceptor, Kanaka: atha had happened to come to the assembly to listen to his discourse. Thus reminded of his past lives, Konakaratha atoned for his misdeeds and was duly initiated as a disciple by the preceptor. Canto 7 Consequences of Addiction to the Pleasures of ibe Sense of Touch Next day on king Vijayasena's request, ite preceptor Sudharnen Page #33 -------------------------------------------------------------------------- ________________ 24 Lilavati-sara started elaborating on the consequences of addiction to the pleasures of sense-organs. At this point, in response to the king's question whether the four Kasayas came first or the transmigratory existence came first, the preceptor replied that the individual soul, the Kasayas and the transmigr atory world were all of them without a beginning, and added that the senses were the root cause of all the evil consequences Among them sense of touch was the foremost binding factor, since it put a great demand on the soul for fulfilment of its cravings. It compelled him to undertake all the troubles in life, and ultimately lead him. hell to suffer suffer the friuts of the bad deeds. Poin'ing out the king himself as an illustration in point, the preceptor narrated the following story (1-22): The story of Vimalavahana (23-287) In the city of of Kancanapura, there ruled king Vimalavahana with his queen Karpuramanjari. He was too much addicted to the pleasures of touch. Another king named Jagacchubhankara ruled in Ksitipratis thapura, along with his queen Priyangulata. Both of them were devout and pious. Once there arrived a nun at she door of Priyangulata and propounded materialistic views, denying the existence of soul, heaven, rebirth etc. But the queen refuted her views, silenced her and got her dismissed by her maids from the royal presence. The nun was furious. She drew a portrait of the queen and, out of spite for her, presented it to king Vimalavahana, giving her whereabouts and provoking him to procure her for his enjoyment. The thoughtless Vimalavahana scent a messenger to Ksitipratisthapura with the demand to hand over the queen and offered as compensation a thousand villages, plenty of gold and sovereign protection. Jagacchubhankara spurned the offer and challanged him for a fight. Vimalavahina was indignant. He took a march against Jagacchubhankara, disregarding the advice of his astrologers and ministers. He camped at a distance of a Yojana from the enemy's city, and sent an ultimatum to surrender the queen or otherwise face. consequences. The opponent took up the challange The battle between the two sides continued for four days with. out a result in favour of any one. the fifth day Vima'avabana the encounter that personally challenged Jagacchabhnakara, and in ensued the former was killed. His soul was consigned to hell. elephant The soul of Vimalavahana was reborn as a white in the Vindhya forest, where he enjoyed with a number of cow-elephants. He was noticed by the royal elephant-baiters, was caught in a pit and Page #34 -------------------------------------------------------------------------- ________________ Introduction 25 died there of hunger and thirst. Next he was rebora as Vijayasena, the son of king Samarasena and queen Madanamanjusa. Reminded thus of his past births, the king Vijayasena, was penitent. He requested the preceptor to save him through initiation into the Jaina order. Canto 8 The Consequences of Addiction to the Pleasures of the Sense of Taste Next day in response to the curiosity of the king and his assembly, Sudharmasvamin started elaborating as follows on the consequences of addiction to the pleasures of the sense of taste : Of all the senses, that of taste is most difficult to conquer. Tastes are of two types, viz., nonadverse and adverse. Addiction to even such non-adverse fastes like those of ghee, etc. generates undesirable results, while that to the adverse ones, such as those of wine etc. leads to hell. Drunkards drink and then vomit, fall at the feet of the servants, insult the respectables, dance shame. lessly, fall asleep on roads and are licked by dogs. They eat meat and fish, indulge in violence and cruelty for this purpose and justify it on religious grounds. But all this leads them to births in hell and in the beastly order. When the king asked for a concrete instance, the preceptor pointed out the minister Jayasasada, and narrated his past births as follows: The Story of Prince Jitari (28-191) In the city of Sukanci, king Ratnacula bad, by his queen Ratgavail, a son named Jitari. The prince was duly educated in all arts and crafts. He particularly specialised in archery and was married to a number of princesses. He became addicted to meat-eating, drinking and hunting, in company of bad friends. The royal parents were pained to see him go adrift. The queen-mother requested the king to restrain the prince from his mad dash to the hell. The king called the prince in his presence, and expressed his wish to hand over the kingodm to him and practice asceticism. The prince argued that asceticism was useless and asked him to continue so that he himself can pursue his pastimes like hunting. The queen censured her son for his bad conduct and advised him to desist from hunting. The prince was angry with his mother, but the minister saved the situation by narrating the following instructive incident : (The Sub-story of Vasumitra) (110-142) Once Muni Suvrata had arrived at the Nandana garden in the city. Page #35 -------------------------------------------------------------------------- ________________ 26 Lilav. ti-sara I had gone to pay toy respects to him. During the religious discourse the saint parrated the story of the leper Vasumitra, who had come there. At my request the monk told about Vasumitra's sufferings in the past births and explained that all that was the result of his addiction to meateating in one of his former births, when as a prince named Kanakadhvaja in Kancipuri, he killed innumerable animals and birds and accumulated a huge amount of sin. Reminded thus of his past births, Vasumitra requested the saint to save him from further suffering. He abstained from food and adopted the religious mode of voluntary death (The sub-story ends here) (The story of Jitari resumed) Prince Jitart, however, took this report of the minister as a clever trick to dupe him. The minister as also the king and the queen, gave up all hope of reforming him. They were overtaken by anxiety about the future of the prince and the kingdom. It was decided that the king should continue to rule till the younger prince Yasoraja came of age. Once Jitari went for hunting and pursued a jackal which led him astray. During the hot pursuit, the princo fell from the horse. He died and was consigned to hell. He was reborn as a daughter named Satyamati to Satyahari and Sarvadevi in a village uamed Gobbara in the Magadha wountry. She was married to a youth named Satya. She gave birth to a son who was named Nagadeva. Once a nun came to her, displayed her magical powers and tempted her to join her creed. She did so, killed her eldest son towards an offering to a Yogini, mastered the Sakiri-mantra and became a cannibal. Once she kidoapped the son of a buffalo-keeper. The latter consulted the witch doctors, Ibey detected the culprits, who were condemned to be burnt alive. On her way Satyamati saw Jaina puns and mentally extolled their pious life. She was burnt. She died and was reborn as a son named Jaya$asana to Jayadevi, the wife of the minister Buddhisagara. Reminded thus of his past births, the minister prayed to the preceptor to initiate him in the monastic order. The latter adviced him to wait for a while. Canto 9 The Consequences of Addiction to the Pleasures of the Sense of Smell Next day the preceptor started elaborating on the consequences of Page #36 -------------------------------------------------------------------------- ________________ Introduction the pleasures of the sense of smell. He said that addiction to the pleasant smells deludes men and makes them yearn for foods, scented wines and ointments. All these cannot be had without money, which in its turn could not be acquired without sinful activities, which generate attachmont and hatred and lead one ultimately to hell. He pointed out the merchant Purandara, who was seated in the assembly, as an instance and narrated his past births as follows (1-16): The Story of Arisimha (17-227) In the city of Vijayapuri ruled king Aris mha with his queen Padmasri. He was very fond of perfumes and fragrant things. In a Svayamvara ho got Kamalayati as his another wife, who became his new favourite. Jealous Padmasari consulted experts in witch-craft for doing away with Kamalavati and getting the king under her own control. She got some magic powder from a nun. She mixed it with a perfume. When the king smelt it, he lost his mind and turned mad. The ministers coufiped him in a wooden cage, but he could not be cured with the help of physicians and witchdoctors. So they crowned his son Arikesarin in his place. Padmsri fleld to her father's house. Arisimha once escaped from the cage. Roaming here and there, he reached the city of Ksitipratistha. The hostile king Vijayarajs was tempted to ill-treat him. But afraid of retaliation from Arikesarin, ho treated him well and helped him to leave for another country. Arisimba reached Khetapura, where he was recognised by an actor that was formerly favoured by him. Out of gratefulness, the actor brought him to his house, arranged for medical treatment, and got bim cured, To prepare the ground for reestablishing Arisimha as the king, the actor took his troupe to Vijayapuri. He tried through clever devices to persuade Arikesarin, former ministers and the feudal lords. But the ministers compelled him to flee, Next the physician-cum-occultist Dhanvantari, who had cuied the king wont to Vijayapuri with the same mission. He offerred his services to the king. But he was suspected to be an ally of Arisimha. The chief-priest laid a very clever trap and skilfully discovered Dhanvantari's true intentions, eventhough the latter was very cautious. Dhanvantari was arrested and presented before the king, who extracted the truth from him and dismissed him from the kingdom. Thereafter in collaboration with the actor aud the physician Arisimba manufactured a lot of gold through alchemic processes, and organized an army. He marched against Arikesarin in the fight that ensued the father was killed at the hands of the son. He was consigned to hell. Page #37 -------------------------------------------------------------------------- ________________ Lilavati-sara The soul of Arisimha was then reborn as a snake in a sandalwood grove. Some Carana sisi recited the Namaskara-mantra to him, when he was dieing. He was reborn as Purandara, the son of the merchant Purandarayasas and his wife Purandaradatta. Reminded thus of his past births, the merchant decided to renounce the world and requested the preceptor for initiating him into the Jaina order. Canto 10 The Consequences of Addiction to the Pleasures of the Sense of Sight Before initiating Purandara, the preceptor proceeded to tell him about the powers of the sinse of sight and the consequenses of being addicted ti its pleasures. He said that man's indiscriminating eye, in conjunction with other senses, makes him attached to sense-objects, such as one's wife, courtezans, drama and other entertainments, and thereby leads him far astray. At the request of the king for giving a concrete instance, the the preceptor pointed out the caravancer Dhanadeva, the son of Subhadra. At Dhapadeva's request he narrated his (i.e. Dhanadeva's) past births as follows (1.13) : The Story of King Ghapavahana (14-166) In the city of Kancanapuri, there ruled king Ghanavahana with his queen Rambhadevi. The king was too much fond of feasting his eyes on feminine beauty, and to this end the had set up the sculptures of beautlful female forms everywhere in his palace, and he always moved surrounded by beautiful women. Once actors arrived in the city. They requested the king to witness their performances. The king accepted the invitation gladly. The beauty and art of the main actress overpowerd the king, who showered over her profuse presents. This was repeated for many days. The mioistors were worried at the king's infatuation. After mutual consultation they approached the king. One of them narrated the following anecdote : (The Sub-story of King Jitasatru and His Two Sons) (44-65) To decide which of his two sons, Jayasimha and Jayamangala was better suited to become heir-apparent and eventually to succeed him, king Jitasatru of Vasantapuia asked them in turn a set of test questioas. First, he called Jayasimha and asked him about his pastimes, his ultimate value in life and the ways and means of enriching the state Page #38 -------------------------------------------------------------------------- ________________ Introduction 29 treasury. The prince's respective replies were : witnessing plays, enjoyment of sense-objects and the merit accumulated in the previous births. Next, he called Jayamangala and posed before him the same questions. The prince replied that he passed his time in studying the secrets of practical politics, that royal wealth was means (o religious merit, and that the fruit of royal power was the well-being of the kingdom in acco. rdance with the established tenets of administrative policy. (The sub-story ends here). (The story of king Ghanavabana resumed) The ministers requested King Ghanavabana to give his judgement in the matter, as the council of ministers was unable to agree among themselves about the true answers to the above-posed questions. King Ghanavahana saw through the game of the ministers and leaving their questions to themselves, he dismissed ther. The ministers, thus convinced of the king's incorrigibility ard his fondness for the actress, took the feudal lords into confidence, arrested the king and installed his son Tribhuvanamalla on the throne. After some time Ghanavahapa expressed a wish to go on pilgrimage, and after some dicussion between him and the ministers, he was allowed to go with some old horses and provisions for the journey. He went straightway to his one time enemy, who at first sigbt wanted to kill him, but on his ministers' advice, gave him a small army to help get back his kingdom. With this Ghanavahana attacked Tribhuvanemalla, who kilied him in the battle. Ghanavabana was consigned to hell. He was reborn as Dhanadeva, the son of the merchant Dhabivaba and his wife Dhanadevi. He inherited the fondness for beautiful female form. Once he was overpowered by passion for a daughter of a ropedancer and offered an equal weight of morey for her. But her father insisted on his joining their group. So Dhandeva became a rope-dancer and married her. Once he happened to see queen Kamaladevi of king Sudharman of Vijayapuri, ard was enamoured of ber. He deserted the troup of the rope-dancers, and set ap a shop of cosmetics. Gradually he came into contact with the queen and sent a message to her o fix a secret meeting. While the queen was reading his message, the king by chance happened to arrive there. He caught the queen guilty. The angry king ordered Dhanadeva 10 he arrested and executed As he was being taken Page #39 -------------------------------------------------------------------------- ________________ 30 Lilavati-sara round in the city with humiliations, he accidentally heard from a monk words about the great merits of the Namaskara-mantra. He recited it with faith, while he was being impaled. He earned thereby good merits and was reborn as Dhanadeva, the son of the merchant Dhana and his wife Subbadra. Thus reminded of his past births, Dhanadeva repented for bis sintul deeds, and the preceptor approved of his decision to be initiated into the order. Canto 11 Consequences of Addiction to the Pleasures of the Sense of Heariog In response to the request of king Vijayasena, Sudharmasvamin started elaborating on the consequences of addiction to the pleasures of the sense of hearing : A young man at first listeps to music out of curi. osity and appeciation for a good art. Later on he takes music to be the only end in life and gradually comes in contact with courtezaps, who cultivate this art. He spends lavishly after them and at last looses all his possessions, dies and is consigned to hell. The preceptor pointed out the priest Sura as an instance, and started narrating his past lives as follows (1-19) : The Story of Madadamanjasa (20-384) Kamalavega, the Vidyadhara king ruling from the city of Nabhaabbarana on the northern slope of Vaitadhya mountain, bad by his queen Madanarek ba, two daughters pared Madanamanjusa and Madarasalaka. Both the daughters were given education in fine arts and crafts and in the miraculous Vidyas. Once when both the daughters were playing along with their friends on the terrace of their palace, they heard a great din coming from a distance. They were curious about its source. Matisundari told them it was due to Vidyadharas going for pilgrimage to the temple on tbe Siddha summit. She knew from her fatter that under the order of the Vidyadhara emperor Pavanavega, Kamalavega had arranged there an urgent festival with bathing ceremony, music, dance and worship. Next day all the girls too went to visit the Siddhayatana, paid their homage to the image of the Jina and sat there. Meanwbile, there arrived the Vid)adhara king Mabasanijava of the city of Sundarananda. He saw Madanamanjusa, ard bc th of them fell in love with each other. Kamalavega was formally asked for her hand in marriage. The offer was acceptep Page #40 -------------------------------------------------------------------------- ________________ Introduction 31 and the young Vidyadhara king was married to Madanaman jusa. Madan. salaka remained unmarried as she did not like any of the extremely handsome Vidyadhara youths who asked for her hand.. Both Mahasanijava and Madanaman jusa enjoyed life during all the seasons. Meanwhile, the fifteenth Tirthankara. Dharma arrived in the city of Ayodhya. The gods prepared the Samavasarana for his sermon. At that time Mahasanijava, who was proceeding to the north in company of his beloveds, noticed the aerial cars of Vidyadharas heading for the west. The Prajnapti Vidya informed him about the event. Mahasanijava immediately turned bis car westwards, reached Ayodhya, paid homage to the Lord and listened to the religious discourse. At this juncture a god approached the Vidyadhara couple and informed Madanaman jusa that her younger sister Madanasalaka was to marry Amaraketu, who was her husband in her former birth. On enquiry about Amaraketu and his past birih the god recounted the followiog story : (The Sub-story of Somaditya) (173-275) The learned Brahmin Somadatta of Candrapura had by bis wife Somabhadra a son named Somaditya, who was married to a Brahmin girl named Sudarsana. Once, when the Jaina preceptor Drdhadharmasuri arrived in the city king Jitari of that city went to pay respects to him. At this Somaditya was jealous and decided to challenge the Jina monk at a debate and thereby win the king's favour. To this end he went to the preceptor and bad an altercation with him in which he was defeated himself. So te requested the preceptor to initiate him. The preceptor asked him to get the reinission of his parents. Sorraditya convinced bis parents about ite rightress of the Jain faith visavis tbe Vedic faith. Consequently, they along with their daughter-in-law joined Somaditya in getting initiation. Once during a terrible summer Somaditya could not stand the heat. His earlier habit asserted itself, and he indulged in wasbing bis body. Due to this transgression, he had to stay in a separate monks-hostel. Somadatta requested the preceptor to bring him to the proper path. But the preceptor thought his advice will not be effective. In course of time, Somadatta was reborn as the lord of a heaven and Somaditya was rehorni as his servant. Their earthly vives were also reborn as their present Page #41 -------------------------------------------------------------------------- ________________ 32 Lilavati-sara wives. Thereafter Somabhadra was reborn as Madanaman jusa and Sudarsapa was reborn as Madanasalaka. Somadata was reborn as the god who narrated this. (The sub-story ends here.) (The story of Madanamanjusa resumed) Thus reminded of her past birth, Madaraman jusa wanted to renounce the world and become a Jaina nun, but the god asked her to wait for some time since sh: had yet to experience fruits of some past deeds. When she enquired about the fate of her son of the past birth, the god narrated the following story : (The Sub-story of Amaraketu) (279-578) The soul of Somaditya was reborn as Amaraketu, the son of a devout king Naravahana and his queen Kamalavati of the city of Medicitilaka in the Kaccha region of the Ebarata country. After proper education, he was crowned king by his father, who then renounced the world. Amaraketu was an addict to the pleasures of the sense of hearing. He neglected the royal duties and passed his time in the company of musicians, whom he showered with presents. He had patronised a troup of musicians. The wife of the leader of the group was always near the king's bedside singing as per his wishes. The king presented to her gold, jewels, clothes even villages and cities. The minister Vipalamati, who was worried about the depleted royal treasury, tried to draw king's attention to this and to the scandal d 19 to his association with the musician's wife, who was an untouchable. The kiog got angry. The minister thought discretion to b: the better part of valour and somehow pacified the king on the occisioa. The incident came to be known to the people. Their c equent dizafection for the king was brought to his attention but to no effect. Once the king confiscated the land and property of the feudal lord named Arisimha without any offence and transfered them to the inusician. Arisimha had secret consultations with other feudal chieftains and ministers. They batched a plot, installed the king's stepbrother on the throne, and threw Amaraketu into the river. The story of Amaraketu ends here.) (The story of Madagamanjusa resumed) Concluding his account, the god advised Madanaman jusa to proceed immediately to the forest where Amaraketu was lyiog, take him to the city of Nabha-abharana and marry him to her sister Madan Salaka He Page #42 -------------------------------------------------------------------------- ________________ Introduction isfurned her that is dus course both renounce the world together. the sisters were destined to Accordingly Madanamanjusa with her husband's permission left for the forest in search of Amaraketu. She found Amaraketu under a tree, freed him from the fetters and ased him how he had reached there. Amaraketu blamed his misfortuie, but on Madanamanjusa's insistance, he told her whole of his story down to the conspiracy of the ministers and feudatories, who h.d thrown him into the river. From there be was picked up by a Bbarunda bird, who dropped him while fighting with anotber bird. He fell down into a bu:h of croopers. (The story of Amaraketu ends here) (The story of Madanamanjusa resumed) Amaraketu was grateful to her as she had saved him. Madanaman. jus a than gave her identity and revealed to him the details of his past birth. She asked him to accompany her to the Vaitadaya mountain and there marry her sister. At first Amaraketu would not trust her, but later on he consented and both of them reached the city of Kamalavega, who welcomed him. Midanasalaka too was informed of her former birth. She was married to Amaraketu. On the request of Madanamanjusa, Kamalavega iostructed him in the miraculous Vidyas. Madanamanjusa returned to her husband. Amaraketu lived there happily for some time. Then he wihed to return to his hum 10 kingdom and avenge his ouster from power. Against Mid asalaka's advice he left for the Medinitilaka city. Reachiag there at night, he caught hold of his stepbrother, threw him into the river and slept there in his bed. In the morning he heard the miastrel's song glorifying king Jayasim ha's act of throwing Amaraketu into the river. Earaged at this, Amaraketu killed the minstrel with a dagger. There was a great din and bustle and the feudal chieftains along with the ministers deputed a clever man to find out the truth. The servants were frightended by the murder and sought refuge with Araraketu. When the facts were koown, the bodyguards surrounded him. Madanasalaka advised him to tackle the situation with tact and cool-headedness, and bide his time rather than punish the feudatories and the ministers immediately. But Amaraketu was too haughty to listen to her in view of their superhuman powers. The ministers deputed the messenger again. But Amaraketu would not budge. At last it was decided by both the sides to L-5 Page #43 -------------------------------------------------------------------------- ________________ 34 Lilavati-sara fight it out. Amaraketu ordered his forces to mount the attack. They advised him not to take an immoral course and pick up an unnecessary quarrel. At this Amaraketu was confused. He requested Madanasalaka to lead her out of his discomfiture, and pacify the rival forces. Madanasalaka requisitioned her divine powers. Creating a huge rock hanging over the heads of their rival forces from the sky, she forced them to surrender unconditionally. Amaraketu again became the king. But he was always on the look out for the loopholes of his past enemies, whom he wanted to punish. The singers arrived again and the king was again overpowered by his infatuation for music, forgetting all the painful past days. In course of time Madanasalaka bore him a son named Amarasena. Amaraketu killed some of the ministers and feudal chieftains. The minister Subuddhi advised the rest of them to bide the time. He exploited the king's weaknesses viz. his bedside company of Candralekha, the wife of the musician, and his preference for prince Sulaksana over prince Amarasena. Subuddhi slowly made Madanasalaka and Amasasena suspicious about Amaraketu's conduct and intentions. Thus alienated from the king, they were won over by the ministers and the feudal lords. Having casually got the clue about the time when the divine powers could not be invoked by the king prince Amarasena got the king kiled while in bed. with the queen Cutamanjart Amarasena was then installed on He ruled righteously. Amaraketu was consigned to hell, from where his soul was reborn as a black antelope. It was killed by a hunter. He was reborn as Sura, the son of the Brahmin Suradeva and his wife Sura. The priest Sura, thus reminded of his past birth, requested the preceptor to initiate him in the order. Canto 12 Acceptance of the Vows by King Vijayasens and His Their Journey To Heaven Jayasasana's Rebirth, Initiation and Preceptorship King Vijayasena and his four friends requested Sudharmasvamin to initiate them into various religious vows. The preceptor told them that the five Great Vows (Panca Mahavratas) being extremely difficult to practice, they should begin with the Guptis, Samitis, Pratimas and Silangas, while residing with their teachers at the monastery. The five Four Friends: Page #44 -------------------------------------------------------------------------- ________________ Introduction for friends accepted the preceptor's advice. The latter fixed up the date their cermonial initiation (1-21). Acceptance of Religious Vous by the Five Friends (22-111) The king and his four friends returned to the city. Vijayasena crowned his son Jayasimha as his successor. The ministers and the feudal lords handed over their respective households and duties to their eldest sons. The king then invited the interested persons to join along with him the monastic order. He said af. w words of advice to his son regarding the proper state policy and care for the wellbeing of his subjects He also requested the feudal lords to love and respect the new king. Before the appointed day. all the five friends celebrated the Eight Day festival (Astahnika), at the end of which they left the city ceremorionsly. Alms were levishly given. They kept awake during the night preceding the day of initiation. The next morning, riding a falanquin born by a thousand men, they went to the preceptor and formally requested him to admit them to the order. After their initiation, they moved along with Sudharmasramin to Campa. Seeing his enemy Vijayasena as a mook king Vimalasena hought of killing him, but Sudharman's words deterred him. He begged their pardon, Ultimately Vijayasena and the nire others ended their lives by religious fasting. Their Rebirth as the Vaimapika Gods (112-178) They were reborn in the Saudharma heaven as Vaimanika gods. They were welcomed by tne servants, who described to them all the pomps and pleasures they were entitled to. They read the instruction-books for guidance in their career as gods. They worshipped the one hundred and eight images of the Jipas and they sang hymns of one hundred and eight verses composed extempore. They enjoyed in rivers, went for the pilgrimage to Nandisvara and celebrated the festivals of the birthdays of Jicas. Once they attended on the Mount Raivataka the sermon of lord Nemi. They extolled him with a hymn, and asked him about the time of the termination of their life in heaven. The Lord revealed that the end of their heavenly life would synchronise with his attainment of Siddhi. They would be reborn in Bharata aad eolightened by god Suradeva, they would attain final liberation. At this they got a promise from Suradeva to enlighten them at the proper time. All the ten returned to their respective Vimaoas. They were unhappy at the pending loss of godhood. Shortly the Vaimanika god Jayasasaga disappeared all of a sudden. Page #45 -------------------------------------------------------------------------- ________________ Lilavati-sara Rebirth of Jayasasapa as Samarasepa : His Initiation and Attainment of Preceptorship (179-413) The soul of Jayasas apa descended into the womb of Bhuvanamanjari, the queen of Jayasekhara who ruled at the city of Kusavati. The queen saw in a dream the sun entering her mouth and in due course a son was born to her. He was named Samarasepa, was properly educated in all the fine arts and crafts, was married to thirty-two princesses, and was appointed as heir-apparent. Once the prince went out for hunting. He pursued a jackal and pierced it with an a crow His friends commended his feat. Next day he again weot out for hunting, pursued a boar and wounded it. However, the boar bit the prince's horse with its sharp tusk and killed it. The prince rode another horse and returned home safely. Again his wicked friends praised him for his skill and valour. The aceforth the prince b.came an addict to hunting and neglected his princely duties. During these days, the god Suradeva rep ea bered his promise to colighten the prince. Once he appeared in the sky unseen by the prince aod recited a few morning verses censuring him for wantonly killing animals He advised him instead to hunt down his spiritual enemies such as infatuation. The prince searched for the singer, but could not find him. He again went out for hunting. He returned at noon, took his lunch and rested for a while, when the god appeared in the guise of an actor and requested him to witness a dramatic performance. The prince agreed. The actor presented a song with appropriate acting, describing metaphorically how the game in the form of various types of Karman is to be hunted down. The prince thought that the actor was not an ordinary man. He requested him to reveal his identity. The god appeared in his original form and tried to wean the prince from transitory human enjoyments. But the latter remained unimpressed. The god realis:d through his supcrnormal powers that it would be some time before the prioce could be enlightened. So he disappeared. Next day when the prince was sitting in the assemblof his father, a messenger from king Candrasekhara of Candrapura arrived and informed them about the curious incident realting to the king's son Haricandra thus : Prince Haricandra developed an interest in alchemy He once met with a Yogin who taught him the Yaksini-mantra and asked him to master it vader his guidance in a cemetary. When a Vetala appeared during the Page #46 -------------------------------------------------------------------------- ________________ Introduction process. and proceeded to devour one of them. The Yogin was frightened and cried for the prince's help. The prince rushed with his sword, but the Vetala, catching hold of the Yogin, entered a hole in the earth. As the prince set to dig at that spot to catch the goblin, the latter threw him down unconscious. Meanwhile the guards arrived and found the prince lying in high fever. He was brought to the city, and his father succeeded somehow in ridding him of the Yaksini. Once, when the king scolded the prince for his rashness, he left in company of in company of a few companions and could not be traced so far. Candrasekhara made a request to Jayasekhara to detain the prince if he chanced to come there. 37 At this juncture, the doorkeeper brought the news about Haricandra's arrival near the city. The king and the prince went to receive Haricandra. As they were returning along with him, on their way back a heavy rain-storm broke out and the company got dispersed in the disturbed situation. The elephant of the prince was scared and ran towards its native river in the Vindhya mountain. As it was about to rush into the waters, the prince jumped down and rested on the bank. At that moment god Suradeva took the opportunity to enlighten the prince. He appeared before him in the form of a man, caught hold of him and pushed him down under water. During the immersion, the god took him on a trip through various bells and heavens, showing him the torments of the sinful and the pleasures of the virtuous. On a request from the prince, he revealed his identity as his friend Saradeva, told him about all the incidents right from. those in Ksuambi, and took him to his own Vimana of the previous birth. Thence he took him to the preceptor Simandharasvamin in Mahavideba. The latter reminded the prince cf his past birth. Both of them bowed down to the preceptor and listened to his religious discourse. Thereafter Suradeva brought the prince back to the river, mounted him on his elephant and himself returned to his heaven. The prince returned to his city acd informed his father about his intention to renounce the wordly life. His parents and his wife. willing to let him go, but ultimately he could persuade them. They too desired to follow his example. The prince and his five hundred friends, ast also his wife and parents, went to the Nandana garden, paid homage to the preceptor Nandanasuri, listened to his religious discourse, and got ini. tiated at his hand. The prince studied all the fourteen Purvas. He made rapid progress in acquiring knowledge and practising austerities. His parents died and attained liberation. The preceptor promoted Samarasena to the status of Acarya, installed him in his place and gave him salutary advice. Page #47 -------------------------------------------------------------------------- ________________ Lilavati-sara Thereafter he took the vow of fast unto death, died and attained liberation. Samarasnasuri moved from place to place giving religious discourses. Canto 13 38 Rebirth of Ramadeva as Prince Vimal sena His Enlightenment The soul of Ramadeva descended into the womb of Jayasri, the queen of king Vatsaraja of the city of Girinagara in Surastra region. In due course she gave birth to a son who was named Vimalasena The boy was given proper education and in due course was married to a number of princesses. The princ: enjoyed with them the worldly pleasures. Once two feudal chieftains named Yasodhavala and Jayasimha came to see the prince, and in the course of their talks the conversation turned to the wonderfal stories about the alchemists. Jayasimha branded them all as humbug, while the prince did not like running down the ageold tradition. Jayasimha had a hot verbal altercation with the prince during which he became very iasolant and so much insulted the princs that the latter made a sign to his bodyguards, who killed Jayasimha. The feudal lords and ministers, without ascertaining the facts, united against the prince in a hurry and complained to the king. The king feigned anger and confined the prince into a wooden cage, in order to save the situation and placate the feudataries, Knowing the prince to be in troubles, the preceptor Samarasena thought it proper time to enlighten him. He called the god Suradeva and commissiond him him with that task. The god invisibly recited to the prince every morning for three days a few verses meant to disengage his mind from worldly attachments. On the third day he revealed his identity and recounted to the prince his prevous lives and relations. This inspired the prince 10 renounce the worldly life. The god then threatened the king and the subjects to crush them all with an enormous rock that he showed hanging over the city through his divine power, in order to punish them for ill-treating the innocent prince. They set free the prince. The king installed him on the throne. Next day the preceptor Samarasena arrived in the city. Vimalasena went to pay his respects to the preceptor and listened to his religious discourse. In the end Vimalasena along with his father, ministers and five hundred sons of the leading citizens, got initiation. Page #48 -------------------------------------------------------------------------- ________________ Jatroduction 39 Canto 14 Initiation of Surandhara and Kusumasekbara (i. e. Purandara and Sulak sana of tbe Earlier Birbs) The soul of Sulaksana descended from heaven and was reborn as a son to queen Kanakalata and king Kusumaketu in the city of Bhrgu. kaccha in the Lata country. The prince was named Kusumasekhara, was educated in all the arts, sciences and military crafts, was married to a number of princesses, and was appointed as heir-apparent. Once at the advent of the spring season, the gardener invited the prince to enjoy in the garden. The prince, along with his harem, went to the park to enjoy the vernal beauty. At the same time a divine Kinnara couple arrived there and eniered into a plaintain bower for enjoyment. The prince by chance entered the same bower but seeing the conple there, he left and sent a man to remove them therefrom. When the man asked them to get out forth with, the divine couple challerged him. The man reported this to the prince, who pacified the Kinnara. He welcomed them, paid his respects and comiag to know them as Kionaras, requested them to sing. They complied. The prince provided instrumental accompaniment. Although they were singing in an odd rhythm, the prince did not falter in the least and so they were pleased. They asked the prince to sing. The prince excelled them in sioging. The overjoyed Kinnara couple conferred the boon of presenting themselves whenever the prince remembered them. In the city of Jayapura queen Lilavati of King Ratoavallabba gave birth to an extremely beautiful daughter oamed Surasundani. The soul of god Purandara descended into the womb of Kamalavati, the queen of king Naravabana of Simhapura in the Varata country. In d'se course a son was born to her. He was named Surandhara. The prince was educated properly, was appointed as heir-apparent and was married to a number of princesses. Once when the enemies of the king attacked the bordering region, Surandhara was allowed by the king to proceed against them. The prince marched forth. The enemies took refuge in a fort. The price lay a siege. Once day, when the prince was hunting nearby with a few bodyguards, king Ratnavallabha of Jayapura, who was the leader of the insurgents and who was called to the scene of hostilities, Page #49 -------------------------------------------------------------------------- ________________ 40 Lilavati-sara made a reached the place secretly and captured Surandhara. treated him well and made a treaty of friendship with him. with him. He offered Surasundari in marriage to the prince, not knowing that she had been already given away by the queen to another prince during the king's absence. That situation had developed thus: Once Surasundari happened to hear from a Kinnara couple a song in praise of prince Kusumasekhara, and she was instantly stricken with love for him. In view of her critical condition, her mother thought it wise to allow her to go to Bbrgukaccha and marry the prince. She had to take this decision in the absence of her husband who was away. When king Ratanavallabha asked the prince to accompany him to Jayapura and marry the princess, he wanted to seek his parents' consent. As the latter were also keen first to see their son, the prince returned to his city. Ratnavallabha got back to Jayapura, where he came to know that his daughter was already married to prince Kusumasekhara of Bhrgukaocha, and so he was at a loss what to do. re left for Jayapura with an armed Meanwhile, Surandhara left for Jayapura with tinue in order to get married to Surasundari. By way of an advance party, a friend named Dhanavah started. ahead. His party was ambushed and looted on their way by the frontier robbers When Suranihara arrived there, he sent a warning to the robbers and demanded from them release of Dhanavaha and returning of the looted property. The robbers gave in. The prince arranged for medical treatment of the seriously wounded Dhanavaha. But the physicians could not save him. A pious Jaina instructed him to take to the five Anavratas, undertake unto death, repent for all the sias committed and mutter the Paramesthi-namaskara, in view of the impending death. Dhanavaha accepted the advice He died and was reborn in the Saudharma heaven as a Vaimanika god. He soon appeared before the prince and promised to present himself when remembered. The prince then arrived at Jayapura aud entered the city with festivities. fast On his minister's advice Ratna vallabha prese ated his another daughter named Priyadarsana as Surasundari before the unsuspecting Surandhara, who was then duly married to her. When in the course of humorous exchanges the princess's friends accidentally divulged her name as Priyadarsana, the nurse saved the situation by telling the prince that she was known as Surasundart to her parents only. So the prince took Priyadarsana and Sur a sundar to be the same person. Page #50 -------------------------------------------------------------------------- ________________ Introduction Once, when Surandhara was standing with her in the palace balcony, be saw a thief being seated on a donkey and taken to the prison, and he drew attention to it by addressing her as Surasundari. Greatly offended at this Priyadarsana told him that her name was Priyadarsana, while Surasundari was her elder sister who had married at her own choice Kusumasekhara of Bhrgukaccha. Surandhara realised that he was cheated by her father, but he did not blame her because he loved her. When Surandhara remarked that for him she was as good as Surasundari. Priyadarsana thanked him for the compliment, and added that in reality, she was just nothing in comparison with her elder sister in point of beauty. At this the prince did not say anything, but decided to acquire Surasundari anyhow. To this end he remembered the Vaimapika god and asked him to Ridnap Surasundari and bring her to him. The god tried to dissuade him from the sinful course, but the prInce was insistant Soe god kidnapped Surasundari when she was asleep with her husband. She woke up and cried for help. The prince with his guards rushed to rescue her. They followed the god who was carrying her away in the sky. The parents were worried as the prince did not return and prepared to enter fire, but the minister, taking an astrologer into confidence, got the prediction that the prince would return safe and triumphant after six months. On the other hand, when the prince reached the forest in pursuit of the god, the latter informed him that he had kidnapped Surasundari just to keep bis promise to Surandhara, that he himself was not at all interested in the matter, and that she would be united again with Kusum asekhara after six months. Having said that the god disappeared. The prince slept under a tree. He was bitten by a snake and became unconscious. King Ramadava had by his queen Ramadevi, a daughter named Ramanamati, who despised males. The king was worried about her marriage and consulted an astrologer, who predicted that she would marry a greatman who was at that moment lying unconscious in the forest. So Ramadeva got the prince brought to him. The prince was cured of the poison, was married to Ramanamati. and he lived happily with her. Oace, when the king asked him how he came to the forest where he lay unconscious, the prince related his account and told them about Surasundari aud their bad luck. Ramanamati sympathetically pointed out that if he worshipped at Mount Priyamelaka for four months in her company, he would be reunited with Surasondari. The prince undertook the worship. At the end of four months Surasundari all of a sudden arrived there L-6 Page #51 -------------------------------------------------------------------------- ________________ 42 Lilavati-sara and fell at the feet of Kusumasekhara. The prince and Ramanamati gave her a hearty welcome. At that moment the parrot who had accompanied Surasundari told the prince that as his mission of bringing Surasundari to the prince was fulfilled, he would leave. The prince requested him to stay a while, till Surasundari narrated her account. Asked by the prince she gave her account as follows: Surasundari's account of her kidnapping (223-333) When the god took her to Surandhara, the latter insisted upon marrying her inspite of her protest that she was already a married wife of somebody else. He pressed Priyadarsana to persuade her sister, but she did not oblige. He was dissuaded by his secretary from using force, by recounting a tale : An ascetic practising severe austerities in the forest acquired such powers that once he burnt to ashes just by a look a crane that fouled his head. But his powers failed to do any harm to a chaste wife single mindedly devoted to her husband. She told him she could burn him to ashes. Surandhara gave up the idea of forcing Surasundart, who was then entrusted to Priyadarsana's care. She passed some days there. She came to know that Kusumasekhara could not be traced. Once a trader of horses brought to Suraadhara a fine horse. The prince rode the horse and as he whipped it the animal picked up speed and after some time it rose and started flying in the air. King Nabhovahana and the guards pursued the horse on the ground, but it was soon out of sight. The whole city was in commotion. Taking advantage of this situation, Surasundart escaped from the palace. She arrived in the garden, and persuaded a nun to take her to Jayapura. On their way they joined a caravan, but since the nun secretly tried to sell her to the caravan-leader, Surasunda 1 ran at night. She was then seen by a group of robbers in a forest. They promised to take her to Bhrgukaccha and she joined their group to travel with them. One of the youths made approaches to her and she had to escape again at right to save her honour. The next day noon she reached a river where unexpectedly she was sighted by a female ascetic, who took her to her hermitage. She was welcomed by the head a cetic. She made there friends with male and female ascetics and with a parrot named Sudarsana. One day, there arrived two brothers and introduced themselves as Sasin and Candra., They recounted their story as follows: They had taken a ship and set out for business. On their return voyage they had a ship-wreck. They fell in the sea Sasin caught hold of Page #52 -------------------------------------------------------------------------- ________________ Introduction 43 a plank, reached the shore and passed through a forest where he saw a Jina temple. He worshipped the Lord. At night there artived two Vidya. dhara youths to offer worship. From their conversation Sasin learnt about the mount Priyamelaka, a visit to which could unite separated relatives They also described its location. Next day Sasin reached the mountain. He met here two persons one of whom was his brother Candra, separated at the time of ship-wreck. He related his aecount as follows: He somehow reached the shore and started for his native place. On his way he came across two persons, one of whom was an alchemist aod was going to mount Priyamelaka. He joined them. The alchemist was going there to acquire the magic liquid which could turn any metal into gold They reached the mountain and he was asked by the two persons to hold the end of a long rope at the entrance of a cave. He stood there for a whole day and night at the end of which the alchemist returned with the magic liquid. The other man he had offered as sacrifice in the process. As they reached there, Candra was reunited with his brother and the alcben ist went his way. Surasundari listened to this tale of the two brothers, and decided to go to the mountain. The chief ascetic ordered some inmates of the hermitage to lead her. Thus she arrived at the mount and met Kusumasekhara. She then asked the prince how he reached there. The prince related bis own account. (The sub-story ends here). Both Ramanarati and Surasundari were happy with their husband. But the prince was all the while worried about his anxious parents. The parrot volurteered and a message was sent to them through it. Meanwhilo King Ramadeva arrived there, honoured the ascetics, and all of them went to his city named Apratipatha and lived there happily. The parrot reached Borgukaccha and delivered the message. He was received affectionately by the king and was detained for a few days. Meanwhile there arrived two Jaina monks, and as the king introduced to them the wonderful parrot, one of the monks narrated the earlier lives of the parrot as follows: (The Sub-story of the Parrot and its Past Births) (377-407) Formerly Vijayasena, Ramadeva and his friends, in all ten persons, were initiated by Sudharmasvamin, who went along with the new monks to the Page #53 -------------------------------------------------------------------------- ________________ 44 Lilavati-sara city of Campa. There, king Vimalasena, while paying his respects to the Acarya, saw his former enemy Vijayasena as a monk. He entertained thoughts to kill him but on Sudharmasvamin's admonition he desisted from evil thoughts and repented. But periodically those thoughts recurred. After his death he was born as a Bhavanapati god. Thence be passed through several births, high and low. Ultimately he was born as parrot in the forest Priyamelaka. Once the hunters arrived there. His parents flew away to save their lives. He was too young to fly, fell down in the thicket, but was not sighted by the hunters. He was picked up by the head ascetic and reared in the hermitage. The ascetics taught him various Sastras. He accompanied Surasundarx to the mount Priy amelaka. At that moment, reminded of his past births, the parrot swconed. When he regained consciosness, he requested the ascetic to tell him about his future. The ascetic predicted that he would be reborn as Nagasena, son of Drdharatha, the royal charioteer of prince Padmakesara, that he will get initiation along with that prince, and that he will then attain to final liberation. The parrot and the ascetic left thereafter (The sub-story ends here.) King Kusumaketu went to Ramadeva's city and he brought his son along with his two wives back to Bhrgukachha All of them lived happily together for a long time. for his Once the preceptor Samasasena deputed the god Suradeva to inspire. the prince to renounce the world. The god came to the prince, recited a when asked few verses for three days remaining unseen, and when identity on the last day, he appeared before the prince and informed him that the preceptor would arrive the next morning to enlighten him. When the preceptor arrived, Kusumasekhara went to him, payed homage and listened to his religious discourse. The preceptor revealed to him his past births. He also revealed to him that the souls of Jayasasana, Ramadeva and Purandara were reborn as Samarasena (himself), Vijayasena and Surandhara. The last three of them were enlightened by Sura and were initiated by him (i.e. Samarasena). He had come to initiate Kusumasekhara, who was the reborn soul of Sulaksana. Hearing this the prince decided to renounce the worldly life and his two wives followed suit. Then Surasundari told the prince that one of the monks was nobody else but Surandhara, who had kidnapped her. The prince offered Surasundart to the monk, but he declined as he had given up he had given up worldly pleasures. The prince then asked Surandhara how he happened to take. Surandhara related the following account: initiation. Page #54 -------------------------------------------------------------------------- ________________ Introduction Is When he was being carried in the sky by the horse, he took it to be some evil demon and hit it with a dagger. The horse fell down. He jumped down on the ground and began to walk in one of the directions. He arrived at a Jaina temple on the bank of a lake, offered worship to the image, and while he was on the precincts, he saw some divine damsels coming out of the lake. They worshipped the image They told him that they were the daugbters of a Yaksa, that the temple was built by a Vidya. dhara king, and revealed that the horse that had led him there was really his friend. A tribal princ: arrived there and Surandbara accompanied him to his village. When he reached the village he was attacked by a host of tribals and their dogs. At that moment an ascetic arrived there and got him frted from them, on condition that he would renc unce the worldly life. Later on the ascetic revealed his identity as god Sura, tock him to the preceptor Samar sepasuri, who duly initiated him along with his wives, parents, friends and feudatories. Canto 15 Rebirth of Kanakaratha as Kulam rganka : His Initiation King Balavahana of Gurjaratra bad a queeu nap.ed Malayasundani. The soul of god Kanakaratha descended from heaven and was born as a son to the royal couple. He was named Kulam rganka. After due education, he was married to eight princesses. When the time for his enlightenment was ripe, the preceptor Sawar. asena ordered Suradeva, who assumed the form of a picture-scrol! displayer and went to the city. There he entertained people by displaying picture scrolls of family discords. People offered rich presents, but he would accept nothing. He grew very popular in the city, The news reached the pripce. He invited the scroll-displayer to display the pictures. The displayer showed on the scroll how a soul passed through various births such as a vegetable creature, a creature with one or more senses, an airbo died, firebodied and similar creatures; a bird, raptile, amphibion and wild ani mal; a human being in different castes and social strata, a creature in various hells and heavens. He also showed numerous kinds of sufferings and miseries that the soul endured during his transmigrations. Thereafter that soul was shown born as Yasoravi (Here the account of Yasoravi, parrated previously at vi 28-235, is reproduced). Reborn as Vasunanda, and then as Kanakaratba, now he was Kulamreanka. The scroll-displayer revealed that he himself was the god Sura. The prince recalled his past births. Disgusted Page #55 -------------------------------------------------------------------------- ________________ 46 Lilavati-sara with the worldly pleasures, he took initiation at the hands of Samarasepasuri, who had arrived there the next day. Canto 16 Rebirth of Varisimba as Susena : His Initiation. The soul of Vairisimha wag reborn as Susena, the son of king Duryodhana and queen Sulocada ruling in the city of Apratirupa. After proper education he was married to a number of princesses. Then Nssundari, the daughter of king Jaya of Jayapura married him of her owa choice. All of them lived hippily for a long time. (1-14) Once a messenger from the king of Garjanaka country brought a secret message ordering Duryodtapa to lard over Nsucdali to him, sicce he himself had previously chosen her for marriage. Duryodhana dismissed the messenger with a sirang rejoinder. Prince Susena marched on Garjanaka, defeated its king, apnexed his kingdom, put it under the charge of a commander, returned to Vasantapura and camped there in the Nandana garden to enjoy there with bis wives. (15-44) Sainarasenasuri too arrived and stayed at the same garden, waiting for a proper moment to enlighten Susena, When Nssundari saw the citizens going to the preceptor, she was curious about it. She had a debate with the prince about the sources of the knowledge of Dharma. So they went to the preceptor to pay homage and learn from him about this matter. At that moment Suradeva came there with all his paraphernalia of divine attendants, gorgeous aerial cars, music and dance. He bowed down to the preceptor with elaborate ceremony. He then performed thirty-two daace dramas, eulogized the preceptor and left for his heavenly abode. The prince was astonished at all this and asked the preceptor about the god. The preceptor revealed the identity of the god, of himself and of the prince recalling their past births. The prince remembered his past lives, and consequently he got initiated at the hand of the preceptor (45-87). Canto 17 Initiation of King Simha : His Promotion Samarasepasuri said to king Simha : 'I sent the god Sura to you. He revealed to you by singing the morning panegyric the fact that the soul of King Vijayasena was reborn as the son named Simha to king Jayadharma and his quees Pad pavati at Rajagrha andthat was yourself. The soul of Vasudeva is reborn as Lilavati and theanahD Jo inos peva is now reborn Page #56 -------------------------------------------------------------------------- ________________ Introduction as your son Padmakesara. It is now time for you to get enlightenmeat. Coming to you I have parrated how I came to renounce the world. Thereup) Sim na re ne nbered now all his former births ard he requested Simre isuri to give him initiation. At that moment Suradera suddenly arrived there and requested, the preceptor to get a promise from the king to the effect that the latter would enlighten him (i.e. the god) when he would be reborn as his prince's son. The prince was surprised since he also was seeking initiation. But the god told him that the time was not yet ripe and that he would he initiated by Simha at the proper time. The kiog then handed over the reigns of his kingdom to Padmakesara. He went to the preceptor in procession with royal paraphernalia and paid his respects. Samarasena suri initiated him along with Lilavati Jinadatta and the ministers. In due course Simha Muni was promoted to freceptorship in Samarasena's place. In the meanwhile the god Suradeva was reborn as Padmakesara's son. He was named Kartavirya (15-24). Canto 18 Samarasenasuri and Vimala Mabarsi Attain Absolute Knowledge Samarasenasuri, along with Vimalasena, Surandhara, Kusumasekhara, Kulamtganka and Susena practised various types of austerities like Pratima, Muktavali, Kabakavali, Ratnavali, Gunnaratnasamvatsara, minor and major Simbaaiskridita and Bhadrottara, Acamamla Vardhamana and Ca adrayana. Realizing that he was nearing the end of his life, he went to the top of Mount Sammeta, took his seat on a very pure slab, undertook the vow of fast unto death, started praying to the Jinas, asked for forgiveness of all his past lapses, resorted to Padapopagamana and attained Kevalajnana. Vimalasena too, realizing that his death was imminent, went to the top of Mount Sammeta, began to pray to Lord Nemi, aioned for all past lapses. undertook fast unto death and attajoed liberation. (23-40) Canto 19 Surandhara and Kusumasekhara Attain Absolute Koowledge. Similarly, Surandhara realized that the end of his life was fast appro. aching. So he went to Mount Sammeta and began to sing a hymn in praise of the Lords, and attained liberation. (1-25) Kusumasekhara too, when he realized that his life was to end shortly. Page #57 -------------------------------------------------------------------------- ________________ 48 Lilavati-sara to fast unto went to Mouot Sammeta, prayed to the Lord, took a vow death and attained liberation. (26-40) Canto 20 Kulamrganka and Susena Attain Absolute Knowledge Kulamsganka too came to know of his early end. He went to Mount Sammeta, prayed to Lord Aristanemi and attained Kevalajnana and liberation. (1-15) Similarly Susena too went to Mount Sammeta in his last days, pra yed to the Lord and attained Kevala jnada. (16-30) Canto 21 Simha, Padmakesara, Lilavati, Surasundari, Ramanamati and Kartavirya Attaia Absolute Knowledge As a preceptor Simhasuri moved from place to place and consolidated the Jaina order. Once he arrived at the palace garden of king Padmaseksara, who went to pay homage to the preceptor. He listened to the religious discourse in which the preceptor narrated the instructive story of king Bharata as follows (1-9) : The Tirthankara Vajrasena flourished in the city of Pundarikini in tbe Mahavideha country. He had four sons named Vajranabha. Subahu, Pitha and Mahapitha. In due course the king crowned Vajranabha as his sucessorrenounced the world, got initiated and attained Kevalajnana. Once the Cakra appeared in the armoury of Vajranabha and so he bec re a Cakrin. After some time Acarya Vajrasena arrived in the city. The king and his brothers listened to his religious discourse and they got initiated in the order. Due to the merits earned through religious studies, austerities etc. Vajranabha was born as Vrsabhadeva, who become the first Tirthankara. Bahu and Subabu were reborn as his sons Bharata and Bahubhli; Pitha and Mahapitha were reborn as Bharata's wives Brahmi and Sundari. Appo. inting Bharata as his sucessor Vrsabba recounced the world and atrained absolute knowledge. Bharata became a Cakrin. He got constructed Jaina temples on the mount Astapada. He once saw his finger withered and lustreless, inspite of the ornament worn thereor. He felt so disgusted with worldly pleasures that despite his being a householder he attained liberation. (10-20) Having listened to that story of Bharata, Padmakesara was overwhelmed with a feeling of detachmect, and suddenly the Kevalajnana flashed Page #58 -------------------------------------------------------------------------- ________________ Introduction in him. Indra and other gods performed celebrations. Padmakesara performed the hair pulling ceremony and put on the clothes befitting a monk. Simhasuri, overjoyed at this, arose to circumambulate him when at that very moment he too attained Absolute Knowledge. Lilavati, Surasundari and others started to circumambulate the two Kevalins, when Lilavati too attained Absolute Knowledge. Kartavirya was crowned as a king to succeed Padrakesara. The parrot of the former birth was reborn as a charioteer to Kartavtrys. In due course Surasundari and Ramanamat attained Absolute Knowledge. (21-24). also Simbasuri realized that his end was near and he atoned for his lapses, asked forgiveness of the Sangha, left the body and attained Siddhi. (35-39) Padmakesara moved as an ascetic for a long time. Once at Kartavirya's request he paid visit to his city. The king came to pay his homage, listened io his religious discourse, renounced worldly life in company of his charioteer, got initiated and gradually rose to the position of the head of the Gachha. Padmakesara restrained all his physical and mental activities and ultimately attained Siddhi. (40-48). Kartavirya practised numerous austerities as a means to Samlekhana. He and his earstwhile charioteer were destined to attain Siddhi. In this way Samarasena and others attained the bliss of liberation. (49-59). 49 6. Sources of the Nivvana-Lilavai Uddyotana's Kuvalayamlala4 (KM.), a Campukatha in Prakrit (written in 779 A.D.), has provided the inspiration and the model for NL,5 The general frame work, plan and purpose of the plot of NL. derive from KM. Besides, for several individual stories and episodes also Jinesvara is indebted to Uddyotana. KM. illustrates the consequences of anger, pride, deceit or hypocrisy, greed and infatuation or delusion (i.c. the four Kasayas and Moha), through stories of persons typifying them and extending over several births of the characters. This framework is expanded in NL. so as to include the consequences of violence, falsehood. theft, nonchastity and possessiveness (i.. the five cardinal sins, asravas) as also the 4. Edited by A. N. Upadhye, Part 1 (Singhi Jain Series No. 5) 1959; Part 2 (SJS. No. 46). 1970. L-7 5. This was briefly shown by Jinavijaya Muni in his Hindi introduction to Kathakosa-prakarana (SJS. no. 11. 1949), pp. 70-72. For the English version of the same see Upadhye A N. (ed.), Lilavati (SJS. No. 31, 1949), Introduction, pp. 29-31. Page #59 -------------------------------------------------------------------------- ________________ Lilavati-sara consequences of addiction to the pleasures of the senses In other ways too Jinesvara has elaborated the plot of KM. Besides, he has effected nurmerous big and small changes, additions and ommis ons and so has departed considerably from KM. in the matter of plot-construction, narration and illustrative stories and sub-stories. 50 The story of Padmaratha in NL. (LS. V 32-205) is based on the first part of the story of Tosala in KM. (**141-145, pp, 72-75). Both the stories illustrate the consequences of Moha. Similarly, the story of Yasoravi in NL. (LS. VI 28-235) is based on the story of Dhanadeva in KM. (*127-137, pp 64-70). Both the stories illustrate the consequences of Lobha. In the case of certain episodes too NL is indebted to KM. Like the latter, for instance, the former begins with the account of the childlessness of a royal couple, their propitiation of a deity, the consequent birth of a son, who later on suceceeds his father on the throne and who once attends the discourse of a religious preceptor, which then becomes the occasion for narration of their previous births. (KM. **83-66; pp. 7-31; LS, I 20-311). The conversation of P.44cas in the Paisact dialect (LS. IV 188-1956 is in imitation of a similar episode in KM. (#37-139; pp 70-72). The account of Surandhar's meeting with a Yaksa girl in a forest and the Jina temple built by that Yaksa for the trainees of the Sabari Vidya (LS. XVI 477-491) derives from a similar episode in KM (199-205; pp. 115-120). At KM. **291-309 (pp. 185-194) we find the episode of the monk Bhanukumara displaying to prince Kuvalayacandra two picture-scrolls. The first scroll depicted various scenes of transmigratory existerce, while the second scroll contained scenes from the past and present births of Bhanukumara himself. The descriptions are quite detailed and graphic. Closely corresponding to this KM. passage, we have at LS. XV 15-107 the god Sura, who, assuming the form of a professional picture-scroll displayer shows to prince Kulamrganka various scenes of the tracsmingratory existence besides those which depicted the past births of the latter. The parrot figuring in LS. XIV reminds us of the parrot of KM. 208 ff. 6. The LS. Paisact passage most probably represents the original faithfully and is therefore valuable as a specimen of Paisact dated 1036 A.D. Page #60 -------------------------------------------------------------------------- ________________ Introduction 51 One can similarly point out a few other topics of NL. which reveal direct influence of KM. Besides KM., Jinesvara has quite obviously drawn upon the very rich tradition of Jaina Dharma-kathas,7 The story of the king who knows the language of animals and his obstinate queen (LS. II 199-220) is familiar in the Jaina Dharma-katha tradition. But its earliest source is possibly the Jatakatha-katha (Jataka No. 386 Kharaputta-Jataka). The story of Durlabhika (LS. IV 72-83: A princess in company of a weaver's daughter) is the same as the story of Koliya-kanna (weaver's daughter) given in the Avatyakacarni to illustrate the nivytti aspect of Pratikramana (Avasyakacurni, Part II, Ratlam edition 1929, p 65; Haribhadra's commentary, Part 1, Agamodaya Samiti edition, 1917, pp 556-557). Subhasila also has given it in his Pancasar-prabodha8 (Prabandha no. 225, pp. 136-137). The religious allegory given at LR. IV 238-305 and the moral allegory given at 83-126 are found in other Jain works also, e.g. in Ratnaprabhagani's Antaranga-Sandhi9 (ante 1300-A.D.), his Bhavya-carita etc. Of course the Upamiti-bhava-prapanca-katha of Siddharsi completed in 906 A D. and perhaps the most ellaborate and accomplished allegory known in the world, was the fountain-head for most of the later efforts in the Jaina tradition. The story of Buddhisagara (LR. III 33-64) represents the group of interesting tales that have the cleverly manipulated nullification of the cosequences of the predicted ill-luck as their motif. We have a different version in the tale of the minister Jnanagarbha in Udayadharma's Dharmakalpadruma (datable in the end of the 15th cent.)10 IV 116-145 and in the tale of the minister Subuddhi in the Ratnacuda-rasa in Old Gujarati (datable in the mid-fifteenth cent.), vv. 178-218. 7. 8. 9. 10. In his Kahanaya-Kosa Jinesvara says (verse 26, p. 179) that most of the narratives given in that work are based on the Jaina tradition, but a few are his own creations. Edited by Mrigendra Muni, 1963. Subhasila's work was completed in 1465 A.D. See Shah R. M. Sandhi-kavya-sammuccaya (L. D. Series No. 72), 1980, pp. 72-82. See Bhayani H.C., Ratnacuda Rasa 1977, Introduction, p. 17. A part of this tale is found also in the Kathasaritsagara (X, 66). Page #61 -------------------------------------------------------------------------- ________________ Lilavati-sara At LR.IV 140-195 we find possibly the earliest known version of the talo of the Invisible Garment. The story of the grateful and ungrateful friends (LR. VI 251-361 ) is obviously of popular origin. The fourth story of the Simhasanadnavatrimsika (especially in its Jioistic recension according to Edgerton) presents a version of the second part of this story. At LR XIV 201 and ff. there is reference to the mount Priyamelaka which, as signified by its name, possessed the miraculous property or merit of bringing about the reunion of separated dear ones, provided one of them practised austerities there for four months. The concerned narrative relates how separated husband and wife, as also two separated brothers, got reunited on the Prizamelaka. In 1616 A.D. Sa vayasundara composed a Rasa in Old Gujarati called Priyamelaka-tirtha-prabandhall (alternatively Sinhala-sutaCaupai) which narrates how three girls won as wives by a prince one after another got accidentally separated from him and afterwards got reunited with him at the Priyamelaka Tirtha. Samala Bhata's Simhasana-batrist (18th cent.). a Gujarati version of the Sanskrit Simhasana-dvatrimsika, contains a version of the story (in its Jogani ni varta, story no. 25). The original source of the stories seems to be the sub-story of Virabhadra occurring in Silanka's Caupanna-mdhapurisa-cariyal 2 (869 A,D,) in Prakrit (pp 153162). It was taken over by Bhadresvara in his Kahavali (ilth Cect. A D.). Its later versions are found in the three narrative works about Jinadatta, two of which are in Prakrit13 and written in the 12th century and one is in Sanskrit14 and written in the 15th century. It should be however noted that none of these works expressly mentions the Priyamelaka Tirtha. 7. Styie and Literary Qualities NL. was a huge work. Its extent is reported to be equivalent to eighteen thouand Anustubh verses. This means that its abridgment LS. with its extent of 5350 Granthagras is less than one third of the original. Accordingly, if printed in the same format as the present work, NL, 11. See Bhamvarlal Nahta (ed.), Samayasundara Ras Pamcak, 1961, pp. 1-24. 12. Edited by Bhojak A.M. Prakrit Text Series No, 3, 1961. The story under reference is also separately edited. See Shah RM Virabhadra Kahanaya 1974. 13. Bhojak A.M (ed.), Jinadattakhyana-dvaya, Siogbi Jain Series No. 27, 1953. 14. Onkar-sri Sadhvi (ed.), Jinadatta-kathanaka, 1978. Page #62 -------------------------------------------------------------------------- ________________ Introduction could have covered more than thirteen hundred pages15. Thus it can be estimated that it was about one and a half as large as Uddyotana's Kuvalayamala. Jinaratna omitted most of the poetic descriptions and possibly also numerous details of the original. Even than the handling and style of narration as we find in LS. reveals narrative skill and power of realistic depiction of high order. Characters, situations and incidents are mostly presented in a life-like, vivid manner. As observed by Jinavijaya Mupi. 16 the descriptions are lively and interesting, the depiction of the typical nature of characters is naturatistic and moving; the actions, interactions and motivations of characters belonging to various social strata, the customs, maoners and practices-all seem to present a living, faithful picture of Jinesvara's contemporary society. The few descriptive passages scattered over NL. are witness to Jinesvara's command over the traditional poetic style. We kaow that Bana's Kadambari became a model for many a latter Sanskrit and Prak it Katha--work with regard to their plot-structure, episodes, descriptions and style. In several matters it has influenced Uddyotana's Kavalayamala 17 In the case of NL also we can trace the influence of the Kadambari directiy or indirectly, in a few points. Like the Kadambari, KM. and NL. deal with the life accoucts of several persons extending over several births. As mentioned earlier, KM. expounds through instructive tales the nature of the four Kasay as and Moha. NL, has elaborated this scheme in several ways. First the five passions are coupled with the five cradinal sins. Secondly, there has been added to tbese illustrations of the consequences of addiction to sensual pleasures. Thirdly, in the case of all the ten typical characters, whose accounts are interlaced, five consecutive births are narrated. The parrot's account at LS. XIV 382-394 reminds us of that of the parrot Vaisampavana in the Kadambari. NL. is likely to have contained 15. In view of the similarity of numerous details and phrases between the story of Nandana and Sulaksana in LS. (V 32-192 and that of Tosali and Sundari in Kathakosa-prakarana (pp. 47-49), it is quite probable that the latter is an abridged form of the story as it was originally in NL As such it can be perhaps looked upon as a tiny specimen affording a glimpse of the style and language of the original. 16. Kathakosaprakarana, Introduction, pp. 72, 74, 124. 17. See Upadhye A. N., Kuvalayamala Part 2, 1970, Introduction, p. 87. Page #63 -------------------------------------------------------------------------- ________________ 54 Lilavati-sara several other descriptions (of horse, lake, forest etc.) also in the style of the Kadambar1. Anustubh is the chief metre of LS. The metre is changed at the end of each Utsaha. Whole of the 17th Utsaha is in the Prihvi metre, and in the 21st Utsaha various metres are used. At times longer metres are used for descriptive passages, e. g in I 66-67 (celebration of the birth of a prince), 1 149-152 (marriage festival) etc. Throughout the work the continuous flow of the Anustubhs is relieved at convenient points by frequently using various longer Sanskrit metres that were in vogue in the Kavya literature, Metrical monotony is also broken by frequently using syntactically intergrated groups of verses: the Vis. sakas, Kalapakas and Kulakas. The narration is continuously diversified by dialogues, discussions and argumentation between two parties or amongst a group, as also by descriptive passages. Besides the frequent discussions of the matters of statecraft or desiralibity of a course of action, beween a king and his ministers, prince etc., we have severel interesting pieces of dialogues, e. g. IV 92-125 (discord among the three sisters and the three brothers), V 153161 (the dialogue between the daughters and the father), V 257-266, 269-275 etc. Among the many passages describing objects, phenomena, events and situations, the following few deserve a special mention for their outstanding literary qualities: I 66-67 (birth festival), 1 149-152 (marriage festival), 1 71-81 (infant), IV 183 (elephant), V 106-107 (rains), IV 175 (summer), V 89-91 (desert). II 121 (fire), VI 230-234 (forestfire), IV 180 (lake), VII 124-125 (river), V 318-326, VII 196-199 and 246-251 (battle scenes), VII 175-188 (battle-camp), XI 107-157 (Tirthankara's Samavasarana), VI 415-422 (prosperous markets), XV 16-19 ad 27-105 (scenes in a picture-scroll depicting transmigratory lives). In the second Utsaha the character of the irrascible Agnisarman is well-depicted and similarly the scene between the ill-tempered Rannadi and her vagabond husband Can daditya is vividly drawn. The long list of the names of the Mahajanas (IV 57-64) has later on become a convention with the verse-tale writers in Old Gujarati, and it is usually given in a light vein. Use of different synonyms for stylistic variation is found in a few passages like VI 380-385 (words for sister's son), IX 70-82 (words for physician), IX 63 and ff (words for actor), X 2-5 (words for going), XI 118-121 (words for earth or ground). Page #64 -------------------------------------------------------------------------- ________________ Introduction Jinaratna has aimed at confining himself to the narrative proper and so he must have omitted many citations which NL. contained in all like. lihood. Even so we find a few citations as at II 62, 90, V 74b, 182b, 275276, VII 107, XI 220-221,231,236 (all in Sanskrit) and at IV 79,338, between VII 96 and VII 97, X 156 (all in Prakrit). Jinaratna's bandling of the linguistic medium is admirable. He never seems at a loss for appropriate experessions. He manages to deal with nurmerous characters and so many diverse situations smoothly, effectively and graphically. 55 Alamkaras like Upama, Utpreksa. Rupaka, Atisay okti, Arthantaranyasa, Virodha, Vyatireka, Slesa, Dipaka, Parisamkhya are freely used. Alliteration (Anuprasa), Yamaka, successive use of homonyms, and repetition of same form-types for rhythmic effect are quite frequent and pervade the whole text. The following list of passages is to be taken as illustrative. Alliteration: I 51, 75, 79, 144, 264, 269. II 9. 21, 92, 109, 112, 121, 141, 143, 144, 147, 149, 174, 175, 180, 181, 194, 225, 226, 227. III 6, 47, 70d, 118, 119, 145, 165, 56, 76 IV 3, 97, 154, 256. V 38, 40,, 106b, 109, 216. VI 7, 78, 257, 303, 364, 376, 468, 439, VII 47, 73, 74, 172, 190, 232, 253. VIII 36, 47, 63, 65, 66, 105. 11, 137, 145, 147, 148, 150, 184; IX 3, 62, 77, 106, 107, 109, 110, 141, 226. X 17, 26, 63, 65, 71, 76. XI 74, 86, 96, 105, 106, 109, 124, 156, 57, 158, 162, 183, 248, 328, 335, 340, 364, 375, 411, 511, 512 XII 33, 94, 100, 237, 407. XIII 13, 68, 72. 74. XIV 35, 36, 39, 57, 113, 128, 139, 275, 343, 462, 417, 479, 546, XV 8, 11, 12, 69. XVI 13, 21, 79. XVII 20, XIX 31, 40. XXI 31a. Yamaka: I 83, 238, 241, 242, 243, 263, 272, 310. II 182, 222, 226, 229, 231. III 5,25, 43,46, 47,79, 87. 65, 9, 52, 174, 179, 205, 206, 207, 217, 255, 409. V 168, 241, 263, 333, VI 126, 273, 302, 333. 433, 434, 438, 518, 520, 521. VII 13, VIII 1, 28, 31, 39, 60, 97, 167. IX. 35, 47, 70, 108, 125, 153, 157. XI 4, 19, 29, 48, 250, 252, 258, 271, 293, 328, 347, 359, 425, 483. 81, XIV 56, 98, 123, 152,154, 181. 213, 219. 220, XVI 11, 27, 43, 87 XVII 1. XIX 20. 29. 36. 37. 89, 40. XXI 8, 10, 33, 47, 54, 57, 58, 59. II 3, 11, 46, 50, III 123, 128. IV 27, 9, 32, 39, 105, 106, 337, 364. 333. 337, 364. 396, 406, 425, 57, 57, 66, 141, 170, 252. 29, 31, 220, 227. X 18. 70, 157, 158, 219, 227 XII 28, 32, XII 28, 32, 213. XIII 3, 273, 275, 364, 386. XV 7. Rhyme I 66-67, 149, 152. III 116, 267. IV 213. XI 177. XII 413. Page #65 -------------------------------------------------------------------------- ________________ 56 Lilavati-sara Successive Homonyms: II 57, 115, 147, 150, 151. 164, 168, 223, 263, 11 43, 115, 119, 124, 153, 234. IV 25, 26, 52, 72, 205, 215, 217, 257. 313, 318, 398, 409, 410. V 51, 107a, 192, 215, 225. VI 28, 29. 76, 126, 420. VII 130. VIII 38, 106, 186. IX 38, 126, 130. X 162, XI 1, 74, 91, 114. XIV 410, 411. XV 4. XVIII 11. Idioms: 11 56. III 174b (praharakai dA ) ( mastake pAya - ) III 211 (sutaM mama ) III 263 dhAtA), IV 202 (also IX 90 ) ( pAde'vadhAryatAm ) X 42 (zrutI te vAdite), X 54 ( veLA khot) X 263 ), viSANa), XVI 37 ( puruSo bhUyAH), XVII 15 ( akuNDali). II 67 ( maskarAmmartumicchasi ) 111 139 also VII 265 (nivAneSvavalan 32 (na X 32 ( na pazcAnnAgrataH pazyati), (mare), XIV 126 (zirasi kiM X Proverbs II 78, 139, 165. IV 97, 132, 225, 237, 280, 298, 300, 387. V 147, 165. VI 39, 164, 133, 164, 166, 178. X 136. XI 415, 507, Jinaratna's scholarly knowledge of Sanskrit classics, lexicons and grammars is revealed in his free choice of words, forms and expressions irrespective of their being standard, substandard, obsolete, in vogue, rare or customary. As has been pointed out further below, a strong undercurrent of the spoken dialect of the day can be detected in the numerous idioms, proverbs and lexical asages of NL., which are frequently nonSanskritic and which have Late Middle Indo-Aryan or Early New IndoAryan parallels. So also we can turn almost any page of LS. to find instances of economy and compactness of expression. It is true that we do directly anything about the style, and the narrative, expressive and literary qualities of NL., as also about how much LS. was indebted to NL. for its style and diction. Even so it will be unexceptionable to say that Jinaratna deserves great credit for the linguistic and literary competence revealed in his abridgment. A passing observation is to be made about the title of the original and the abridgment. Lilavat plays such a marginal and even insignificant role in the whole of the narrative that the naming of both the works after her seems quite inappropriate. The same remark applies to some extent to the Kavalayamala also, which served NL. as the model. But in that case at least the hero Kuvalayacandra serves as the connecting thread. In the case of LS and NL. Lilavati does not play a similar role, Page #66 -------------------------------------------------------------------------- ________________ Introduction 57 8. Linguistic Peculiarities The Sanskrit of LS, is not the Standard Classical Sanskrit, but a type of Mixed Sanskrit usually called Jain Sanskrit. Several scholars including Bloomfield, Upadhye and Sandesara have so far offered their studies of Jain Sanskrit with regard to a particular text or group of texts 15 Great linguistic diviersity has been a patept characteristic of India since the earliest times. Due to development of regional dialects during the Middle Indo-Aryan and New Indo-Aryan periods on the one hand, and concurrent li:erary use of Sanskrit, Prakrits and Apabhramda on the other, a highly complicated picture of linguistic contacts and convergences has characterized the middle and modern stages of IndoAryan. The resalting mixed Sanskrits were of various types, deponding upon the proportion and intimateness of the admixture. It now seems quite evident that taking into account the inscriptional Sanskrit, the Mani-pravala type of language mixtures, Persianized Sanskrit16 of some later works and the language of many modern Sanskrit writings and discourses, the categorizations like Buddhist Sanskrit and Jain Sanskrit appear simplistic and superficial. Proper understanding of mixed literary languages during various periods of Indo-Aryan demands a much more sophisticated model of classification which takes into account the kind and amount of influence on the phonology, morphology, syntax, lexicon and semantics of the Standard Classical Sanskrit.17 This is however no place to consider these issues, and in the following note on some noteworthy features of the Sanskrit of LS, I will go by Bloomfield's classification, (1) One large group of words and expressions of LR. derive directly from the Sanskrit granmitical and lexicographical literature. Jinaratna freely uses forms of various types of aorists, perfect (including the periphrastic variety), desiderative, freequentativo, various types of denominatives 18 and Cvi-formation, and in the case of the last four, occ irrence of the forms of various tenses is remarkable, because it is un. 15. For a brief accouat of the work so far done and some important references see Bhayagi H.C, Introduction in Gujarati) to Pancasari Prabandha-sambandha (also called Prabandha-pancasati), ed. by Mrge ndra Muni, 1968, pp. 7-9. 16. See for example Sukumar Sen (ed.), Sekasubhodaya, Bibliotheca Indica no. 256, 1963. 17. See in this connection M.W. Sug ithapal de Silva, "Convergence in diglossia' in South worth and Apte (eds.), Contact and Convergence in South Asian Languages, 1974, pp 60-91. 18. Kalpa-lataslista-parijata-lilayita (XI 263) "is an instance of the past passive participle of a denominative formed from a long compound. Page #67 -------------------------------------------------------------------------- ________________ 58 Lilavati-sara usual. Forms with suffixes like namul and itac, compounds and nominal and verbal derivatives for which Sanskrit grammars give special rules and lists, monosyllabic nominal bases ending in a consonant, and unusual pronominal forms like asmi, asi, asakau are freely used. Two features of the vocabulary of LS. are noteworthy in this connection. Firstly there is a remarkable proliferation of descriptive synonyms To cite only one example out of scores, LS, has #ATA, &A1T1, 397 ear, 791, , 10 , HOA 99157, Teftrataa, agaigail and many more similar expressions for 'kiog'. Secondly, for some of the r re usages of words and grammatical forms in LS., we find parallels from either wellknown classical works like the Harsacarita, Malatimadhava, sidupalavadha, Bhattikavya, Naisadhiya, Pancatantra, Kathasaritsagara, works of Rajasekhara etc, or from Jain works like the Parisistaparvan. In the Glossary of important words given at the end, we have pointed this out at relevant places, mostly on the basis of Monier-Williams's Sanskrit dictionary. Jinaratoa belonged to the great tradition of Jain monks who were well-versed in Sanskrit Kavya and Sastric literatures19, and many of whom were keen to give evidence of this in their writings. (2) Use of technical terms of Jain philosophy, mythology and dogmatics is another custo nary f:ature of the Jain Kavya and Katha literatures in Sanskrit, and this characterizes the language of LS. also. Some of these terms are Sanskritizatiogs of originally Prakrit terms. (3) Use of words and expressions deriving from Prakrit, Apabbrumda or Old Gujarati is an other feature of LS.which it shares with numerous otber Jain works in Sinskrit. In the Glossary references have been given to Turger's dictionary of Indo-Aryan languages in the case of the words of New Indo-Aryan source, and parallels from Gujarati have been also pointed out. Many of ths idioms and pryvorbs also referred to above derive from Apabhraisa or Oid Gujarati. Several proper names (0.8. Jasaravi, Jasaditya, Devadinna, Devada, Vaggada. Dehada, Somadi, Rannadi, and several names in the list given at IV 57-64) &re Prakritic. of course most of such material of Prakritic or New Indo-Aryan origin appears in a Sanskrit garb. This is true also of the uc-Sapskritic causals like vacapay. XIV 312), vandapay.(XXI 25), vardhapay -, sulkapay-(VI 93), siksdpay. etc. which are back-formations from MIA. causals in av-. There are numerous cases of translation-loans or calques from Old Gujarati. It should be observed however, that on the scale of using vernacularized Sanskrit LR. is considerably lower than say, the Jain Sanskrit Prabhandhas or the Sanskrit works of the authors like Subhasilaganin. 19. LS. has numerous passages indicative of its author's knowledge of Arthasastra, Nimitta-sastra, Sakuna, Niti, Darsanas etc. Page #68 -------------------------------------------------------------------------- ________________ lIlAvatI - sA raH Page #69 -------------------------------------------------------------------------- ________________ Page #70 -------------------------------------------------------------------------- ________________ ji na ratna sU ri - kRtaH jinezvarasUri-viracita-nirvANalIlAvatI-mahAkathetivRttoddhArAtmakaH lIlAvatIsAraH prathama utsAhaH x x x ke lIlAsaGgasaGgipAdAmbujanmane / namo'marAlIzasevyAtmane xxx xxx // 1 vardhamAnaprabhoH pAdAstAdRgaunnatyazAlinaH / mokSAcalArohi xxxxxxxx zraye // 2 dvAviMzatejinendrANAM gAvaH pAntu raveriva / x xxx xxxxx yo vAsarasaGgatAH // 3 [pRthivIvasubhUtyAdinandana x x x x x / [zrIgauta]magaNendrAya sudharmAsvAmine namaH // 4 zrIvardhamAnaH x x x x x x x ccandrobhayaH / zrIjinavallabhaH prabhuH jinAdi pRNatvamI // 5 yadbhaktyA prAptamahimANimaddhirisa(?) xxxx / xxxxxxxx samAsattyA xxxx // 6 xxx x x prakANi x x x[jina]vallabhAH / sudhAkiro giro jainezvaryo jyotsnApraxx dAm // 7 nirvANalIlAvatI ca katheyaM x x mAtigA / x x x sA manAga jJAtavarNanA nAlpamedhasA // 8 jinezvaragurostasya prasAdAspadamantipam (?) / jinezvaragurUpajJakathAyAM tanmamAdaraH // 9 zrInirvANalIlAvatyAstathA'pUrvarasAmbudhaH / kathAmAtrasudhApAnaM vibudhaiH kaizcidipyate // 10 Page #71 -------------------------------------------------------------------------- ________________ lIlAvatIsAre gadakugrahasiddhayartha siddhayarthaM ca parAtmanoH / lIlAvatIkathAsAraH sAdaraM racyate mayA // 11 sAroddhAraH zrItilakamajjAderbudhaiH kRtaH / / tena tatrAnujAnantu nAvajAnantu sattamAH // 12 varNanAdi vinA'pyeSA sahRdo ramayiSyati / xxnAnta saundarya yadupAdhiM vinA sphuret // 13 mahIyo'daH kathAvRttaM laghIyasyatra gAyati (?) / karI girIndrakalpo'pi saMkrAmenmu - (maMda?)rodare // 14 nAnAbhaNitibhaGgIbhiH sAreyaM sarvathA kathA / nAmni taxxxxsya sAro mUlaM prakIrtyate // 15 padaizca supratipadaiH pAnthairvaidarbhavama'ni / sukhAt kathAsudhAsvAdaH sadasyAnAM vidhAsyate // 16 mAtrAdAteva sabhyAnAM suzrUSAvRddhi bhaiSajam / lIlAvatyAH piNDito'rthaH sitApiNDa ivocyate // 17 kozAmbyAM vijayAdisenanRpatiH kAmyottamAGga kila zreSThizrIsacivau purandarajayaspRkzAsanau dolate / zUrazcApi purohito hRdayabhUH saubhAgyabhanayA'dbhutA dhaHkAyo dhanadevasArthaga ime zrImatsudharmaprabhoH // 18 pAdAmbhoruhi rAmadevacaritAdyAkarNya dIkSAjuSaH saudharme tridazA babhUvu --- --- yaH / te zrIsiMhanRpAditAmupagatAH zrInemitIrthe'sidhan saMkSipyeti kathAGganAGgabhaNitivistAryate zrUyatAm // 19 // yugmam oGkAra iva mantrANAmakSarANAM tvakAravat / dvIpAnAmAdimo dvIpo jambUdvIpo'sti vizrutaH // 20 tasyAnAderapi saptavarSasyAbhAti bhAratam / varSa parivRtaM SabhiH khaNDaivarSamivartubhiH // 21 Page #72 -------------------------------------------------------------------------- ________________ prathama utsAhaH tatrApi madhyamaM sarvottamaM khaNDaM vasantavat / puNya x x x x xdinararatnavilAsabhUH // 22 zrImagadhAjanapadaH padamadbhutasampadAm / tatra saudharmakalpasya kalpanAmapi lumpati // 23 tatra rAjagRhaM nAma puraM devakulAkulam / / zrIsaudharmAvataMsasya lIlAM karSati lIlayA // 24 tasmin pRthvIsahasrAkSa ikSvAkukulabhUSaNam / jayI zrIjayadharmAkhyaH prAjyaM sAmrAjyamanvagAt // 25 jainadharma sa yox(?)ye dadhau jAtu karAmbuje / hRtpadmatazcutaM nityaM nAmucat paramAtmavat // 26 zIlazAlInyakaulInyabhAgyasaubhAgyasevadhiH / devI padmAvatI tasya zacIpadamazizriyat // 27 jinaM tadarcanAthaM nu patiM ca hRdi sA'vahat / samIcInaM tax(?)tsUtra zIlakarpUrasaurabham // 28 tAM ca sAmrAjyalakSmI ca bhujAnasya yathociti / ghanA dinAstasya rAjJo yayurekanimeSavat // 29 athAnyadA candrazAlA bhavyayantI mukhendunA / sA devI saparIvArA''rohadraSTuM purazriyam // 30 vIkSamANA sudhAvRSTiM dRzoH sA ca purazriyam / kvApi harmyatale stanyaM dhayantaM svaM stanandhayam // 31 bruvANAM manmanAlApaiH khelayantImanekadhA / kAJcit kulavadhUM dRSTvA manasyevamacintayat // 32 // yugmam 'dhanyA'sau kRtapuNyA ca bhAgyasaubhAgyavatyapi / yaivamake nija bAlaM masax (?)miva pazyati // 33 jIvatAt patirAcandraM saubhAgya sarvato'stu c| . paraM jIvanmRtikeva suputreNa vinA'GganA // 34 rUpaM manAga haratyeSa mAturdatte tu sarvataH / Adatte rasamuSNAMzudatte koTiguNaM punaH // 35 Page #73 -------------------------------------------------------------------------- ________________ CC [36-49 lIlAvatIsAre yA svaM patiM ca gotraM ca sanAthayati sU nunA / yoSitaH puratastasyAH kAstu cintAmaNidRSat (?) // 36 ahamekA tvadhanyAnAM dhurINA rINabhAgyikA / iti yA'dyApi satputrotsavazrINAM na bhAjanam // 37 iti cintAcAntacittA'varuhya sahasA tataH / tataH padmAvatIdevI mamajjAratisAgare // 38 kulavadhvA tayaivAttamanA iva na devyasau / kiJcinniyuGkte bhuGkte vA vakti vA vivinakti vA // 39 tAM tathA'vetya nRpatirjayadharmo'tivegataH / tatsamIpamavApat tatpremadAmneva karSaNAt // 40 so'tha devyA svayaM datte siMhAsane niSedivAn / / tAM papracchArate/jaM premapicchilayA girA // 41 tato mandAkSamandAkSI bASpAvilavilocanA / sA'brUta patye svAkUtaM yathAbhUtaM supUtavAk // 42 rAjA taddaHkhasaGkrAntyA tadaikAtmyamiva bruvan / / aprAkSIn jJAnino devyAH putrAyopAyamAdarAt // 43 tataH ko'pi kimapyUce subuddhirmavyathArhataH / / jinazAsanayakSArcAmavAdIt sArvakAmikIm // 44 mahArAjo'tha rAjJI ca svayaM saudhe'haMdarcanam / prArebhAte maharyA'hajjitau smararatI iva // 45 tathA purasthacaityeSu zrIzAsanasureSu ca / sapayoM mantriNAM varcastAvacIkaratAM mudA // 46 athAmeyabhAgadheyAkRSTo nvAdimakalpataH / devaH kazcidavAtArIt zrIdevyA udarAntare // 47 tabAhanamiva mahAsiMhamutpucchanocchritam / saumyaM svAsye pravizantaM svapne praikSiSTa devyasau // 48 taM ca siMhaM mahAsvapnaM rAjasiMhAya bhUbhuje / devI nivedayAmAsa zobhate tulyasaGgamaH // 49 Page #74 -------------------------------------------------------------------------- ________________ prathama utsAha devi siMha ivAdhRSyaH kramavikramavAMstava / putro bhAvIti suphalazriyA tAM saccakAra saH // 50 udaJcaduccaromAJcatruTatkaJcukabandhanA rAjJI vyajJApayadrAjJe stAdevaM devavaibhavAt // 51 tato rAjJAbhyanujJAtA muditA saudhamAgatA / padmAvatI nidhimiva taM garbhamavahan mudA // 52 yathA yathA'vRdhadgarbhaH padmAvatyAstathA tathA / sobhAgyAdyavRdhattatrApyaho tasya svapatyatA // 53 ravAvudeSyati prAcI prabhApUramivAdbhutam / tRtIye mAsi bibharAJcakre'sAviti dohadam // 54 sapayIM jinatIrthAnAM gurUNAM pratilAbhanAm / vAtsalyaM bAndhavAnAM ca bhItAnAmabhayapradAm // 55 amArighoSaNAdAnaM . zuddhasiddhAntapUjanam / cikitsanaM rogiNAM ca sarvadarzanagauravam // 56 dInahInAndhapazUnAM dayAdAnaM ca sarvataH / mokSaNaM bandibaddhAnAM sA kArayitumaihata // 57 // tribhivizeSakam rAjJo vijJaptimAtreNa tattathA samapadyata / kalpadrume hi svAdhIne duHpUraM kiM mahAtmanAm // 58 atha prItyeva pUrNeSu mAseSu divaseSu ca / graheSvatyuccasaMstheSu vimale ca digambare // 59 siMhIva siMhazizukaM prAcI vA himarociSam / sukhAt padmAvatI devI zubhe'hni suSuve sutam // 60 // yugmam tataH kAcit stanabharAt zroNIbimbabharAt parA / kAcinmandagatitayA pariSkArabharAt parA // 61 harSabASpaplutAkSA'nyA harSagrahilitA parA / hAraskhalatpadA'nyA nAzakadvaddhayituM nRpam // 62 // yugmam priyaMvadA tu ladhvaGgI manaHpavanavegataH / zrImatpadmAvatIputrajanmanA'vardhayat prabhum // 63 Page #75 -------------------------------------------------------------------------- ________________ lIlAvatIsAre 64-74 svarNalakSapradAnena / nRpo'pyetAmavardhayat / tAdRmharSabharArUDhai rAjabhirneti duSkaram // 64 atha prage nRpAdezAnnRpAgAre pure'bhitaH / / niyuktaiH kArayAJcakre putrajanmamahotsavaH // 65 tathAhinRtyadvandanamAlikaM prapaThitAnuttAlavaitAlika vyAlolatsumamAlikaM narinRtadgopAGganAbAlikam / gandhAmbhaH pariSiktabhUmahilikaM nAlolacchatkelikaM __ bhAsvattoraNatApanIyatalikaM maGgatyakumbhAlikam // 66 udyatkauzalikaM prapUrNarayikaM kAzmIrasiktAlika dvAri dvAri samullasatkadalikaM kastUrikAAlikam / nAnAzcaryarasormyatItajanatAcetaHsaraHpAlikaM cakre rAjagRhaM gRhaM ca nRpateH svaHkalpamAkAlikam // 67 // yugmam ityutsavai rAjagRhe munmaye dvAdaze'hani / nRpatirbAndhavAn paurAn prAzya saMvasthya cAdarAt // 68 mAtrA svapne siMhadRSTyA rAsiho'yaM bhaviSyati / iti tasya kumArasya siMha ityabhidhAM vyadhAt // 69 / / yugmam tataH zrIjayadhamaurvIbhato mandirakandare / sukhAt paryavRdhadbAlaH sa kesarikizoravat // 70 dhAtrIbhiH paJcabhiH samyagekAntahitahetubhiH / so'pAlyatAlAlyatoccaidharmaH samitibhiryathA // 71 kSaNaM mUni kSaNa skandhe kSaNaM kaNThe kSaNaM hRdi / kSaNa bAhvoH kSaNe pANyoH kSaNamaGke'tha jAnunoH / / 72 muhuH padmAvatIdevI tamadhAt puSpadAmavat / sarvabhUSAdhika mene sA'muM sarvAGgabhUSaNam // 73 // yugmam devyo'ntaryasya taM bAlaM satAlaM samamAhvayan / sa yatpArdhaM yayau zacyA apyane svamamaMsta sA // 74 . Page #76 -------------------------------------------------------------------------- ________________ 7-88 prathama utsAhaH marIcivIcinicite sa riGkhan maNikuTTime / jalakrIDAmivAbhyasyan mRgAkSIbhinirakSyata // 75 taM dhUlIdhUsaramahaMpUrvikAto'GkamApya tAH / / tadrajo'jhe lagaccAndrocUlanaM kila menire // 76 mahIndrardaktaraGgaistaM snApyamAnaM vahan hRdi / siMhAsanasthaH kSamAzakraH zakalIlAmadhatta tAm // 77 tamUbhUya hastAbje svarNavarNa vahannRpaH / karasthahemakalazasnAtrakArazriyaM dadhau // 78 namrAgrakAyo bhramayannagulyA'muM sa kuTTime / / lolallumbibharAnamrarambhAstambharamAmadhAt // 79 dhanyaMmanyaiH sa ninye'GkamakAdavaninAyakaiH / cakravAka ivormIbhiH kamalAt kamalAntaram // 80 bandhUnAM nAmadheyAni zikSyamANaH sa kIravat / avANo manmanaM pitroH zrutyoH pIyUSamakSipat // 81 prakvaNantau virejAte tatpadodivyagharau / jagaccintAkRSTimantrapAThako mAntrikAviva // 82 calato'sya hRdi jhalajjhalantI ca lalantikA / cakAze kaustubhamaNirmurAreriva vakSasi // 83 calAcale navamaNI kuNDale tasya rejatuH / / kalAdAnArthamAyAtau surAsuragurU iva // 84 sa cUlAratnacUlAbhUddivyarUpamanoramaH / / saJcakAsAMcakAroccaireSo'surakumAravat // 85 salIlaM prAGgaNabhuvi krIDitvA siMhazAvavat / . adhyAruroha dhAvitvotsaGgameSa mahIbhRtaH // 86 savayobhiH sarUpaiH sa kumAro rATkumArakaiH / . cikrIDa nandanAkrIDe jayanta iva nirjaraiH // 87 itthaM vividhalIlAbhirvardhayan jagato. mudaH / .. vardhamAno'nukrameNa sa babhUvASTavArSikaH // 88. Page #77 -------------------------------------------------------------------------- ________________ [89-101 lIlAvatIsAre kalAcAryAya nRpatirnAmnA kuzalabuddhaye / / mahIyasotsavenAdhyApayituM tamathArpayat // 89 dRSTamAtrANi zAstrANi so'dhyaipTa sakalAH klaaH|| saJjAtajAtasmaraNa iva sannibhadarzanAt // 90 tathAhisapaJcAGgazabdavidyAsAhityAnvIkSikImukhAn / sarahasyAnapAdgranthAnnadIpUrAnivArNavaH // 91 upAyazaktiSADguNyAdikanAnAdhvasaGkulAm / so'laviSTa sudurlaGgha rAjanItimahATavIm // 92 aSTottarazatavyAdhitamisrakasahasraruka cakre tena manaHsthAsnurAyurvedaH svanAmavat // 93 caturdhA'bhinayAtodyavRttitUryatrikAdbhutam / / gAndharvavedamakhilaM so'budhabharatAdhikam // 94 yatayAtamadAvasthAdantaghAtAdidIpakam vidAJcakAra sa karizAstraM tacchAstrakAravat // 95 nAnAvidhAvatadhArAcikitsormibhirAkulaH / tenAzvalakSaNAmbhodhiH kumbhodbhavavadApape // 96 niyantritasya(?) dazadhA rAdhAvedhAdibhedataH / so'stravedamanirvedaM viveda zvetasaptivat // 97 itthaM kalAbhiH sarvAbhiH saMpUrNaH pUrNimenduvat / bhUSaNairiva ca guNairbhUpyate sma sa sarvataH // 98 athAkhilakalAvallIvilAsadrumavekSya tam / upAdhyAyaM nRpo'bhyacat kalpadrumamahepayan // 99 tato guNagrAmakalAkalApakamalAmayaH / / yazaHzazI kumArasya samudajvalayajjagat // 100 pitRbhaktirdayA dAnaM darzanArcanamityadaH / tattvaM sattvamivaitasya sadA'pi sahacAryabhUt // 101 Page #78 -------------------------------------------------------------------------- ________________ 102-115] prathama utsAhaH vilAsinAM kulaguroH svamitrasya manobhuvaH / / nivastumeSyato manye purataH pratyupekSitum // 102 taM zreyonilayaM rAjatanayaM bhazamunnatam / prAvizadyauvanaM lAvaNyAdibhiH saha sAdhubhiH // 103 / / yugmam tataH sphuratkezapAzaM tasya vRttonnataM ziraH / yauvanasya yayo (1)rAjacchatraM nvAbhAt sacAmaram // 104 tanmUrdhanAlikerasyAbhito lambe zrutIlate / skandhAvanIspRzau vyAnaJjaturyumnanidhi dhruvam // 105 tathAsyenduH suvRtto'syAbhUdyathekSya haro dhruvam / muhurmUrtyakSipat pANiM gatAM jAnan ziraHkalAm // 106 prekSyate'syonnatI skandhau nUnaM zrIkhaNDapANDurau / svebhakumbhau vidan muSTau yayau divyAkulo hariH // 107 zastropaniSadAcAryoM bAhU tasyaupajAnuko / / jAtau ripustrIvaidhavyadIkSAdAne bhazodyatau // 108 vakSyato'syAcirAt pRthvIM pura evAbhavad bhujau / .. doSaH pUrayituM dhAtrIvahanavyasanaM kila // 109 dviSatpuryaH kapATeSu bhagneSu taduraH zriyA / manye'pi vanyasattvAnAM sukhagamyAH sadA'bhavan / / 110 asau kRtirvajrasArasyeti vyaJjayituM dhruvam / .. tanmadhyaM vajramadhyasya mahimAnamadarzayat // 111 dhIro'yaM mAM dharAbhArAcciraM vizramayiSyati / itIvopAditaunnatyaM tatpadorAdikacchapaH // 112 pratiSThita yauvanena kAmadevamamuM navam / kA kAminI nottvarA'bhUn nyasya hRnnilaye'citum / / 113 styAno vizvasya zaGgAraraso vIraraso'thavA / janairamAnyasau lIlAvezmodbhaTavapulataH // 114 amuM subhagasImAnamabhyudyadrAgasAgarAH / atADayan vilAsinyo daktaraGgaiH samantataH // 115 Lila.-2 Page #79 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [111-124 abhigantumamuM manye klizyantIrvIkSya kAminIH / gauryAmardhAGgasaGginyAmapi na vyazvasIn mRDaH // 116 lokottarAM rUpabhaGgIM pradadAvasya yauvanam / mAtApitroH punarayaM bata lokottarA mudaH / / 117 itazca tatraiva pure jayadharmaprabhoH suhRt / sAmanto na paraM nAmnA sthAmnA'pyAste'rimardanaH / / 118 tatpriyA kamalamatI satIratnaziromaNiH / bhUSaNAnyapi bhUSyatvaM ninyire yadvapuHzriyA // 119 tayoH kila parapremahematejaH samuccitiH / kalAlIlAvatI lIlAvatI nAmnA sutA'bhavat // 120 yatpadoH zrImatormanye sodaraM sarasIruham / tena jajJe tadapyuccaiH kamalAlalitAspadam // 121 mRgyo rambhAzca vanato yAcituM puravAsitAm / cakruryadIyajaMghorvoH svaM bhAramupadAM kila // 122 yasyA nAbhIpuSkaraM nu trivalIveNisaGgamaH / tattaTe hRdi vakSojau ratismarasurAlayau // 123 smAre sarasi yadvaktre sudhAkUpyau dRzau kila / nAzA svarNAjamukulamoSThau kokanade punaH // 124 yaddorlate manasijakalpadrumalate iva / padmarAgamaNIzoNau pANI tatpallavAviva // 125 nitambabimbe lalantI veNI kajjalakomalAm / cakSurdoSahRte yasyAM vidhirnIlapaTI nvadhAt // 126 lokAtikrAntasaubhAgyAM bhAgyabhaGgIniketanam / vAGmayAtItalAvaNyAM saundaryasya mahAkhanim // 127 yAM niSpannAM vidhirvIkSya vismayasmeramAnasaH / . tattatkAraNasAmagrya svahastau cAtyavarNayat // 128 // yugmam yasyA Asyazriyo'yaM virajanavasanaM pArvaNazrIzazAGkaH saMkAsottAraNAnAM sarasi sarasijazreNireSA'kSilakSmyAH / Page #80 -------------------------------------------------------------------------- ________________ 129-142] prathama utsAhaH dehadhuddIpradIpAgrata idamamalaM kAJcanaM kajjalAbhaM drAkSAkhajUrapuMDeJjarasamadhusudhAH pAdyavArIva vAcAm // 129 / / dazabhiH kulakam tAM mattavAraNArUDhAM prauDhAM lIlAvatI kanIm / . kaTAkSapuSpairarcantI rAjamArgamitastataH // 130 jagajjetuM punarmanye navInAvataraH smaraH / . zrImattavAraNArUDho rAjapATI pracelivAn // 131 kumArasiMhaH zrIsiMhakumAraH prekSatAJjasA / sA ca taM sAJjasaM yadvA tArAmainyabhavat tayoH // 132 // tribhivizeSakam tAM kanyAdevatAM dhyAyan rAjapATI vidhAya saH / tatronmanAH samAgacchaMstAM tathaiva niraikSata // 133 kaiSA dRSTisudhAvRSTirityukte rAjasU nunA / . subuddhiravadad deva kanyA'sAvArimardanI // 134 tataH kumArastaddhyAnadhArAhAraM hRdA vahan / saudhamadhyAsta tAM caikAM punadraSTuM samaihata / / 135 lIlAvatI tu dRSTvA taM kumAraM mArajitvaram / tenaiva hRtasarvasvA kilAsthAt stambhavacciram / / 136 tato gavAkSAduttArya sA sakhIbhiH kathaJcana / zUnyazUnyA'tyAkulAbhiH zayanIyamanIyata // 137 tatrApi sA tamevaikaM dhyAyantI paramAtmavat / yoginIva ciraM tasthau na punaH prApa nirvRtim // 138 sakhIbhirmuhuruktA'pi sA pratyUce na kiJcana / .. tato dhAtryupasRtyoce kiM te vatse'dya bAdhate // 139 hiyA'tivAryamANA'pi kathaJcidavamatya tAm / / rAjaputrI catuSkarNa dhAtryai svAzayamabhyadhAt // 140 siddhametaditi dhIrayitvA tAM nRpanandanAm / tadaiva dhAtrI tatpitrostadvattAntamacIkathat / / 14.1. rAzyA kamalamatyA ca preryamANo'rimardanaH / pramanAH prAbhRtaiH kAntarupatasthe mahIpatim / / 142 Page #81 -------------------------------------------------------------------------- ________________ 12 lIlAvatIsAre rAjan ! lIlAvatI nAma kanyA naH kulajIvitam / sA zrIsiMhakumArAya varAya mu (?) bhRzAyate // 143 tadimAM kanyAM zuddhAM zrIkumAraziromaNiH / alaGkarotu bhavatu yogyayogAd vidhiH sudhIH // 144 kiJcaH - // 146 naimittika girA deva kumArAdhitA / svanyAsamiva tatsvAmI svIkarotu mamAGgajAm // 145 padmAvatyanumatyA'tha svIkRte tatkaragrahe 1 daivajJo pracche vIvAha sulagnamavanIbhujA tenAce rAdhapaJcamyAmAste guruH punarvasau vIvAhyaM mithunaM lagnaM mithunodayalagnakaH zrIjayadharmorvIbhUtA'bhANyarimardanaH tosTame'hni vIvAhe prayatethA yathAvidhi tataH tatazca nAnAvyaJjana temanAnnaracanAzliSyatparIvArakaM 44.1. suddhAM. prAkasauvarNika ghaTyamAnakanakaM prakrItagandhAMzukam / AhUtAkhilamitragotrikakulaM nityocchalanmaGgalaM jajJe rAjakulaM dvayorapi tayoH kAryAvalIvyAkulam // 149 bhUyogauravabhojyamAnajanatA vistAryamANotsavA dhUlIbhaktavidhau prahINakavidhau tAmbUladAnoddhurAH / maGgalyastrayupaklRptatadvaravadhUsadvarNakodvarNakAH zrIvaivAhikavAsarAH samabhavan kautUhalauhA svarAH // 150 snAtAliptavibhUSitAmalapaTaprAvArikanyAvaraH zrImAtApitRbandhuyuktazibikA rUDhotsavAyadvaraH vedyatarvaravadhvanuSThitaparijyotizcaturmaGgalaH AnandaikamayaH sudhArasamayaH karpUrapArImayaH 1 // 147 / // 148 kanyAtAtavarapradattakanakAdyAzcaryitasvadrumaH // zrImat siMhavarArimardanabhuvorbheje 1 [ 143 - 151 vivAhotsavaH // 151 sarvasvarNamayaH kutUhalamayaH kalyANamAlAmayaH / Page #82 -------------------------------------------------------------------------- ________________ 152-164] prathama utsAhaH puNyotkarSamayaH sumaGgalamayaH sallAsyalIlAmayaH saMpUrNaH sunayaH sukhAdvayamayaH pANigrahaH / zrImayaH // 152 tatazca - padmAvatI kamalAvatyAdike'ntaHpurIjane / paribhramya paribhramya nRtyamAne'tinirbharam // 153 sudhavAbhistAratAraM gIyamAne samantataH / sudhAdhArAdhare zrutyo nAdhavalamaGgale // 154 bhaTTathaTTe paThatyagre sphurati prekSaNIyake / zibikAratnamArUDhau surAviva vadhUvarau // 155 vimAnitavimAnazri satprAvezikamaGgalam / rAjJaH saudha prAvizatAM hRtsaudhaM tu mudadbhutau // 156 // catubhiH kalApakam vIkSyA'rimardanenetthaM tatputryA sampradAnitam / nRpastenaiva tUryeNa . yuvarAjazriyA'rcayat // 157 tataH siMhakumArAya svavadhvaM ca pRthak pRthak / sasarvaddhi parIvAraM prAsAdamadadAnnRpaH // 158 tatra citraiH sadvilAsaivilAsijanavallabhaiH / lIlAvatyA saha siMhakumAro'raMsta nirbharam // 159 tathA hi - kadAcit kAmazAstrANi nItizAstrANi karhi cit / kadAcit dharmazAstrANi tAvAkarNayatAM mudA // 160 praznottarazcala binduvyastAvyastAdibhedimiH / kadAcit tau mitho'dattAM svasvaprAtibhavaibhavam // 161 samasyApUraNaiH kAvyakaraNaiH koSThapUraNaiH / tau mithazcakraturjAtu lAbhanapratilAbhane // 162 vApIsaraHsravantISu dvidhA kamalasadmasu / vyAtyukSyA jAtvimau kAmadrumaM nvasicatAM mithaH // 163 dhAtumAtukalApUrNa vipaJcIpaJcamAmRtam / / sudhAbhugadurlamaM jAtu to mithaH paryapIpyatAm // 164 Page #83 -------------------------------------------------------------------------- ________________ lIlAvatIsAre kadAcinmUrchanAgrAmasvaratAnavitAnitam / tArAM dhRtvA mitho gItaM payakSetAmimau mudA // 165 nAnApuSpaiH svayaM dRbdhA bhUSA nyasya tanau mithaH / svasvadaivatapUjAbhisto nirvRtimavApatuH // 166 AzleSAdi paNIkRtya kRtyavid dyatalIlayA / gADhAzleSAdi vaiduSyamasAvadhyApayad vadhUm // 167 zizikSiSU imau manye rUpAntaravikurvaNAm / patracchedya ca citre ca mithorUpaM pracakratuH // 168 anyadA ca - svAmin kIryeva kanyAntaHpurapaJjaramagnayA / na mayA praikSi pUHzobhA tAM didRkSe tvayA saha // 169 lIlAvatyeti vijJaptazcaturaGgacamUvRtaH / aupavAhyagajArUDhaH kumAraH priyayA saha // 170 pratihaTTaM pratimaThaM pratidevakulaM puram / pradarzayan svayaM patnyai tAmasau munmayI vyadhAt // 171 // tribhivizeSakam anyadA bahirudyAne sa tathaiva priyAsakhaH / samIkSya rahasi latAmaNDapAnakRtArthayat // 172 kiM bahunA - sahayAnaM sahasthAnaM sahapAne sahAzanam / sahasvApaH sahabodho yadvaikyamabhavat tayoH // 173 iti lIlAzatairlIlAvatI satyAbhidhAM sRjan / / parAkramAt satkramAcca svaM nAma ca yathArthayat // 174 duSTAnAM nigrahAcchiSTAnugrahAd yuvarAjatAm / paJcadhA viSayAsvAdAt sampadaM ca kRtArthayan // 175 nityaM zrIjayadharmabhUpatilakazrIzAsanottaMsitaH padmAvatyanaghAMhipadmarajasA saMzliSTabhAlasthalaH / samyaganyAyadhurAdhurandharamaNiH sAlasya saMghAvidhA siMhaH siMha ihA(?vA)tyagAta zaradaH sphAyanmudaH prAjyazaH // 176 // -tribhirvizeSakam Page #84 -------------------------------------------------------------------------- ________________ 177190 ] prathama utsAhaH // 177 athAnyadA jayadharmabhUpo yAme'ntime nizaH / pratibuddho'ntimavayo'vasthocitamacintayat mayA trAtA paitRkI bhUrajitA ca tato'dhikA / dviguNitAH kozAH prajAvat pAlitAH prajAH // 178 suhRdaH sampadaM nItA mUrdhni dattaM padaM dviSAm / udghatA dInahInAdyA yAcakA dAyakIkRtAH // 179 yazobhiH surabhIcakre sAgarAvadhi bhUtalam 1 bhuktaM niSkaNTakaM rAjyaM dIrghamAyurniSevitam // 180 tadevamaihikaM karma mayA cakre samantataH / pAratrikaM na ceccakre na cakre tarhi kiJcana // 181 tadatra kavacahare kumAre siMhanAmani 1 mudA nidhAya bhUbhAraM zikSAsAraM pradAya ca // 182 paralokahitaM kartuM sAmprataM mama sAmpratam / kumArai rAjyadhurye'pi dhig ye viSayatRSNajaH // 183 // yugmam itthaM vicintya pratyUSe'rimardanapuraHsaraiH I sAmantaiH sUkSmabuddhayAdyaiH sahAmAtyairvicArya ca // 184 rAjJA siMhakumArasya kumArasya parAkramaiH 1 rAjyAbhiSeko racayAJcakre cakre bhayaM dviSAm // 185 // yugmam bAhyaM pradAya sarvasvamantaH sarvasvaditsayA zrIsiMharAjAyAnuzAstimadadAditi I pitA // 186 1 saunnatyanirmitirmeroH sAntyAmbhodhervitAnanA svAdUtkR(?kRtiH sudhAyAH sA yacchikSA sudhiyastava // 187 tathApi kalpamAtreNa mAtrayA kiJciducyate / kRtakRtyA api santo na kalpamatiyanti yat // 188 nyAyAmbudena vidhyApyo bhuvyanyAyadavAnalaH 1 // 189 yenollasanti paratastvaddeze lakSmivallayaH anyathA'yaM rAjakulavAtena svairacArataH rAjyaM prajAzva dezaM ca bhasmasAt kurute kSaNAt // 190 I ka Page #85 -------------------------------------------------------------------------- ________________ 16 lIlAvatIsAre [ 191-204 sUkSmabuddhisubuddhayAdi nivezya mantrimaNDalam / yena tanmantrazaktyA syAnnirdoSaM tava maNDalam // 191 rAjye pure ca dharme ca ye syuH kecana kaNTakAH / tyAjyAste dUrato yena syAt teSAM sukhasevyatA // 192 SaDdarzanI rakSaNIyA nirbAdhA yadiyaM mithaH / ... svasvapuNyopArjanAtaH SaDaMzaM te prayacchati // 193 akSANAM cAntarArINAmapi SaTakaM vazaM naya / tajjayairdvAdazAtmA'stu pratApaste'ti bhAsvaraH // 194 iti rAjapathe samyag gacchataste mahIpate / bhaviSyatyatra cAmutraM zivazrIruttarottarA // 195 netrapAtraH karNapuTairiti zikSA sudhAmasau / pibannudaJjali piturmudadvaitaM batAtanot // 196 putroparodhena rAjyaparipanthanayA vinA / dIkSonmanA apyathAsthAd rAgRhe'hAni katyapi // 197 athopacitasaptAGgaM pravahaddAnanirjharam / rAjasiMhaH siMharAjo batAvad rAjyakuJjaram // 198 prazAsati mahIM tatra svasevaka ivAmbudaH / garjan zrutisudhAsAraM samayaM nAtyavartata // 199 parasparaspardhayeva bibhratyaH phalasampadam / ahampUrvikayA sarvoSadhyastamupatasthire // 200 agaNyaratnasantAnA vRddhimantaH padaM zriyaH / samudrAstasya maryAdAM nAtijammurjanAH kvacit // 201 sAdhubandhUkRtAzeSajagato'muSya sImani / dasyavo nobhaye'pyAsan dezanoAmivArhataH // 202 na taptaM vAtamapi hi sahate sma svamaNDale / itIhAntakanAsIraM dubhikSaM jambhatAM katham // 203 viSvaga nivAritAzeSamAriprabhatipApmanaH / tasyoAmAnaze mArivikAzaM manAgapi // 204 Page #86 -------------------------------------------------------------------------- ________________ 205-217] prathama utsAhaH tasmin vijayamAne zrIdoSajJaikaziromaNau / sAtakA iva cAtakA nirIkSyanta na tadbhuvi // 205 nIrujaH pUrNabhogAyu ginazcAkutobhayAH / janAstadbhuvi yugaladharmirUpA ivAzubhan // 206 dharma svavidviSaM tasya nityaM pArzvakavartinam / adharmo dhruvamAkarNya prAcaranAsya nIvRti // 207 avasthitazriyaM sphAyacchrIramayopibhogadAm / mAmatyopabhogyA ca vijigye divamasya bhUH // 208 pratApenaiva namati sarvato rAjamaNDale / kulavRddheva pUjyA'sya caturaGgA camUrabhUt // 209 kiM bahUktaistathA tatra rAjJi rAjyArNavo'vRdhat / yathA'tra jaivAtRkAH zrIzrIdharAH koTizo babhuH // 210 anyadAkasmikAtaGkAjjayadharmamahIpateH vidhoviMdhuntudagrAsAdivAbhUdatyapATavam // 211 tato'tisambhramabharAtyAkulIbhUtacetasaH sahasA siMhabhUpAdyAH piturantikamAsadan // 212 sadyaH siMhanRpAhUtAH piturArogyahetave / vaidyA naimittikAH / sarve dharma jIvAtumUcire // 213 azrAntabASpavRSTyA'tha paGkilIkRtabhUtalaH / siMhabhUpo'vadad devatIrthe pAdo'vadhAryatAm // 214 tataH zrIjayadharmAce dharmatattvavizAradaH / vizAMpate zRNu dharmarahasyaM sadgurUditam // 215 rAgadveSavinimukto brahmacArI jitendriyaH / sarvasattvahitodyuktastIrthamAtmaiva dehinaH // 216 malamaGgAzritaM toyaiH zodhayanti kubuddhayaH / tIrthe jIvAzritaM pApaM dhyAnAmbhobhinivartate // 217 207.4. nIvRtiH Lila-3 Page #87 -------------------------------------------------------------------------- ________________ lIlAvatIsAre dhyAnadhArAbhirAtmanaH / tadatraiva sthito vatsa kalmaSaM kSapayiSyAmi katakairjalapaGkavat padmAvatIM padmamukhIM sahayAnaikamAnasAm jayadharme'vadat sAdhvi nizAmaya paraM rahaH sattvA vibhinnakarmANo vibhinnagatigAminaH ajJAninAM tataH saumye sahayAnakathA vRthA // 220 1 nAnArUpapatravallIvitAnazikharistanIm patiprema bharAdvaita paripUtamanoguhAm parasparahitAdhAnAt sApatnyaparihAriNIm // 218 1 // 219 jJAnadAnAbhayadAnatapodhyAnaniSaNNayA 1 vatsa // 222 akhinnayA tataH stheyaM yAvadAyurmahAsati // 221 tvayA'pyasmadarthamatra rAjagRhe pure / jJAnadAnAbhayadAne prava prativAsaram iti padmAvatIM putraM cAnuziSya sa zasyadhIH purAntarvartitIrthAnAM mahApUjAM vidhAya ca padmAvatIM ca putraM ca sAmantAn sacivAn janAn / parivAraM ca paritaH kSamayitvA kSamAnidhiH // 224 sadyaH padmAsanAsInaH parameSThacaikamAnasaH zubhadhyAnAcchubhagati prayayau nRpazekharaH // 225 // tribhirvizeSakam // 223 1 tataH zokAnalottaptaM taddhUmaiH pUrNadRk kila / hAhAkAramukhaM sAzru jajJe rAjagRhaM puram // 226 atha sambodhya tatsarvaM sadyaH sarvasahApatiH / vidadhe pitRkAryANi bAppAnupAyitekSaNaH // 227 tato'mAtyagirA zoka mahAzalyavizalyayA / vizokaH siMhanRpatI samRddhaviSayagrAmapura saundaryazAlinIm puSpitAnekavipina citrapaTTapaTAvRtAm vikacAmbhoruhavana vikasvaravilocanAm rAmavadrAjyamanvazAt // 228 I // 229 I // 230 1 // 231 [ 218-231 1 Page #88 -------------------------------------------------------------------------- ________________ 232-242] prathama utsAhaH lIlAvatI ca pRthvI ca mithaHsArUpyadhAriNIm / yathAvasaramevAsau bubhuje siMhabhUpatiH // 232 // caturbhizca kulakam atha pRthvI ratnagarbhA'sUta ratnAni sarvataH / lIlAvatyapi puratnagarbhA samudapadyata // 233 tataH samudbhUtapUtadohadA pUrNadohadA / suSuve sA paurNamAsI nizAkaramivAGgajam // 234 tasya mAtrA sphuratpadmakesarasvapnadarzanAt / / padmakesara ityAkhyAM zubhe'hni vidadhe pitA // 235 sa rAjamandire kalpadrumavan merukandare / pravardhamAnaH krameNa jagrAha sakalAH kalAH // 236 tataH kalAvantamamuM pitA yuktamayojayat / yauvarAjyazriyA padmazriyA ca nRpakanyayA // 237 siMhakSoNipateH paredyavi divi zyAmAntyayAme puraH prAtarmaGgalapAThyanehasi hazAM dRzyetaraH kazcana / bhadrAmbhodharasodaradhvanibharavyAptAkhilAzAmbaro' __ pAThIt pAThakasattamaH zrutipuTIpeyUSayUSaM vacaH // 238 devAkarNaya karNatarNakamanodhenustanAzleSato rAjyazrIriti kAmakAmasurabhI drASiSThamAyurbalam / ArogyaM ca nirantaraM pratipadaM nirvyApadaH sampadaH sarva prAgbhavagUDharUDhasukRtasvaHzAkhinastANDavam // 239 yetvetena vinAkRtAH kRtamahApApmodayAnnArakA stiyaJco ya ime ca ye ca manujA ye cApare nirjarAH / te sarve'pi hi duHkhadAvadahanajvAlAvalIvihvalA stacchIsiMhanRsiMha dharmasuhRdA sauhArdamujjambhaya // 240 yenaiSa rAjyasukhato'pyamuto variSThAmAnandacillaharibhiH paritaH parItAm / niHzreyasAhvayamahApurarAjyalakSmI pANau nivezayati te vasudhAsudhAMzo // 241 ityUjitaM paThitavAn pratinAdabhaGgayA digdevatAbhirabhito'pyanumodyamAnaH / kazcidvipazcidadhibhUstridazastirobhUdrANmAnase'dbhutasuraH punarAvirAsIt // 242 238.4. pAtaka Page #89 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [243-256 atha pAThapathapraSThaiH prAtarmaGgalapAThakaiH / bhUpraSThasya puraH peThe prAtarmaGgalamujjvalam // 243 tataste bhUbhujA pRSTAH kenAdya paThitaM puraH / dhvAnenAzrutapUrveNAnudhvAnitadigambaram // 244 te'pyUcuH zrutamasmAbhistadivyadhvaniDambaram / niSpuNyakariva nidhistadvaktA naikSi kazcana // 245 tato dadhyau nRpo manye kenacid dharmabandhunA / divyena matprabodhAya peThe dharmyamidaM vacaH // 246 parIkSya taddharmatattvaM saha dharmavizAradaiH / mayopAdeyamevaM syAd vaca etatphalegrahi // 247 sampradhAryeti dhAtrIzaH prAtarAsthAnamaNDape / / dharmasvarUpaM papraccha sarvAnAhUya tIthikAn // 248 tataH kazcid dhRSTamatiH spaSTamAcaSTa bhUbhuje / gurUpadezato dharmasvarUpaM te nirUpyate // 249 deva vastusvabhAvo'yaM dharmaH sa ca zubhAzubhaH / jIvAbhAvAnna ko'pyanyo dharmo'nyabhavagAmukaH // 250 jIvo rUpAdyabhAvAnnAdhyakSaH kasyApi bhUpate / nApyahaMpratyayagrAhyo vikalpo'tha vinA hyayam // 251 nA'numeyo'numAnaM hi pratyakSAviSaye katham / taddhi vyAptibalAt sA ca nityAt pakSe kathaM bhavet // 252 mAnaM na vA'numAnAdi yataH pratyakSameva tat / tadagrAhyazca jIvo na tanna karma zubhAzubham // 253 yaccocyate tadabhAve kathaM vizvavicitratA / nirjIveSu kulAlasya bhANDeSu nanu sA katham // 254 kAnAstyAtmA na karmAsti paraloko na vidyate / dharmo vastusvabhAvastat tannimittA vicitratA // 255 nAstikoktamiti zrutvA dUnaH smAha nRpaH parAn / bhoH satyamityasatyaM vA mRSA cet tannirasyata // 256 Page #90 -------------------------------------------------------------------------- ________________ prathama utsAhaH 257 268] athAcakhyau pravAk ko'pi svAmin zRNvavadhAnataH / nirhetukaM na kAyaM syAt sarvatrAtiprasaGgataH // 257 kArya ca dehastaddhetoH pitRmAtraM na vA'sya saH / pitRputrA naikarUpAstad vaicitryaM tu karmataH // 258 kulAlabhANDavaicitryaM tadbhogiprANikarmataH / jAtismRtirna nairAtmye devAH sapratyayA na ca // 259 dAnAdyA niSphalAH sarve sarvendriyajayo vRthA / vRthA vRttaM ca pUrveSAM bhuktimuktipadapradam // 260 kiJca - jJAnAdayaH kvacitsaMsthA guNatvAd rUpavat prabho / na ca dehAdisaMsthAste tadbhade pratisandhitaH // 261 kSityAdau nAstitA teSAM tataste pArizeSyataH / / AtmAzritAstataH siddho jIvaH karma ca naikadhA // 262 tatazca - yuktipramANAdiviruddhametat sarvakaSasyAsya khalasya vAkyam / zrotuM na yogyaM naranAtha kintu dUrAt sakarNairapakarNanIyam // 263 jalpAke'pi hi cArvAke tUSNIkAmupajagmuSi / uttaravAdivAdena pramanA nRpatirjagau // 264 medhAnidhAna kastvaM bhoH prAJjaliH sa vyajijJapat / rAjendra jinadatto'smi zrAvako jinabhaktibhAk // 265 karmasattve'pi nairAtmye sthApite saugatairatha / sAGkhyaiH prakRtikartRtve puMskauTasthye ca kIrtite // 266 naiyAyikaiH sarvakRttve sthApite ca pinAkinaH / bhaTTe ca vedanityatvasarvajJAbhAvavAdini // 267 rAjJA prasannatAsArasRSTayA dRSTayA'tha noditaH / jinadatto gurudattasphuratprAtibhavaibhavaH // 268 257.2. nihatuka 262.4. jIvakarma Page #91 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [269-281 sarvapravAdivAdeSu vahan sarvadhurINatAm / kakSIkRtyottaraM pakSaM kSaNAt sarvAnazaikSayat // 269 // - catubhiH kalApakam atha siMhamahArAjo nirvyAjaguNarAgavAn / jinadattaM kulagurumiva svayamavarNayat // 270 aho te pratibhotkAryA bata te vAgmitAdbhutA / / viruddhavAdino'pyetAn vAdino yadabU budhaH // 271 jinadatto bhUdhavaM taM punarvAcetyamodayat / gRhamedhI mandamedhA nAsmi vAdavizAradaH // 272 paraM yatpAdamahasA prakAzyo'pi prakAzakaH / AdarzavadabhUvaM te jayanti gurubhAskarAH // 273 mahIsiMhaH siMharAjo'grahId vAcaM sudhAmucam / yauSmAkINAH kiMsvarUpA guravaste mahAmate // 274 gurusvarUpasmaraNasphuradromAJcakaJcukaH / harSAzrugaddo'vAdIjjinadattaH zaNu prabho // 275 mahAvratadharAdhIrA bhakSyamAtropajIvinaH / sAmAyikasthA dharmopadezakA guravo mama // 276 ahiMsAsUnRtAsteyabrahmacaryAparigrahAn / mahAvratAn paJca nityaM prANavat pAlayanti ye // 277 dustare'pi hi kAntAre raukhe'nyavipatsu ca / rAjaste svAGgabhaGge'pi vratabhaGgaM na kurvate // 278 akRtAkAritaM bhaikSamarasaM virasaM tathA / kukSimAnena gRhNanti na saMgRhNanti kiJcana // 279 Izvare'nIzvare bhakte dviSTe svAnyajane'pi ca / sukhe duHkhe ca te sAmyAmRtakAmyA mahAzayAH // 280 nirIhA nirmamatvAzcApratibaddhAH samIravat / viharantaH zuddhadharmopadezaM dadate ca te // 281 275.4. prabhoH Page #92 -------------------------------------------------------------------------- ________________ 23 282-293] prathama utsAhaH yatra nopadravo bhAvI bhAvinyo'bhyudayazriyaH / tatraiva deze taiH pUjyaiH rAjan pAdo'vadhAryate // 282 yata uktam - padminyo rAjahaMsAzca nimranthAzca tapodhanAH / yaM dezamanugacchanti tatrAgacchanti sampadaH // 283 te ca zvetAmbarAcAryAH paricaryAH surairapi / rAjan zrIsamarasenasUrayo guravo mama // 284 ityukte jinadattena siMhabhUpaH punarjagau / sakhe mama drutaM bhAvi kathaM tvadgurudarzanam // 285 devodyAnapAlakebhyo dizyatAM mAM ya AditaH / gurvAgamAd vardhayitA'smai dAsye pAritoSikam // 286 etacchrAddhoktamAzrutya punastaM smAha bhUpatiH / atrAgamyaM pratiprAtamitra madbodhasampade // 287 tato'nvahaM tayordharmakSodamodaM vitanvatoH / anyadodyAnapaH proce deva vardhApyase'dhunA // 288 pakkasaMTakanirmukto'skhalaccaraNacaJcuraH zuddhasamyaktvazItAMzurbhAsvarajJAnabhAskaraH // 289 vimalAmbararociSNurghanavaimalyakArakaH bhuvanaM pAvayan vipvagucchalatkumudAkaraH // 290 pratigrAmaM pratipuraM zreyaH phalamupAnayan / sabajAn madayannuccaiH sphuratsamayanizcayaH // 291 sattArakarSipaTalo rAjahaMsaniSevitaH / jinaprabodhamadhuraH zaratkAla ivAGgavAn // 292 puSpakaraNDakodyAne samAne nandanazriyaH / zrIsamarasenasUriyato'dya samavAsarat // 293 // - paJcabhiH kulakam 283.1. rAjahiMsAzca gha Page #93 -------------------------------------------------------------------------- ________________ 24 lIlAvatIsAre svarNalakSamadAt tasmai ca tattuSTo nRpastataH / rAjJe kAJcanakoTIM vA mudAmudyAnapo dadau // 294 tataH paTahanAdena harSAdena cAtmanaH / puraM sabAlavRddhaM rAT sUrIn lIlAvatyAdisarvAntaH pureNa naMtumatatvarat // 295 parivAriNA / arimardanamukhyaizca sAmantaiH saparicchadaiH // 296 sUkSmabuddhisubuddhayAdimantribhiH saparigrahaiH / paurajAnapadaiH svasvakuTumbaparimaNDitaiH // 297 1 sukhAsanasyandanebhazibikAzvAdisaMsthitaiH divyAkalpadharairdivyairiva srAk parivAritaH // 298 zrIsiMhakSmApatiH padmakesareNa svasUnunA / jinadattena sakhyA ca sahArUDho jayadvipam // 299 kumudvatImiva zvetairnIlAbjanImiva / divaM kurvannAtapatrairgurUn nantuM nRpo'calat // 300 // 300.2. nIlAjinI 304.1. puruSAguruH -- kSaNAt prApa tadudyAnaM jinadattagirA'mucat / paJcApi rAjacihnAni gurUn dRSTvA nRpo'dhyAyad eSa eva smarajayI jinadattoktavidhinA kSmApo'tha saparIvAro gururAjamavandata // 303 dharmalAbhAziSA sarvazreyaH saMpatpuSA guruH / Anandayan mahIrAjaM garjyA'bda iva kekinam // 304 yathAsthAnamathAsInaH zrIsiMhaH saparicchadaH / mahurmuhurguruM vIkSyocchalad vismayavihvalaH // 305 gurum / vyajijJapat // 306 // yugmam dharmopadezadAnAyodyatayogatrayaM prAJjalirvinayAnamro muktika gurukiGkaramAnyasau // 301 vismayasmeralocanaH / paJcabhiH kulakam zrIpatizcaturAnanaH // 302 bhaktibhaGgitaraGgitaH / [ 294-306 Page #94 -------------------------------------------------------------------------- ________________ prathama utsAhaH 307-311] lokottaraM vayo rUpaM tadgamyAH sampado'mRtAH / ghoravratorIkRtistat prabhUNAM kena hetunA // 307 svasvarUpAmRtaM varSa yadi yogyo'smi suprabho / prArthanAbhaGgavimukhAH santaH pUjyA vizeSataH // 308 tata ISasmitasmeramukhapadmaH prabhujaMgau / svAcArabhaNanAcAro rAjan naivocitaH satAm // 309 tathA'pi mAzaka kramanRpapathAtikramavidhiM / ___ bhavaddAkSiNyena praguNaguNalAbhAya tanumaH / pradAnasvAcArAtigamamapi kalpakSitiruhaH / sudhAsekAdAne jagadupakRte kiM na kurute // 310 tataH svavAJchAparipUrtinRtyanmanA manAk siMhamahImahendraH / mahendravacchrIjinadezanAyAM tadvAci sUtkaH saparicchado'bhUt // 311 iti zrIvardhamAnasUriziSyAvataMsavasatimArgaprakAzakaprabhuzrIjinezvarasU riviracita prAkRtazrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke zrIsiMhamahArAjajanma-rAjyAbhiSeka-dharmaparIkSA-zrIsamarasenamUrisamAgamana vyAvarNano nAma prathamaH prastAvanotsAhaH * // .. - 209:2. bharaNanA". * . 329 * graM. 339 309.2. bharaNanA. Lila. -4 Page #95 -------------------------------------------------------------------------- ________________ dvitIya utsAhaH atha zrIsamarasenasUriH siMhamahIpateH / svavairAgyanidhermUlAd bIjakaM samadIdRzat // 1 jambUdvIpe bhArate'sti zrIvatso nAma maNDalam / AkhaNDalaM yat kurute svadezavinimitsukam // 2 tatra pUrasti kauzAmbI kauzAmbI yadvinirgitiH / ata eva kadA'pyeSA bhaGktuM zeke na kaizcana // 3 tAM . cArinArIvaidhavyadIkSAdAnaikasadguruH / vijayavacchIvijayasenaH zAsti mahIpatiH // 4 bandhazrusiktastatpatravallarIbhiralaGkRtaH / tasmitaiH puSpito yasya pratApapAdapo'zubhat // 5 dayAdAkSiNyanaipuNyavacakSaNyaguNAkaram / rasmAkarI jaDamayo yaM vIkSyA'trapata dhruvam // 6 sA zacI khalu sadhIcImAvaM yasyAH samaihata / sA tasya rAjJo'tIndrasya priyA'bhUt kamalAvatI // 7 tayA saha mahAdevyA puNyakalpa satphalam / rAjJo vijayasenasya bhuJAnasya yadRcchayA // 8 sarvarAjyadhurAsarvadhurINo'kSINavaibhavaH caturdhAdhiSaNAdhIro maMtryudaijjayazAsanaH // 9 // yugmam yanmantrazaktyA rAjyasya rAjJaH svasya janasya ca / / edhAMbabhUvAnudinaM vibhUtiradhikAdhikam // 10 sa sarvazAstropaniSanniSaNNAkhinnamAnasaH / / saurabhakSiptakarpUraH sUraH sauvastiko'bhavat // 11 // yugmam lakSmyalakRtasauvarNapaTTodbhAsyalikasthalaH sarvapaurajanazreNiyogakSemapitAmahaH // 12 5.4. pratApaH. 9.2. naMvyudeg. Page #96 -------------------------------------------------------------------------- ________________ 13-25] dvitIya utsAhaH paropakArakAruNyadAnadAkSiNyamandiram purandaraH zriyA tatra jajJe zreSThI purandaraH // 13 // yugmam yadvaNijyAputra ivodIcyAM prApto'tilAbhataH / tatraiva nityavAsyasthAddhanadaH saiSa vizrutaH // 14 krayANakaSaSTizatatrayabhRdbhANDazAlakaH / sa sarvadigavahatsArthaH sArthapo dhana ityabhAt // 15 // yugmam te cAmAtyAdayaH sarve catvAraH suhRdo mithaH / rAjaprasAdapAtraM ca menire pitaraM nRpam // 16 satyasandhaH sa rAjA'pi taizcaturbhiH svamanvitam / yudhiSThiramivAmaMsta bhImAdyaiH parivAritam // 17 kiM bahunA - aikamatyAt kilaikAtmyabhAjaste paJca mUrtayaH / jinajanmotsavArambhe zakasyeva virejire // 18 anyadeSAM rAjasaudhaM samamebAdhitasthuSAm / udyAnapAlastatkAlodbhUtacUtAmramaJjarIm // 19 dadhAno'bhijJAnadarzanAyAtivegataH / Agatya nRpamAnatya cakre vijJApanAmiti // 20 // yugmam devAdya nandanodyAne marudbhirdakSiNairvRtaH / catursAnyA catuSpakSyA khaNDayan jADyaviDvaram // 21 doSANAM lAghavaM tanvan puNyAhAnAM ca gauravam / udAramaurabhodgAraivizvameva pramodayan // 22 rAjahaMsasamullAsaM sadArambhodayazriyam / sumanaHzreNivIkAzaM vidadhAnaH pade pade // 23 gururAjazrIsudharmA sAdhubhaGgaiH pariSkRtaH / / RturAjo vasantazca samaM samavasasratuH // 24 // catubhiH kalApakam svarNalakSaM dadau tasmai kSmApatiH pAritoSikam / kalpadrumAzca bhUpAzca prasannAH kurvate na kim // 25 15.1. SaSTaH 20.3. nRpanAnatya. Page #97 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [26-39 tataH zrIvijayasenaH senayA caturaGgayA / sAntaH puraparIvAro'dhirUDhajayakuJjaraH // 26 mantrisauvastikazreSThisArthapaistaiH kareNuSu / smaaruuddhailokpaalairivendrH parivAritaH // 27 taM caturjAninaM nantuM sudharmasvAminaM gurum / cacAla calayanmoharAjadhAnyA sahAvanIm // 28 // tribhirvizeSakam tatazcopavane tatroditaM gurumaruttaram / pradakSiNayya prANasId bhUpatiH saparicchadaH // 29 sarvAzIHsArasambhArasRSTAmiva jagatpriyAm / dharmalAbhAziSa zreyaHpuSaM tasmai dadau guruH // 30 yathociti niviSTeSu teSu kSitidhavAdiSu / zrIsudharmAsyakuharAt prAsaraddezanAsarit / / 31 jJAnadarzanacAritraiH zuddhaH saMbhUyakAribhiH / bhavyA avyAkSepataH zrImuktirAjyamavApyate / / 32 jIvAdidIpo gajJAne tapaH prAkRtazodhanam / / saMyamo . guptikRccaivaM mokSo bhavati nizcitam // 33 teSAM ca pratibaddhAro'zuddhikArA vinAzakAH / paJcAsravAH paJca mohakaSAyAH paJca khAni ca // 34 indriyairvijito mohakaSAyairjIyate'sumAn / tataH prANAtipAtAdau sakto jJAnAdi hArayet // 35 hiMsA krodhakaSAyeNa mAnena bhaNitima'SA / caurikA kaitavenoccairmohenAbrahmasaGgatiH // 36 prigrhshriilobhen kuTumbIkRtya varNyate / tadAcAraH sadRSTAntaH zrIrAjendra nizAmaya / / 37 tatparIvArabhUtAnAmakSANAM tadanantaram / svarUpaM sodAharaNaM kSoNIndrodAhariSyate // 38 tathA hi - krodhAndhazcintayedraudraM niSThuraM vakti sarvataH / hitAhitaM na hi vetti hitAdezibhya IrNyati // 39 33.1. prAkRtadeg. Page #98 -------------------------------------------------------------------------- ________________ 40-53] dvitIya utsAhaH mAtaraM pitaraM bhAyIM bhrAtaraM svopakAriNam / nApyapatyaM gaNayati nirapekSo hinasti ca // 40 hiMsAparAyaNaH saiSa pApAtmA narakaM vrajet / / nAnAkadarthanAstatra soDhvA'saGkhyamanehasam // 41 tasmAt kathaJciduvRttaH krUratiryakSu jAyate / / tatra niSkAraNakruddho hatvA hatvA bahUn pazUn // 42 punaH patati narake punaH punariyaM gatiH / . daivAjjAtu manuSyeSu jAto bAlye'pi kopanaH // 43 pitRbandhuSu vidveSI duSTAcArAbahiSkRtaH / bahuzastadvadhopAyAn kurute karuNojjhitaH // 44 rAjJA'pahRtasarvasvaH svadezAcca pRthakkRtaH / hA bhrAmyati videzeSu yathA rAjannayaM pumAn // 45 sAmAnyokto budhyate'tra mahatyAM naiSa parSadi / kiJcAnena purA cake vyaktamAkhyAhi tat prabho // 46 itthaM vijayasenena rAjJA vijJApito'bhyadhAt / zrIsudharmAbhidhaH sU rirbhAdrAmbhodakirA girA // 47 bhavantamuttareNAste yaH prahArakSatAGgakaH / sa eSa rAjannAkhyAto dRSTAntaH krodhahiMsayoH // 48 yathA'nena prAgbhaveSu hiMsAkrodhaikacetasA / nibiDaM duSkRtaM cakre tadidAnIM nizamyatAm // 49 bhArate gItagAndhAre budhairgAndhAramaNDale / zriyaM kAJcana bibhrANaM zrIkAJcanapuraM babhau // 50 tatra ca prAkarmadoSAd vyucchinnapitRbandhukaH / AbAlyAd bhaikSavRttyA ca duSkarodarapUraNaH // 51 paruSAsabhyabhASI ca tadbhiyevojjhitaH zriyA / agnizarmA dvijanmA'bhUdagnivaddAhakArakaH // 52 // yugmam tatpitRsneha to dattAdhAro'sau zivazarmaNA / somAbhidhAnayA punyA kathaJcit paryaNAyyata // 53 Page #99 -------------------------------------------------------------------------- ________________ lIlAvatIsAre tayA saMvasatastasya nirbhAgyaikaziromaNeH / pApadrumaphalAnIva DimbharUpANi jajJire // 54 tairbhuNDazukaraiDimbhairiyeNa ca zalyitaH / zrImatAM cATukAraizca kathaJcit svodarambhariH // 55 AtmakulapraharakaM dadatyA somayA punaH / pitRpradattairdhAnyAdyaiH sa nityaM niravAyata // 56 // yugmam bhaSaNo bhaSaNavacca nihetu prAtivezmikaiH / kSudhAkarAlita iti soDhadurbhASitazca taiH // 57 zvazurasya bhojanAdyA jIvannAlasa lajjase / tairityuktazca sa krodhAt zvazuraM tAMzca nindati // 58 // yugmam tathA hi - RNadAso mama pituH zivazarmeSakaH khalu / sarva puruSakAreNoddhataM yuSmAbhireva ca // 59 tataH somAmAtulena viSNumitreNa so'nyadA / bhASitaH zivazarmA'sau somyAkroSTuM na yujyate // 60 yatastavAyamAdhAraH zvazuro'dhyApakastathA / nirvAhakRdvipattrAtA tat pUjyazca prabhuzca te // 61 yata uktam -- ekAkSarapradAtAraM guruM yastu na manyate / sa kare narake caiva kSipyate kRmisaJcaye // 62 svAmighAtI mahApApo dakSiNyena pravezyate / narake pacyate tIbraduHkhe caiSa sahasrazaH // 63 tasmAdvatsa priyaM vAcyaM bhavatA vizvakArmaNam / nirjIvAnyapi vAdyAni mAdhuryAt prINate jagat // 64 kasyApi nApriyaM vAcyaM vizeSAcchivazarmaNaH / 'vahnidagdhAH prarohanti vAgdagdhAstu yato na hi // 65 viSNumitreNetthamukto'pyagnizarmA'kupad bhRzam / sarpiSA tapito'pyagnirdahatyeva na saMzayaH // 66 , Page #100 -------------------------------------------------------------------------- ________________ dvitIya utsAhaH taM pratyUce'gninA tena pApminA sarvalopinA / re jaradva zAsanmAM makarAnmartumicchasi // 67 viSNunoktaM mayA putra tava pathyamudAhRtam / mudhA kupyasi neSTaM cenna bhaNiSyAmi te punaH // 68 tadaiva tatrAgatena mAtulemAgnizarmaNaH / / caNDasomenAmnirUce vRthA kupyasi viSNave // 69 samAtulaM jvalannAkhyanmatto'pyatisudhIrasi / paraM matpArNiprahAraM tvadvaktramabhilaSyati // 70 tatra prAptena malayAnilavanmArdavaspRzA / / saravyA gaGgAdhareNAtha vaNijA'gniH sa noditaH // 71 kiM mitra pUjyeSu zivazarmAdiSvevamucyate / iti tannodanAkruddhaH so'gnistamadunodrAi // 72 re zUdrAdhama stAdevaM mAmevaM zikSayiSyasi / ka gataH zotsyasIdAnIM mamApasara dRSTitaH // 73 tato vaNig jagau zUdrAdhamasya kaNamuSTaye / bhUdevAsi karaM dhatse dAsye nAtaH paraM kaNam // 74 vaNigvAcA'gnizarmA ca kraddho'haMstaM capeTayA / tataH kalakalo jajJe sarve jagmuryathAgatam // 75 agnizarmA gato gehaM sA vArtA'jJAyi somayA / Uce priyo'kSayanidhistvayA gaGgAdharo hataH // 76 tasmin ruSTe kathaM bhAvI nirvAhastava durmate / Uce'gnistvaM ca mAM raNDe zAssi tadyAmi te gRhAt // 77 sa nirgatastato dadhyAvasyAnarthasya kAraNam / viSNubhitro yena suptA bodhitaivaM hi sarpiNI // 78 tataH zrIkaraNe tena pUccakre'kSatramasti bhoH / viSNumitro parispaSTaM mariSyAmi hRtasvavat // 79 73.2. sautsya. Page #101 -------------------------------------------------------------------------- ________________ 22 lIlAvatIsAre [80-92 ityuktvA sadyo'gnizarmA nyapatat kaNTikAvRtau / balaM viSodarAghAtAyeva yasmAd dvijanmanAm // 80 athAhUtaH kAraNikairviSNumitro'gnimU civAn / mayA kimaparAddhaM te yena mUrkha mumUrSasi // 81 krodhavahnisphuliGgAkSastajjvAlAsphuradoSThakaH / tadbhUmopamanizvAsaH [so]'gnizarmA tamabhyadhAt // 82 mUrkhastava pitA yena zikSA dAtA'si nirmitaH / / tadA matkIrtirduHzikSAdhUlyA malinitA tvayA // 83 viSNurUce punaH zikSA na te dAsyAmi putraka / / tajjIva yAvadAyuste maivameva vRthA mRthAH // 84 zikSA kA'smai tvayA'dAyIti'pRSTe'dhikRta gau / tacchikSAM viSNurUcuste kiJcannAtrAsamaJjasam // 85 re re dAsIsutA yUyametatpakSaM prazaMsata / ityagnistundamAhantuM kSaNAt prAkAzayat kSurIm // 86 tataH zrIkaraNAdezAddhantuM baddhvA'tra cAlite / viSNuzarmA'vadaddeva mArito'sau svakarmaNA // 87 tanmRtamAraNAkIrti kiM gRhaNItha budhA iti / vimocya tena nIto'gnirgRhe'bhojyata somayA // 88 tAmagnivArtA zrutvA'gAcchivazarmA'tha tadgRhe / candanAdapi zItAni vacAMsyUce ca taM prati // 89 satyaM brUyAt priyaM brUyAnna brUyAt satyamapriyam / / priyaM ca nAnRtaM brUyAdeSa dharmaH sanAtanaH // 90 jihvayA darbhalavanaM yajjanApriyabhASaNam / tadasatyApriyaM muktvA bhava vatsa priyaMvadaH // 91 krodhayodhaviyuddhena taddhyAnarudhirairiva / pATalAGgo vilopyAtha maryAdAM kulalokayoH // 92 81.1. kAri". Page #102 -------------------------------------------------------------------------- ________________ 93-105] dvitIya utsAhaH zvazuraM zivazarmANaM vRddhaM nityopakAriNam / mUrdhanyahan prANahitayA svagatyA saha so'gnikaH // 93 // yugmam ziraH sphoTAdraktakulyA vegena prAvahad drutA / / karavIrasya mAleva tasya vadhyasya hetave // 94 somAhAhAravAhUtairivArakSestato'gnikaH / potAveSTaM gale datvA nIto rAjakule kSaNAt // 95 ArakSaiH kSamApaterane tavRttAnto niveditaH / tadyadAdizati svAmI tadetasya vidhIyate // 96 pUtkurvatI tadevAtra somA'gAt saha DimbhakaiH / / dantaigRhItvAGgulIzca sA tu rAjJe vyajijJapat // 97 gosvAmin nihate'treyaDimbhA bhAvinyahaM katham / taddayAbdhe'munA sAdha prANAn dehi kuTumbake // 98 dInadInaistadvacanairdayayA taM nRpo'mucat / dhikkRtaH pUrjanairagnizarmA'gAt sapriyo gRham // 99 athAnyadA nipatyAyoH somayA vinayAdhikam / madhuraM madhuno'pyuccairagnizarmA nyagadyata // 100 priya priyaMvadagirAmamitro'pi hi mitrati / priyApriyaMvadagirAmapi mitramamitrati // 101 tadapriyaM parityajya priyameva vada priya / krodhoSarbudhamAmUlAdvidhyApaya zamAmbubhiH // 102 AtmasantApakaH krodhaH krodha udvegakArakaH / vairasyajanakaH krodhaH krodhaH sugatighAtakaH // 103 AsvAditaM kimapyetat tvayaiva hi paredyavi / kopakimpAkadharaNIruhasya kaTukaM phalam // 104 tatkrodhavairiNaM hitvA prazamaM mitramAzraya / bhavanti bhavato yena janAH sarve'pi sajjanAH // 105 94.2. dRtaH 101.4. mimatrati Lila. -5 Page #103 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [106-119 kuru mitrANi mitrANi bandhUn bandhUn gurUn gurUn / svadharmadevakulikAH putrabhANDAni vardhaya // 106 priya prasIda jIvema vayamabhyudayAzrayAH / / ki kenApi guNenonaM bhUtale tAvakaM kulam // 107 iti priyApriyAlApAmRtavRSTyA'pi pApmanaH / edhAJcakAra paritastasya krodhadavAnalaH // 108 raNDe tuNDaM ca muNDaM ca tavAdyApi na zikSitam / matto'pi paNDitaMmanyA yA zikSAdAyikA mama // 109 ityuktvA tAM gale dhatvA nItvA ca dvArasImani / dhavArgalAprahAreNa so'gnizarmA yamo'vadhIt // 110 sA tena vajraghAtena prANairmuktA'patadbhuvi / hAhAravastu lokAnAmuttasthe mukhagahavarAt // 111 hA ! dhaSTa duSTa pApiSTha ! nikRSTAniSTaceSTita ! / strIhatyayA'ticANDAla zIghraM nirgaccha pattanAt // 112 iti nirbhatsitaH pauraiH sa tAn hantumupasthitaH / yaSTimuSTipANighAtaiH kuTTito mUTakAdhikam // 113 / / yugmam tataH purAt sa nirgatya puramatsarabhAk kudhIH / praSTuM puravadhopAyamivAgAccaNDikAmaTham // 114 tadA ca tasya pApasya pApaM draSTumivAkSamaH / dvIpAntaramagAt sUryaH prAsarat pApavat tamaH // 115 yAmamAtraM sa tatrAsthAd raudradhyAnI puropari / taddhyAnapApmanevAtha zUcyabhedyaM tamo'bhavat // 116 pihitAsu pratolISu pure cAjanasaJcare / / vidhyApiteSu . dIpeSu jane supte'tinirbharam // 117 ArakSeSu pramatteSu sa pApaH pApajAgarI / rathyAkapATachidreNa . kolavat prAvizat pure // 118 // yugmam srAk kalyapAlacullIto'gni gRhItvA'gnizarmakaH / dvitreSu tRNyAsthAneSu svagatAvapi cikSipe // 119 107.2. deg zrayA Page #104 -------------------------------------------------------------------------- ________________ 120-231] dvitIya utsAhaH tataH sadyo hutavaho'bhraMlihajvAlamAlitaH / kupito rAkSasaM iva prAsarat paritaH pure // 120 api ca - utsarpadhUmradhUmyAvikacakacazikhAcumbitAkAzadezaH sphAyajjvAlAkalApaprabalabhujalatAliGgitAzAvakAzaH / viSvagdaMdahyamAnadvipadagaNacatuHpAdgaNArATighoraH krUrodarciH pizAcaH kavalayitumudait tAM purIM sarvato'pi // 121 kathaJcidupazAnte ca tasminnAkasmike'nale / paurA mitho'prAkSureSa utpAtaH kathamutthitaH // 122 ko'pyUce vemyahaM vacmi brahmahatyAbhayAnna tu / sa evArakSakairbaddho bhISitazca tato'vadat // 123 agnizamadvijenaivaM pradIpanamidaM kRtam / sa zodhitazca labdhazca baddhazca nRpazAsanAt // 124 tAhApurIdAhadUnai rAjapubhiH sa pAtakI / siNena saMveSTya tailaiH siktvA gannyAM nivezya ca // 125 ziraHpradeze prajvAlya bhramitaH paritaH purIm / evaMkA lapsyate'da iti ghoSapuraHsaram // 126 // yugmam tayA vedanayA raudradhyAnenAskhalitAdhvanA / narake prathame so'gAt krodhahiMse pranartite // 127 sotrA'dhisehe taduHkhaM saMkhyAtItamanehasam / yadvarNane'pi bhItA nvardhapathAdvalitA giraH // 128 narakAnnirgataH so'gnizarmajIvo'tra bhArate / campAyAM somadevasya durgatasya dvijanmanaH // 129 bhAryAyAM somaDInAmnyAM rannaDIti sutA'bhavat / kurUpA durbhagA mUrkhA mantharA rAsabhasvarA // 130 // yugmam udghATitA doSakhAnyo guNakhAnyaH pidhApitAH / vizvasRSTikRtA tena manye yasyA vinirmitau // 131 Page #105 -------------------------------------------------------------------------- ________________ lIlAvatIsAre kiJca - doSaiH sarvaiH saMprayuktA vipramuktA'khilairguNaiH / daridrateva tadgehe sA pratyahamavardhata / / 132 yadvA - tasyAM daridratAyAM ca guNa eko'sti vizrutaH / acoraharaNIyatvaM guNAntaravijitvaram // 133 tatpurIvAsinA puMsA daridreNApi kenacit / / dIyamAnA'pi na vRtA tadguNagrAmavedinA // 134 sA ca durgatatA caiva vardhamAnAdhikA'dhikam / agRhyamANA kenApi bRhatIM vRddhimApatuH // 135 somadevastato dadhyau ko'pi vaidezikaH pumAn / prApyate badhyate tasya gale'sau niHsvato'pi ca // 136 tatrAnyadA dezahiNDI duSTabhASI kudarzanaH / brAhmaNo durgatazcaNDAdityanAmA samAgamat // 137 somadevazca taM vIkSya varaM pudhyanurUpakam / abhivAdakamityUce tvaM mamAdya gRhe'tithiH // 138 sagauravaM bhojitazca pucyudvAhAya cAthitaH / caNDo'pyacintayadaho zetAM payasi zarkarA // 139 somena sadyaH sA tena svaputrI paryaNAyyata / caNDastayA sahAvAtsIt kuTIre zvapacocite // 140 palAlasrastare ratvA zayitvA zliSTadorlatam / premasaMrambhavizrambhAt prAtaH saMlepaturmithaH // 141 caNDAdityo'bhyadhAdAdau priye majjIvitezvari / svairaM yAcasva puryAt te matkarasvastarurmatam // 142 vijitya rannaDI vrIDAM smAha puMskITa kIkaTa / pUraya prathamaM tAvaddhRSTa svasya samIhitam // 143 caNDAdityaH - kAnte maccintayA kiM te sAmantAmAtyabhUpatIn / avalagya zriyaM prApya vidhAsye tvA'smi kAJcanIm / / 144 Page #106 -------------------------------------------------------------------------- ________________ dvitIya utsAhaH rannaDI - kuto mamega bhAgyazrIH kutazcedRkkalA tava / yayA sAmantamukhyAMstvamArAdhya zriyamApsyasi // 145 caNDAdityaH - vIravikrAntapAdAnte'pUrvA rekhA'sti me'nayA / rAjJo'mukAt prApya lakSaM dattaM bhuktaM yadRcchayA // 146 rannaDI - bake haMsakalA cet syAbaMbhramyeta na palvale / vIravrataM cet te bhaTTa bhaTTavat kimaTATyase // 147 caNDAdityaH - A saMgharSavinaSTA'si nikRSTA brahmaghAtinI / rannaDI - kimAkrozasi nirmAna nirAzAdhama mAmiti // 148 caNDAdityaH - re raNDe ruSTacAmuNDe mamApasara dRkpathAt / rannaDI - AH pApa zApayogyo'si saMstarAdyAhi dUrataH // 149 ityuktvA somadevasya pucyA'sau pANinA hataH / caNDena caNDakopena sA mUrtyargalayA hatA // 150 palAyiSTa svayaM caNDAditya AdityapUrvataH / vaidezikAnAM dhUrtAnAM gatireSaiva kazmalA // 151 manye'smi somA jIvo'yaM caNDAdityaH kathaJcana / tena cakre'gnizarmAtmarannaDIvarazodhanam // 152 tenArgalAprahAreNa tatkaroTirabhajyata / nAnauSadhaistatastasyAH sa vraNo ruhyate sma na // 153 tadvedanAbharAkrAntAM rudatI rannaDI bhazam / pitarau tatsamIpasthau dhIrayAmAsaturmuhuH // 154 146.1. pAdAte 153.3. nAnoSadhai Page #107 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [155-168 athAnyedyustayA sAdhyo yAntyo gocaracaryayA / dRSTvA''hUtA vanditAzca bahumAnapuraHsaram // 155 cintita cAnayA dhanyA etAH pUjyA mahAtmanAm / ahaM tvadhanyA pApA cetyatha tA bhaNitAstayA // 156 yathegaduHkhabhAga na syAM paratrAsmi tathA'dhunA / dharma zarmakaraM brUta dayAM kRtvA mamopari // 157 tasyai jIvadayAmUlaM tA UcurdharmamArhatam / rannaDI smAha dizata pUjyA yanme'dhunocitam // 158 tato'rhantaH zaraNaM me dharmazca tadudIritaH / iti sAmAnyatastasyAstAbhistattvamadizyata // 159 taddhyAnAmRtapAnena manuSyAyurnibadhya ca / sukhenaikAhasaMnyAsAt paralokamavApa sA // 160 itazca bhArate'traiva zrIvinItApurI babhau / yAM zrIyo'kRta rAjyAya zrIyugAdijagatprabhoH // 161 yasyAM janasya vasataH prAyaH svargazivazriyau / svayaM svayaMvare yadvat pANipajhe vilesatuH // 162 tatrodaitpadma aikSvAkaH pRthivIpAkazAsanaH / yazobhiH zobhitaM yasya jagat karpUratAmagAt // 163 zrIpriyaGgulatA tasya paTTarAjJIpadaM dadhau / yatsaubhAgyazriyA jajJe sA zrIrazrIsamAnumA // 164 patipremAdikaM sarva manonayananandanam / sA nandanaM vinA mene niHsarpiriva bhojanam // 165 sutAya nAnopAyeSvanupAyeSu bhavatsvatha / / sA rAmAkuladevyagre'sthAt saptAhamanAzuSI // 166 tatazca tatasattvena tasyAH sadyaH praseduSI / avadat kuladevyeyaM tava putro bhaviSyati // 167 tava prasAdato devi bhavatAdevameva me / / devIvAcaM pratISyeti devI devI namo'karot // 168 Page #108 -------------------------------------------------------------------------- ________________ 169-181] dvitIya utsAhaH tataH sa rannaDIjIvo madhyasthaguNayogabhAk / muktAhArastadutsaGge putratvena vyaz2ambhata // 169 kAlena putro jajJe'syA jajJe vardhApanaM mahat / . rAmayA datta ityasya rAmadevo'bhidhA'bhavat // 170 krameNa vRddhimAneSa kalAgrahaNahetave / kalAcAryAyopaninye rAjJA saha kumArakaH // 171 atrAntare cirAt prApya taM kumAraM svamAspadam / / krodhahiMse pranRtyantyau samamevAdhitasthatuH // 172 tatazcAkAraNAt kruddhaH kumAro'dhyaiSTa na svayam / / anyAMzcAdhIyato'rautsIt vikathAkalahAdibhiH // 173 svoditAkAriNazcaiSa sahAdhyAyikumArakAn / capeTayA paTTikayA yaSTyA muSTyA'vadhIttarAm // 174 tatazca tamupAlabdhopAdhyAyaH sAmasUktibhiH / kumAra na hi te na tvannAmnA sadRzabhIdRzam // 175 are dvijanman vRddhokSa mattastvaM paNDitaH kiyat / iti durbhASya hA saiSa tamapyAhaMzcapeTayA // 176 IdRsvabhAvaH zrIdevIputraH zrIrAjavallabhaH / naiSa zikSApanAyogya iti tUSNIM vyadhAdguruH // 177 guruNopekSitaH saiSa kumAraH svairacAryabhUt / taccAnyaH svasvamAtRNAM rAjJazcAbhiya'vedyata // 178 samyaga nizcitya tadrAjJopAdhyAyo rAmadevayuka / AhUyApracchi vatsaH kiM kalApAragato'jani // 179 gururjagau svayaM vetti devo viSvagavilocanaH / jJAtAkUtastato bhUpaH satkRtyainaMvisRSTavAn // 180 rAmadevastu rATapAdhai dIvyati sma divAnizam / upAyamyata samaye rAjasAmantakanyakAH // 181 175.3. tvanAmnA Page #109 -------------------------------------------------------------------------- ________________ 40 lIlAvatIsAre tato vibhinne prAsAde ghusadAM ca durAsade / tAbhiH samamaraMstAsa kareNubhirivadvipaH // 182 vidhvA dhanurgolikAbhiH payaskumbhAn sa durmadI / pAnIyahArikA ninye dhArAdhArmikavibhramam // 183 yaM yaM khalvATamadrAkSIccarantaM rAjavartmani / taM tamAhan sa golAbhiH karakAbhirivAmbudaH // 184 rAjapArzve nityaruSTaH so'mAtyAnapyupAhasat / sAmantAMzca tiro'kArSIt parIvAramamArayat // 185 hastinopAdravatpurIm / rAjapATyAM vrajan nakaJcid vA sukhAcakre rAbhiyA tu na ko'pyavak // 186 rAjJA'pi rAjJIdAkSiNyAt sa nAzikSi kuzikSitaH / vanyebhavat tataH so'bhUt sarvathA'pi niraGkuzaH // 187 kiM bahunA sAmantAn sacivAn bandhUn paurAn jAnapadAnapi / eSa oSAmAsa nityaM pradIpanakavahnivat // 188 rATsaudhe'tha vizantaM mantrIndraM buddhisAgaram / golyA kANayAmAsa kharamyAM vA na kA'pi vA ( ? ) || 189 - nivRtya sa gRhe gatvA mantrayAmAsa anena kSepyate rAjyaM turaGgeNevaM tannigrAhyo'vazyameSa saMpradhAryeti rAjadAyAdasAmantairvidadhe saha jJAtvA kathaJcit tanmantrI subuddhiH ekAnte sarvamRce'tropAyaM deva mantrirAT / zRGgiNA // 190 mantriNA / saMhatiH // 191 padmabhUbhuje / vicintaya // 192 rAjA subuddhe nAtra sAmarthyaM sAmprataM dAnadaNDayoH / yato'nena kumAreNa sarvaM rAjyaM ripUkRtam // 193 [ 182-193 Page #110 -------------------------------------------------------------------------- ________________ 21 194-205] dvitIya utsAhaH tat tvameva mahAbuddhe yat kRtyaM me nivedaya / rAjJAM kRcchrArNave'bhyaNe karNadhArA hi mantriNaH // 194 subuddhiH - devanItiriyaM dhuryaH kumAraH paJjarodare / rAjJopacoM rAjyArthI kArSIn mA'kANDaviDvaram // 195 rAmadevakumAre'pyanAgAre tato'stu tat / svAminnetat priyo bhUtvA maiva sarva vinInazat // 196 rAjA - zrIpriyaGgulatAdevI kumArasnehavihvalA / etat prANaprahANe'pi kathaJcana na maMsyate // 197 subuddhiH - zrIdevImavadhIryApi kAryametanmahIpate ! / yena devAya rAjyAya prajAbhyaH svasti jambhate // 198 zrayatAmatra dRSTAntaH ko'pyAsIt pRthivIpatiH / vane so'zvahRto'yAsIdavarUDhasturaGgamAt // 199 sarastIre vaTatale yAvad vizrAmyati kSaNam / saraso nirgatA tAvat kAcit pAtAlakanyakA // 200 rAjJaH pazyata evAsau sadyo'jAyata sarpiNI / vaTakoTarataH so gonasazca viniryayau // 201 tau ca dvAvapi remAte rAjJA kruddhena tADitau / kazayA re durAcArau kurutho'karma matpuraH // 202 viyujya gonaso naSTastatraiva vaTakoTare / anyA sarasi rAjJazca hRdyajAyata kautukam // 203 rAjJo'zvakhuramArgeNa sainyenAtha sameyuSA / sAdhaM nRpaH puraM prApa jajJe vardhApanaM mahat // 204 visRjyAmAtyasAmantAn pradoSe vAsavezmani / vizazrAma mahAdevyA saha sarvasahApatiH // 205 Lila.-6 Page #111 -------------------------------------------------------------------------- ________________ 42. lIlAvatIsAre [206-218 sA ca pAtAladivyastrI parAptA patyurantike / Akhyad devAdya sarasi majjituM prAptavatyaham // 206 amunA prArthitA rAjJA'nicchantI kazayA hatA / sa kruddha Ayayau yAvat tAvad bhUpaH prabudhya saH // 207 rAzya taDAgavRttAntamAmUlAntamacIkathat / sa ca devastadA kAmyaM prasasAda nRpopari // 208 // yugmam tataH zarIracintArthamuttasthau pRthivIpatiH / pratyakSIbhUya devo'vaga rAjJo svAgamakAraNam // 209 tvaduktizravaNAd bhUpa ! tubhyaM tuSTo varaM vRNu / bhUpo'vadat sarvasattvabhASAvijJaM vidhehi mAm // 210 evamastu paramanyasyAkhyAne mRtyureva te / evaM rAjJe varaM datvA devaH svAspadamAsadat // 211 pAtrabhRtyanyadA devyAM zrIbhUpe svaM vilampati / AnayAmuM me'GgarAgaM patimUce gRholikA // 212 so'vaga mArya'smi nAneSye muhustAviti jalpataH / rAjA'hasad devyuvAca hasitaM kena hetunA // 213 rAjAravyadevameveti devyuce'vazyamAdiza / rAjoce'pAya AkhyAne brahItyevAha sA kudhIH // 214 bahizcitAM kArayitvA devyA saha gajasthitaH / / dAnaM dadAnaH saparIvAro bhUpaH purAnnirait // 215 tadA chAgyA'yAci bhartA'ndhakUpataTavallarIm / so'vadallAtubhIze na soce tannAsmi te priyA // 216 chAgo'vadat kimanena sahazo'haM mahIbhujA / yo'nyarAjJIsambhave'pi mriyate'syAH kRte mudhA // 217 pazustadeSa nAhaM me tvAM vinA'nyA bhaviSyati / rAjJA'cinti yadeSo'pi jAnAtyetadahaM na hi // 218 211.3. eva. 212.1. tyanRdA Page #112 -------------------------------------------------------------------------- ________________ 219-232] dvitIya utsAhaH pratyAvRttastato rAjA jAtaH kalyANabhAjanam / devI hyanyatra gauravyA na tu rAjyAtmasaMzaye // 219 tadeva devIkumArau kuru paJjaracAriNau / ... bhavatkIrtipratApau stAM jagatpaJjaracAriNau // 220 pratizrutaM ca tat sarva zrIpadmana mahIbhujA / subuddhInAM subhaktAnAM vacaH ko nAnumanyate // 221 ityekAntavacaH sarva dvAradezasthitAtmanA / AkaNitamakarNena rAmadevena pApmanA // 222 tataH samucchalatkrodhaghUmadhvajakarAlitaH / saMtaptatAmratAmrAGgaH sa kRtAnto'bhyadhAditi // 223 : durbuddha yadi durbuddhiviSaM te'ntarajAyata / / tat kiM durAtmastenA, vRddhaM mUDhamamU muhaH // 224. durbuddhiviSadAnasya phalamadyaiva bhukSva tat / ityuktvAsau kudhIH kSuryA subuddhiM prAharad hRdi // 225 AH pApa jagatItApa grISmabhISmadavAnala / bhaktiyukte nityabhRtye pApaM kimidamAdadhAH // 226 iti bruvantaM svaM tAtamAjanmA'pyupakAriNam / sarvazatruH sa kuputro'siputryA'han yakRtyalam // 227 // yugmam tataH kalakalo jajJe hA hA sAMrAviNolvaNaH / sA priyaGgulatA''gatya sarva dRSTvedamabhyadhAt // 228 hA dhiga dhika karmacaNDAla bhuvaH kAla karAladRk / . nikRSTa dhaSTa pApiSTha pitarIdaM kimAcaraH // 229 tvaM me kimAgamaH kukSau tatraiva galito na kim / .. na cyutaH kimaniSpanno ya evaM tAtamAvadhIH // 230 iti vANAM jananI jananIcaH sa pAtakI / kRpANyA kRpayA mukto jaghAna kulapAMsanaH // 231 tatastebhyaH prahatebhyo raktakulyA tridhA'vahat / raktanadyo narakebhya iva taM vAtumaiyaruH // 232 Page #113 -------------------------------------------------------------------------- ________________ 44 lIlAvatIsAre [233-244 marmaghAtAt te trayo'pi sahasaiva vipedire / adhitaSThau svayaM rAjyamathAsau nindyaceSTitaH // 233 tatazca sa svayaM rAjA dAyAdaiH paryarudhyata / upekSyata ca sAmantairbuddhisAgarabheditaiH // 234 dAyAdA dAnasanmAnaiH sAmantAn svavaze vyadhuH / tatazcAjayyatAM prApuste prakSaritasiMhavat // 235 gehenardI rAmadevo'vadadrAjye sthirIkRte / / etAn dAyAdasAmantAnnigrahISye pazUniva // 236 purIparisare yoddhaM dAyAdA upatasthire / rAmadevo'pi saMnahya sabalaH sammukho'bhavat // 237 tato dvayorapi tayoH sainyayoH prajigISatoH / jajJe samarasamma> rAmarAvaNayoriva // 238 tathA hi - pattiH pattimibhastvibhaM hayavaro'zvaM syandanaH syandanaM sadyo'bhyettana (?) uddhatA bhujabhataH svasvezarAjyecchavaH / prAsAprAsi dhanurdhanuSyatha bhujAbhujyasyasi prAharan pattyazvebharathapravAhasubhagA raktApagAzcAvahan // 239 bhajyamAnaM nijaM sainyaM vIkSya dikSu kSipan dRzau / sarvasvenApi rAmaH sa svaprANatrANamaihata // 240 tataH prANapriyIbhUya . prahArabharajarjaraH / / muktvA sarvasvamazvena so'nazyat kauravezavat // 241 vijitya sarva dAyAdaistasya rAjyamadhiSThitam / sa ca bhrAntvA videzeSu rAmadevo'yamaidiha // 242 so'thedaM bhavavRttAntasaMvAdena bhavAntaram / tatheti vimRzanmUrchA vyAjAt tatra kilAgamat // 243 zItopacArato mUrchAvirAme'cintyavIryataH / duSkarmakSayatastasya jAtismRtirathAbhavat // 244 233.4. nidyadeg. Page #114 -------------------------------------------------------------------------- ________________ 4 245-256] dvitIya utsAhaH so'yaM padmodbhavo vahanedRSadaH pallavodayaH / tasyApi rAmadevasya yajjAtismRtirabhyudait // 245 svapratyayadRDhIbhUtaguruvAkpratyayo'tha saH / zrIsudharmasvAmipAdAn praNamyeti vyajijJapat // 246 bhagavannevamevaitannAtra saMzItisambhavaH / cedyogyo'smi bhavAmbhodhestannistAraya suprabho! // 247 guruH - saumyAnekajanurjanyakarmazaileSu vajrati / prAduHSaduHkhadAvAciHprazame'mbhodavRndati // 248 saMsArApArAkUpAranistAre yAnapAtrati / paJcamahAvratIrUpA jainI dIkSA na saMzayaH // 249 rAmaH - bhagavan vRttavRttAnta iva [me] sAMpratikyapi / cetovRttiH samakSA vaH prasIdata yathocitam // 250 guruHrAjAmAtyajanapadAvirodhI dIkSaNocitaH / / tvaM tu nehaka paramatizayinAmucito'syapi // 251 yatte'dya mama vAGmantraiH krutpizAcaH palAyata / hiMsApizAcyapi karA'nye ca duSkarmabhUtakAH // 252 jAtismaraNazavena hRbhittiste'malIkRtA / / cAritracitrAvatArAdhikAro'sti tadatra bhoH // 253 rAmaH - anugRhNantu mAM pUjyAH kAlakSepo na yujyate / ata eva pUjyakalpapAdapairmama saGgamaH // 254 guru :-- madhuvan madhumAso'pi vrate nArvAgadRzAM mataH / kadAcanApi nAkAlaH pratyakSajJAninAM punaH // 255 caitre'pyasmai tato dIkSAM ditsU n jJAtvA gurUn nRpaH / vyajJApayat prabho'muSya dIkSAyai kurmahe mahaH // 256 Page #115 -------------------------------------------------------------------------- ________________ 56 lIlAvatIsAre [257-270 atha tUSNIM sthite sUrAvUce zreSThIpurandaraH / rAjan dravyastavAkhyAne'pyAhuH pUjyA na kurviti // 257 rAjA vijayaseno'tha rAmadevamado'bhyadhAt / kaJcit kAlaM pratIkSasva yat te kurmo vratotsavam // 258 devAviratyA duSkarma kArayantyA vyagopiSi / ekaM tato me'nyadyuSmatprArthanAbhaGgato bhayam // 259 tat kiM vacmIti tenokte manyUce jayazAsanaH / yogatraye mano dhuryaM tena tvaviratirna te // 260 // yugmam kiJcaiva vihite rAjJo'nugrahaH pUranugrahaH / sa ca svAnugrahastasmAnmanyatAM manyate sma saH // 261 jayakuJjaramAropya rAmadevaM tato nRpaH / jyeSThaM sahodaramiva ninAya nijamandiram // 262 'abhyajya rAjasnehena sneheneva vapuSmatA / . udvaya candrAdicUrNaizcUrNevi zivaMkaraiH // 263 saMsnApya gandhodakaizca zAntAdbhutarasairiva / dharmadhyAnarasenevAlipya gozIrSacandanaH // 264 saMvasthya divyavAsobhiryazobhiriva nirmalaiH / tattejaHstabakAkAraiH sajayitvA ca campakaiH // 265 sarvAGgINairalaGkArairguNairiva vibhUSya ca / / airAvaNAgrajamivAdhiropya jayakuJjaram // 266 virAjamAna chatraNa mitreNeva zaradvidhoH / cAmarAbhyAM vIjyamAnaM bIcibhyAM nu nabhodhuneH // 267 pratitIrtha sthApyamAnaM saGgItaiH stambhanariva / / bhuvi dhanyoyameveti stUyamAnaM ca nAgaraiH // 268 bhaTTathaTTaiH paThyamAnaM gIyamAnaM ca gAyakaiH / paurIbhiH kIryamANaM ca prasUnairakSatairiva // 269 zrIrAmadevaM vijayasenarAT saparicchadaH / kauzAmbyAM bhramayAmAsa bhAgadheyamivAGgavat // 270 // aSTabhiH kulakam Page #116 -------------------------------------------------------------------------- ________________ 271-280] dvitIya utsAhaH taM svasaudhe tato nItvA kRtazrIdevatArcanaH / tadIyapANipadmena pratilAbhya ca sanmunIn // 271 vimAnitavimAne'tha rAjabhojanamaNDape / agaNyapuNyakUTe tu siMhAsane nivezya ca // 272 carkAcUSyalehyapeyAdyAhAramamRtopamam / sagauravaM mahArAjo bhojayat sArdhamAtmanA // 273 / / tribhivizeSakam bhojanAnantaraM tAmbUlAdyaH sammAnya sAdaram / dAnaM pradehi dehibhya iti rAjJokta Aha saH // 274 zrIrAjendramahAdAnamabhIdAna prakIrtyate / tacca dattaM mayA pUrvamanyaccAcAramAtrakam // 275 savismayaM nRpo mantrimukhyAnAM mukhamaikSata / purodhAH zUra Uce'tha nirIhANAmiyaM gatiH // 276 dhanaH sArthapa Aheta kiJcit svAbhISTamAdiza / vihasya rAmadevo'vak zrUyatAM manmanISitam // 277 sarvacaityArcanaM bandimokSo mArinivAraNam / / rAjoce'daH prage kArya vIra rAtriM tu jAgRta // 278 dvitIye'hni svepTaM sakalamapi nirmApya sahasA jayenArUDhaH zrInRpasutadhRtacchatracamaraH / sphuradivyolloce pratipadamaNItoraNacaNe jinAgAre rAmazcaraNakamalAM voDhumagamat // 279 sudharmasvAmI ca prapaThitamahAmaGgalakala dyusadvargAsevyaH sapadi muditaH saGghasahitaH / jinAgAre tatra tridazapurasiddhAlayakRtA nukAre prANasIt prabhuRSabhadevaM prathamataH // 280 Page #117 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [281 zrImatsaGghayutaH pravandha vidhinA devAn zitau caitrike paJcamyAM gurumaitrabhe ca mithune lagne gurau lagnage / SaSThe zvetarucau tRtIyainabhuvyekAdaze bhAskare sU.rirdIkSayati sma dhUtavRjinaM taM rAmadevaM mudA // 281 iti zrIvardhamAnasUriziSyAvataMsavasatimArgaprakAzakaprabhuzrIjinezvarasU riviracitaprAkRtazrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke rAmadevarAjakumAra-krodhahiMsA-kuTumbAcAravistAra-vyAvarNano nAma dvitIya utsAhaH * // * paM. 292 // cha / Page #118 -------------------------------------------------------------------------- ________________ Lila.-7 tRtIya utsAhaH athA'parerudyAne sudharmasvAmisadgurum / namaskRtyAmAtyamukhyai rAjan rAjA vyajijJapat // 1 prabho mAnamRSAbhASAkuTumbasya vijRmbhitam / vijRmbhate manaH zrotuM samprati pratipAdyatAm // 2 sUriruce zrIvijayasena zrIjayazAsana / sUra purandara dhanadevaM samyag garvaparva tamArUDho nizamyatAm // 3 mRSAdUSitacetanaH / uccaistarAn laghiSTho'pi tRNAyApi na manyate // 4 tathA hi jAtyAn jAtivihIno'pi vimAnayati mAnabhAkU / mahAkulAn nyakkulo'pi kalaGkayati kelinA // 5 kAmarUpAn kurUpo'pi darpAndhaH prajugupsate / tRNavat kaNamando'pi vibrUte balazAlinaH // 6 nirakSaro'pyabhimAnI nihnute jJAnabhAskarAn / vikRSTatapaso'mbhodhIn dhAnyakITo'pi nindati // 7 nAnAlabdhinidhAnebhyo labdhivandhyo'pyasUyati / dAridryaduHkhadagdho'pi hasatyaizvaryazAlinaH // 8 yaM yaM guNaM guNavatAmahaGkArI karotyadhaH / tena tena guNenaiSa hIyate bahuzo bhave // 9 kiMbahunA ? - mAtuH pituH svasurbhrAtuH svajanasya janasya ca / gRhNAti na guNaM vApi svAhaGkArakadarthitaH // 10 yaM dUSayatyasau tasya putrairmitraizca bAndhavaiH / nivAryamANaH kalahAyate praharate ca tAn // 11 Page #119 -------------------------------------------------------------------------- ________________ 50 lIlAvatIsAre tatputrAdyA nivartante cet tadA jitakAzyasau / labdhaprasara AkrozatyuttamAnapi durmadI // 12 tatastadbhRtyamitrAdyaiH kute badhyate ca saH / tathA'pi durbhaSanneSa kSipyate cArakodare // 13 tatrApi ca madAdhyAtoM guptiphAnapi nindati / kadarthitazca tairyAti narake'yutAyutaH // 14 tataH kathaJcanonmajjya cejjanma labhate nRSu / tathApi hInajAtyAdipaGkilaH kila jAyate // 15 prAgvadabhyAkhyAnazUro'bhimAnoddhurakandharaH 1 pitRbandhusuhRtsveSa na snihyati kathaJcana // 16 sarvavairI pitRghAtI sarvasvApahRtau kSitau / bhramyate raGka iva yadvadeSa sulakSaNaH // 17 naiSa prabhu sabhAmbhodhAvasmAbhirupalakSyate / kiM duSkRtaM ca cakre'sau spaSTamAkhyAhi suprabho // 18 ityukte bhUbhujA sUriruce yastava pRSThataH / madAdhmAtaH sadodgrIvaH svadorvIkSAkulekSaNaH // 19 nAmnA sulakSaNo nirlakSaNaH saiSa vibudhyatAm / yaccAsau duSkRtaM cakre tat sampratyabhidhIyate // 20 // yugmam maruto dakSiNA yatra sumanaH zreNayo'dbhutAH / rAjA'vadAtarucibhAg vimalAzcAmbarazriyaH // 21 12. 2. jitakAmyasau. [ 12-24 tadasti bhArate kSetre sadApikavirAjitam / vasantavajjanAnandi zrIvasantapuraM puram // 22 // yugmam tatra siddhArtha nAmA'bhUdrAjA yasyAtmasambhavaH / vardhamAno yazorAziramIyata jagattraye // 23 saubhAgyabhAgyakamalAvatI zrIkamalAvatI / tasyAgramahiSI jajJe yAjJasenI bhidAntaram // 24 Page #120 -------------------------------------------------------------------------- ________________ 26-38 ] tRtIya utsAhaH tatra saujanya zreSThI sAgaradatto'bhUd bhUSaNaM 35.1. daiva. dAkSyadAkSiNyasAgaraH / pUrmRgIdRzaH // 25 vikasvarasarojanmamanojJakarapallavA 1 priyA'bhUt kAmajananI zrIstasya zrIpateriva // 26 tayozca tanayo jajJe manorathazatArthitaH / vardhApanaM mahat // 27 kAmAnurUparUpa zrIzcake hUtastadaiva daivajJo jJAtaputrajanuH kSaNaH / sampradhArya viSaNNAtmA dhUnaM dhUnaM ziro'bhyadhAt // 28 nakSatre garbhamAgataH / eSa krUra grahairdRSTe jAtastu bho kujAzliSTe'rkadagdhe rAhulattite // 29 lagne tu zaninA sarvadRSTyA dRSTe tato'sakau / ArataH paJcavarNyAste kulaM niSThApayiSyati // 30 // yugmam tataH zreSThayAkulo'vAdIdasti daivajJa kiJcana / zAntikAdyatra yenedamariSTaM pratihanyate // 31 so'vadat zAntikarmAdi dhruvabhAvinyakarmaTham / zreSThyUce sudhiyo'vazyabhAvyapi ghnanti tadyathA // 32 kSitipratiSThita pure jitazatrurmahIpatiH / zrIbuddhisAgaro mantrI sAgaraH pratibhAzriyAm // 33 subuddhistanayastasyAnyadA sadasi bhU bhujaH 1 AgannaimittikaH ko'pi tItA'nAgatavartivit // 34 jayadevetyathA ziSyopaviSTo bhUbhujoditaH / jJAnaM ka te'vak sa deva bhUte bhavati bhAvini // 35 tato'ntikasthe sacive sa rAjJoce'tra saMsadi / kasya kiM bhAvi pakSAntaH zubhAzubhamudIraya // 36 vimRzya jJAnyavaga deva prakAza bhaNyate bhaNa / saciveza kuTumbe pakSAntarmArireSyati // 37 sabhayaM bhUdhavo'vAdIt kutaH sA so'vadat prabhoH / maMtrI naH pitRvanmAnyo nApamAnyaH kadApi bhoH // 38 61 Page #121 -------------------------------------------------------------------------- ________________ lIlAvatIsAre jJAnin svajJAnamAdAyottiSTha tattiSTha mA kSaNam / rAjJetyukto nimittajJo viSaNNaH sahasotthitaH // 39 viSedurmantrimitrANi tadamitrAzca pipriyuH / rAjAntaHsaudhamadhyAsta mantrI tu svagRhaM yayau // 40 mantriNA guptamAhUya pRSTo'riSTasya kAraNam / / naimittiko'vadan mantrin subuddhistava nandanaH // 41 satkRtya nAnyasya kathyamidamityuparudhya ca / jJAninaM vyasRjanmantrI taM ca nandanamAhvayat // 42 pitA - vatsa ! naimittikenoktastvannimittaH kulakSayaH / tad bUhi kena vidhinA vidhiH pratividhIyatAm // 43 putraH - tyajedekaM kulasyArtha iti nIterbhavadrAi / nAmazeSI bhavAmyastu kulasya paritaH zivam // 44 pitA - vatsAdhatse madvacazcenna kasyApyazivaM tadA / / turyabuddhayA pratibaddho vidhiSTagamagekSatAm // 45 putraH - tvadvacastAta nAdhAsye kasyAdhAsye tadA nanu / matprANairatha dhIbANairduvidhiM ruddhi zAdhi naH // 46 pitA - sAdhu sAdhUditaM vatsa vatsala svakulazriyAm / / tIrNo'yamazivArNavaH // 47 tatazca - kArayitvorumaJjUSAM marutopyapravezanAm / / mantrI tatrAsayat putraM sAdhaM jalaphalAdibhiH // 48 loha paTTedRDhaM baddhvA tAlayitvASTatAlakaiH / pubhirutpATya rATsaudhe nItvA mantrI nRpaM jagau // 49 // yugmam Page #122 -------------------------------------------------------------------------- ________________ 50-63 ] tRtIya utsAhaH sarvasvaM me tvaddRSTye pakSaM rakSyaM svayAmikaiH / tAvat svAvAsa evAvasthAsye naiSyAmi vo'ntike // 50 iti rAjJAGgIkRte'tha svaukodArANi baMdhubhiH / niyantrya veSTayitvA ca pravIraiH svaikabhaktibhiH // 51 caityeSvacIM vidhApyoccaiH sakuTumbo'tijAgarI / dharmadhyAnena mantrayasthAt tatazcAhi trayodaze // 52 rAsaudhe'bhUt kalakalo'yaM subuddhiramAtyasH / ratnAvalyA rAjaputryA veNIM chitvA svadhAmnyagAt // 53 rudatI sA chinnaveNirgatvA rAjJe'bhyadhAt pitaH / prArthitAhamanicchantyA chinnA veNirmamAmunA // 54 kruddho'tha yamavadrAjA vijJapto bhraSTamantriNA / mohilena ciraM svAmI jIvantyAyurbalAt (?) param // 55 yaccakre manyasau pApastadahaM vedmi mUlataH / atha rAjJA sa evoktaH pApo'sau khAga nigRhyatAm // 56 tataH sasainyaH so'dhAvan mantrisainyaM ca sajjayabhUt / subandhunA'tha suhRdA mantrI bhUpaM vyajijJapat // 57 prAgbhattayaivaikavAraM me susvAmin ! dehi darzanam / sarvasvaM me yena yAti rATrakoze yAti nAntarA // 58 rAjJA raNe niSiddhe'tha svapuMbhirgarbhito gataH / rAjJaH samakSaM mantrI tAM maJjUSAmudaghATayat // 59 tatastadantaH prekSanta kRpANIveNipANikam / rAjA mantrI yAmikAzca subuddhi mantrinandanam // 60 mantryUce yAmikakSUNaM te'pyUcurna manAgapi / rAT vismitaH smAha mantrinnindrajAlamidaM kimu // 61 mantryUce deva ! daivena devena dAnavena vA / pratikUlamidaM cakre'nukUlaM tu prabhordRzaH // 62 tattvaM brUhIti rAjJokte yathAvadhIsakho'bhyadhAt / dhIraDDanaM ghRtaM deva dhAmnA'skha lihatirvidheH (1) // 63 50.4. neSyAmi. 53 Page #123 -------------------------------------------------------------------------- ________________ lIlAvatIsAre dhUnaM dhUna zirazcitrAdrAjJA zrIsacivezvaraH / / IzvaratvaM paraM ninye candramaulipradAnataH // 64 tadaivajJa daivamevamupAyenAnukUlyate / so'vak zreSThistava gRhe zreyaH zAntirvijRmbhatAm // 65 dvAdazAhe vyatikrAnte kAnte candrabale zizoH / / vasundhara ili nAma zreSThI zreSThamatiSThapat // 66 kiyatyapi gate kAle kAleneva niropitaH / kiMrAjevAtiduSkAlaH prAsarat tatra nIvRti // 67 tathA hi - ghanA na vavRSastAvad vRSTau bIjAni nodaguH / udgatAnItibhirjagdhAnyajagdhAnyaphalan na hi // 68 kSudhArtaduHkhArtajanaM nirjalAnnaphalAMzukam / narakAvAsadezyaM tadvasantapuramapyabhUt // 69 api ca - dAtAro'pi hi yAcakatvamagaman dravyezvarA niHsvatAM brahmaskandamukundazambhuvimukhA dhAnyaM pradadhyurjanAH / hA vyakrINata sUrpakoNakagatenAnnena sauvAGgajAn . rakkairakakara kakaraviralA jajuH khilAH zrIpathAH // 70 rauve bhairave'pyevaM sAgaradattavezmani / / akSayaM dhanadhAnyAdi rasnAdyamiva sAgare // 71 tathA'pi durdaivavazAt kule'sya sakale'pi hi / / zItalikA mahAvyAdhirudabhUnnyagabhUdapi // 72 tenaiva vyAdhinA mRtyukiMkareNeva tat kulam / sarva mRtyupuraM ninye taM vinaikaM vasundharam // 73 hA mAtaH pAyaya payaH pitarvIjaya maxkAH / ityAdi vilapan saiSa babhrAma svagRhodare // 74 taddoSadUSitasyAsya gRhasya dvAri kaNTakAH / taddoSa x x nabhiyA dIyante sma janairghanAH // 75 Page #124 -------------------------------------------------------------------------- ________________ 76-89] tRtIya utsAha jighatsayA tacchavAnAM pravizanirbalAt zvabhiH / cakre chidraM kaNTikAdho niraitana vasundharaH // 76 sa nistrANo bhraman raGkavRtyA kukSibhariH puri / . paJcahAyanatAM bheje durbhikSe pazcatAM punaH // 77 tataH subhikSe sajAte ksantapurato'vahan / sArthAH sArthena kenApi niryayau sa vasundharaH // 78 sArthe bhaikSAlAbhato'bhUt pAkhaNDI muNDamuNDanAt / maunI pavanarodhI ca so'mAt kSitipratiSThite // 79 jAtyA kulena zIlena tapasA dhyAnamudrayA / mithyAbhimAnI jajJe'sau guNinAM guNamatsarI // 80 mithyAbhimAnakadhano mithyAvAdavazaMvadaH / / tAga mithyAjanaiH sevyaH svaxkaM manyate'sakau // 81 nirAlambA nabha ivApratibaddhAH samIravat / tejasvino ravirivAnupalepAzca padmavat // 82 / candravannayanAnandA niSprakampAzca meruvat / sAgaravacca gambhIrA durdharSAH paJcavaktravat // 83 zrImantaH suvratAcAryAH parivAryAH susAdhubhiH / / kSitipratiSThitapuramalaJcakrurathAnyadA // 84 // tribhirvizeSakam teSu tatrAbhyuditeSu jJAnabhAsvatsu sUriSu / sa vasundharapAkhaNDI cUkakd vyamanAyata // 85 na ko'pi yAti tatpAA pUrloko guruvandakaH / sati satyakrayANe'dde kRtrime yAti. kaH sudhIH // 86. tacchidradRSTiH phaNivanna so'pazyat tadandhavat / upAcaracca carikAH sAdhukSobhaNahetave // 87 tato'kAle samAyAntyastA niSiddhAH susAdhubhiH / sAyaM dvArAnnivRtyocurvasatyantarvayaM matAH // 88 tad durvAkyAni pUrlokaH samyagdRSTirna manyate / / sa cAheturipuH pApaH prerayAmAsa tA muhuH // 89 Page #125 -------------------------------------------------------------------------- ________________ lIlAvatIsAreathAnyadA saGghayutAn yAtazcaitye gurUnamun / carikakA purobhUya spaSTaM dhRSTamado'vadat // 90 dharmaprapAH satyameva : vidhinA vihitA vayam / aSTAGgAni paraM yAsAM bhujyante'nyaM ta eva tAH (?) // 91 yUyaM tu kamrA mudheti tadvAcA rakSakairdhatAH / guravaH sA ca pApiSThA nItAH sarve nRpAntike // 92 rAjJA ca nayasAreNa sarayo'bhyutthitA natAH / / tatsamakSaM ca tadvArtA ra rAje nyavedyata // 93 dAntAn zAntAn nirvikArAn vItarAgAdhvajAnikAn / gurUn. vIkSyaiva nirdoSAn divyacakSurnUpo'budhat / / 94 papraccha ca prabho'yaM vaH kuto vyatikaro'nayA / sU riruce ninimittaH prAgbhave naH kRto'thavA // 95 . . atrAntare divi daivI vAgabhUd bho ! nizamyatAm / vasundharakapAkhaNDipAzasyedaM vijRmbhitam // 96 sA parivAjikA baddhA kazAbhistADitA tataH / vasundharakapAkhaNDivRttAntaM mUlato'lapat // 97 tataH zrInayasAreNa bhU bhujA dattahastikAH / . zrImantaH suvratAcAryA gAmbhIryAdatisAgarAH // 98 jayatAdahatAM tIrtha devatAbhiH prabhAvitam / ityuccaiH paritaH paThyamAne maGgalapAThakaiH // 99 vardhApane sphArghamANe zrIsaGghana pade pade / sAyaM svopAzrayaM jagmunirjagmuH dviSatAM mudaH // 100 // tribhirvizeSakam nizi zAsanadevyAtha divyastrIrUpayA syAt / vasundharo'kSobhi lubdhaH prArthako bhaNitastayA // 101 vazyA vayamudIcIva dhanadasya parasya na / dhanaM janAn prage'bhyarthya dAsye manyasva tat priye // 102 ityuktvA saMprayuktaH sa saramAsUtayA tayA / zvavat tayA kIlitazca tathA'sthAnna vyayujyata // 103 // yugmam 103.2. saramI. Page #126 -------------------------------------------------------------------------- ________________ 27 104-116] tRtIya utsAhaH prage pauraistathA dRSTo vigupto'sau pure'khile / tiro'bhUdevatA sA'tha sa ca dadhyAvidaM kudhIH // 104 zvetAmbarairiti kRtaM kRte pratikRti na cet / kartA'smi tannAsmi pumAnniSphalaM jIvitaM ca me // 105 sAdhvAlayaM tato dagdhumagnicchagaNikAkaraH / ardharAtre prApa pApaH zayyAM netrA ca lakSitaH // 106 baddhvA''rakSaiH sa rAjJo'gre darzito deva yaH purA / sAdhUnupAdravat sUrInabhyAcakhyau. zunImagAt // 107 sAdhvAlayaM dahan so'tha labdhaH pASaNDapAMsanaH / kriyatAmasya kiM svAmin bhU bhujoktaM nigRhyatAm // 108 // yugmam tato maSyA viliptAGgaH svaapkiiyev mUrtayA / sUrpakhaNDacchatrakeNa mithyAtveneva saMvRtaH // 109 karavIrasrajA bilvamAlayA dhAtupuNDakaiH / rathyAcIraizca kugateH kaTAkSevi bhUSitaH // 110 akI malinAtmaiSa ityakarNe malImase / rAsabhe'zubhatatkarmarAzibhe cAdhiropitaH // 111 anenedaM kRtaM pApamiti pApo vigopyate / / ityuccairdhepaNApUrva purovAditaDiNDimaH // 112 tapasvino'mupya mahApApamatraiva pavitramam / babhUveti sAnukampaM dRSTaH ziSTatamairmuhuH // 113 durAtmano'sya pApasya pApaM syAddarzane'pi hi / iti paurainindyamAno bhramayitvA'khile pure // 114 pradoSaH saiSa pAkhaNDI pradoSe rAjapUruSaiH / ninye ubhazAnamAsthAnaM dakSiNAdhipateriva // 115 // saptabhiH kulakam ArakSakebhya Akrozan vilapannabhimAnavAn / zUlAyAM mRtyutUlAyAM sthApitazcaiSa pAtakI // 116 Lila.-8 Page #127 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [117-130 so'thAbhUdAdyanarake nArako'mbhodhijIvitaH / tatrAsAtavedanayA'kSipad duSkarma puSkalam // 117 tataH kathaJcinnirgatya sa vasundharajIvakaH / tattAdRkSakarmazeSajaMbAlamalakazmala: // 118 pApaThyamAnamagadhAgAdhe magadhamaNDale / durvArapAmarAkIrNe grAme gorvaranAmani // 119 SaTkarmakarmaThasya zrIvidyAnAM pAradRzvanaH / niSThitAzeSayajJasya yajJadattadvijanmanaH // 120 rAdhAsamabhidhAnAyAH patnyA udarakandare / kezavavAmanagadAbhanmAdhavasutopari // 121 yazomatInAmadheyaputrItvenodapadyata sA'vardhata kramAt sArdha pitRbhrAtRmanorathaiH // 122 // paJcabhiH kulakam bAlikaivAtivAllabhyAt tairmahena mahIyasA / sA vAmadevatuksomadevena pariNAyitA // 123 vivAhAnantarAhe ca zUlAtaGkena bhUyasA / somadevaH soma iva nizAzeSe'stamAsadat // 124 tataH pitRbhrAtRmukhairathuplAvitadRgmukhaiH / ciraM prarudya rudatI sA kathaJcana dhIritA // 125 kulyena dhaninA yUnA vareNa subhagena ca / putryudvAhyA pitRbhyAM tat sarva vatse'dhikaM kRtam // 126 paraM tadaiva devena sahasA zatakhaNDitam / devaM ca suvratAcAryAbhyAkhyAna budhyatAM budhAH // 127 putri tadaivazAntyarthaM zIlaM zIlaya dehi ca / tapasya vazyaya svaM cetyukte taiH sA tathA'karot // 128 tataH prItyA pitRbhrAtRbhrAtRjAyA yazomatIm / sarve'pi prINayAmAsuH kuladevImivAnvaham // 129 sA ca zIlAbhimAnena nyakkaroti prajAvatIH / zvazrUpatibhayAt tvetA na tAM prati vadantyapi // 130 Page #128 -------------------------------------------------------------------------- ________________ 131-144] tRtIya utsAhaH atha sA yauvanabhare manmathonmathyamAnahRt / svayaM svAGge kuceSTAstAzcakre yA vetti saiva hi // 131 anyeyuH zIlazAlinyo mahAsatyastapodhanAH / bhavAbdhinistArataryaH sAdhvyastatra samAyayuH // 132 atrAntare purAbhyAsAjjAtisvAbhAvyatastathA / abhimAnamRSAbhASe bhRzaM tasyAM vilesatuH // 133 tata uddizya tAH sAdhvIH sA pApA''khyat sakhIH prati / / zIlamAsAM kuto'niSTabhujAM . grAmapurAntare // 134 kandamUlaphalAhArA vanavAsaikatatparAH / khaNDayanti yadA zIlaM tadAsAM kA kathA nanu // 135 Akhyan sakhyastadetAsAM kukSivikriyate na kim / / soce'neke santyupAyA garbhazAtanapAtanAH // 136 nUnameSA kuzIleti svahRdA menire'tha tAH / anyathaitat kathaMkAraM bAlaraNDA'vabudhyate // 137 zrImatsuvratasUrIndrAbhyAkhyAnA'zubhakarmaNi / akSINe'pi hi sA karmAntaramevamupArjayat // 138 dadhyau zAsanadevI ca pApaiSA vaktu nirbhayam / acirAdetadetasyA mastake pAtayiSyate // 139 anyadA grAmakUTasya mAyArAjAbhidhaH sutaH / kSetrAt grAmasarasyAgAt payaHpAnAdihetave // 140 tadA ca rAmadevasya grAmezo ghaTadAsikA / tatrAgAd vijanaM jJAtvA tena sA'prArthyamasta ca // 141 saraHpAlyA devakule tayA ratvA sarasyasau / AcacAma tasya retobindavaH salile'patan // 142 gatau ca tau yathAsthAnamatha durdaivavaibhavAt / devatApratikUlyAcca brAhmaNI sA yazomatI // 143 RtusnAtA bhramyamANA samait tatra sarodizi / yatrAdhvastA bindavaste taranti salilopari // 144 // yugmam 144.2. saMmaittatra Page #129 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [145-158 sApyAcAmat tatra te ca bindavastadbhage'vizat / sApyAnandAccamaccakre nizcikAya na kiJcana // 145 kiyatsvapi dineSveSA vyatIteSu vyacintayat / jaTharaM jaraThIbhUtaM tat kimetajjalodaram // 146 naivaM kiJcit sphuratyantastato garbhasya zAtanam / pAtanaM ca cakAraiSA nApatad vajralepavat // 147 atha garbhasya lasunasyeva cihnAni sarvataH / apahotumazakyAni tasyA hantojjajambhire // 148 mAtrA rAdhikayA saiSA'pracchi vatse ! kimIdRzam / / sA''khyan mAta va tAvad duSkarmedaM mamaihikam // 149 pAratrikaM tu yat kiJcid duSkarmaivaM phalegrahi / tadaMba naiva jAnAmi mandabhAgyA karomi kim // 150 mAtA'vocata vatse dupkamaihabhavikaM vinA / na pArabhavikenaiva kevalena bhavatyadaH // 151 tanmUDhe hA tvayA'tyuccaiH pAtitaM svakuladvayam / / malImasarasAvezAt taTinyeva taTadvayam // 152 tayA'tha bhaNitA mAtA cejjalodaradambhataH / dApyante parito dambhAstadA garbho galatyayam // 153 ahaM tu galite garbhe mriye jIvAmi vA zubham / tanmAtaH kArayedaM me tvatto nAnyA gatirmama // 154 pratizrutaM tayA sarva svabhartuzca niveditam / devarakSitavaidyasya so'pi putrImadarzayat // 155 bhaTTAyoce raho vaidyo garbho'yaM na jalodaram / bhaTTaH khinno'JjaliM baddhvA tamUce'nyasya mA bhaNIH // 156 bhaTTinyAzca tadekAnte tenoktaM sA'pyamanyata / tat kiM kAryamiti channaM mantrayete imau mithaH // 157 mantrachannastayorAsInna tasyA udaraM punaH / loke'tha sA kuzIleti sphuTitaM pakkagaNDavat // 158 Page #130 -------------------------------------------------------------------------- ________________ 159-172] tRtIya utsAhaH tataH sA gIte lokairhasyate ca paricchadaiH / hIlyate bhrAtRjAyAbhirnindyate'pi sakhIjanaiH // 159 nirbhaya'te bhrAtRbhizcAkrozyate pitRbhI rahaH / kiM bahUktaiH pratikUlaM tasyA jajJe jagat tadA // 160 // yugmam tato duHkhabharAkrAntA pradoSe nirgatA gRhAt / mArgAmArgAvajAnAnA gRhItvaikAM dizaM kramAt // 161 vAdhrINasavRkavyAghradvipadvIpimRgAdhipa- / tarukSukSabhujagabhImAM sA'gAnmahATavIm // 162 // yugmam tatraikikA niHzaraNA trANaM kiJcidavindatI / pitaraM mAtaraM bhrAtRn smAraM smAraM muhurmuhuH // 163 tathA vilApAMzcakre'sau yathA tadduHkhaduHkhitA / tatpratidhvanitairmanye sA vyalApIdaTavyapi // 164 // yugmam tato mahAzokazalyazalyitA martumudyatA / sA paryazru mukhI tAraM sagadgadamado'vadat // 165 bho bhoH pUjyA vanadevyo lokapAlA harAdayaH / zaNvantvatIndriyajJAnA nehakarma kRtaM mayA // 166 mahAsatInAM sAdhvInAmabhyAkhyAnena kevalam / abhimAnamRSAgrastA durdazAM prApamIdRzIm // 167 tacchodhayata mAM sadyaH prasannekSitavIcibhiH / eSA varAkI raGkIva pratyakSaM vo mriye'dhunA // 168 // tribhivizeSakam ityuktvA'zokazAkhAyAM baddhvA saMvyAnapallavam / datvA svakaNThe pAzaM ca mumoca svaM yazomatI // 169 atrAntare sAhasaM mAmetyevaM bhASamANayA / nikuJjAdetya tApasyottarIyaM pATitaM kSaNAt // 170 yazomatI tato mUrchAmIlitAkSyapatadbhuvi / kamaNDalujalAdyaizca tayA sA prApi cetanAm // 171 samunmIlya dRzau sA'thAbhidadhe vIkSya tApasIm / bhagavatyAdadhAH kiM me vighnaM duHkhAbdhilaGghane // 172 Page #131 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [173-186 tApasyUce svAtmahatyA yujyate na vivekinAm / iti kAruNyato'cchedi mayA te kaNThapAzakaH // 173 kiJca janmajarAmRsyurogazokomisaMkulaH / duHkhAbdhireSa saMsAraH kadarthayati dehinaH // 174 tatastaduHkhavicchittyai yatitavyaM vivekibhiH / na ca bhadre prANamokSo duHkhakSayanibandhanam // 175 yato vapurna duHkhasya mUlaM kintu svaduSkRtam / tacca jIvasahacaraM nAGge naSTe nivartate // 176 kiM nAma dhyAnakAruNyatapobhistannivartate / / eSa eva paNDitAnAM paryantArAdhanAvidhiH // 177 yazomatIti saMbodhya kamaNDalujalAdinA / manAk susthIkRtya ninye tApasyA tApasAzramam // 178 namazcakre yazomatyA bRhatI tatra tApasI / tayA nijajananyeva dhIritA sA sthitA''zrame // 179 atha prasavasamaye tasyA garbho vimUDhavAn / kRcchrAt kadarthanAbhizca mRtaH pApmeva niryayau // 180 tApasIbhirupacaryamANA bhagnIjanAdhikam / sAdhvyabhyAkhyAnAnutApAnmanuSyAyurnibadhanatI // 181 tena sUtakarogeNa yamadUtAnukAriNA / pIDitA sA'mucad dehaM tadavakrayagehavat // 182 // yugmam itazcAtraiva bharatakSetra kozalamaNDale / bhogAvatyagrajAteva zriyA'bhUt kozalApurI // 183 tAM ca mUlAt tIrthabhUtAM zrIyugAdijinakramaiH / alaJcakre yazaH ketuH kSamApatiH zvetaketuvat // 184 yasya zrIkIrtikaumudyA vilasantyA divA'nizam / AnandameduraM bheje nityAM. kuvalayaM zriyam // 185 anekaviSayagrAmarAmaNIyakadhAriNI / dhAriNI dharaNIvAsya lebhe'gramahiSIzriyam // 186 Page #132 -------------------------------------------------------------------------- ________________ 187-198] tRtIya utsAhaH tasyAM puNyazriyo vApyAM. lAvaNyAmRtasadmani / abhUdyazomatIjIvaH puNDarIkamivAGgajaH // 187 kAle sulakSaNa iti tasya nAma nyadhIyata / dhAtrIbhiH paJcabhistasya dhAtrIkarma vyadhIyata // 188 zaizavAtikrame tasya kalAgrahaNakArmaNam / lekhazAlAkaraNaM copopAdhyAyamajAyata // 189 atrAntare mRSAbhASAjAniH prAgjanmamAnitaH / mAnaH sulakSaNasyAsya sadA sahacaro'bhavat // 190 tato hasatyupAdhyAyaM viplAvayati tatpriyAm / bhISayate sa tatputraM kliznAti sahapAThinaH // 191 anadhItaM vaktyadhItaM likhitAM mASTi paTTikAm / karNAkheTAn mamAyAti tat kimAraTitena bhoH // 192 dUre sthitvA guNayati luptavarNa mRdudhvani / / ucchaMkhalaH khala iva tato yAti yatastataH // 193 tathA hi - siddho varNasamAmnAyaH / Te The vASa / Da Dha Na parastu NakAraM / dvivacanamanau / ekAre ai ekAre ca / lokopacArAd grahaNasiddhiH / iti sandhau sUtrataH prathamo'dhyAyaH samAptaH // nizcitya tamupAdhyAyo duvinIta kuzikSitam / upaikSiSTa tataH so'bhUnniSkalaH svarNakAravat // 194 dhanurvedaM nATyavedamAyurvedaM tatazca saH / gandharvavedaM sAmudraM rAdhAvedhaM ca nAbudhat // 195 tathApyupahasatyanyAn kalAvijJAn kumArakAn / jugupsate'pyupAdhyAyaM tadguNAMzca nigRhati // 196 upAdhyAyaH kumArazcAnyadA''hUtA mahIbhujA / papracche ca kalAcAryaH kumAraiH svIkRtAH kalAH // 197 upAdhyAyo'vadadeva svayameva nirUpyatAm / sulakSaNaH kSaNaM prApya sAsUyaM bhU bhuje'bhyadhAt // 198 Page #133 -------------------------------------------------------------------------- ________________ duSTa lIlAvatIsAre satItvamiva vezyAtaH saujanyaM durjanAdiva / kRpaNAddhanavaccAsmAt kalAkauzalamApyate // 199 smitvA rAjA kalAsUrermukhAbhimukhamaikSata / samucchalad brahmatejaH piJjarAGgo'tha so'vadat // 200 bhinatti droNamegho'pi mudgazailaM kimantarA / dRkapATavaM kauzikasya jagaccakSuH karoti kim // 201 varSAsvapyapare kiM syAt tRNodbhedaH kadAcana / ahaMyau durvinIte ca kaM karotu gururguNam // 202 // yugmam mAnopAdAnakrodhayodhAtyadhiSThitaH / tatazca mA mA putreti rAjoktau sa zastryA gurumAvadhIt // 203 vipannamapi taM dagdhuM na datte so'tikopanaH / sAntvanairbahubhiH kSiptaH sa zavo nagarAddbahiH // 204 tataH zaNDa ivonmatto varAha iva duHsahaH / krUrAtmako vyAghra iva dAvAgniriva pizAcakIva vikalo bhUtavanna bhayaGkaro yama iva sarvasyAbhUt sulakSaNaH // 206 // yugmam sa mantrisAmantapaurAn laghayannapade'pi hi / pitarAvapi niHzaGkaM svamevAmasta pUruSam // 207 dAhakaH // 205 vazaMvadaH / asanti dUSaNAnyAkhyan nigrAhyo'yaM kuvAdivat / ityamAtyA guptamaikyaM rAdAyAdaiH sahAdadhuH // 208 tacca zrIsumatirmantrI raho rAjJe vyajijJapat / kimatra nyAyyamAdhAtuM tvaM vadetyavadannRpaH // 209 mantryAkhya devAsya laghurvatsarAjo'sti sodaraH / kSamI kalAvAn matimAn nItidhAma priyaMvadaH // 210 tatazca yaH kalAbhirnirmalAbhiH kumAro mAM vijeSyate / svayaMvare varo me'sau niSkalena sRtaM mama // 211 211.3. meso -- [ 199-211 Page #134 -------------------------------------------------------------------------- ________________ 212-225 ] tRtIya utsAhaH iti vyAjena kasyApi rAjJaH putryAH svayaMvare / vatsarAjastayA rAjyazriyA ca pariNeSyate // 212 // yugmam sulakSaNaH svayamevamapramANIbhaviSyati / iti rAjyasya sarvasya zreyaH svAmin sphuriSyati // 213 ityevaM mantryamANe cAgatya dauvAriko'bhyadhAt / deva zrImathurezasya mantrI devaM dikSate // 214 rAjAjJayA praviSTo'sau yazaHketuM mahIpatim / / natvA'bhyadhAdeva jitazatroH puvyasti vizrutA // 215 yAM nirmAya kRtakRtyamanyo manye sa padmabhUH / anyAH kanyAH kArayate kiMkaraistena nedRzaH // 216 yat saubhAgyaM samIkSyeva patyavizvAsavAsite / gaurIzriyau te muJcete na tadardhAGgavakSasI // 217 kamalAvatyanajAtA sA jayazrIH svayaMvare / bhavatputraM kalAjaitramastyudvoDhumupasthitA // 218 // tribhivizeSakam saharSa mantriNA tena saha sarvasahezvaraH / abhiyAnagauraveNa kanyAM tAM puryavIvizat // 219 AvAsasnAnabhojyasraktAmbUlavasanAdibhiH / saccakre bhU bhujA tena jayazrIH saparicchadA // 220 AsthAnamaNDape rAjA''hvayat sAmantamantriNaH / dhAriNIM saha putrAbhyAM kumArAnaparAnapi // 221 Uce ca bho bhoH sAmantAmAtyAH zRNuta sAdaram / bhoH sulakSaNa vatsa tvaM sAvadhAno nizAmaya // 222 etAM jayazriyaM gItapatracchedyAdikauzalaiH / jitvA viddhvA'thavA rAdhAM vRNu rAjyazriyA samam // 223 tvAM vyatItAM vatsarAjastamapyanye kumArakAH / pratijJAyata ityasyAH pakSo'pakSo na ko'pi naH // 224 tato'bhimAnamAtaGgaskandhArUDhaH sulakSaNaH / jagAda pitaraM mAtaH ko'nyo bhuvi mayi sthite // 225 Lila.-9 Page #135 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [226-238 cedabhyamitryA me tAta syuste hariharAdayaH / tathA'pi vizvaM tvatkI. bhUSyate'syAM tu kA kathA // 226 na sAdhitaM mayA yat tu vatsarAjo'tra ko nanu ! kumArakANAmanyeSAM vArtA'pyatidunoti mAm // 227 dhAriNyathAvadad vatsa ! tvajjihvayA baliH kriye / jAnAmyahaM tava zakti na jAnAti paraM pitA // 228 atha vA - cUtamaJjarIpriyaMguhaMsIratnAvalIpriyaH tatputrANAmasAvicchatyetAM nUnaM varAGganAm // 229 tataH smitvA''ha rAT satyaM cet tvaduktaM tadA priye / kiM nAhUtAstAH kimeSAdau ziSTA tava putrayoH // 230 jAne kalAvAMste putraH pariNepyati kiM punaH / vAcA'pyanye niSidhyantAM kiJca sarve'pi naH priyAH // 231 kintu kramAtikamazcet kupyeH sundari ! mA'nyathA / athoce'mAtyaiH kanyaiva kumArakaSapaTTikA // 232 tato mauhUrtikAdiSTe muhUrte gurumaNDapam / adRSTapUrvamAzcarya sarveSAmapi bhUspRzAm // 233 mahIpatiryazaH ketuH ketudanturitAmbaram / zilpibhiH kalpayAmAsa vimAnamiva nAkinAm // 234 // yugmam tadantaH stambhamunnamramindrastambhavijitvaram / uttambhayAmAsurete mAnadaNDamivAmbare // 235 prAdakSiNyena catvAri catvAri punaranyathA / bhramanti cakrANi cakruste tanmUrnIndrajAlivat // 236 rAdhA'bhidhA ca pAJcAlI taizcakre cakramUrdhani / rAdhAvedhakalAlokAzayevAdhomukhI sthirA // 237 tataH zubhe'hni kumArarAjJImannyAdiyuga nRpaH / jayazrIrapi saparIvAropait tatra maNDape // 238 Page #136 -------------------------------------------------------------------------- ________________ 239-249] tRtIya utsAhaH atha bhUpo'bhyadhAd vatsa sulakSaNa kalAdbhutaiH / jitvA jayazriyamimAM vRNu dvedhA jayazriyam // 239 tato bhU bhuji dhAriNyAM niHzeSe'ntaH pure pare / mantrisAmantapaureSu sAvadhAneSu sabhyavat // 240 vINAvAdanagItagAnavividhAlekhyeSu patracchidi cchandovyAkaraNetihAsagaNitAlaGkAranATyAdiSu / AdAveva jayazriyA bata parAjigye sa nirlakSaNaH sAdhIyastadidaM yato gurujanapradveSiNAM kvodayaH // 241 // yugmam maSImukhI devyathAbhUnna trepe nistrapaH sa tu / rAjA punaH smAha viddhvA rAdhAM vRNu jayazriyam // 242 athAjJAnyapyabhimAnAd vaiyAtyAd vijJamAnyasau / cApeSu grahamando'pi rAdhAvedhArthamutthitaH // 243 sa cApe saMdadhe bANaM prANaM kRtvodacaNDayat / sa gatvA dUramAkAze patan kanyAsakhImahan // 244 sahastatAlaM jahase parSadA sa kulakSaNaH / jAtu daivAdabhijJo'pi skhalatItyunmadI sa tu // 245 dhAriNI vyamanAyiSTa tutoSAntarmahIpatiH / devyo'nyA mantrisAmantAH paurAzca jahRSustarAm // 246 atha rAjA'vadad vatsa vatsarAja jayazriyam / kalAlIlAbhirAvaya' vRNu rAjyazriyA samam // 247 tato bhU bhuji dhAriNyAM niHzeSe'ntaHpure pare / .. mantrisAmantapaureSu sAvadhAneSu sabhyavat // 248 vINAvAdanagItagAnavividhAlekhyeSu patracchidi __chandovyAkaraNetihAsagaNitAlaGkAranATyAdiSu / AdAveva jayazriyaM sukhasukhAcchrIvatsarAjo'jayat sAdhIyastadidaM yato gurujanAnArAdhyatAM kvAjayaH // 249 // yugmam 248.1. nizeSe. Page #137 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [250-263 tato rAjA jaharSoccairanRtyaddhAriNImanaH / sAmantAmAtyapaurAzca sarve mumudiretarAm // 250 jayazriyaM ca romAJcakuDmalitavapulatAm / varasrajaM dRkasrajaM ca tatkaNThe kSeptumudyatAm // 251 vatsarAjo'bhyadhAt saumye pazya rAdhAvyadhotsavam / tato yathocitaM kuryA varaNasragmahotsavam // 252 // yugmam tatastailamahApAtramupastambhaM nivezya saH / svazarIrodtamiva baddhvA parikaraM dRDham // 253 anivezya mahIpIThe'dhijyIkRtya zarAsanam / sandhAya sAyakaM tacca valayIkRtya lIlayA // 254 dRDhAM vAmAM dhanurmuSTi maulau saMsthApya maulivat / hRdi kaustubhavannyasya guNamuSTi tu dakSiNAm // 255 savyApasavyaparyaJcaccakracakravimadhyataH / rAdhAvAmadRzaM draSTuM tailapAtrAnubimbitAm // 256 citrAlekhitavallepakRtavad prAvaklaptavat / UrdhvamuSTiradhodRSTiH sthAnenAsthAnnarendrasUH // 257 // paJcabhiH kulakam taM draSTuM siMhAsanasthAH pAdArasthitayo'bhavan / upaviSTAULabhUvannUrvA namrAgrakAyakAH // 258 tatra tatrodbhuva iva cakSuSaikendriyA iva / / ekAtmAna ivaikAgyAt tadA sabhyA virejire // 259 AtmAnaM manasA tacca dRzA lakSyeNa tAmapi / nizcalIkRtya yogIva ciraM tasthau sa rAjasUH // 260 lakSyAtmAnaM nirIkSyAtha rAdhAM mithyopalabdhivat / zareNa sAkSAtkAreNa vivyAdha sa narendrasUH // 261 jayazriyA kaTAkSasragadviruktavaraNasrajA / zrIvatsarAjo vakre'tha jajJe jayajayadhvaniH // 262 niHsvAneSvavalan ghAtA nAndItUryamapUryata / harSasAMrAviNaM cakruH sarvato'pi sabhAsadaH // 263 259.1. ud bhuva. Page #138 -------------------------------------------------------------------------- ________________ 264-276] tRtIya utsAhaH svalAghavAt parotkarSAt sahajAccAbhimAnataH / kRtyAkRtyavivekAndhastadA so'bhUt kulakSaNaH // 264 tato laghoH sodarasya vinItasya kalAmbudheH / tenAmoci kSurIghAto vatsarAjasya marmaNi // 265 punazchurIghAtameSo'mucad yaM tajjighAMsayA / jayazriyA'ntaH patantyA sa sehe duHsaho'pi hi // 266 mA mA hA pApa pApeti vAriNau pitarAvapi / sa kSuryA yamakiMkaryA nijaghAnAtinighRNaH // 267 catvAro'pi vipeduste tataH sAmantamantriNaH / tadaudehikaM cakrurbASpAvilavilocanAH // 268 tataH svayaMvaradhvaMse kuladhvaMse ca nirmite / adhitasthau svayaM rAjyaM sa rAjakulapAMsanaH // 269 tataH sAmantadAyAdairmantrimantravazaMvadaiH / yuddhvA nirdhATito'sau tadrAjyaM svayamadhiSThitam // 270 rAjyabhraSTaH kliSTakarmA videzeSu bhramaM bhramam / janamAtramihAyAto rAjan so'yaM sulakSaNaH // 271 atho vijayasenena rAjA vyajJApi sadguruH / mRSAvAdakSaNe prANAtipAtaH kimu darzyate // 272 jagau gururahisaiva vratamekaM jinoditam / tasyaiva rakSArthamanye mAkandasya yathA vRtiH // 273 mRSAvAde'dattAdAne maithune'tha parigrahe / pAramparyAt prANihiMsA sarvatraiva hi vartate // 274 bhagavannaivamevaitadityAha sa mahIpatiH / sulakSaNastu svodantazravaNAllajjitastataH // 275 sa iti gurugiraM nizamya samyaga vighaTitaghoratamAghasaJcayo'bhUt / aviralagaralaM jahAti kiM no sapadi hi vajulasaGgamAd bhujaGgaH // 276 Page #139 -------------------------------------------------------------------------- ________________ 70 atha lIlAvatIsAre zubha pariNAmajAtajAtismRtigRha ratnavilokitAtmarUpaH / caraNataraNidAnato bhavAbdhergurutama tAraya meti sa nyagAdIt // 277 tadanu vijayasenarAjaklRptavratamaha eSa ca rAmadevarItyA / jinamatadinakRt sudharmapArzva caraNamadhatta sulakSaNaH kumAraH // 278 [ 277-278 iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAGke mAnamRSAvAdadvandva-svarUpa - vyAvarNano nAma tRtIya utsAhaH * || * graM. 290 // cha // Page #140 -------------------------------------------------------------------------- ________________ caturtha utsAhaH atha zrIvijayasenazcaturbhiH taiH pariSkRtaH / paripkRtaM caturjJAnyA guruM nantumagAt punaH // 1 bhagavaMzcaurikAdambhamithunasya svalakSaNam / sulakSaM kuru yenAtra dadmaH praharakaM vayam // 2 kSubdhAdrikSubdhadugdhAbdhiniryatpIyUSajiddhvaniH / zrIsudharmaprabhuH proce zrIrAjendra nizAmaya // 3 prANinAM dambhasaMrambhaH syAnnityaM caurikApriyaH / / kiJcin mumuSipuryasmAn mAyI mAyAM samAcaret // 4 tatazca - devAn gurUn pitRn bhrAtRn zvazurAn mAtulAnapi / mitrANi putrapautrAMzca svajanAnyajanAnapi // 5 mAyAprapaJcacaturo bakoTAkAradhArakaH / pratArayan bhavatyatra paratrAnarthabhAjanam // 6 // yugmam tathA hi - pUjAvyAjAd bhAvasAro devasyAbharaNAdikam / devasya goSThiko bhUtvA kozaM muSNAti pAtakI // 7 mAyAzrAddhamunIbhUya hA ! muSNAti gurUnapi / pitrAdevinayIbhUya sarvasvaM harate zaThaH // 8 kRtvA nyAsApahAraM ca sakhye druhyati mUDhadhIH / / anuktvA svaM kramAyAtaM putrAdemriyate svayam // 9 svajanAn parajanAMzca vizvAsotpAdanAd dRDham / / mAyI vaJcayate nityaM nAnAkaitavavaibhavaH // 10 9.4. putrAdeniyate. Page #141 -------------------------------------------------------------------------- ________________ 72 lIlAvatIsAre [11-24 kRtrimAn svarNarUpyendukastUrI higukakumAn / dadAti vaidezikebhyaH sa mAyAnATyanATyakRt // 11 vivAde zapate kozAn pibatyatti ca tandulAn / spRzatyahIrdevagurvordatte sukRtamAtmanaH // 12 alabhyAnapi hi drammAn karSatyugrasurAgrataH / tato devacakrapAte kuSThI syAt mriyate'thavA // 13 avizvAsAt tyajyate'pi bandhubhiH sa bhujaGgavat / jJAtastathA badhyate codabadhyate ca niyogibhiH // 14 bandhubhirmocito jAtu nirlajjazcauryamAcaret / tataH kAlAkSarIkRtya mucyate sarvabandhubhiH // 15 cauryaprasAdAdAropya rAsabhe bhramitaH pure / vRkSobaddho raudramanA narake yAti pAtakI // 16 anehasamasaGkhyeyaM tatrAzarmAtidAruNam / soDhvA kathaJcidudvRttastato jAyeta cennaraH // 17 tatrApi prAgbhavAbhyAsAnmAyAvI stainyatatparaH / caityAdimoSa vizrabdhaghAtanaM kurute bahu // 18 // yugmam tato nAnAnarthapAtaiH pazcAttApAt kathaJcana / baddhvA narAyurjAyeta manuSyaH karmalAghavAt // 19 tatrApyanAryakAryANi kRtvA bhUtvA'yazaHpadam / kSudhAtRSAtoM bhramati yathA rAjannayaM pumAn // 20 rAjA''khyad bhagavannAhamasmin parSatsarasvati / jAne sAmAnyAbhidhAne tat spaSTaM brUhi taM prabho // 21 tataH prabhurjagau yo'yaM marukUpagabhIradRk / / ajApatisakkUrcaH kramelakazirodharaH // 22 nimIsadIrghajaGghAkaH zIrNavakrAsamakramaH / tvadakSiNe tripuruSAMntaritaH saiSa budhyatAm // 23 // yugmam vyajijJapat punarbhUpaH kimatrAmutra duSkRtam / kRtametena bhagavAnUce rAjan nizamyatAm // 24 13.3. cakapAte. Page #142 -------------------------------------------------------------------------- ________________ 25-37] 73 caturtha utsAhaH mahAmodaparitrastakakubbhAstikahAstikam / ihAsti hAstinapuraM kurumaNDalamaNDanam // 25 koTIdhvajadhvajakSiptanabhodhvajakarabaje / pure tatrodyayau zrImAnnayasAro mahIpatiH // 26 yannyAyaghaNTATakkArastrilokasyodaraMbhariH / anyAyabhUtAnudbhUtAn kAMdizIkAnajIjanat // 27 anekanaigamamahAzreNidhuryatamAsamaH / mahAdhano dhano nAmnA zreSThI tatrAbhavat pure // 28 pitAmahapitRmukhyArjitaM dUre'stu vaibhavam / yadarjati pratyahaM sa saMkhyA tasyApi nApyate // 29 tathA hi - jalasthalAkarahaTTakalAntaravaNijyayA dvicatuSpAdazakaTayAnapAtrAdibhATakaiH // 30. nAnAyonipoSakRSISTakAGgArAdikAraNaiH / / kRtrimasvarNarupyendukastUrI himukuGkumaiH // 31 karpAsAnnaghatatailatuvarIlavaNedhasAM nIlIlAkSAsIsakAyaHzastrAdInAM ca saGgrahaiH // 32 loSTikasyApi yatrAyastairArambhaparigrahaiH / arjatyarthamasau naiva saMtupyatyaurvavahivat // 33 // catubhiH kalApakam vyayaM ca lopTikasyApi pratIkacchedato'dhikam / manyate sahate duHkhamarthAyaiSa divAnizam // 34 pratirUpakriyAkUTatulAmAnAdibhistathA .. jana vaJcayate nityamindrajAlikalIlayA // 35 tathAkhyAtaH pure so'tha dhriyate grAhyakairdhanaiH / hIlyate bandhubhirmitrairmucyate khAdyate khalaiH // 36 tatazcArakSamantryAdIn laJcayopacaratyasau / evaM zAThyastainyasakhazcirameSa vyavAharat // 37 / Lila.-10 Page #143 -------------------------------------------------------------------------- ________________ [38-51 lIlAvatIsAre athAnyedyustalavarastasya zreSThina ApaNe / mahAsthAlakRte rUpyakhoTTikAdvayamagrahIt // 38 dhanApaNAt sa nirgacchan mohilena dhanadviSA / kimagrahIriti pRSTastasya rUpyamadIdRzat // 39 mAyayA tena cAghrAyoce rUpya trapugarbhitam / / svarNakRbhistalavarazchedayitvA tathaikSata // 40 tena tadarzitaM rAjJo rAjJoktaM tvaM sthirIbhava / bhUpenAnyedhurAkArya dhanaH zreSThI nyagadyata // 41 dazabhArAn rajatasya samAnaya sa Anayat / tanmArgitaM rUpyamUlyaM nRpaH kozAdadApayat // 42 svarNakArairdhanAne rAT chedayAmAsa khoTTikAH / / trapuNA garbhitA vIkSya rAjA zreSThinamabhyadhAt // 43 re kirATaka khAditvA purIM sarva na tRptavAn / / cikhAdiSasi yenaivaM matkozamapi nirbhayaH // 44 tatastadaiva so'kSepi kArAyAM tadgRhATTayoH / rAjJA mudrA dApya te sma sthApitAH puMzcatuSkikAH // 45 bhItabhItAstataH paurAH paracakrAgamAdiva / pUrmantriNA dhanAnyAyavArtayA bahu dhIritAH // 46 yato dhI narendrANAM yaduSTAnAM vidhIyate / nigraho'tyupradaNDena ziSTAnAM paripAlanA // 47 yadi daNDa nRpo naiva kuryAdanyAyakAriNAm / tadA cauryAdito duSTA nivarteran kathaM nanu // 48 ye tu nyAyapathAdhvanyAH parAJcazcAnayAdhvanaH / teSAM piteva mAteva nayasAro mahIpatiH // 49 ityAdidhIritAH paurAH pitrava puramantriNA / yathAspadaM yayuH sarve sAyaM pakSigaNA iva // 50 dvitIye'hni samAhUtA rAjJA puramahattarAH / / bho bho evaM dhanAnyAyo brUta tat kiM vidhIyatAm // 51 49.1. pathAM. Page #144 -------------------------------------------------------------------------- ________________ 52-64 ] caturtha utsAhaH athoktaM zreSThinA sAdhurakSitena kRtAJjali | svAmin zrIdevapAdAnAM prajAH sarvAH prajA dhruvam // 52 tadapatyaM pituH koDe mUtroccArau karoti cet / tat kiM taddaNDanIyaM syAt svayaM devAvadhAraya // 53 rAjA''khyad bAlakasyaiSA sthitiryUnastu nigrahaH / dhanaH zreSThItyanAcAro rAjyamapyatumicchati // 54 tadasya yad vidhAtavyaM brUta paurAsta Ucire / AhUyatAM tarhi deva sarve'pi hi mahAjanaH // 55 rAjAdiSTaiH pratIhAraihUtaH sarve mahAjanaH / prabhUto'pi hi sambhUtaH sadyo'pyekAlayasthavat // 56 tathA hi - devacandrakulacandrazrIcandraguNacandrakAH rAmacandra yazazcandra jagaccandrAmracandrakAH devaNAgapAsaNAgajiNanAgAsaNAgakAH vIraNAvaraNA gajisaNAgAnaNAgakAH devapAlaharipAla jiNapAlAsapAlakAH vIrapAlaguNapAlanarapAlAsvapAlakAH 61.3. "devAM. devadattajiNadattavIra dattAsvadattakAH brahmadattapAsadattArhaddattavaradattakAH vIradeva jiNadeva pAsadevAsvadevakAH guNadeva jasadeva haradevAsadevakAH // 62 dharaNIdharagaGgAdharamahidhara jisadharamahAdharAsadharAH 1 zrIdhara guNadhara kuladhara haridharadevadhara hemadharAH pAlhaNamAlhaNakAlhaNajAlhaNa govindadevaDAsaDakAH / vasumitra devarakSitamAhila ityAdi rekamanAH mahAjanaH samasto'pi nAnopAyanapANikaH / mahIpAlaM namaskRtya yathAsthAnaM niSedivAn // 64 // // 63 64.2. * nopAyina I // 57 I // 58 1 // 59 1 // 60 1 // 61 aSTabhiH kulakam Page #145 -------------------------------------------------------------------------- ________________ [65-78 lIlAvatIsAre tataH zrInayasArorvImaNDalAkhaNDalo'vadat / haho mahAjanAzrAvi dhanavyavahRtisthitiH // 65 dehaDo'tha vyajijJapayadyojitAJjalikuDmalaH / kimapUrvamidaM deva zailIya vaNijAM yataH // 66 yathAgRhItaM dadato vartante vaNijaH katham / kathaM vA rAjakuTumbadharmakAryANi kurvate // 67 tulayA kalayA kiJcin mAnaddAnAcca kiJcana / / pramuSNanto'ta evoktA vaNijo'dhyakSataskarAH // 68 yato'tilobhanAH kUTatulAdyapi vitanvate / atastat sarvathA dhIrai niSiddhaM jinazAsane // 69 tad deva vaNijAmeSA vaNijyAvRttirIdRzA / neda navataraM kiJcidavadhArayatu . prabhuH // 70 rAjA''khyat zrayatAM tAvadekamAkhyAnakaM janAH / mahAjano'vadad deva prasAdaH stAttarAmayam // 71 zrIvasantapurArAme'bhUd vasanta iva zriyA / / jitazatramahIpAlo , mahIpAlanalAlasaH // 72 vasantazrIstasya devI saubhAgyaikaniketanam / tayordurlabhikA putrI kalpavallIva durlabhA // 73 tasyAzca dhAyinI nAmnI tantuvAyasutA sakhI / tayozcAzaizavAjjajJe premahemamakRtrimam // 74 sakhyantaH puraruddhA'smi tat te rucyo'stu me priyaH / yanno bhAruNDavadyogaH syAt tAmityAha rATsutA // 75 kauvindI sA'tha vaNThena prasaktA'bhANi tena ca / naiva jJAyAvahe yAvat tAvadyAvaH purAntaram // 76 tayoktaM me'sti rATputrI sakhyeva dRDhasazravA / vaNTho jagAda sA'pyetu rATputrImatha sA''hvayat // 77 trayo'pi te'tha saMbhUya pradoSe niryayuhAt / atrAntare maThe kazcidagAyad gItikAmimAm // 78 72.3. jizazatru'. 76.1. koviMdI. Page #146 -------------------------------------------------------------------------- ________________ 77 79-92] caturtha utsAhaH jai phullA kaNiyArayA cUyaya ahimAsayammi ghuTTammi / tuha na khamaM phulleu jai paccaMtA kariti DamarayAI // 79 tAM zrutvA cintayAmAsa rAjaputrI pavitradhIH / hInA hInena yAtveSA na me yuktamida punaH // 80 sakhi bhUSAkaraNDI me vismRteti miSAdatha / durlabhA svagRha prApa pApau tau nirgatau gatau // 81 rAjaputrI tu sA pitrA rATaputreNa varIyasA / udvAhitehitenA'bhUd bhAjanaM rAjyasampadAm // 82 tadaho janA yadi kuvindasutAvadanItimAdadhati nirdhanakAH / tadayaM dhano'pi dhanavAnanaya kurutAmutAvanipasU riva mA // 83 tato vijJApayAJcakre durgAdityena dhImatA / AkhyAmyAkhyAnaka kiJcid devAkhyAhItyavag nRpaH // 84 astyadRSTAdiparyantaM puraM zrIbhuvanodaram / purAntarANi yasyAntagRhANIva cakAsati // 85 tacchAstikartA puruSo rAjA tribhuvanezvaraH / / zalyahastA iva yasya trailokye'pyadhipAH pare // 86 devI karmapariNatistasya saubhAgyabhAjanam / rambhAgaurIzacImukhyA yasyAH pAdAbjadhAvikAH // 87 paJcaprakArAn viSayAnaniza bhuJjatostayoH / jajJe'nAcArasanmArgadAridyAkhyasutatrayam // 88 puvyazca tisro vAgdevIlakSmIduHzIlatAbhidhAH / / yadvilAsalavai ramyairvilasanti kumArakAH // 89 // yugmam rAjA vyajJapi putrIbhirekadA madanotsave / pitastava girA svaira pure dUraM ramAmahe // 90 . rAjA''khyad yoSitAM rantumekikAnAM na yujyate / / militA eva tadvatsAH svecchAtaH krIDatAbhitaH // 91 babhASe bhAratI tAta na duHzIlatayA samam / padamekamahaM yAmi vAJchAmyadyApi jIvitum // 92 79.1. bhUyaya. 89.2. ramye. Page #147 -------------------------------------------------------------------------- ________________ . 7 lIlAvatIsAre [93-206 kimityukte bhU bhujA vAgUce'nAvedya deva vaH / / ekadA'smyetayA sArdhamAkrIDe krIDituM gatA // 93 prasAdAdvo'smi jIvantI kathaJcidgRhamAgamam / athATTahAsAt sakaratAle duHzIlatA'vadat // 94 satyaM tAtAhamanayA sahAgAM raMntumekadA / na me'vakAzaM datte'sau kApi ruSTA tato'smyapi // 95 svAM yogazaktimasRja tatastAta sarasvatI / hA hA varAkI raGkIva zuSkakaNThA kSudhAturA // 96 vilakSA kSINapakSA ca nAvakAzamagAt kvacit / tat satya pratipaddattaM dvitIyasyAM hi labhyate // 97 // yugmam dhikkArapAtraM naSTA'sAvapazyantI svapRSThataH / vegena gRhamAyAtA zvAsamapyagrahIt pitaH // 98 smitvA rAjA''ha tat putri vraja lakSmyA'nayA saha / gIrjagau na yato'muSyAzchuTitA'rdhamRtaikadA / / 99 tataH pitA''ha he lakSmi kimetadabhidhIyate / sA'pyUce sAdhu yadahamiya cAgAva khelitum / / 100 mayA gauravitA khyAti prApitA'pi samantataH / kadA'pi mama kAryANi zIlayatyasako na hi / / 101 kintu chando bhajyate'tra nAlaGkAro'yamuttamaH / ghaTate na padArtho'yamapazabdo'yamIritaH // 102 ityAdikaM kAcapicyaM kurute mAM ca nindati / tato mayA yogazaktiH sphoritA tAta sarvataH // 103 / / yugmam tato ruddhA sarasvatyA dRSTilRptA tathA zrutiH / naSTA smRtirgatirbhagnA vapuzcAbhUd vizRGkhalam / / 104 viguptA sA palAyyAtha guptamevAgatA gRham / tatpRSThato hasamAnAhamapIha samAgamam / / 105 rAjJA'bhANi punarlakSmyA saha duHzIlate vraja / lakSmIjaMgAda no yAmi padamapyanayA samam / / 106 Page #148 -------------------------------------------------------------------------- ________________ 72 107-120] caturtha utsAhaH yato'hamekadA yAtA'nayA saha sajIvitA / puNyenAgAM gRhaM tAtAdhunA jAne na bhAvi kim // 107 tato vihasya duHzIlatayoce'hamiyaM tathA / .. rantuM gate paramiyaM pradhAnAsmIti mAdyati // 108 dvitIyasthAnikA'sItyavahelayati mAM sadA / tacchikSAyai tato yogazaktiH prayuyuje mayA // 109 kRSTA'tha lakSmIrdurvaNThernItA rAjakule haThAt / sadyo vilabdhA Dumbebhyo lakSmIrmAdyatu mAdyatu // 110 rAtrau naMSTvA'tha jIvantI sopet puNyavatyasau / tAta tatkAryatAmasyAH punarjanmamahotsavaH // 111 tisRNAmapi putrINAmaprItyA vimanA manAka / pitAbratAnyatareNa bhrAtrA brAjhi saha vraja // 112 brAhmyUce duHzIlatAyA anAcAro'dhikaH pitaH / kadarthitA'smyanenApi tadayaM dUrato'stu me // 113 bhrAtA dvitIyaH sanmArgoM yukto'sau kintu me pitaH / jyeSThatAM na dadAtyeva pradhAnamanya eSa yat // 114 yatamAssva yataM zeSva yataM tiSTha yataM cara / yataM bhuMkSva yataM jalpa yena duSkarma nAyate // 115 sadvAdamiti kurvANaH svairaM me rAti neritum / tadasau tiSThatu gRhe yastRtIyastu sodaraH // 116 dAridyanAmA te tAta visarjaya mayA saha / yat tena saha yAtAyA guNo me'tIva tadyathA // 117 // tribhivizeSakam cintayiSyAmyahorAtraM chando'laGkAralakSaNam / santopyanAdhidAridrayabhrAtRsAnnidhyataH pitaH // 118 tatastena sama pitrA preSi rantuM sarasvatI / zrIstena jagade vatse'nAcAreNa samaM vaja // 119 sA smAha na gamiSyAmi yanna vetyeSa mandadhIH / zriyo'nugo'smIti kintu svAtmAna dhuri manyate // 120 110.1. lakSmI durbaNThai . 115.1. yatamAsva. Page #149 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [ 121-133 kiM ca duHzIlatayeva dUnAmyetena vairivat / tataH pitrA sA'bhidadhe sanmArgeNa samaM vaja // 121 zriyA'bhANyeSa manute svaM gariSThaM samantataH / na jAnAti zriyA hIno laghurasmi tRNAdapi // 122 kiJcaiSa sadasadvAdaM kurvan vizvasya durbhagaH / / tadanena samaM vArtAmapi kurve na hi kSaNam // 123 kintu niHzUkatAdhAcyA sahaimi pratyayo na cet / mAmapi pratijAgarvanAcAro'zIlatAmiva // 124 AzrutaM janakenAtha zrIniHzUkatayA samam / prAptA pRSThe tvanAcArastasyAyAti pade pade // 125 yadA kartA puMsA sthitiriti ramAyAH pravidadhe tadA doSaH svAmin ka iva hi dhanasyApi dhaninaH / yadA'raNyakSoNI dahati dahano dAhakatayA tadA'jApAlusya kSititilaka doSo'stu katamaH // 126 nRpo'tha zrInayasAro'bhANId bho bhoH purIvarAH / bho mahAjana vaktyeSa yuSmanmatamutAnyathA // 127 tatpakSapAtI ko'pyAha svAminnevaM hi vIkSyate / rAjovAca ruSA''rakSAn rundha sarvAn kirATakAn // 128 dhanasyAcchinta sarvasvaM kuTumba cArake'syata / suguptamapi yenAsya draviNaM gRhyate mukhAt // 129 tat tathA vihitaM taizcAtikrAntamiti taddinam / prAgavag mAhilo durga vakSyasyAkhyAnaka punaH // 130 tataH zreSThibhirapyUce'sau purakSayakArakaH / atha satyahariH proce kimityAraTyate mudhA // 131 kenApi rAjamAnyena rAjA vijJApyatAM bahu / bhUmyA skhalitapAdAnAM zaraNaM bhUmireva hi // 132 atha buddhisamudreNa mantriNA tairmahIpatiH / bahu vijJApayAJcakre sa ca kraddho'bhyadhAditi // 133 Page #150 -------------------------------------------------------------------------- ________________ 134-147] caturtha utsAhaH lakSmyAH prakAramIdRkSametairevAsmi zikSitaH / manbyAha devAgamo'sya daNDaH zikSA vidhIyatAm // 134 rAjA''khyan mantrin yadyeva pRcchayantAM te kirATakAH / yuSmatsarvasvaviMzAMzaM muktvA'nyallAti bhUpatiH // 135 niHzUkatAnAcArau hi yuSmaduktyA zriyo'nugau / tadA syAtAM ced vadho vaH sarvasvApahRtau bhavet // 136 tato buddhisamudraNa gatvA pRSTo mahAjanaH / bhaNitaM tena yaddevo muJcet koTisamaM hi tat // 137 gatvA tato mantriNokte tadukte nayasArarAT / AkArya gADhaM nirbhAmucat sarvAn prasAdataH // 138 dhano nirviSayazcakre putrANAM jIvikA dade / / pratArayan janAn viSvak zrIzrAvastI dhanastvagAt // 139 tatrApyasau stainyazAThyAnugato bhImabhU bhujam / dadarza tena pRSTazca kastvaM bhoH kA ca te kalA // 140 so'vaga vaijJAniko divyapaTaM rAjJo vayAmyaham / paTasvarUpa kIdRga bhoH svAminA kiM na hi zrutam // 141 amukasyAmukasyApi rAjJo vyUtaH paTo mayA / . kA sAmagrI tadutpattau svAdhInA sA mama prabho // 142 kintu svaM svAminApUrya lakSadInAramAnakam / kramAddeya tacca tathA gRhaM tatkarmakarmaTham // 143 bhUpastasyAtha dInArasahasra vezma cArpayat / sa jaratkambalaM dvAri badhvAntavilasatyalam // 144 kramakrameNa lakSAdhaM jagRhe tena mAyinA / rAjJA'nyadA'sau papracche nirapAdi kiyAn paTaH // 145 argha deva manAga nyUnaM niSpannamiti so'bhyadhAt / preSyatAM ko'pi hi sudhIryoM dRSTvA svAmine vadet // 146 atha vigraharAjAkhyaH sAmantaH Si bhU bhujA / gatau ca to gRhadvAre dhanenAtha nyagAdi saH // 147 Lila.-11 Page #151 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [148-161 asmatpaTasya mahimA zrayatAM deva ! sAmpratam / asyopalabhate rUpaspazI ko'pi na jArajaH // 148 yanmAtRzIlasvarNasya paTo'yaM kaSapaTTakaH / ata eva yazorAjarAjenApUjyata prasUH // 149 atha pravizya gehAntastasmai paTamadarzayat / mAyayA cAlayan hastau hayo'yaM hastyasAviti // 150 dadhyau vigraharAjo'tha kiJcit pazyAmyahaM na hi / tat kiM mAtA me na zuddhA'thavA zuddhAH kva yoSitaH // 151 ekAsakte kiJca patyau prApnuvatyo na vArakam / RtusnAtAH kiM na kuryurmahelAH kAmahelayA // 152 athAvahitthAmAsthAya so'bhyadhatta dhanaM prati / nekSAJcakre zuzrave na paTaratnamitIdRzam // 153 rAjJo'gre'pi tathA''khyat sa tato rAjA praharpulaH / anyAnyAn pratyaha pusaH prAhiNot prekSituM paTam // 154 dhUrto dhanaH paTazaktisvarUpAkhyAnapUrvakam / tAn mohayAmAsa sarvAnaho mAyAvijambhitam // 155 aye vigraharAjena dRSTa nekSAmahe paTam / tanno mAturdoSa iti dhyAtvA te'pyastuvan paTam // 156 iti sarva rAjakulaM krameNaiSa vyamohayat / aho mAtRdoSApattividyAyAH sphUrjitaM mahat // 157 zIghraM dadAno dInArAMstasya lakSamadAnnRpaH / tenApi tadvilasatA pure nyaSThApyatAkhilam // 158 rAjJoce ki paTaH pUrNaH svAmin saMpUrNa eva hi / muhUrta zodhyatAM devAdyaiva mauhUrtiko'vadat // 159 tato rAjA snAtaliptaH paridhitsuzca taM paTam / tena dhUrtena karNAnte sthitvA guptamabhaNyata // 160 jArajo nopalabhate'sya rUpasparzavaibhavam / rAjA vyacintayad vastusvarUpaM bahudhA bhavet // 161 Page #152 -------------------------------------------------------------------------- ________________ 162-174 ] caturtha utsAhaH utkSipya bAhuM so'pyAgAddhanaM dhUnaM ziraH paTam / sAmantAstuSTuvurbhUpo dadhyau vIkSe'smi kiM na hi // 162 manye prasUna me zuddhA tUSNIko'sthAt tato nRpaH / dhUrto'vag muJca vAsAMsi maitaiH zobhA'sya nazyatu // 163 rAjA'mucat tatastAni paryadhApyata taM paTam / itastata: karau kRtvA mAyayA tena mAyinA // 164 rAjA spaSTaM yathAjAtamAtmAnamabhivIkSate / sAmantAstU curutkRSTA paTazrIrvIkSyate prabho / / 165 dhUrto vyajJapayad deva pAdacArikayA pure / pAdo'vadhAryatAM sarve yenekSante paTazriyam // 166 rAjA'tha chatrarociSNuH sAmantAmAtyabhUSitaH / pAdacArI pure'bhrAmyad dhRtAzAmbaradIkSavat // 167 sa tu dhUrtaH kAkanAzaM nanAza tvaritaM tathA / yathA na kaizvidvaye siddhAntardhAnasiddhivat // 168 taddhUrtavidyayA mAtRdoSApattyAGkitA na ye / te paurAH procuruccaiH bhoH kiM svAmyeSa digambaraH // 169 tataH sarve'pyUcurevaM sAmantAmAtyapUrvagAH / paryadhAn nRpatirvastre kuhakaM mAyino'sphuTat // 170 rATpUruSairvAyuvegaiH kRtadIpairivAbhitaH / nirIkSyate sma sa zaTho na punaH kvApi vIkSitaH // 171 tataH pratidizaM rAjJaH sainyAni pradadhAvire / na lebhe sa tu dhUrtastairmAyayeva tirohitaH / / 172 divA nilIya saMsthAsnurnizAyAmutpathe vrajan / mArgAnmArgIva jAnAnaH sa dhano'gAnmahATavIm // 173 yasyAM dyanti nagAn viSANavalayollAsairibhAH sairibhA yasyAM ca prasabhaM bhramanti parito dAvAnalA vAnalAH / yasyAM siMhaninAdamAdadhati te kaNThIravA bhairavA yasyAM cAtibhayaMkarA na gaNanAM prApannagAH pannagAH // 174 163.1. zuddhAstU 173.3. mArgAmArgIva 83 Page #153 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [175-184 api ca - uSNAMzUSNakarotkaravyatikaraprojjvAlasUryopala jvAlAjAlavicumbanAdiva davajvAlanti yatrAnilAH / saMzuSNanti jalAzayA grahapaterbAda karApAtataH pAnthAnAM yamakikkaraH sphurati sa grISmo'tibhISmastadA // 175 tato dhano'dhvakhedena tApenAtha tRSA kSudhA / vizrabdhaghAtapApasya kiGkarairiva pIDitaH // 176 padamAtramazakto'pi gantuM pRSThabhiyA vrajan / tRSArtyA mUrchito nyagrodhasyaikasya tale'patat // 177 // yugmam zizirAnilato lavdhacaitanyo jalalipsayA / dizaH pazyan dhano'pazyad vanaM ghanamivonnatam // 178 tatrAmbusambhAvanayA sa dhanaH pramanA manAk / zIghameva tato'cAlIt saraHpAlImathaikSata // 179 taM vIkSyeva nRpApakAriNamupAgacchantamAtmAntike vyAseddhaM kila tuGgabhaGgamiSa to hastAnudasyattamam / smerAmbhojavanadvirephaninadaiH pakSyodhakolAhalai: pUrakurvantamivAbdhivibhramamatha praikSiSTa padmAkaram // 180 tato'sau jIvitaM manye vidhAyAGgAvahelikAm / payaH papau kaNehatyAbhuGkta rambhAphalAdi ca // 181 pAlItAlItale yAvat kSaNamAste sa sausthyabhAk / tAvat kareNukalabhAjitaM tatsaro'tithim // 182 vindhyAdreryuvarAjavat surapatistamberamabhrAtRvad digdantAvalakulyavanmadanadIprollAsalIlAdrivat / nAnodyAnasaraHsariddiritaTIzrINAM mahAkamravad vyomotpitsutayA kilocchritakaraM vyAlokayat kuJjaram // 183 // yugmam tato'sau bhayakamprAGgaH pratyAsannamahAvaTe / Aruroha durArohe tena vanyebhamRtyunA // 184 175.2. davajjvAlAMti Page #154 -------------------------------------------------------------------------- ________________ caturtha utsAhaH atrAntare ravirastAcalacUlAmazizriyat / tamasA trAsita iva samayAddhi balAbale // 185 tatrApyazaknuvan sthAtuM samu ravirAvizat / tatazca tamaso rAjyamekacchatramajAyata // 186 athottIryAgrazAkhAyAstarostasyaiva koTare / sukhaM suSvApa sa dhanaH svabandhoriva mandire // 187 kSaNAntare'tha kasyApi saMlApaM tadvopari / zrutvA vibuddho'vadhAnaM dattavAn zakunajJavat // 188 tata ekena lapitaM - aye taM kattha gatosi / bhanitamanena / titasapativinatapatayugasililisabhajinanamijinanatinimittam / aTThApatapavvatavalabhalatesalatitthamagamamaham // 189 185-196 ] annena bhanitamatha kiM tattha tae kimapi tiTThamaccharitaM / bhanitaM tenApi mayA sAvatthipule itaM tihaM // 190 bhIma lAyA kenavi lAyapaTamahaM vunAmi bhanitUna / upajIvitUna lakkhaM dInAle nalapatI bhanito // 191 etaM paTaM hi picchati na jAlajAto tato sa lAjAnaM / nakAtUna pule sayale hiMDAvitUna ca kilAlo // 192 no munitaM taM lAnaena mukkaM ca sAdhanaM piTTha / tas ya gavesanatthaM taM ca niyattaM tavena hataM // 193 so puna vAniyako gholaalavimajjhe kahiMci palibhamadi / tatto sahatthatAla hasitaM savvappisAehi // 194 pizAcavAcametAM cAkarNya karNasudhAcchaTAm / svajIvAtuM dhano mene rATsainyaM yannyavartata // 195 tataH suptaH prage buddho vaTastho diza aikSata / nirvighnaM vijanaM matvA jagAma sarasImasau // 196 190.1. maccharidaM. 187.2. starA m Page #155 -------------------------------------------------------------------------- ________________ IHR iliililain! lIlAvatIsAre [197-210 zaucamAcarya tattIre niviSTaH puruSadvayam / AyAtameva vIkSyAne bibhayAmAsa so'dhikam // 197 tAbhyAM coce mahAbhAga kastva kuta ihAgamaH / tadIyapezalAlApairdhano visrambhabhAgabhUt // 198 avocacca narendro'haM mUlikArthamihAgamam / dhanapRSTAvAkhyatAM tau cAvAM dhAtUpalAthinau // 199 zaTho'bhyadhAt prastaraiH kiM mUlikAH kAmadAH khalu / tAvAkhyAtAM mUlikA nau prasAdaya zaTho'bravIt // 200 kurve kuberazriyau vAM mUladhAtUpalaivinA / mayi prasanne bhavatoH prasannaM daivameva hi // 201 mahAprasAdaH kintveSa grAma Asanna AvayoH / / pAdo'vadhAryatAM tatretyAkhyAtAM tau sa AzaNot // 202 tatra prAptasya tasyaitau gaurava bhojanAdibhiH / dhanAyantau tathA'dhattAM yathaicchat svagRhaM na saH // 203 nidhidarzanahemAdisiddhayudantairvimohya tau / vizrabhya rAtrau muSitvA tadgRha sa palAyata // 204 nizAnte ca nizAntezau vyabudhyetAM cireNa tau / vyabudhyetAM ca sarvasvaM hRtvA sa gatavAniti // 205 tAbhyAM ca pUtkRte grAmagrAmaNIH saparicchadaH / padikoktAdhvanA'dhAvat taM parApa ca pApinam // 206 are caura va yAsIti hakkitaH pattibhirdhanaH / vibruvan pubravaH zalyairyamakulyairazalyata // 207 Acchinnalopnadhanako raudradhyAnadhano dhanaH / ekAdhyAyuH prathame'tha narake nArako'bhavat // 208 kSetrasvabhAvAt paramAdhArmikebhyaH parasparAt / sa jAtAbhiryAtanAbhirduSkarmAtrAkSipadabahu // 209 athAsti . bharate kAzideze vArANasIpurI / laGkA'lake yadAhUte manye durgamadhizrite // 210 204.4. palAyataH, Page #156 -------------------------------------------------------------------------- ________________ 211-224] caturtha utsAhaH yAmadhalihadevaukaHzaGgadanturitAmbarAm pratiSThate raviratho dakSiNenottareNa vA // 211 supArzvajinajanmAdikalyANakamahotsavaiH / yA zivaheturityeva khyAti zivapurItyagAt // 212 tasyAM pracaNDadordaNDakhaNDitArAtikarSaraH / sthAmnA'pi na paraM nAmnA rAjA'bhUdarikesarI // 213 pratApasiMhanAdena yasyArAtimRgIdRzAm / garbhA nipeturutpeturdivi tena hatA dviSaH // 214 tasya niHzeSalalanAzirastilakamaJjarI / kAmadrormaJjarI jajJe devI tilakamaJjarI // 215 tatpratipannabandhuH zrIrATprasAdaikabhAjanam / dhanAdhidaivata tatra dhanadevo vaNig babhau // 216 zIlonmIladyazobhadrA yazobhadrA'sya vallabhA / vallabhA'hanizaM yasyA vayasyA sakRpAtrapAH // 217 nAnopayAcitazataistasyAmudaragahvare / sa dhano narakovRttaH putratvenodapadyata // 218 kramAjjAte tatra putre rAjA rAjJI puraM ca tat / svasvazrIgRhatAM ninyurmAGgalikyena tad gRham // 219 dazAhe ca vyatikrAnte janmAdhikamahotsavaiH / devadinna iti nAma pitarau tasya cakratuH // 220 kalAgrahaucitI prApto grAhitastAH kulocitAH / sa ibhyaputryA'tha pitrA samaye paryaNAyyata // 221 atrAntare dhanabhavopAttaduSkarmazeSataH / devadinnasya pitarau dayitA ca vipedire // 222 kramAgata dhanamapi tasyAnazyat taraGgavat / tataH sa devadinno'bhUdainyabhAg roraputravat // 223 devyA tilakamaJjaryA tatpitRsnehasiktayA / yathepsita vaNijyAyai mAtrevAsya dhanaM dade // 224 Page #157 -------------------------------------------------------------------------- ________________ [225-238 lIlAvatIsAre paNAyatA tena taccAbhAgyato niragamyata / tatsatyaM puNyahInasya suvarNa mRttikAyate // 225 punarvAradvayaM devyA datta vittaM gataM ca tat / tato'sau kuladevyeva tayA tyakto vipuNyakaH // 226 atrAntare parikSINaM vIkSyeva prAgbhavaprabhum / / taM mAyAcauryanAmAnau sevako pariceratuH // 227 tataH kapaTacauryAbhyAM svajanAn vipratArayan / mumuce sa samastaistaiH kadAcAramalImasaH // 228 kapaTazrAvakIbhUya tatsAmAcAryamAcaran / zrAddhAn gurUMzca devAMzca so'muSNAt parimoSivat / / 229 paryaTannatha dezeSu campApuyAM jagAma saH / / paripATyA'tha caityAni bhAvasAramivAnamat // 230 kurvantaM taM tathA vIkSya zrAvako jinarakSitaH / jagAda kuta AyAtazchadmasadma sa UcivAn // 231 sammetazailazikhare devAn vandApyase'nagha / jinajanmAdibhUmIzca sadguruMzca pade pade // 232 bhoktuM nyamantri sa jinarakSitenAtha gauravAt / zaTho'sau kRcchato mene tenAbhojyata bhaktitaH // 233 atra yAvadavasthAnaM bhoktavyamiti caucyata / niSiddhaya bahuzo'masta tacchrAddhaprArthanAvacaH // 234 sthitaH svagRhavat tatra sa mAyAnATyaraGgabhUH / zrAddhena zraddhayA'bhANi sAyamAvazyake kRte // 235 devadinna mahAzrAddha jinadharmavizArada / kathAnakena kenApi prathayAmRtapAraNAm // 236 smitvA sa smAha vRddhAyAH payaHpAnArthanA hyasau / tarhi zrotramanomaitrIM dRDhayitvA nizamyatAm // 237 asti dezastribhuvanodaranAmA'tivizrutaH / catasro gatayo yatra khaNDadezAzcakAsati // 238 Page #158 -------------------------------------------------------------------------- ________________ 139-252 ] Lila. - 12 caturtha utsAhaH samyaktvaM tatra rAjaiko mithyAtvamaparaH punaH / avibhaktA dezabhuktiH saGkareNa dvayorapi // 239 puraM samyaktvarAjasya jinazAsananAmakam / mithyAtva bhUpasya kudarzanasamAhvayam // 240 punaH AdestattvarucirdevI tayoH putrastu saMvaraH / sAvadyayogaviratiH saMvarasya priyAssdimA ||241 karmakSayo'GgajaH / tapazrIraparAssdyAyA jajJe tapaH zriyaH punaH putrI nirjarA nAma vizrutA // 242 mantrI samyaktvarAjasya sarvavedI jinAgamaH / iti samyaktvarAjasya parivAraprarUpaNA // 243 mithyAtva nRpatestattvajugupsA kulapradIpastanayo'nayoH prANavallabhA / zubhadinarkSabhUH // 244 daivajJena ca nakSatrabalenoktamayaM sutaH / bhokSyate pratipakSasya rAjyabhukti na saMzayaH // 245 pitrA kRtAsravanAmA yuvA'sau paryaNAyyata / viSayAbhilASarAjasuvA'viratikanyayA // 246 tayozcAsravAviratyoH karmabandhastanUruhaH / mantrI kadAgamo mithyAtvasyApIti prarUpaNA // 247 iti rAjadvayanayAdhvanA gacchatyanehasi / viratipreyasIjuSaH // 248 zrIsaMvarakumArasya tatsakhyA premazAlinyA nyAyakhanyAnukampayA / vijJaptamanyadA deva rATkule'dya mahotsavaH // 249 // yugmam vyAjahAra kumArastu subhage kena hetunA / anukampA smAha deva mithyAtvanRpateH sutaH // 250 aviratyA samaM patnyA karmabandhasutena ca / kumAra AsravAbhikhyaH purIparisare samet // 251 gauravAya sabala: zrI samyaktvamahIpatiH / abhigamya mudA taM prAdezayat tanmahotsavaH // 252 // tribhirvizeSakam Page #159 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [253-266 svasvAmivihitaM vairigauravaM nizamayya saH / zrIsaMvarakumAro'pi krodhavahnikaNekSaNaH // 253 tajjvAlAbhirivAtAmrasaMtaptAkhilavigrahaH grahAviSTa ivAnyAga bhUtvA sabhyAn krudhA'bhyadhAt // 254 // yugmam hiMsApizAcIsanmantra vayasyAdyamahAvrata / alIkAripratyanIka he dvitIyamahAvrata // 255 stainyasainyadainyakArin bhostRtIyamahAvrata / abrahmajihmage tArya brahmacaryamahAnata // 256 mUrchAmUrchAsudhAmbhoda bhoH paJcamamahAvrata / prabhostasyApi caritaM sAmantAH zrayatAmidam // 257 // tribhirvizeSakam kSaNe'tra vijayasenarAjo vyajJapayad gurum / mahAvratAzcaturdhA'dya paJcadhA ki prarUpitAH // 258 bhagavAnAha rAjendra parigrahabhido'pi hi / abrahmaNo gurutaradoSAkhyAyai pRthakakRtiH // 259 evaM sarvatra nRpate vijJAtavyaM manISibhiH / rAjA'bhyadhAd bhagavantaH prakRtaM vyAharantu naH // 260 evamAmantrya pradhAnasAmantAn vakti saMvaraH / bhoH saptadazadhA khyAtAH zrIsaMyamamahAbhaTAH // 261 dazadhA vizrutA dharmavIrA upazamAdayaH / aSTAdaza zIlAGgAni sahasrA mUlavargikAH // 262 IryAsamitimukhyAzcASTAvapi prabhumantriNaH / prabhozcaritraM zrutvaitad brUta kiM kAryamAtmanaH // 263 // tribhirvizeSakam tato vicArya taiH sarvaiH kumArasya nyavedyata / sudhIH ko'pi svAmyudantaM samyaga jJA, nidizyate // 264 tanmukhAt svAmivRttAntaM samyak zratvA vicArya ca / yat kartavyaM tacca devAsmAbhirvijJapayiSyate // 265 tatazca mativibhavaH kumAreNAntaraH pumAn / svAmipArzve preSi tatra ciraM sthitvA sa cAyayau // 266 Page #160 -------------------------------------------------------------------------- ________________ 267-280 ] caturtha utsAhaH saparSade kumArAya sa samastaM vyajijJapat / devAdezAt svAmipAdAn natvopAvikSamagrataH // 267 devakSemodantapUrva svAmin AgamakAraNam / pRSTo'vocaM kumAro mAM preSId vaH kSemavittaye // 268 tato'pazyaM vairiputraM sakuTumbaM puraH prabhoH / pratikSaNaM navanavagurugauravabhAjanam // 269 sa cAvAdId devapAdasevAyAmutsuko'pyaham / pitRkAryAnurodhenAgacchamasmi cirAt prabhoH // 270 smerAkSipadmaH svAmyuktvA taM prati svAgataM tava / svaddhiM darzayituM tasya samyag dRkapATakaM yayau // 271 so'stot taM pATakaM tatra tasyAvAsamadAt prabhuH / suzrAddhapATakaM prIto'tha pAdAbjairabhUSayat // 272 sa ca taM bhRzamastAvIt tatrApyAvAsamApa saH / yathA yathAsravaH stauti hRSyatIzastathA tathA // 273 mayA kSaNe'tra vijJaptaM kumAro'dyAgataH zramI / tadatra sthIyatAM svAmin digdRSTyA sarvamIkSitam // 274 pramattapATakaM tAvat pazyAma iti rAD jagau / mayA'thAbhANyaviratirabalAtraiva tiSThatu // 275 tatputrakarmabandhAravyayutAsravakumArayuk / pramatte prAvizaddevasta sa cAtyastavIcchaThaH // 276 vilebhe tasya tatrApi svAminA vAsa uttamaH / yadvA zrIsamyaktvarAjo'dyAsravaM manyate bahu // 277 zrIsaMvarakumAro'tha sakhedamidamabhyadhAt / bho bhoH zRNuta sAmantA mattAtasya viceSTitam // 278 vilabdhaM mama yat pUrva taddattamadhunA dviSaH / tasyApi sthAnakenAhaM gaNitastena samprati // 279 yadi vA vArdhake puMsAM prakSINanayasampadAm / prAyo mativiparyeti dazakandharavad bhuvi // 280 280.3. mativiparyeti. Page #161 -------------------------------------------------------------------------- ________________ 12 lIlAvatIsAre [281-293 tat pitrA paribhUtasya kuto'pi vidhivaizasAt / videzagamanaM tAvat kevalaM lAghavAya me // 281 yataH - kulInasyAkalaGkasya doSmato matizAlinaH / svapitrA paribhUtasya videzAnmaraNaM varam // 282 zrImahAvratasAmantairUce devasya yA gatiH / sA sarveSAmapi hi naH pUrNa tadarivAJchitam // 283 kiJca rAjJAmiyaM nItirupakRtya dviSatkulam / samUlakASaM kaSati yastasyorvI vazaMvadA // 284 taccet svAmyapi sammAnyAsravaM chetsyati tadvaram / saMvaro'vaga naivamevaM puSTe duSTe kathaM kSayaH // 285 aye ki kAcapicyenetyathocustalavargikAH / sa ripuH svAmivizrabdho gatvA channaM nigRhyatAm // 286 saMvaraH smAha tatraivaM nigRhIte prabhuH sa cet / prANaprahANamicchet sarvathA hAnireva naH // 287 vIrA upazamAdyAste'vocana deva nizamyatAm / jinAgamamahAmAtyAd yatkRtyamavadhAryatAm // 288 tato mativibhavenAkAritaH zrIjinAgamaH / kumAreNApracchi mantrin kimeva poSyate ripuH // 289 mantrI - deva nItiparA bhUpAH parAn satkRtya kurvate / taireva tatkulotpATa kaNTakasyeva kaNTakaiH // 290 kumAraH - yujyeta sarvamevedaM mantrin yadyeSa sarvathA / tyaktvA svapakSamAyAsyad vibhISaNakumAravat // 291 ayaM tu svapituH kArya kartuM smAyAti vo'ntike / na jJAyate'sau tat tAtapAdAnAM kiM kariSyati // 292 mantrI - kumAra mA'dhati kArSIryataH svAmyapramadvaraH / dehacchAyeva cAsmyeSa nityaM tatpAripAzcikaH // 293 Page #162 -------------------------------------------------------------------------- ________________ 294-305] caturtha utsAhaH kiJcAsravo'pi devAyaM svAmibhakto nirIkSyate / kumAro'bata vIkSasva duSTasyAsya viceSTitam // 294 yadabhavyAH sarva eva zrImithyAtvAnurAgiNaH / / bhavyeSvapyanantatamo bhAgastAtaM niSevate // 295 kila sarve'pyAbhavanti bhavyAstAtasya saiSa tuH / teSAM rADdarzanaM runddhe'nurakto bhavatocyate // 296 rADbhuktau yo'pyanantAMzastanmadhyAdapyanantazaH / vimohyAnena mithyAtvabhuktau saciva ninyire // 297 na vai tanna tavAdhyakSa jAgrat svapiSi kiM tataH / kumAra tarhi vispaSTaM yathAsthamabhidhIyate // 298 devo'dhunA''sravaputrakarmabandhasya ditsati / / vipAkanirjarAM karmasthitibhAryodbhavAM sutAm // 299 kumAraH - mantrin sAdhUditaM seyaM kalakopari cUlikA / / santApakAriNI gaNDasyopari sphoTikA'thavA // 300 mantrI - priyaputrasya te bhuktiH zrAvakAzca vilebhire / bandhAviratyAzravANAM trayANAmekahelayA // 301 pramattAdyaSTake'pISat padamAzravabandhayoH / / svAmyadAn mativibhavavijJaptyA'viratenanu // 302 kumAraH - akRtye pitravajJAne'tyaso tvarivaibhave / yatkAryakaraNaucityaM jinAgama mamodiza // 303 mantrI - azubhasyAbhyudItasya vidheyA kalayApanA / vidhyAyatyagnivat taddhi svayaM kAlavilambataH // 304 kinca - na sahasA vidadhIta sudhIH kriyAM yadavivicyakRtaH padamApadAm / bhuvi vimRzyakaraM tu guNAkaraM svayamaho vRNate zubhasampadaH // 305 Page #163 -------------------------------------------------------------------------- ________________ 2 lIlAvatIsAre [306-319 atrAntare'vadacchAddho dhIman khinnastvamadhvanA / asmyApaNapaNAyAbhistataH samprati zayyate // 306 tato bhAvanayA zrAddho mAyAvI mAyayA punaH / devAn natvA bhaNitvA ca mantraM triH parameSThinAm // 307 pratyAkhyAya ca sAkAraM kSamayitvA'khilAginaH / vidhinA zayitau brA muhUrte vidhinotthitau // 308 // yugmam sUryodaye vapurvastramanaHzaucapuraHsaram / zrAddhaH sa ca zaTho vezmajinapUjAM vitenatuH // 309 zrIcaityavandanAM kRtvA pratyAkhyAya yathAruci / bhavAbdhipotametAM tau caityaM padmaprabhaprabhoH // 310 tatra puSpaizca gandhaizca naivedyaizca manoramaiH / AnarcatuH saromAJcau zrIpadmaprabhatIrthapam // 311 vidhAya vidhinA caityavandanAM dazabhistrikaiH / harSAsrAtUpitAkSo'sau devadinno'stavIt prabhum // 312 jaya padmaprabhasvAmin padmalAJchana padmadRk / padmakasadmapAtpadma padmarAgamaNidyute // 313 zrImadvaradharAdhIza mahAvaMzaikamauktika / susImAhRdayAnanda nanda padmaprabhaprabho // 314 rAgadveSamahAmohabhUtainityamadhiSThite / bhavAgAre nivasatAM tvadAjJA nAtha rakSikA // 315 kaSAyaviSavallIbhirmUrchitAzeSajantuke saMsaratAM bhavAraNye kSemastvannAmamantrataH // 316 viSayAzIviSairbhISme patitAnAM bhavAvaTe / niSkarSikA jagannAtha vAgvaratrAtra tAvakI // 317 mithyAdarzanacaraTerakhilo'pi khilIkRtaH / siddhayadhvAdhvAnaghaNTAbhistvayA ghaNTApathaH kRtaH // 318 aharnizaM vinaTitaM kaSAyaviSayAsravaiH / vizvarakSAbaddhakakSa rakSa mAM suprabhaprabho // 319 Page #164 -------------------------------------------------------------------------- ________________ 320-115] caturtha utsAhaH cintAmaNistvamevaikastvameva surabhUruhaH / tvameva kAmasurabhI kAmakumbhastvameva ca // 320 tatastvAmeva bhagavan prArthaye prArthitapradam / bhaktyadvaitaM tvayi svAminnAbhavaM bhavatAnmama // 321 kSaNe'tra vimalakIrtisUrayaH saparicchadAH / devAn vanditumAjagmuAkhyAM saGghAya cAdadhuH // 322 tathA hi - caturgatyambhodhivyatigamacatuHpotalalitAn - jinendrA dAnAdIn jagaduriha dAnaM ca bahudhA / dvidhA zIlaM sarvetaratanu tapo dvAdazavidhaM tathaiva zrIbhAvo bhajata tadimAn prApnuta zivam // 323 devadinno'tha naTavaddharSAsrAdi muhuH sRjan / jinarakSitena jajJe saMvignAtmaiSa dhArmikaH // 324 tasya tu stainyamAyAbhyAM paryAkulitacetasaH / / na kiJcid bhagavaduktaM paryaNasIdabhavyavat // 325 tataH zarIracintAyai tau yutau bahirIyatuH / jinarakSitaputrArhaddattATTe tasthatuH kSaNam // 326 bhujikSaNe'vadacchAddhastaM bhoktuM dhAmni gamyate / so'vaka kalye snigdhabhujyA jAgarAcca na me kSudhA // 327 arhaddatto'tha vipaNau tAlakaM dAtumaihata / pitoce devadinno'sti vatsa mA dehi tAlakam // 328 anicchannapi tanayaH pitRvAkyAnna taddadau / pitA putrau tato bhoktuM zIghra svagRhamIyatuH // 329 sa tu pApaH karagrAhya ratnAdyAdAya naSTavAn / ardhabhuktaH sutastUNaM vipaNAvAjagAma ca // 330 haTTaM muSTaM vIkSya taM ca naSTaM pRSThe dadhAva saH / cauro'nazyat sa pUccakre rATpuMbhirjagRhe zaThaH // 331 Page #165 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [332-345 lopnaM gRhItvA baddho'sau nIyate sma purAntare / tacchrutvA pUrvarAn zrAddhastvamuM mocayatetyavak // 332 tairUce kSamate mApo na putramapi taskaram / vijJapyate'pi nAtrArthe jitazatrurnRpastataH // 333 ArakSadarzito rAjJe rAjA taM vadhyamAdizat / zrAvakaH prAbhRtakaro dharAdhIzaM vyajijJapat // 334 devaiSa no vandhurataH stanyadoSo'sya na kvacit / rAjA putrAsyamadrAkSIt so'vAdInnaiSa naH svakaH // 335 UcuH pitA tato'nena rAjan dhUrtena vaJcitaH / / bhUpo'tha zrAvaka smAhAsthAne kiM khidyase sudhI // 336 dhIman mayA'pi sAdhUnAM zuddhasiddhAntadezinAm / pIyUSapAyaM nipape vacanaM pApmamocanam // 337 tamhA sai sAmatthe ANAbhaTThammi no khalu uvehA / aNukUlehiyarehi ya aNusaTThI hoi dAyavvA // 338 AjJAbhraSTazcaiSa evamanAcAraM karoti' yaH / / muJce yadyenamevaM tat karotyanyo'pi vaJcakaH // 339 vigraharAjaH sAmantaH smitvA bhUpamathAbhyadhAt / yanme grAme'nena cakre citraM syAt tacchRteH prabhoH // 340 devAsti devaprasAdapradatte mama maNDale / atipratyAsannanadyA nadImAtRkatAM dadhat // 341 vaMzapRSThAbhidho grAmo'bhirAmo nagarAdapi / / svAmiprasAdato rAjyaM tatrAhaM vidadhe sukhAt // 342 // yugmam tatrAyamAgato'nyedyuH zUnya bhrAmyannitastataH / IkSAJcake mayA naivAjJAyi ko'yamiti prabho // 343 nadItaTe'nyadA sAyaM vRSasthopaskaraM naram / AyAntameSa vIkSyoce bhoH kutastvamihAgamaH // 344 vasantapurAdityukte pitarau ko taveti saH / punaH pRSTaH prAha vipro jasAdityazca mAhinI // 345 336.4. sudhIH Page #166 -------------------------------------------------------------------------- ________________ 346-359] Lila.-13 caturtha utsAhaH kaNThe vilagya tasyaiSo'rodIt so'vagidaM kimu / tato'yamavadat tvaM me'nujo yatte janeH puraH // 346 gRhAnnirgatya dezeSvabhrAmyamasmi kutUhalI / ciraM prarudyaSa kRcchAcchaThaH prAkSAlayan mukham // 347 // yugmam zarIracintAM kurvatretyukto mugdhaH sa cAzRNot / vRSastu grAmAbhimukhaM vrajatItyeSa taM jagau // 348 vRSaM rakSAmyahaM tvaM tvAgacchervezmanyudaGmukhe / praveze vAmataH zIghra mama rAhilasaMjJinaH // 349 ityuktvA vRSamAdAya grAmaprAnte vidizyasau / kuvindagehe gAM badhvA zizye malavikopari // 350 dehacintAM cirAt kRtvA'dhAvad vaidezikaH sa tu / uktadeze rAhilaukaH pRSTvA pRSTrA vilakSyabhUt // 351 loko'vaka pATake nAtra rAhiladvijamandiram / tad bhoH pAntha vRthaivAtra mA'raNyaruditaM kRthAH // 352 tataH sa gatasarvasvo'tItya kRcchreNa tAM nizAm / prAtaH svAmin mama dvAre proccaiH pUccakrivAniti // 353 vaideziko'ha devAsmi muSTo dhUrtena kenacit / taccauraM vA nigRhANa mama prANAn gRhANa vA // 354 sa tato'pRcchayata mayA kva muSTo'syAha so'khilam / tato mayA mIlayitvA grAmaH sarvo'pyabhaNyata // 355 evamevamayaM muSTaH kenApi hi durAtmanA / tadvaktu yasya gehe so'nyathA daNDyo gRhAdhipaH // 356 kuvindo'vam vRSaH kIdRka pAntho'vak karburo jaran / IdRgvRSaH ko'pi naro madgehe'stIti so'vadat // 357 svapUruSairathAnAyi mayA se gavA saha / pAnthazcAbhANyayaM gauH syAt tava so'vadadomiti // 358 aGguSThaM narttayanneSo'vag re'hamapi tAvakaH / na draSTumapi te dAsye vRSabhasyAsya sammukham // 359 97 Page #167 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [360-373 ThakAnAmIdRzAM vAci pratyayo'treti ko nayaH / re dhUrtAmukavat kiM mAmapi moSitumicchasi // 360 mayA caiSo'bhANi tato malavyAM te'sti kiM vada / eSo'vak pRcchayA vaH kiM deyaM na hyasti bhekhyakam (?) // 361 pAnthastu pRSTo'vagetadetadastyatra vastu me / punareSo'vadad bhRtyo mamAyaM vettyasau tataH // 362 mayAbhANyeSa saptASTAstavAtraitasya vAsarAH / / adyAkasmAd vRSaH sopaskaro bhatyazca te kutaH // 363 tUSNIke'smin mayA'vAdi re re'muM hata taskaram / radAtAgulirUce'sau rakSa mAM zaraNe'smi te // 364 tataH sopaskaro'naDvAn pathikAya pradApitaH / mayA nirbhaya' devAya svadezAnniravAsyata // 365 rAjJe'tha siMharAjazca vajrasiMhazca durnayam / devadinnasyocatuH sa jJeyo mUlakathAnakAt // 366 smitvAtha jitazatrU rAT jagAda jagadAdhihRt / / ISadAgo punarvRttyA kSamyatAM kSamibhinnu // 367 yastvevaM cauryamAyAbhyAM caturdhA rUDhadurnayaH / sa vadhya eva pApIyAn mA tAmya jinarakSita // 368 tato vasundhara iva rAsabhAropitaH pure / bhramito devadinnaH sa varAkaH pApapiNDavat // 369 svaduSkRtaphalaM jAnanna saMkliSTo'nutApataH / sa madhyamaguNaH zUlArUDho nRtvamupArjayat // 370 tasyAmevAtha. campAyAM vaNijo devaDasya saH / patnyAH kukSau sarvadevyA nandanatvamazizriyat // 371 pUrNeSvahassu jAtasya tasyAtha dvAdaze'hani / vasudeva iti nAma pitRbhyAM mahasA dadhe // 372 kulocitakalAdAne vamgaDAkhyavaNiksutA / / maGgalA maGgalaistena catubhiH paryaNIyata // 373 Page #168 -------------------------------------------------------------------------- ________________ caturtha utsAhaH doH sahAyaH piturjajJe kAlena pitarau hRtau / gRhasvAmI sa evAstan maGgalAprANavallabhaH // 374 sA svabhAvAdyauvanAcca maGgalA subhagA bhRzam / vasudevastuniS puNyatayA lakSmyAH sudurbhagaH // 375 dAridyeNa kilAkRSTe prAmitre cauryaketave / atrAntare vasudeve samamevAvateratuH // 376 essyAtha varadattaH zreSThisAgaradattasUH / AgAt tadgauravAdeSa vasudevasya mitrayabhUt // 377 kintvasyAkRtrimaM prema vasudevasya kRtrimam / indumaNDalavad vyomatalasya ca jalasya ca // 378 anyadA bhaNitA tena vasudevena maGgalA / mAmavIkSyApaNe gehe varadattaH sameSyati // 379 sthAsyAmyahaM tu pracchannaH sa vakSyati suhRt va me / bhANyaM tvayA'pavarake'paTurvekSyati tatra saH // 380 tataH kaNThe vilagyAsya mukhaM cumvyaM vizaGkitam / srAk tatossmi kSurIpANistaM grahISyAmi bhISaNaH // 381 bhItastato'sau me'bhISTaM bhUri bhUri pradAsyati / AjIvitaM priye tena jIvikA nau bhaviSyati // 382 pratizrutaM prativacastayA lobhAbhibhUtayA / athAdRSTvA'TTe svamitra zreSThisUstanniketamait // 383 tenoktA maGgalA mitraM kva me soce'ntarAturaH / viveza gRhamadhye'sau sA ca bharbhuktamAcarat // 384 mRto mRto'si re duSTetyAkhyAt pApaH kSurIkaraH / dhAvitvA taM kare dhRtvA mArayAmIti so'vadat // 385 zreSThisurbhItabhIto'vag mA mAraya dhanaM dade / datvA yatheSTaM tasyAsau svaM mene yamamuktavat // 386 tenApi bhRSTaM zavaM svaM manvAnaH zreSThinandanaH / nityaM navanavotkocairmAnayAmAsa svaM patim // 387 375.3. niHpuNya 374-387 ] 99 Page #169 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [388-401 tato rAjJA varadatto'bhANi kiM te prayojanam / so'vocad vasudevena devaivaM vaJcito'smyaham // 388 kRtapratikRtaM tasya cikIrSe tvatprasAdataH / tadamu doSaM prApayya nigRhyAnugRhANa mAm // 389 tat pratizrutya nRpatirvaradattasya pazyataH / mudrAratnaM svaM samarpya puruSau ziSTavAniti // 390 ekena vasudevATTe pazyato'syA vitarkitam / pAtyametat tathA'dRzyaM dvitIyena vidUrataH // 391 tasmiMstena gRhIte cApakAmeta tato yuvAm / tato rAjAdiSTamAbhyAM kRta rAjJe nyavedyata // 392 rAjJA'tha paTaho'dApi campAyAM ghoSitaM tvidam / patitAmAditAM mUlyenAttAM vA rAjamudrikAm // 393 yo lambhayet tasya datte zrIbhUpaH pAritoSikam / yastu jAnanna kathayed daNDastasyAGgikaH sphuTam // 394 // yugmam ghoSite'pi tathA mudrAratnaM kenApi nAlta / tato bhUpaH samAhUya pUHzreSThAnityavocata // 395 pRSTvA purIjanAn mudrAratnamAnayatAmunA / na doSo'taH paraM tu syAnnigraho duranugrahaH // 396 pUrnAyakaistataH sarve pratyeka pranitA janAH / tadvArtAmapi nAcakhyustadrAjJastaiya'vedyata // 397 tAn punaH smAha bhUnetA mudrAmAnayata drutam / bhavitA vo'bhito mudrA mudrAzuddhAvataH param // 398 rAT'bhyAM pUrvarAdhyakSaM rAjJo nyajJapyata prabho / AttaM tadvasudevena zodhyatAmApaNo'sya tat // 399 zodhite cApaNe tasya ciranaSTeSTa bandhuvat / mudrAratnaM prApi rAjJA vadhastasya nyavedyata // 400 mahAjanAtivijJaptyA cakre nirviSayastu saH / dezAntarANi prAntvA'traid vasudevaH sa eSa bhoH // 401 Page #170 -------------------------------------------------------------------------- ________________ 402-410 ] svaihikodantasaMvAdAt // 402 acintyAtmabalollAsAjjAtismRtimupaidasau jAtismRtyA paratrA'pi saMvAdAdanutaptahRt / sudharmasvAmipAdAbjaM gharmArtta iva so'zrayat // 403 vyajijJapacca dhanAdibhaveSu chadmacauryataH / yoM'horAzirmayA cakre tadaMzaH prabhubhirjage // 404 prabho prasIda yenaitaM pAparAzimazeSataH / nirasyAkhiladuHkhAnAM pradade'smi jalAJjalim // 405 caturtha utsAhaH paratrehAdi kurvataH / guruH duSkarma dalanI duHkhazamanI sarvasAvadyaviratirUpA dIkSA vasudevaH yadi yogyo'smi bhagavaMstat tayAlaGkuruSva mAm / yena durgatayo naiva kadApi parijAnate // 407 - - guruH anatizayinAM yogyaH saumya tvamatra na vIkSituM zarmadAyinI / kilAtI // 406 samayavidhinA stenAdInAM na hi vratasannidhiH / atizayayujaH sAkSAccetaH sthiti kila jAnate dadati tadamI dIkSAM 1 gADhaprahAramuneriva // 408 tatazca vijayasenarasena vinirmitavratamahatridivIkRta bhUtalaH / prabhusudharmapadAmburuhe'grahId vratamadhuM vasudevamadhuvrataH // 409 mAyendrajAlabalamohitavizvavizvo'nyasvApateyarasiko'jani yo 'tinindyaH / trailokyavadya jinazAsanavaibhavena iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAGke dambha - caurikA-yugma vyAvarNano nAma caturtha utsAhaH 11 * graM. 426 a0 20 // cha // vandyaH sa eva vasudevamunirbabhUva // 410 101 Page #171 -------------------------------------------------------------------------- ________________ paJcama utsAhaH atha siMhamahArAjaM jinadattaH kRtAJjaliH / vijJo vijJApayAmAsa yathAkAlapravedakaH // 1 devAzrAntaM bhagavatAM dharmadeza[na]yA'nayA / nirodho mA sma sampAdi tadAdezaM vimArgaya // 2 rAjA'vadad yadasmAbhiH prabhoya'jJapi kautukAt / tadadyApi tathaivAste tato gururavocata // 3 rAjastadeva vyAkhyAtu vayametAH sma AdarAt / AditastubhyamAyuSmastadeva ca nivedyate // 4 mahAprasAdo bhagavannityuktvA siMhabhUpatiH / sAdhUnnimantrayAmAsa bhaktapAnArthamAdarAt // 5 icchayA vartamAnena yogeneti gurUdite / tAn praNamya yathAsthAnaM yayuH sarve nRpAdayaH // 6 devAdhidevAn saMsnApya kuGkumAdyairvilipya ca / samabhyaya' ca vidhinA sarvottamasumAdibhiH // 7 saMvibhAgapradAnena susAdhU n pratilAbhya ca / bubhuje saparIvAraH zrImAn siMhamahIpatiH // 8 // yugmam bata vANI sudhAvANI kAntirdhAntikarI raveH / rUpaM jitadyasadrapaM saumyatA saumyatAtajit // 9 itthaM guruguNagrAma varNayantaH pramodataH / rAjasaMsadi madhyAhe tasthuH sAmantamantriNaH // 10 // yugmam atiprage sametavyamityuditvA mahIpatiH / kumArAmAtyasAmantajinadattAn vyasarjayat // 11 tatazcAti. prAtareva saha taiH siMhabhUpatiH / / gatvA zrIsamarasenasUriM natvA'bravIditi // 12 9.2. krAMtibhrAMti. Page #172 -------------------------------------------------------------------------- ________________ pazcama utsAhaH prabandhamanusaMdhehi prabho prastutamagrataH / bhagavAnAha rAjendra sAvadhAnaM nizAmaya // 13 punaranyadine natvA zrIsudharma vyajijJapat / / zrIvijayasenabhUpo'mAtyAdiparivArayuk // 14 caturthamAsravadvAramidAnIM zAdhi naH prabho / / vyAjahAra ghanodAragirA sUrinizamyatAm // 15 punarUce nRpaH svAminnAsravadvArapaJcakam / / catvArastu kaSAyAstadatropaSTambhako'stu kaH // 16 prabhurAkhyan mohabhedo nokaSAyAH kaSAyavat / tato vedAtmamohopaSTabdho'yaM turya AsravaH 17 abrahmasevAprANezo mohavIreza eSa bhoH / tiryanunArakasuraiH kikariva khelati // 18 tathA hi - haraharibrahmacandrasurendrAdivijitvaraH smaravIraH praharate vizvavairI jagattrayam // 19 taruNIbhradhanurniryatkaTAkSottIkSNasAyakaiH / / vidhyatyeSa smaravyAdho jagajjantvakuraGgakAn // 20 puSpeSuviddhamanaso jIvA nizcetanA iva / suptonmattabadhirAndhamattasaMmUrchitA iva // 21 na vIkSante lokagahIM kulanindA kulakSayam / sarvasvanAzaM vRSaNakarNanAzAdikarttanam // 22 // yugmam bhrAtRjAyAM vadhU bhagnI bhAgneyIM putrikAmapi / / mAtulAnIM mAtaraM ca gaNayanti na kAminaH // 23 rAjasAmantasacivapurodhaHzreSThinAmapi patnI putrIM snuSAM bhagnoM bhAgneyIM vArayoSitam // 24 pazyatIcchati bhuGkte ca kAmadhyAmalamAnasaH / tato rAjAdibhiH saiSa nArakIva nigRhyate // 25 Page #173 -------------------------------------------------------------------------- ________________ 104 lIlAvatIsAre [26-39 vadhyate codbadhyate ca zUlAyAmadhiropyate / narake nArako'tha syAt palyasAgarajIvitaH // 26 // tribhivizeSakam kRcchratastata uvRttaH kAmakAmalavihvalaH / / tadevAbrahma bhajate bhajate narakaM tataH // 27 tatastiryak kAmalubdhaH punarnarakamAvizet / anaDvAn cAkrikasyeva paribhrAmyatyanantazaH // 28 kathaJcinnRtvamAsAdyAbrahmagrahilitaH punaH / kramAgatAM zriyaM hanti vairisiMho yathaiSakaH // 29 prapaJcitajJA sabheyaM sUcitajJA na hi prabho / / prapaJcyAsya svarUpaM tadAkhyAhIti nRpo'bhyadhAt // 30 caturjJAnI ratnadIpadIpaH prabhurabhASata / mano nivezyopakarNamAkarNaya mahIpate // 31 asti svastikavat svastiheturvarSe'tra bhArate / zUrasenAjanapadaH padamAzcaryasampadAm // 32 bharatakSetrarAjasya kSetrAntarajaye kila / zUrA senetyasau khyAtaH zUrasenAbhidhAnataH // 33 didyute mathurA tatra purI surapurIsakhI / yasyAH parisarakSoNI prakSAlayati sUryajA // 34 tatrAdbhutamahAzabdAnuzabditakakummukhaH / maGgalyo vimalAtmA'bhUcchaGkho nAma narezvaraH // 35 yasya pratApastapano'hanizaM vata nirmamau / kAlarAtrimamitrANAM mitrANAM kuvalodayam // 36 sImantinInAM - sImantaratna ratnaM satISu ca / tasya jiSNoH kamaleva priyA'bhUt kamalAvatI // 37 tayoviSayapIyUSayUSaM prajuSamANayoH / AnandapiNDo nu mUrtaH putraH padmaratho'bhavat // 38 so'bhAt pUrNakalaH prAptayauvanaH kAntakAntikaH / / saundaryAbdhirgItasudhAvarSukaH kaumudInduvat // 39 Page #174 -------------------------------------------------------------------------- ________________ 40-52] paJcama utsAhaH itazca tatraiva pure mahebhyo'zyAnadAnavAn / pravAdyatkIrtighaNTo'bhUd dhanaH zreSThI mahebhavat // 40 hAsye'pyalakSyaradanA salIlagatigAminI / / bhAryA tasyAbhavad bhavyA hastinIvAlasekSaNA // 41 prAgjanmarUDhapuNyadrakAmaprasavasaraphalam tayorhannandano jajJe nandano nandanAbhidhaH // 42 kulocitAH kalAH sarvA grAhitaH saiSa lIlayA / sulakSaNAyAzca karaM zreSThisAgarajanmanaH // 43 mAtApitRprasAdAt tau remAte dampatI tathA / yathA smararatI draSTuM tallIlAmabhileSatuH // 44 pure'nyadA'tha tatropainnaTo nATyaikajanmabhUH / harAkSihutabhukpAtAdagdhamUrtiriva smaraH // 45 mahAnaTo yaddidRzurbharato . yatra zikSakaH / gaurI yatra varaM ditsustannATyaM sa naTo vyadhAt // 46 [yathA-]zakti daduH sarve'smai paurAH pAritoSikam / nandanastu svarNalakSaM pramodAnnATayamarmavit // 47 aho mahAdAnami [ti nATya-] vyasanino'stuvan / kazcit paraguNeAluranindannandanaM punaH // 48 zlAdhyataitasya dAnaM bhozceddadyAt svabhujArjitam / . [pi]tRvitta dadAnastu saiSa puSTiTTibhaH sphuTam // 49 tacchrutvA nandano dadhyau yathAsthitamasau jagau / samudramavagAhya varSatvabdo'mbusaGgatam // 50 tadasmyapi samudyamya samupAyaM zriyaM parAm / / pUrayitvA'rthinAmAzAH pipAzA yazobharaiH // 51 itthaM manasikRtyaiSa jagAda pitaraM dhanam / vyavasAyAbdhimAkramya tAta kurve zriyaM svasAt // 52 41.3. The last two letters are blurred. Such places are indicated by the sign x in what follows. Lila.-14 Page #175 -------------------------------------------------------------------------- ________________ 106 [53-66 lIlAvatIsAre tato'bhyadhatta janakaH kalayitvA zubhAzayam / dAnabhogAdi te kiM na pUryate'do yaducyate // 53 putro'vak mAtRvat pitryA zrI saMvAsocitA zizoH / yUnastu ta x x x saH sarvalokahasAspadam // 54 kramAgatA'pyujjhati zrInirutsAhaM payodhivat / kRtodyogaM tu bhajate dAnavapra x x x x t // 55 karmavAdamurIkRtya puruSaH pauruSojjhitaH / tyajyate durbhaga ivApi kramAgatayA zriyA // 56 [puruSaH zlAdhyate tAvad yAvat pauruSabhUSitaH / tadvinA merukalpo'pi tRNAdapi laghurbhavet // 57 api kramAda x x x tA lakSmIrutsAhinaM naram / svayaMvareva vRNute pitaste kiM bahUcyate // 58 tAta tvayA'bhyanujJAtaH sva[stva]kaSapaTTakam / kIrtilakSmyoH kArmaNaM ca karma nirmAtumutsahe // 59 taM pratyUce pitA vatsa svAmanujJApyamAna x / pANau kuruSva kamalAM vyavasAyAbdhivAsinIm // 60 tato'sau jananIpAdamUle gatvA''ha mAtaram / tavAziSAM vAnyade| zAcchriyaM ] hartumupakrame // 61 tato mAtA'vadad bASpavIcIplutagambujA / punarvatseti mA vAdIrjIvitaM cen mamecchasi // 62 pitRzriyA ca kiM vatsAsaMpUrNa tava vidyate / ko vA te dadataH svairaM pratyUhaM kurute vada // 63 putro'vAdIdamba harSasthAnake mA sma khidyathAH / kasyAH putraH zriyaM dUrAdAkarSati kanImiva // 64 jananyUce nirdhanAyAH putrasyaitat prazasyate / mamAtidhanadAyAstu putrasyopakramo'phalaH // 65 atrAntare dhanastatrAgamad bhadrA tatabhyadhAt / nandanasya tvayoktaM kiM x x x pRccha mAtaram // 66 Page #176 -------------------------------------------------------------------------- ________________ 67-80 j paJcama utsAhaH 107 hA'nArya vakrahRdaya kimenamanumanyase / proSite nandane prANAH proSitA eva me tadA // 67 priye vadeti mA kiM tu nainaM vArayituM kSamaH / tato mayA nandanasya tvaM niSeddhamadIta // 68 dhano dhanaM x taM pinha (?) kiM tvaM vatsa vidhitsase / yadeSu velAkUleSu sarveSu vaNijastava // 69 atraiva bhANDazAlAzca bhAM x x x samantataH / vaDavAdyAzca poSyante dhanaM vRddhayA prayujyate // 70 udghATyante bhUrayo'TTAH sicyante cekSuvATakAH / tadanyaM kaM dhanopAyaM vatsa tvaM pracikIrSasi // 71 nandano'thAvadat tAta rUtakarpAsamukhyakam / garjane'timahArgha tat paNAyiSyAmi tatra tat // 72 AcacakSe pitA vatsa mlecchadeze mahadbhayam / / prasthite tatra bhavati kathaM bhavati no dhatiH // 73 na ca zrIHprANasaMdehe'rjitA'pi zlAdhyate yataH / AtmAnaM / satataM rakSedArairapi dhanairapi // 74 putro'vAdIdutsahiSNoH zrIH syAn mRtyuzca daivataH / ihAsInasya naiva zrIrmRtyustu vigatAGkuzaH // 75 tat tAta bahu mantavyaH prasahyAyaM mamodyamaH / pUjyAnuma xx kA hi siddhayai syAdAdimaGgalam // 76 tataH pitA vinizcitya nandanotsAhasAhasam / nijagAdodyaccha vatsa [panthA]naH santu te zivAH // 77 dhanoditA'tha bhadrA'pi bahvamasta sutodyamam / / dhvani pratidhvaniriva pati satyanuvartate // 78 sulakSaNAM svapatnI sa tamudantamajijJapat / sA''khyadasmi sahaiSyAmi videzA na sukhAH priye // 79 punaH sA x x ciraM (?) me tvadviyoge videzabhUH / tvayA saha videzo'pi mandirAdadhikaH priya // 80 Page #177 -------------------------------------------------------------------------- ________________ 108 lIlAvatIsAre [81-91 prANeza tat tvayA sAdhaM prasthAsye'hamapi dhruvam / dehacchAyeva yannAtha zobhe'bhyAse tavaiva hi // 81 pitarau nandanenoktau vadhUrvo'nveti mAmiyam / tAbhyAmUce vatsa sAdhu sAdhvInAmucitaM hyadaH // 82 karpAsarUtapramukhaM srAk saMgRhya krayANakam / / dakSAnuraktazucikaM saMpradhArya paricchadam // 83 sulakSaNAyAH kRte ca nirUpya sukhavAhanam / kramelakAn vegasarAn vRSabhAMzcAtibhUrizaH // 84 zubhe'hni mAtRpitRbhyAM dattAzIH kRtamaGgalaH / / pravadhitodyamaH prAsthAnikaiH zakunamaGgalaiH // 85 sAdhaM vadhvA nandano'tha suhRdA x x nanandanaH / pratasthe sthemahemAdrigarjan garjanakaM prati / / 86 // catubhizca kulakam pratigrAma pratipuraM pratyax xtikAnanam / navInaM nagaramiva svasArthenAvatArayan / / 87 kramelakapriya bandhu durlavaM vAdhinA'pi hi / / vA[lukA]yAH kilAmbhodhi saiSa prApa marusthalam / / 88 // yugmam jyotizcakradurAkramAH pratipadaM yatra sthalazreNayo yatrAjAnupadadvayaM nivizate tallaGghane bhIviva / pAtAlAntarakAMkSi yatra ca jalaM tabhItito nvAkulaM chAyAjanmabhuvo na yatra taravastaptoSajagdhA iva / / 89 nRkSetrasya bahiryathA kila naraH prAyo na yatrekSyate cedvIkSyeta bako'pi duSTapazuvat so'pyuccakaiItikRt / pratyadhvaM yamanAgapAzasadRzA bhrAmyanti kumbhInasA bhUtAzca bhramayanti mugdhapathikAnnAnAbhayodbhAvanaiH // 90 netrAnandi na yatra kiJcana manAg na zrotragotrotsavo ghANaprINanakArmaNa na ca na ca tvaqasaukhyalIlAGgaNam / jihvAvihvalatAvahaM na ca na ca svAntAmRtaM kiM ghanai ryannAmApi hi duHzrava zravaNayoH pretAdhineturyathA // 91 Page #178 -------------------------------------------------------------------------- ________________ 22-105.] paJcama utsAhaH marusthalamamUdRkSamatItya puralIlayA / kSemAddarjanakapuramAsasAda sa nandanaH // 92 prabhUtaiH prAbhUtaistatra prAsAdya tena bhUpatiH / zulkAyitaM tasya bhANDa bhU bhujA tvardhadAnataH // 93 grAhakeSu sameteSu bhANDamUlyaM na saGgatam / tato'sau bhANDazAlAsu sarva bhANDamacikSipat // 94 taddezavAriNA mandA bhA'bhANi sulakSaNA / bhANDaM muktvA gacchato me'rthanAzAyazasI priye // 95 dine dine'tra mandA'si pAnIyaM sahate na te / sukhAduSTrAdibhiH sAdhaM svapuraM gaccha tat priye // 96 prAptAyAstatra cArogyaM drutaM saMpatsyate tava / bhANDa vikrIyAhamapi drutamepyAmi sundari ! // 97 tataH sukhAsanenaiSa preSIt tAM karabhaiH saha / / kSemAt tatra parApat sA zIghramArogyamApa ca // 98 dhano'tha cintayAmAsa taruNI proSite dhave / dUrakSA zvAsure tena suyuktAsau piturguhe // 99 tato dhano vadhUtAtaM sAgaradattamAhvayat / svAbhiprAyaM tasya bandhoriva sarva nyavedayat // 100 smAha sAgaradatto'thAtyAsaMgharSeNa(?) madgRhe / zikSyamANA'pyasau ruSyet svacchandA syAdazikSaNe // 101 tvadgRhe tu sthitA zvazrabhayena tava zaGkayA / eSA tiSThet samaryAdA tatte vezmani tiSThatu // 102 tato dhanasya sadanopari dAsyAdibhirdhatA / dhanena dhanadeneva pUryamANamanISitA // 103 caturAbhirvayasyAbhiH saha nAnAvinodanaiH / sulakSaNA sukhAt tasthau proSite'pi hi bhartari // 104 // yugmam athAnyedhuraJjanAdrizRGgacaGgaghanAkaraH / jIvalokasya jIvAturAjagAma , ghanAgamaH // 105 Page #179 -------------------------------------------------------------------------- ________________ 110 lIlAvatIsAre bhISmamadavAnalotthadavathupronmAthavidyAgururvApIkUpamahAsarovarasaridrapaprapAdApakaH udyatpuSpaphalAdibhiH pratipadaM satrAlayasthApakaH I yatrAbhAnti ghanA ghanAH smaramahIzasyeva senAdhipA vidyud dRgbhirabhIkSNavIkSaNacaNA mAnasthavAmajhuvAm / garjAbhiH kila tadvibhAyanakRte hakkAsamullAsakAH kSoNau sausthyapitAmaho vahati yaH proccaiH surAjJaH kalAm // 106 [ 106-117 puSNanto jalavRSTibhirvirahiNIsantApavajrAnalam // 107 avatIrNamiti kSoNau pazyantI jaladAgamam / apazyantI dhanavadhUH svapArzve nandanAgamam // 108 cakravAkIva viraha dahanAlIDhamAnasA | sasmAra sA smarodAraM svabhartAraM pratikSaNam // 109 // yugmam raNana pizAceneva pApmanA / AttA pArApatAdilalitaM sA sotkaNThaM vyalokata // 110 nidrAnAptyA vellamAnA zayanIye tato nizi / pativat kAmaceSTAbhiH svayaM svAne vyaceSTata // 111 anyadA sA kuraGgAkSI gavAkSAkSikanInikA / AdarzabimbAtmabimbadarzanAkSiptalocanA // 112 tadAsannarAjamArgAgatena nRpasUnunA / saundaryadmanA padmarathenAla vyalokyata // 113 // yugmam vizrabdhachadmanA sthitvA mitracakSuzca rakSatA / ciraM sA dRsudhA tena pape diSTyA tayA ca saH // 114 hRnme tavaiveti kila vyaGktuM moTTAyitAdvarA ( 3 ) / tayA'darzi tato'vAdIt kumAro'nyApadezataH // 115 kAnane ramate kokI medurAmadanirbharA / mitAkSaraM brUve viddhi te varNA ye padAditaH // 116 taduktamavabudhyAtha pazyantyAdarzamaNDalam / smarAvatAraM kumAraM taM pratyuce sulakSaNA // 117 Page #180 -------------------------------------------------------------------------- ________________ 118-131] paJcama utsAhaH koko virahadUnAGgo nediSTAM cakravAkikAm / chamanAzliSyati bhazaM tiryasaiSa kimucyate // 118 tat pratIcchAM hRdi nyasya jagAma nRpanandanaH / sulakSaNA tu taccetA AkAzoktyA'bravIditi // 119 kimetAvanti bhAgyAni tvayA me daiva cakrire / sampanIpadyate yaiH sAga mamAyaM priyamelakaH // 120 vidhe vidhehi kiJcinme sulakSaNamadaHpradam / pitRbhyAmAdito'pyasmi cakre yadvA sulakSaNA // 121 he nu mAra tavaitAvad bhAgyaM sambhAvyate mayA / yadatIndrapade rAjye subhaga tvamajAyathAH // 122 yadvA yenaiva daivena pUrvaraGgo'yamAdadhe / sa eva saMpUrNamidaM nATakaM ghaTayiSyati // 123 dratameohi subhaga mama pUraya vAJchitam / / sAyaM yAvadime prANAH sthirA yAsyantyataH param // 124 iti zUnyAmuktimasyAH zaNvatI mantharAgamAt / AnAkarNitakaM nATayantI cAnyAvalokanAt // 125 nAmadheyAt sudhavikA tasyA bhojanahArikA / dAsyAgAdabhyadhAccaitAM kiM svAminyekikA'bravIH // 126 // yugmam sAvahitthamathAkhyat sA'bruvamityasmi bhagnike / dhiga dhika puMso ye'balAnAM bhavantyahaha kiGkarAH // 127 tvaGmAtracaGgAryaGgairantardurdhAtupUritaiH / svarNAktatAmrabhUSAbhairye mUDhAH te na saddhiyaH // 128 jitaH striyA'pi yastveva (?) nAlakApuruSezvaraH / yastu na strIpakkamagnaH sa eva hi pumAn pumAn // 129 dhanyAH sAdhvyo mahAsatyo yacchIlamajarAmaram / ityAdicintayantyasthAM rahasyekAkinI sakhi // 130 smitvA sA''khyadahaM jAne svAminI pravrajiSyati / sulakSaNoce mAM muJceccet priyo darzaye'smi tat // 131 Page #181 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [132-145 atha dAsI bhojayitvA tAM jagAma yathAgatam / sulakSaNA punaH sAyaM palyakaM praguNaM vyadhAt // 132 dIpaM prabodhya valabhIgRhadvAraM pidhAya ca / gavAkSamudghATya tasthau kumArAgamakAkSiNI // 133 yAme'tiyAte yAminyA vijane pathi so'sibhRt / vidyadutkSiptakaraNAt taM gavAkSamagAt sukhAt // 134 dadarza tAM tu paryakasyeSAmAliGgaya tasthuSIm / zanairgatvA karAbjAbhyAM pidadhe taddRzAvasau // 135 romAJcapuSpitAM dRSTvA tAM kadambalatAmiva / kumAraH smAha subhage'panidraH svApa eSa te // 136 raGgAt tatastau remAte jajJe yAmadvayaM nizaH / kumAro'thAvadadyAmi mA sma zIyAvahi kvacit // 137 tataH sulakSaNA cakhyau dhik te puruSa pauruSam / bibheti sAhasaM kRtvA yaH pAmarajanAdapi // 138 janajJAte tu yat kArya tat kuryAH kSatriyo'si yat / kArya ca niSkAzyamAnAM mAM saMrakSeriti priya // 139 kumAro'vak kiyadetat sA''khyat tattiSTha nirbhayaH / tato rantvA turyayAme kumAro'gAt svamandiram // 140 vArdhAnIdantapavanatAmbUlAdikarA prge| sA dAsyAgAd vadhUpArzve'nyathA tAM vIkSya cAvalat // 141 dhanasyAtha vadhUvRttaM sA catuHkarNamabhyadhAt / tAta samyag na jAne'smi yathAdRSTazrutaM bruve // 142 sulakSaNAyA . adyAGgaM nakhadantavraNolbaNam / / nidrAlasaM parimlAnakusumastabakopamam // 143 kalye punaH padmarathakumAraM prati satvaram / AkAzoktyA pralApAzca bhRzaM zuzruvire mayA // 144 na kathyametat kasyApi zapathena nivArya tAm / dhanaH sAgaradattasyaikAnte tat sarvamabhyadhAt // 145 Page #182 -------------------------------------------------------------------------- ________________ te-ise] Lila. -15 pazcama utsAhaH sambhAvyate padmarathakumArasyeti ceSTitam / rAjavarcasamRte ko'pi na ceSTumihezvaraH // 146 sa ca pratividhAtuM na kathaJcicchakyate mayA / kiJca yuddhAdvaraM buddhamityAbhANaka uttamaH // 147 1 tataH svaputrIM svagRhamAhUya naya rakSa ca / kulendau niSkalaGke naH kalaGko'yaM bhavenna yat // 148 iti mantraM vinizcitya dhanaH svasadanaM yayau / AgAt sAgaradattazca putrIM vAtuM dhanaukasi // 149 sAgaraH / sulakSaNA samakSaM ca dhanamAcaSTa putrIM preSaya mahe modate yena naH kulam // 150 dhano'tha kathayAmAsa kathyaM naitat kathaJcana / nandanAlokanAnando yanme syAddRSTayA'nayA // 151 prahiNvahAni katicit punareSyati satvaram / dhano'numene kathAmanyathA'vocat sulakSaNA // 152 tAtAryaputro me kSUNaM mantA'sau svairamaiditi / AryaputrAgamaM yAvat tadahaM yAmi na kvacit // 153 dhano'vadannaiva putri kSUNaM madvacanAdgame / tanmA bhaiSIrgaccha vatse jyotsneva dhinu sAgaram // 154 vadhUH yadyevaM tAtagehe'hni sthitvA svapsyAmi cAtra tu / pitA - -- cAnadhe // 155 yamapacAraste svapyAstatraiva putrI - tAtAdya paTu me nAGgameSyAmyasmi tataH prage / sA dadhyau yena saGketaM tasya tatrAdadhe nizi // 156 13 Page #183 -------------------------------------------------------------------------- ________________ [ 157-1966 lIlAvatIsAre pitA - AhUyase'ta evAsi yastvAM praticaret prasUH / putrI - AyAtamAtrA mandA'bhUditi naimyapavAdataH // 157 pitA - tannivAte zayIthAstvaM yena syAtte. vapuH paTu / putrIadya tAtAGgadAho me nivAtaM tanna rocate // 158 pitA - tat pravAte tvaM zayIthAH svapsyatyambA tavAntike / putrI - gRhAntarAgame mAturabhaktiH syAnmayA kRtA // 159 dhanaH - yadyevaM tarhi bhadrevAdya svapsyati tavAntike / vadhUH (svagatam) - pitroraye'tinirbandhA dRzyahetutaH kutaH (?) // 160 (prakAzam ) vikAle jJAsyate tAtau (?) svarUpaM vapuSo mama / tataH sAgaradatto'gAd vimanA mandiraM nijam // 161 valabhImadhitasthuSyA zreSThivadhvA'tizaGkayA / bhujikSaNAgatA'bhANi sA dAsI bhojyahArikA // 162 halA jAnAsyadya pituH kiM madAkAraNe grahaH / . dAsyUce yuktamAvAtuM putrIM tAtasya gauravam // 163 tayoce mA mudhA jalpa tvayedaM kiMcidAdadhe / dAsyUce kimidaM svAminyathAvocat sulakSaNA // 164 mAM nirIkSya yadA prAtAghuTastvaM tadanvimau / atrAyAtau mudhA tacca zvobhAvyadyaiva bhAvi yat // 165 tatastadvAkyamAkAvahitthAmAracayya ca / tAM bhojayitvA tat sarva dAsyA'bhANi dhanAgrataH // 166 Page #184 -------------------------------------------------------------------------- ________________ 167-180 ] pazcama utsAhaH kasyApyetannaiva vAcyaM nivArya zapathena tAm / sadyaH sAgaradattena samamAlocayad dhanaH // 167 sambhAvyamAnaM puruSaM zAsituM nezvaraH varaH / vijJapyate tato rAjA yogakSemakaraH sa hi // 168 tadaiva suprAbhataistau zaGkharAjamapazyatAm / rAjA ca tAvabhASiSTa kArya vijJapyatAmiti // 169 dhano'vyajJapayat svAminnekAntena prasIda me / rAjAjJayA tato vetrI tAM sabhAmudatiSThapat // 170 tadA kumArasacivaH zrIbuddhivibhavAhvayaH / uttiSThan kSitipAdezAdatiSThat kSitipAntike // 171 dhano'tha vijane vijJApa narezvaram / deva ye viratAtmAno vanavAsaikalAlasAH // 172 dhyAnaikatAnA munayaH kandamUladalAzinaH / kaivartyAdiSu yojyante te'pi kAmena pApmanA // 173 // yugmam ye punarbhoginaH svecchAcAriNo yauvanonmadAH / teSAM vArttApi rAjendra na vaktumapi pAryate // 174 svArtha vijJapayetyukto rAjJA vyajJApayad dhanaH / vyavahartuM mama putro deva garjanake'gamat // 175 tatpatnI savidhe ko'pi sameti nizi kAmukaH / nivAryatAM deva saiSa doSo me syAdyathA na hi // 176 rAjA sakopamAcaSTa sa pApmA daNDapAzibhiH / samyaka vijJAya niyatamacirAnnigrahISyate // 177 kSaNe'tra buddhivibhavo rAjJaH karNe'japadvibho / saiSa padmaratho'yaM hi tayaivaM hyaH kilAmilat // 178 zreSThaM kariSyate zreSThin gaccheti vyasRjad dhanam / rAjA kumAraM cAhUya sadyo'pyAdiSTavAniti // 179 vatsa pallapatiH siMho vanadurgeNa durmahaH / nastadenamabhiSeNa // 180 upadrava nidezaM 115 Page #185 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [181-193 madbhatyasAdhye tAtAsmin kiM yuktaM me'bhiSeNanam / tatpatnyaH santi rUpADhyA na te x ste bhavantviti // 181 kimAsmAkakule grAhyA medinyastAta karhicit / zRNu vatsa zruti grAhya strIratnaM duSkulAdapi // 182 kiM tAta medinIjAtA rAjyAH syuH kumArakAH / tvatto'nyadArajAtAH kiM tathA syuH kulapAMsana // 183 tataH kumAro maunyasthAt pitrA stambhitagIriva / bhUbhaGgabhISaNaH zaGkhakIrtiH zaGkhanRpo'bhyadhAt // 184 druhan prajAbhyo re pApa rAjyAna)'si sarvathA / bhava nirviSayo yena zrutibhyAM zrUyase na hi // 185 tataH padmaratho nIcaidivenduriva niSprabhaH / gatvA svamAtustatsarva kathayAmAsa durmanAH // 186 padmAvatyavadajjAne huM priyaMgulatApriyaH / nyasitA tvatpitA rAjye tatputraM padmakesaram // 187 tanmatpituH gRhaM yAhi rAjyaM me'mba brajediti / / tad vyApAdya nRpaM rAjyamAdAsye'smItyavak sutaH // 188 mAtA''khyaditi mA kArvatyaivaM te'pi saMzayaH / viSAt tvadiSTamAdhAsye dAsye rAjyaM tava dhruvam // 189 iti kaJcukinA zrutvA sarva rAjJe nyavedyata / rAjA'pi sadyaH subhaTAn bhrakuTIbhISaNo'bhaNat // 190 re re kRtvodhatAkSaM taM tAM ca kRttauSThanAsikAm / paJjare kSipata kSipraM pApaM patatu pApayoH // 191 dAsyA tacca tayorUce nizi tau ca drutau drutam / devasyeva nRdevasyArAlA bhraH kena sahyate // 192 itazca sa dhanazreSThinandano nandanastataH / upArjitAsaGkhyadhano dhanodavasitaM samait // 193 jajJe ca vardhApanakaM dhanasAgaragehayoH / sulakSaNA sarvato'pi sA babhUva sulakSaNA // 194 Page #186 -------------------------------------------------------------------------- ________________ 117 paJcama utsAhaH sa ca padmarathaH prApto videzaM janakaM prati / ..... gADhAmarSaviSAvego durdAmyo kRSNasarpavat / / 195 tataH sa mAntrikAn dhUrtAn yoginazcApyasevata / . adRzyIkaraNaM kenApyasyopAdezi tadyathA // 196 aMkullatailamRNAlasUtravartipradIpataH / / aJjanAktadRzo'dRzyA bambhramyante, yadRcchayA // 197 tacca tena kRtaM siddhamadRzyIkaraNaM tataH / / antapivarmito'marSAtirekaturaga zritaH // 198 mohakozapravezADhyAbrahmavAJchAcchurIkaraH / svanikAravyatihArakRte sa svapuraM yayau // 199 // yugmam rATsaudhe janasammat sa praveSTumapArayat / pApaH pravizya zuddhAnte dhvaMsate smAbalA balAt // 200 vArake'pyakAmukAstA jJAtvA puvezazaGkayA / rAjApAkSIt kaJcukinaM so'vaga dRzyo na kazcana // 201 tato'tra samitAcUrNa kSiptaM cakre'naladhvajaH / kajjale galite prekSAMcakre padmaratho dhataH // 202 tataH prAharikairbaddho dRSTaH sarvaiH savismayam / rAjJo niveditastena vadhya Adizyate sma saH // 203 tato vasundhara iva vigopya nikhile pure / zUlAyAM kIlayAJcakre sa raudradhyAnato'mRta // 204 jajJe prathamanarake sAgarAyuH sa nArakaH / aho mohAbrahmataroH phalaM kimapi dAruNam // 205 tataH kathaJciduvRttastAmraliptyAM mahApure / vezyAyAzcandralekhAyAH putrikA bhavati sma saH // 206 sA cUtamaJjarI nAmnA vidadhe candralekhayA / yauvanena vasantena punaH saubhAgyamaJjarI // 207 tathA hi - mAMsalau komalau kanau tatpadAvaruNau tale / sImantinInAM sImante dhRteH sindUritAviva // 208 Page #187 -------------------------------------------------------------------------- ________________ 118 lIlAvatIsAre [207-221 kundottIrNe iva vRtte tasyA jaGgha kramAt pRthU / UrU karikarAkArau nvAdhArau smaravezmanaH // 2,09 nAbhIbilaM smarabilezayasyeva nivAsabhUH / muSTigrAhya ca tanmadhyaM puSpeSoH sAramuSTivat // 210 kAmebhakumbhapIThaM nu vakSo vakSojamaNDitam / jagajjayAya tatkaNThaH kambuH kiM zaGkhabhRdbhuvaH // 21.1 lolamAne ubhayato bAhU tatpUjanasrajau / / vRttaM saumyaM mukhaM candro'dharo nvamRtanirbharaH // 212 nAzAvaMze'likaM chatraM dRzriyordhapaTIbhUtoH / tADakatADitau kaNI zrIratervalayAviva // 213 snigdhadIrghatanIyastatkezapAzaparAjitaH / zikhI siSeve taM zaktidharaM nu vahanasthalAt // 2.14 pratipratIkaM niHzeSAM tasyA lAvaNyavarNanAm / kartuM kRtamukhaH so'pi manye naiva caturmukhaH // 215 kalAnAmekanilayo vaidagdhyA ekasevadhiH / vakroktiracanAcaJcuruccakaiH seva sA bhuvi // 216 mohAbrahmavilAsAbhyAM mitrAbhyAM prAcyajanmanaH / vilese bhRzametasyAM bhUvizeSabalAdiva // 217 itazca - tatraivAbhUd vasupatirvasurvasumatIpriyaH / vasudattazca tatputraH kalAsaubhAgyamandiram // 218 tatraiva bahulebhyasya putrI gaurIkhanImaNiH / zrImatI vasudattena pariNinye pramodataH // 219 tayorbhujAnayoH paJcaprakArAn viSayAMzcirAt / vipannau pitarau yadvA surA apyAkhyayA'marAH // 220 tato'grajAdyabhAvAt zrIyauvanAbhyAM niraGkuzaH / vasudattazukazcatamaJjaryAmAsajad dRDham // 221 216.3. - cuMcu -- Page #188 -------------------------------------------------------------------------- ________________ 119 222-63STa] paJcama utsAhaH na kulaM na sadAcAraM nAkIti na dhanakSayam / so'jIgaNad vyasanAbdhinimagno dhatakAravat // 222 athaiSa svajanairUce tityakSasi na cedamum / gRhiNIM kuru tadhe mA sarvasvaM vinAzaya // 223 vasudatto'tha tAmUce madgRhe svAminI bhava / tayA'mbA candralekhoce putrIM sA cAbhyadhAditi // 224 yauvanaddhiM yAvadeSa kiMkariSyati te dhvam / / tadabhAve punareSa bhavatyA kiM kariSyati // 225 na ca dA(?)tA gRhasAraM tvatsUnormeti tat kRthAH / AstAM dUre suvarNa tad yat kI troTayediha // 226 tat sA''khyAd vasudattAya so'bhyadhAdityasambhavi / bhaveccet svarNalakSaM te dAsye'bhI sAkSiNastava // 227 tato'tisagrahaM kRtvA taddhAmaiccUtamaJjarI / vasudattena sA cakre gRhasyopari maJjarI // 228 atha sA zrImatI jajJe tRNAdapi laghIyasI / / tataH kasyApi pArzve'sau kuSThayogamazikSata // 229 dadau ca cUtamaJjAH snAne pAne'zane ca tam / sadyastato'bhavaccUtamaJjarI kuSThamaJjarI // 230 tathA hi - prAk tadane kuGkumAditilakAni yathA'bhavan / tathA'sravan pUtikAni maNDalAni hahA'bhitaH // 231 galitekSaNanAsauSThakarNakramakarAGgulau / AvirbhUtatirobhAva iva tasyAM tadA'bhavat // 232 pravahatpUtipravahA . kAmarikramikulAkulA / akSAmamakSikAkAmyA hA jajJe cUtamaJjarI // 233 tatazca . cUtamaJjaryA vasudatto'thito dadau / svarNalakSaM vilakSA tu sA jagAma nijAlayam // 234 Page #189 -------------------------------------------------------------------------- ________________ lIlAvatIsAre hUtA vaidyAzcikitsAyai tAmasAdhyAM jagustataH / sA kArpaTikapaGgvandhadInAdInAmadAd bahu // 235 madhyamena guNanetthaM manuSyAyurnibadhya sA / tena rogAtirekeNa kRcchrakRcchrAd vyapadyata // 236 kSitipratiSThitapure jitazatrormahIbhujaH / kukSau zrIdhAraNIdevyAH putro'jAyata sA tataH // 237 vajrasiMhAbhidhaH so'bhUt pAradRzvA kalAmbudheH / prAgajanmadAnato'tIvasubhago vasudevavat // 238 prAgbhave mohAbrahmabhyAM tathAyaM vAsito yathA / tadarzane'pi tadvAsaH purastraiNe vyajambhata // 239 tathA hi bAlyakrIDAbhiH krIDantaM purabAlikAH / / nirIkSya taM ninimeSAH paJcAtya iva jajJire // 240 yauvanazrIrabhUd yAvat taM vuvUrSumanA manAk / amanAgabhastAvat taM taruNyo vuvUrSavaH // 241 tenopayamyamAnAsu rAjakanyAsu, lIlayA / UDhA anUDhA vRddhAzca tenopayamamauSiSuH // 242 pathA saJcarate yena rAjapATyAM sa rAjasUH / svaM svaM saudhaM vihAyeyuryoSAstatra kuTIrakam // 243 zItaM vAtaM dhanaM dharma zvasurau pitarau patim / rudantaM bAlakaM nApi taddRSTyai menire striyaH // 244 kAyena manasA vAcA tatraivoktAH kulAGganAH / svaM svaM gRhaM na tyajanti kevalaM kulalajjayA // 245 tathA vijJAya nagarastraiNaM svArthaparAGmukham / prAbhatena purIpraSThA rAjAnamupatasthire // 246 rAjA''khyaducyatAM kArya te'vocanta kRtAJjali / vijJApayAmaH kiM svAmin sAparAdhAH svayaM vayam // 247 bhUpo'bhyadhatta niHzaGkamabhidhatta purIvarAH / prajApramodapratibhUH prajApatirahaM yataH // 248 243.3: vihAyeSu(1). Page #190 -------------------------------------------------------------------------- ________________ 249-260 ] pazcama utsAhaH prasannasvAmivacasAbhayena lasanmanAH / tatazca vimalamatiH zreSThI zreSThamatirjagau // 249 prasAdAd devapAdAnAM sarvAH pramuditAH prajAH / vizeSataH zrIkumAradarzanAmRtapAnataH // 250 devAsmadvadhUnAmabalAtmanAm / paraM tadeva asmadbhAgyaviparyAsAt kathaJcana na jIryati // 251 tAsAmajIrNAcca doSAH prAduHSanti pratikSaNam / tadajINaM yathA na syAt tathA deva prasIda naH // 252 atha pRthvIza Uce tAn sukhayiSyAmi vo drutam / kumAra haMso'ntaH saudhasara eva hi raMsyate // 253 mahAprasAda ityuktvA te yathAsthAnamaiyaruH / dAsyA ca vajrasiMhasyAbhidadhe sarvamapyadaH // 254 atha pratIhArahRtaH kumAro'gAn nRpAntike / nRpo'lapad vatsa varte'smi tvajjIvitajIvitaH // 255 tat tvayA sAvadhAnena sthAtavyaM sarvato'pi hi / rAjyadhurA dhurINasya sambhavantya X X X vaH // 256 rAjapATyAM na gantavyaM yatastatra samantataH / alakSita vipakSebhyaH syurapAyAH anekazaH // 257 kumAraH puMspaMjaravimadhyagaH / sannaddha eva yAsyAmi mahAbalasyApyagamyaH kA vArtAlpabaladviSaH // 258 rAjA - tathApyazvAditaH pAte'pAyastadala (?) metayA / tadvatsa saudhamadhyastho vilasa svairalIlayA // 259 kumAraH akasmAddevapAdAnAM keyaM zaGkApizAcyabhUt / kiM vopekSyaH purA'bhUvamahametarhi tu priyaH // 260 258.2. pusya 0. 259. A few letters are blurred in the MS. Lila. - 16 121 Page #191 -------------------------------------------------------------------------- ________________ 22 lIlAvatIsAre [261-270 yadvA na tadevakulaM na kulaM na ca rATkulam / na khelanti khalArijA yatrAkAraNavairiNaH // 261 rAjA - kumAra sadguNAgAra kaH khalo'sti tavopari / abhISTastvaM hi sarveSAM sarvadA x x nAtmavat // 262 kumAraH - tadalIkaM vyalIkaM me'mIbhiH kUTakirATakaiH / puratastAtapAdAnAM ki prAkAzi riporiva // 263 rAjAvatsa tvaM hi prajApAlastadAgasyapi mA kupaH / na coktaM taiya'lIkaM te kintu svakSINataiva hi // 264 kumAraH - nivartyati kSINateyaM naiSAmatra sthite mayi / tatastyajAmyahaM dezaM mayi tAtaH prasIdatu // 265 rAjA - kumAredRzaMvAdI(? din) rocate yat tadAcara / ekacchatrAM ca vasudhAM bhuJjIthAH sAgarAvadhi // 266 asadabhyAkhyAnametan mayyUce yaiH kirATakaiH / dAsye tatphalameSAmityuktvA svaukaH kumAra ait // 267 tataH kumAro vimalabuddhiM sakrodhamabhyadhAt / / mantristAtena gaNito na samo'smi kirATakaiH // 268 yadetadarthaM . kurute chalavAdaM mayA saha / tadbhoH kimiha kartavyaM mayA vada vizArada // 269 mantrI -- avizvAsaH zriyAM mUlaM nArISu tu vizeSataH / deveSu pitRguruSu vizvAso'pi prazasyate // 270 262.4. A few letters are blurred in the MS. Page #192 -------------------------------------------------------------------------- ________________ 271-281] paJcama utsAhaH tat kumAra guNArtha te saudhasthitimavaga nRpaH / vaNikkITeSu kiM ca dvajrasiMhasya nocitA // 271 kumAraH -- kopATopo na me tAga vaNikSveSu prasarpati / yAdRk tAtAvamatasya svasyopari suduHsahaH // 272 mantrI -- kumAra vaNijeSveSu kuru tadyat cikIrSasi / devapAdAH punamantuM na te sambhAvayantyapi // 273 kumAraH -- tAtasnehakaSaM draSTuM haThena vaNijAM vadhUH / kSipAmyantaH pure pazcAd drakSyate yad bhaviSyati // 274 mantrI -- pazyedanAvRtAn yastu paradArAn narAdhamaH / gAyavyaSTazataM japtvA sacelaH sa jalaM vizet // 275 dRSTvA yo'bhilaSetpApaH sa gacchennarakaM dhruvam / yo'bhigacchet punaH saiSa narake'pyapravezakaH // 276 ityArSa vacanaM tena kumAra vacanAt tava / mano me dUyate'tyarthamanumanye kathaM tataH // 277 ityanAdRtya tadvAkyaM balAdantaHpure'kSipat / / zreSThino vimalamateH saiSa bhAyAM snuSAM sutAm // 278 tatazca militAH paurAH rAjAnamupatasthire / rAjA''khyadAkhyAta kArya tato vyajJapi nAgaraiH // 279 devAsya zreSThino bhAyAM snuSAM putrIM ca viDvalAm / kumAro'ntaHpure'kSapsIt tat trAyasva prajApate // 280 sakaSTamatha rAjoce hA'munA lAJchitaM kulam / tadamAtyA drutaM brata kartavyamatha te'bhyadhuH // 281 274.3. aMtapure. Page #193 -------------------------------------------------------------------------- ________________ ra lIlAvatIsAre preSyatAM dhAraNIdevI tatpArzve yadi lajjayA / muJcet tA bhadramevaM syAnna cet kAryaM tato'nyathA // 282 devI hUtA tato rAjJA tadvRttAnto nyagadyata / tad gaccha taM zAdhi samyak cen muJcettAt tadA zubham // 283 na cet tadAbhidadhyAstamapasarpa nRpAvaneH / vinaMkSyasyanyathA'vazyaM devyathAgAt tadantikam // 284 dattAsanA jyokkRtA ca putreNAgamakAraNam / pRSTA''caSTa prasUrvatsa rAjyaM prelaya mAMhiNA // 285 nItimantaM bhajellakSmIrnItimuktaM tu muJcati / prajAdArApahArAcca durnItiH putra nAparA // 286 tvayA ca vimalamatizreSThino'pahRtAH striyaH / tadanIteviraktAstvAM tyakSyanti sacivAdayaH // 287 tatazca -- svaputrarAjyAbhiSekamanyA drakSyanti dhanyikAH / vatsarAjyAbhiSekaM tu nAhaM drakSyAmyadhanyikA // 288 setyuktvA bASpavApyakSI kSINenduvadanA'bhavat / jagAda vajrahRdayo vajrasiMho'tha tAM prati // 289 dArAnapahariSyAmi nAparasyAM ca jAtucit / vimalastu mama vairI rAjJe maddoSabhASaNAt // 290 dharmazcAyaM narendrANAM yaduSTAnAM vidhIyate / - nigraho'tyupradaNDena ziSTAnAM paripAlanA // 291 kiJca mAtastAvadAha tAtaH kimiti sA'vadat / vatsa tenaiva te pArzve preSitAhamihAgamam // 292 tenAdiSTaM manmukhena vatsa tvAM prati samprati / paradArAn vimuJcAzu muJca vA mama medinIm // 293 tataH putro'vadanmAtaretyekAkyatra cet pitA / tadA tadAjJayA muJce tAnahaM dhArayAmi vA // 294 [ 282-294 Page #194 -------------------------------------------------------------------------- ________________ 295-308 ] pazcama utsAhaH S rAjapArzvamathAyAtA devyuvAca sutoditam / mantryAsyamaikSata kSmezaste tu tUSNIM prapedire // 295 rAjA'vadat tarhi yAmo'thAmAtyo buddhisAgaraH / sahasA'kSaunnasi nyasya lIlAkamalapallavam // 296 tataH subuddhirmantryUce na deva zakunaM zubham / amAtyo'pyabhyadhAdyAti zakaTaM na gavAntike // 297 tadekAkI sa evAtrAkAryatAM tasya cAgame / utthAsyAmo vayaM sadyastacca devyai nRpo'lapat // 298 devyAkhyannetyasau ko vA doSo'sya ralikAkRtau / pAdo'vadhAryatAM deva zakunaM kimiyatyapi // 299 mantryUce vyAkIrNe'pyaraNye suzakunairvajet / duH zakunaiH punardeva svagRhAbhyantare'pi na // 300 kiJca gamyaM devapAdairnAdhunA tatra sarvathA / nAnyAyinAM hi vizvasyAd vizeSAditi vAdinAm // 301 yadvocyatAM vetriNA'sau svagRhaM vijanIkuru / cet kuryAnna tadA doSo na kuryAccet tadA'nyathA // 302 bahumatyeti nRpatirvetriNA taM tadabhyadhAt / sa bahirvijanaM cakre gRhAntastasya naikSayat // 303 mohenAbrahmaNA cAtrAntare kavacito'dhikam / sa Uce cAsmi nAyattaH patyurdiviSadAmapi // 304 rAjA''gacchatu vA mA vA na muJce vimalastriyaH / yacchakSitaM tat karotu kArayatvavizaGkitam // 305 vetrI tadAcaSTa rAjJo'mAtyAH procuH kimadbhutam / sarvasasyAnyurvarAyAM tatra sarve guNAH khalu // 306 kimatrocitamityukte rAjJA vyajJApayannamI / rAjye'bhiSicyAmuM deve vratasthe'pi na mukhyasau // 307 yataH -- so'nyAyakRdrAjyadhurAM na voDhuM galivat kSamaH / cennirviSayazcaraTatvaM bhajet tadA // 308 kriyeta 125 Page #195 -------------------------------------------------------------------------- ________________ 126 lIlAvatIsAre ruSA devyavadat tat sa mAryatAM mantriNo jaguH / na devi devavaMze'daH kRtapUrvaM hi kenacit // 309 tadyuktaM bhaNatetyukte rAjJA te tu vyajijJapan / sa kASThapaJjare rakSyo devyastu praticArikA // 310 ityAkarNya hatA devyA dhRSTe'vaSTambhase kimu / dAsI kumAradUtye'smi ziSTeti caturA'budhat // 311 tato'tivegato gatvA rudatI sarvamapyadaH / sA jagau vajrasiMhasya siMhasya krUrakarmaNaH // 312 sadyaH kumAraH sAmarSaH parivArapariSkRtaH / atattvavedinA yantrA'sajjayajjayakuJjaram // 313 anyasyAM hastimaNDalyAM zrIgRhe'ntaHpure pure / nyavezayat svapuruSAn satyaMkArAnirvaSakaH // 314 athodabhUt kalakalo vizvavizvodaraMbhariH / jitazatru nRpasvAntavizrAntotsAhayodhakRt // 315 carairjJAtvA'tha tanmUlaM sAmantAnIkapAnnRpaH / satvaraM tvarayAmAsa tena yoddhuM durAtmanA // 316 purIparisare'thAbhUdubhayorapi sainyayoH / vindhyATavyAmiva kariyUthayordAruNo raNaH // 317 tathAi -- samucchaladrajo bharAvatIrNameghaDambaram pramuktabANadhoraNI pravRSTinaSTakAtaram vidUrato marakSatAsrabindu kendragopakam zitAstrakA ntisaMhatipranartitAciraprabham pravAditAtibhISaNA havIyatUryagarjitam mataGgagaNDamaNDalIgalanmadAmbupakkilam rathAribhirmatI(?)kRtAzvapattisaGkaTAvanivikIrNa ketusantatidvijihvavihvalAGgaNam 318.1. vatIrNe. 1 // 318 1 // 319 1 // 320 1 // 321 [ 309-321 Page #196 -------------------------------------------------------------------------- ________________ 322-334 ] paJcama utsAhaH 127 sitAtapatramAlikAbalAhikA'timAlitam mahebhakumbhapATanaprasaktaraktanimnagam // 322 kabandhanIlakaNThakaprabandhabaddhatANDavam ghanAghanAgamopamaM babhUva yuddhamuddhatam // 323 // SabhiH kulakam akAlaprAvRSamiva samaraM vIkSya dustaram / kAMdizIkamanAH so'bhUt kumAro mArakiGkaraH // 324 tato'varuhya sa gajAjjayAdiva vapuSmataH / Aruhya turagaM vAyuvegaM vegAdapait zvavat // 325 sa cAtyAsannasImAnamarikesariNaM nRpam / saMzrityoce pitRrAjyamardhArdhana vibhajyate // 326 cenme sAnnidhyamAdhatse tena ca pratizuzruve / dezabhaGgAdinArambhi vigraho jitazatruNA // 327 // yugmam tatazca nItikuzalo dUtaH preSyata bhU bhujA / sa cArikesaripuraH sasauSThavamado'vadat // 328 rAjannadyaiva naH svAmI kiM kumAragirA zrutaH / rAjyArdhe eva naH kiM vA na saMpUrNe tava spRhA(!) // 329 kiJca -- vigrahe kSIyate kozazcaturaGgA camUrapi / jayalakSmIrjIvitaM ca saMzItimadhirohati // 330 taccejjIyati te jagdhaM cenmantrI vA'sti nItivit / tat kumAramamuM muJca siJca sauhArdapAdapam // 331 nAdyApi kiJcid vinaSTamatha te vigrahe grahaH / tanmuktvA bhillakarmedaM DhaukethAH saMyate dratam // 332 pratyuvAcAtha tanmantrI na vayaM vigrahecchavaH / yuSmatkumAra evAyaM vijighRkSustarukSuvat // 333 dUto'brata punarmantrin na kiJcididamuttaram / bhImAdyA vo'pi dAyAdAstAn prabhuH svIkariSyate // 334 Page #197 -------------------------------------------------------------------------- ________________ 128 lIlAvatIsAre [335-339 mantryavocat tadasmAbhirdeyametasya nAspadam / yuSmAbhirapi teSAM na vyavastheyaM sunizcitA // 335 arikesariNA'thaiSa visRSTaH kliSTaceSTitaH / rAjyAntare'pi na prApa sthiti sRGgituraGgavat // 336 parIvAravinirmukto'sivanninaSTavaibhavaH / ekAkI vajrasiMho'yamatrAgacchanmahIpate // 337 iti gurugiramuccaiH samyagAlocya mUrchAkapaTata iva kiJcid dhyAnadhArAdhirohAt / sapadi samupajAtodAttajAtismRtizrIravitathamiti sarva sUrirAjo nivedya // 338 vRjinajaladhito'smAduddhara srAk prabho mA miti bhaNititaraGgAMstuGgayan vajasiMhaH / adhRta caraNabhAraM rAmadeva krameNa vratitilakasudharmasvAminaH pAdamUle // 339 // yugmama iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke mohAbrahmasevAdvandva-vipAka-vyAvarNano nAma paJcama utsAhaH * // * cha graM0 353 // cha / Page #198 -------------------------------------------------------------------------- ________________ SaSTha utsAhaH athAparasminnahani zrIsudharmapadAmbujam / namaskartuM tannivAsizriyamAditsavaH kila // 1 zrIvijayasenabhUpapramukhAH puruSottamAH / paJcApi jagmurudyAnaM nidhAnaM saurabhazriyaH // 2 // yugmam namaskRtya yathAsthAnaM niSadya ca guroH puraH / rAjA kozIkRtakaro dhatuM zreyonidhiM kila // 3 vyajJApayat prabho jJAnanidhAna jJApayAdhunA / lobhasya parigrahazrIpatnIkasya svalakSaNam // 4 // yugmam bhagavAnuktavAn rAjan sAvadhAnaM nizAmaya / lobho'bhilASaH kAGkSA ca mUccheccheti samArthikAH // 5 sarve kaSAyA bhavaukaHstambhA eSa vizeSataH / lobhamUlAH pare prAyo nAlubdhasya krudhAdayaH // 6 kadAcideva kasyApi gIrmanovat krudhAdayaH / ayaM tu kAyavad rAjan sarveSAmapi sarvadA // 7 pitaiSa sarvadoSANAM guNaguNAM davAnalaH / vipallatAnAM vasanto lobhaH sarvainasAM khaniH // 8 prItevinAzakaH krodho mAno vinayanAzakaH / mitrANAM nAzikA mAyA lobhaH sarvavinAzakaH // 9 svayambhUramaNasyApi pAraM prApyeta kenacit / lobhAmbhodheH puna va gIrvANaprabhuNA'pi hi // 10 yathA yathA bhavellAbhaH sphAyate'sau tathA tathA / sahodaratvaM tanmanye vaDavAnalalobhayoH // 11 na cakriNo na zakrasya lubdhasya sukhasambhavaH / tadetayoH sahasthAnaM na cchAyAtapayoriva // 12 Lila.-17 Page #199 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [13-25 ArambhaH ko'pyasau nAsti na lobhAndhaH karoti yam / parigraho'pyasau nAstyArambhAt saMpadyati na yaH // 13 lobhAdArambha ArambhAt syAt parigrahasaGgrahaH / saMsArasannipAtazca tridoSyA'vazyametayA // 14 api ca - ekendriyA api nidhi juSante lobhasaMjJayA / api mUSakasarpAdyA adhitiSThanti zevadhim // 15 nRtve'pi vaNijo niHsvA lobhAt kUTAni kurvate / bhrAtaraM pitaraM bandhuM vaJcayante'pi mAtaram // 16 IzvarA vyavahAreSu vaNijyAputrakA api / lobhamastA vaJcayante kUTalekhyAdinA mithaH // 17 niyogino'(?)karAnyAyadaNDairmuSNanti medinIm / utpadyante svabhUSAdau devA mUrchAtivihvalAH // 18 lobhAbhibhUtA bhUpAzca daNDayanti nijAH prajAH / / tathA'bhiSeNayantyanyAstadrAjyAdijighRkSavaH // 19 tadazaktaH punaH svAmi mantrihastihayAdiSu / / prayuGkte'bhimarakSveDAn dahet taddezamagninA // 20 lobhAta parigrahAccaivaM prarUDhasyAdyazAkhinaH / phalaM kaTukamaznanti narakaM bAlizA narAH // 21 tata uddhRtya tiryakSu narakeSu tathaiva te / lobhAt parigrahagrastA narake yAnti bhUrizaH // 22 akAmataH kathamapi nirjINe kliSTakarmaNi / / kazcin nRtve rAjyalakSmyA vRtaH puNyAt kutazcana // 23 lobhAd rAjyAntarAkAGkSI rAjyaM hA hArayet kudhIH / yathaiSa . kanakarathaH zrIpadmarathanandanaH // 24 niSedivAn dakSiNena jayazA[sana ]mantriNam / uttareNa punaH sUraM purodhasamilApate // 25 // tribhirvizeSakam Page #200 -------------------------------------------------------------------------- ________________ 131 26-38] SaSTha utsAhaH vyajijJapat punarbhUpaH prabho kiM kRtavAnasau / ' phala kimAsedivAMzca mUlataH pratipAdaya // 26 sudharmasvAmyathAvAdId devadundubhinisvanaH / / saMsUtrya zrotramanasomaitrI dhAtrIpate zRNu // 27 atraiva bharate lATalalATatilakaM babhau / bhagukacchapuraM yasya narmadA narmadA nadI // 28 taccAnvaziSadurvIzo vikramo yasya vikramaH / trivikrama ivArAtidaityakAntAtitApanaH // 29 zrIpriyaGgulatA tasya devI yat saurabhazriye / sA priyaGgulatA manye zItotpAte'pi puSyati // 30 zreSThI zreSThaH pure'trAsIdyatra AdityanAmataH / Aditya iva zeSebhyo'bhyadhiko vasusampadA // 31 sumaGgalA priyA'syAbhU dudbhUtakulamaGgalA / maGgalaM maNDanaM cAdyaM yA mene zIlameva hi // 32 manorathazataprAptastatputro'bhUdyazoraviH / nAmnA yenAtmaiva putra iti satyApitA zrutiH // 33 upayeme sa ca brahmadattaputrIM jayazriyam / jagajjayazriyaM pANau kRtAM mene smaro yayA // 34 guruM vinA xx yeti vyalopIt sa yazoraviH / / vinA gurUpadezaM yat sa kArpaNyakalAmadhAt // 35 tatazca - zaTitaM kathitaM jIrNamakrayyaM tucchamannakam / gRhe vyApArayatyeSa ghRtaM dhAnyaM malImasam // 36 yahAtItatakragrahAtyamlakurkusamAtrakam / . bhatyAdIn bhojayatyeSo'tikaTvA tailadhArayA // 37 bhANDasvinnaM mudhAlabhyaM daNDita jIrNamaMzukam / paridhatte svayamayaM zeSavAtI tu vetti saH // 38 37.2. matrakaM. Page #201 -------------------------------------------------------------------------- ________________ lIlAvatIsAre gandhatAmbUlamAlyAdinAma kazcana tadgRhe / nAlikeradvIpa iva hutabhugnAma vetti na // 39 arthArjanaikarasiko dAnabhogaparAGmukhaH / vidadhe vidhinA manye bhUH parigrahalobhayoH // 40 dezAntarAyAtajanasamavAyasya maNDape / sa yazoraviranyedyuH prAptaH zuzrAva tatkathAH // 41 dezinAM nAyakenoktaM bho bhoH kaH kuta AgataH / kiJca krayANakaM kenAninye lAbhaH kiyAnabhUt / / 42 ekenoktaM garjanakAnmaJjiSThAhiguvAjinaH / mayA''nItA vyayazuddho lAbho me'STaguNo'jani // 43 anyenoce puNDadezAd vaiDUryAdikamAnayam / upakSayavizuddho me lAbho jajJe caturguNaH / / 44 aparo'vagahaM vajrAkarAd vajrAdyupAnayam / gacchato'STaguNo lAbho viMzatiguNa AyataH // 45 itaraH smAhAsmi ratnadvIpAd ratnAdyapAnayam / lAbho'saGkhyaguNo me'bhUt paramabdhiH sudurgamaH // 46 mayA dadhye ca cet kSemAduttIrNo naimi tat punaH / pade pade yato'pAyA AgAn tu gRhabhAgyataH (?) / / 47 yathAzrutaM tatra tatra yiyAsan sa yazoraviH / babandha nizcayagranthi ratnadvIpagamaM prati // 48 gRhe gatvA piturmAtuH patnyAzcAyamacIkathat / nAnA'dyeti vaNigvArtA azrauSaM dezimaNDape // 49 tanmAM tAtAnujAnIhi ratnadvIpagama prati / yenAsaGkhyaguNAllAbhAt tAtapAdau mahAmyaham // 50 tatazca yazaAdityaH putravAtsalyapicchilaH / smitvA smAhAtIvadhanavyaye noxcito bhavAn // 51 tvayegArambhi gRhavyavahAro'tyanuttaraH / madIyavArake yAga vIkSAJcakre na kenacit // 52 Page #202 -------------------------------------------------------------------------- ________________ 53 53] madvArake hyAjyaguDaprAjyaM bhojyamabhUdgRhe / tvadvArake tu kvathitadhAnyaM durgandhi tailayuk // 53 strINAM divyAni vAsAMsi bhUyAMzca madanehasi / tvaM tu dhatse svayamapi daNDikhaNDitamaMzukam // 54 tato gRhavyayamiyanmAtra pUra se katham / ratnadvIpaM cenna yAsi vatsa tucchetarAzaya // 55 - putraH tAtaiSa te yazaskArI guNo'smi yadanulvaNaH / mAM ca vakti jano lakSmIjayinaM na tayA jitam // 56 na caivamapi nAsti zrIriti me zakyate janaiH / divyAkalapA api nADhayAH sambhAvyante naTAdaya // 57 pitA tat kimastyardhaniSpannaM yenaivaM caSTha utsAhaH - daivaukaH kUpavApikam / prANasandehakarmaThe karmaNi spRhA // 58 kiM vA mayA nArpitaM te kiM vA tena na pUryate / kiJca tvatkavyavahRtaM yA zobhA sA'pi te nahi (?) // 59 na ca bhoge ca kIrti ca vinA putra zriyaH phalam / kIrtizca nAdAtrabhoktrostadArambheNa kiM tava // 60 kiJca yadyat zroSyasi tvaM tattaccet kartumicchasi / tadA sarveNa lokena vAtUla iti vakSyase // 61 api ca - ratnadvIpAgAmino'pyetAvatI zrIrna kasyacit / mayA'rpitA yAvatI te tatsukhI pitarau pRNu // 62 - putraH satyaM tAtAsti me lakSmIrbhavaddattA'tipuSkalA | arjAmi cet tadadhikAM tvatsUnuH sAdhu kiM na tat // 63 57.3. divyAH kalpA ( Visarga added in the MS. as a correction ). 133 Page #203 -------------------------------------------------------------------------- ________________ 134 lIlAvatIsAre na pratyagAmahaM tAta yaddhIzcalati vArddhake / pratyAyito'dya bhavatA na lokakhyAtiranyathA // 64 yathAruci tato bhuktvA yUyaM svapita nirbharam / gRhakarmasu nizcintAH sarvathA'pi hyataH param // 65 tat tAta mAtarbhavaddbhyAM bhavadvadhvA ca sarvathA / ratnadvIpaM yiyAso protsAhaH poSyatAM param // 66 athAbhyadhuste siddhiH stAcchakunAH syuH zubhAvahAH / gatAgate kSemataH stAM santu zevadhayo vazAH // 67 tatazca jasaraviNA proktAH sAMyAtrikA mudA / ratnadvIpaprAptimitraM yAnapAtra praguNyatAm // 68 pratyUcuste yAnapAtraM deva praguNameva hi / bhANDAnyatha sahAyAzca tenAgRhyanta bhUrizaH // 69 madhye'mbhodhe nAGgaritaM yAnapAtraM zubhe dine / nadIpUrairivAmbhodhirbhANDapUraizca pUritam // 70 gamanAgame / cASTamam // 71 saha sAMyAtrizcakre vyavasthA samudradevamuddizya vidhinA'kAri tataH pitRbhyAM svajanaiH pUrlokaizva pariSkRtaH / kalpadruvad dadaddAnaM tIraM prApa sa vAridheH // 72 astAghAmbudhilaGghanaikarasikaM kiJcinnu bhUtAntaraM tat tAvajjanatAsthitikSamamathAsthAsnvantarIpAntaram / svapuNyakamalAlIlAvilAsazriyAM prekSAmAsa yazoraviH pravahaNaM tadvArdhimadhyAsitam // 73 pUryamANeSu tUryeSu jananyA kRtamaGgalaH / pitroH praNemivAn pAdau taddattAzIH praharSulaH // 74 sambhASya patnIM bandhUMzca paurAnapi yathociti / yAnapAtraM mitramivAdhyAsAmAsa yazoraviH // 75 // yugmam tat tAka tanmanorAjyavegAgresaravegataH / gantuM pravavRte potaH sAgare tasya potavat // 76 67.3. kSemata. bhANDAgAramatha [ 64-76 Page #204 -------------------------------------------------------------------------- ________________ 135 135 77-89] SaSTha utsAhaH unmajjanmajjaduccastarazikharisuhRllolakallolamAlA pravyaktAsthAvarorvIdharagRha jaladhItipravAdAnuvAdam / pArAvAraM svalIlAsara iva rabhasAvezato'tItya ratna dvIpAlaGkArasAraM vijayapuramasau kSemalakSmyA sahAgAt // 77 tataH sAMyAtrikeNoktastUrNameva yazoraviH / potaM zulkApayAmAsa pramodonmedurodaraH // 78 vasumitrasya ca gRhaM gRhItvA bhATakena saH / tatra bhANDaM samuttArya so'sthAt svagRhalIlayA // 79 atha sAMyAtriko'vAdIdamuM visRja mAmiti / so'vaka sahaiva yAsyAmastUrNaM ced bhANDavikrayaH // 80 mahIyasAtha lAbhenAbhUt krayANakavikrayaH / tAmbUlAzanavastrAdyairvasumitrazca mitryabhUt // 81 dRSTvA ratnAnyamUlyAni vasumitraniketane / [A]ditsurlobhataH so'bhUllebhe tu na kathaJcana // 82 jagrAha ca jasaravistato ratnAdi bhUrizaH / vasumitramavAdIcca tvamapyehi mayA saha // 83 bhRgukacche mahAMllAbho ratnebhyo bhavati dhruvam / ratnapUrNa yAnapAtraM sAdhyaM bhavatu cAvayoH // 84 so'vak pRcchAmi pitarau samUce'tha yazoraviH / pitrorasmi balAdAgAM lAbhazcAbhUdiyAn mama // 85 vasumitro'vadat pitro gukacche brajAmyaham / sahAmunA tatra lAbho ratnebhyo'timahAn yataH // 86 vasuH pitRbhyAmUce te vatsa kiM nAtra pUryate / viSamo'bdhiralpalAbho bahucchedazca vaya'tAm // 87 tato'vrata jasaravirarupalAbho'mbudhiH katham / vasoH pitRbhyAmUce'bdhiH prANasandehakRdyataH // 88 smitvA'thAha jasaravistulyA sarvatra vRddhagIH / yato'hamapi . pitRbhyAmevameva nivAritaH // 89 84.1. mahAllAbho. Page #205 -------------------------------------------------------------------------- ________________ lIlAvatIsAre anujAnIhi tat tAtAmuM gantuM bhRgupattanam / kathaJcit tadanujJAto raviNotsAhito vasuH // 90 uktazca sAMyAtrikANAM svabhANDaM mitra mA'bhidhAH / pRSTena tu tvayA vAcyaM maitryA''gAM raviNA saha // 91 anyathA tadgirA jJAtvA tvAM vaidezika ityasau / bhagukacchAdhibhUstvatkaM bhANDa mA sma grahIditi // 92 bruvANasyeti pApasya ravestasyAyamAzayaH / hatvena nirmUlyaratnAnyasyAdAsye'smi nizcitam // 93 yadi tvasyApyatra bhANDamastIti jJAsyate'paraiH / tadA niHsvAmikaM bhANDamasya syAdrAjasAditi // 94 sakhe svabhatya mA kArSIye me bhatyAstavaiva te / ravervacaH pituriva svacchAtmA tvagrahIdvasuH // 95 zubhe'yathAbhyAM bohitthaM sthApitaM sAgarAntare / bhANDaM zulkApayAJcakre cakre bohitthapUraNam // 96 kuladevI namazcakre cakre sarvajanaucitI / samudraH pUjayAJcakre cakre gurunamaskRtiH // 97 // yugmam AdAya . divyaratnAni prasthitenarjucetasA / virahAnalasaMtaptapitRbandhusuhRdyujaH // 98 vasumitreNa mitreNa sahito'tha yazoraviH / dadAno dAnamarthibhyaH pratIraM prApa nIradheH // 99 // yugmam praNamya mAtApitarau tadattAzIH praharSalau / ArukSatAM yAnapAtraM vasumitrayazoravI // 100 bhagukacchAnukUlena dakSiNena nabhasvatA / preryamANaM yAnapAtraM kSaNAd dRkpathamatyagAt // 101 paJcaSANi dinAnyevaM vahamAne'tra vAhane / lobhenAjanmasadhrIcA pApenAkulito raviH // 102 vyacintayad dIvyaratnakIlako'yaM kathaJcana / utkhanyate janyate ca svAdhIno ratnazevadhiH // 103 // yugmam 94.3. nisvAnikaM. 100.2. taddatA.. Page #206 -------------------------------------------------------------------------- ________________ 137 104-116] SaSTha utsAhaH tato vilopya svakulamapakIrti vihastya ca / aMhaHsaMhatimAkramyAnIkSitvA durgadurgatim // 104 vizvastasya prazastasya vasumitrasya pApmanA / raviNA vairiNA datta tAmbUle viSamaM viSam // 105 // yugmam prati pratIkaM tasyAzu prAsaran viSavIcayaH / hRSIkaprasaro ruddhaH kiJca bhagne vilocane // 106 lulitA kandharA skandhe sadyaH prANaiH palAyitam / lobhaH kumitramaitrI ca satyaM sarvApadAM khaniH // 107 tad dRSTvA nindyaceSTo'sau naTavan mUrchayA'patat / svaduSkarma tirodhAtuM vyalApIccAptacetanaH // 108 devAnAMpriya re deva maiva te'bhUjjaniH kvacit / / dattvA'paharase yastvaM mitraratnamamUdRzam // 109 gatirmatiH zrutidRSTistuSTiH puSTirmano dhanam / haratA'muM hRtaM sarvaM durdaiva sahasaiva me // 110 vasumitra sumitra tvaM ka gato'sIti me vada / yenAhamapi tatraimi tvAM vinA sthAtumakSamaH // 111 tvayA sahaiva durdaivaH kiM vA mAM naiva nItavAn / yadvAyaM nAtra nAmutrAnukUlo mama vairivat // 112 ityAdi vilapanneSa raviraucyata tajjanaH / vicAryatAM kAryamArya na vilAparvalatyayam // 113 raviH sAsraM jagau kvAsya saMskAraH syAt ta Ucire / jaladhAvetamAplAvya kriyatAmaurvadehikam // 114 itazca vasumitro'sau bhavitavyatayA tayA / kutazcicchubhabhAvAccAgnikumAratvamAnaze // 115 jAtamAtro vIkSya divyAM tAmadRSTacarIM zriyam / sa dadhyau kiM mayA cakre yeneya zrIrupasthitA // 116 115.4. mAnase. Lila.-18 Page #207 -------------------------------------------------------------------------- ________________ 138 lIlAvatIsAre vibhaGgajJAnacAreNa gatvA prAkasthAnake kSaNAt / Agatya kathayAJcakre tasya prAcyabhavasthitiH // 117 so'tha karAtmani khau tadA'kAraNavairiNi / tathopadravakAre ca saiMhikeya ivApat // 118 potasthaM svaM vapurvIkSya sazamyo ( ? ) tthAyamAgamat / potasyopari cArebhe vikartuM ghanamaNDalam // 119 tato niryAmakaH proce bhoH bhoH sAMyAtrikA drutam / saMvartyatAM sitapaTa: poto nAmaryatAmayam // 120 vidhIyantAM zAntikA [ ni] smaryantAM kuladevatAH / yadutpAtapradeze'yaM sUrpamAno'bda utthitaH // 121 te'tha potaM dRDhIkRtya snAtAH sArdrapaTAvRtAH / kuladevIsmRtastasthurdhUpodgrAhaNapANayaH // 122 tAvat tenAbdakhaNDena vyAnaze vyomamaNDalam / pApIyaso ravestasya pApmaneva vapuSmatA // 123 jagarjurUjitaM meghAstadakIyanakA iva | visuvidyuto ghorAkArAstaccittavRttivat // 124 nipetuH karakAzmAnastamiva prajighAMsavaH / dhArAzca musalAkArAH petustamiva khaNDitum // 125 uccikSepa nicikSepa bhramayAmAsa cAbhitaH / pAtravad yAnapAtraM sa nartayAmAsa kiM bahu // 126 utpAtatastato bhItabhItAH sAMyAtrikAdayaH / prAJjali prAJjalahRdaH proccakaH procurunmukhAH // 127 yaH ko'pi jaladevo vA yakSo vA rAkSaso'thavA / viroddho'smAbhirajJAnaiH sa prasadya bravItu naH // 128 kSamayAmo mAnayAmoM yena taM luThaneH padoH / praNAmAvadhireva syAt kopATopo mahAtmanAm // 129 svAparAdhaM na ca vayaM jAnImaH zUnyamAnasAH / tadAdiza prabho'dhyakSaM yadAdiSTakRto vayam // 130 118.2. tavA. [ 117-130 Page #208 -------------------------------------------------------------------------- ________________ 139 131-144] SaSTha utsAhaH tamAlazyAmalAGgo'thAtibhayaGkaradarzanaH AcacakSe so'ntarikSe pratyakSo rAkSasAkRtiH // 131 . re re pApA na jAnItha vasumitraM nirAgasam / yuSmAbhireva prahataM so'haM jajJe surottamaH // 132 yuSmAsu yadahaM kurve tatsarvamatiyuktimat / kRte pratikRtaM kuryAt paTaho hyeSa sarvataH // 133 Ucuste zAdhi taM devAdazcakre yena kenacit / nahyanyanirmitAnyAyAnnigrAhyo'nyataraH kvacit // 134 yena cakre vipattiste deva vetsi tvameva tam / tat taM vinA nAtha zeSAn rakSa rakSa nirAgasaH // 135 tatastadvacanairdInadInairdevaH prasedivAn / anyeSAmabhayaM datvA'grahIt taM svaripuM ravim // 136 saptatAlaM tamurikSapya nirAdhAraM mumoca saH / narakAn saptAnAdhAro yAtvasAviti tu bruvan // 137 samagramapi taM potaM kSaNAnnItvA'rpayat pituH / tasmai svavRttaM cAravyAya sa devo'gAt svamAspadam // 138 kRtvA tadaGgasaMskAraM bASpavyAptekSaNaH pitA / potazriyA putrahetordharmasthAnAnyacIkarat // 139 datvA yathocitaM tena preSitAH potavANijAH / / jasAdityAya jagaduH sAzru savIM kathAM raveH // 140 tadaurdhvadehikaM cakre so'pi sAsravilocanaH / dhiga lobhAd raviNA cakre putrazoko dvayorapi // 141 sa ca pApo ravistena kSipto dustarasAgare / dobhyAM taran daivagatyA'grAhi bhAruNDapakSiNA // 142 samudratIrasthavRkSasthanIDaM taM nayannayam / bhAruNDapakSiNA'nyenAdarzi kSutkSAmakukSiNA // 143 tad bhakSyahetave yuddhaM caJcUcaJcavi kurvatoH / tayoH papAta sa ravidRSatkaThinabhUtale // 144 132.3. prahanaM. 140.4. sAsu. Page #209 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [145-158 dUrapAtakharakSoNighAtAbhyAM mUrchito'dhikam / AyuHprAbalyataH prANairmumuce sa paraM na hi // 145 sUryatApagalatsvedazItavAtAptacetanaH / kiJcidunmIlya nayane sa varAko yazoraviH // 146 zUnyazUnyA dizaH sarvA yamasyApi bhayaMkarAH / svamaGga ca jalacaradaMSTrAvraNazatolvaNam // 147 vilokya saMsmaran prAcyAM pramodavivazAM dazAm / prAduHSaduHkhasaMbhAravihvalo vyalapIditi // 148 // tribhirvizeSakam hA tAta hA mAtaretad yuvAbhyAM vIkSya vAritaH / kiyannAhaM paraM nAsthAM pApe pApaM tato'patat // 149 tadidAnI kathaM tAta nistrANaH zaraNojjhitaH / AkAzAt patito bhUmyAH pratISTo bhavitA'smyaham // 150 yadito yena kenApi daivAd vArdheH khagAt tataH / rakSito'haM kathamapi rakSiSyati sa eva mAm // 151 iti kiJcidavaSTabhya dhairya tRSNAkSudhAturaH / tvaritaM jalamanvaiSIdadrAkSIcca sarovaram // 152 tatra prakSAlya gAtraM sa nipIya madhuraM payaH / rambhAdADimanAraGgaphalAnyAsvAdya nirbharam // 153 pUgIphalailAkarpUranAgavallIdalAni ca / sammAnya koTarotsaGge vizazrAma zramacchide // 154 // yugmam ratnakarpUrakakolalavaGgalAH sacandanAH / kathaM naye doHsakho'hamiti lobhAd vicintayan // 155 yAvat tasthau tAvadetAM kuto'pyatra narAvubhau / bhASitau raviNA bho bhoH ko yuvAM kimihAgatau // 156 // yugmam tAvUcaturmUlikArthametAbhiH kiM kariSyathaH / rasAyanaM vidhAsyAvo yena syAvAjarAmarau // 157 kurutaM .. mAmapi rasAyanenaivAjarAmaram / ityukte raviNA dhUrtI dadhyatustAvayaM pazuH // 158 151.1. yaditA. 151.2. devAd . Page #210 -------------------------------------------------------------------------- ________________ 159-171 ] SaSTha utsAhaH vazyo nastadaneneSTvAsssurIM vidyA prasAdhyate / tau vicintyeti devyagre prArebhAte mahAjapam // 159 AkArAce ravirjajJau mAmetau mArayiSyataH / vidyAsiddhayai devatA tataH so'pAsarat tataH / / 160 niliye kvApi kuje'sau yathA kenApi nekSyate / jApapUtA ca dhUrtAbhyAmanviSTo'sau na cekSitaH // 161 tato ravirapakramya svadezAbhimukhaM vrajan / paryaTantaM naramekaM dRSTvA''caSTAsi kaH sakhe / / 162 kva caiSi so'vaga yogyasmi gacchAmi rasakUpikAm / pazyaiSa mama kakSAyAM vidyate kalpapustakam // 163 kUpikAyAH parAptena rasena sahasrabhArazaH zulvaM kariSyAmyasmi lobhena preritaH sakhyA'tha taM tvayA sahaimyahamapi yadi bhAgaM yogyavAdId bhavatvardhAna tadeva vaibhavaM me stAd yena zatavedhinA / tatazca - 163.4. pustakaH kAJcanam // 164 ravivocata / dadAsi me // 165 kAJcanamAvayoH / tvAmuddharAmyaham // 166 tailAtisiktamahiSapucchadIpakaro raviH / agre pRSThe kalpapANiyogI ca vivaraM gatau / / 167 tatrebhasiMha mahiSotpAtAn kalpoditAdbaleH / prazamayya vinA vighnaM tau prAptau rasakUpikAm // 168 ravi tato'vadadyogI rajjumetAM mayA dhRtAm / dRDhamAlamvya hastAbhyAM sakhe kUpyAM drutaM viza // 169 rasapUrNa rajjubaddhaM tumbaM preSyaM tvayA''ditaH / pazcAt tvAmasmi karyAmi svarNasiddhistato dhruvam // 170 tato'vizad ravistatra rasenAbhAri tumbakam / taTasthenaiva tenAtha dRSTvA'gre ca naro jage // 171 141 Page #211 -------------------------------------------------------------------------- ________________ 142 lIlAvatIsAre [172-185 kastvaM bho kena kAryeNa rasamadhye'tra tiSThasi / so'vak kSipto'smi dhUrtenAtra kUpyAM rasahetave // 172 Adau tumbaM rasapUrNa tasya dattaM mayA''rjavAt / nirAlambIkRtya muktaH pApenAsmyapataM rase // 173 rasena me'dharakAyazcakre nimAMsalohitaH / kSuttaSNAvarjito jIvAmyasyevAvAryavIryataH // 174 tadAdito rasatumbaM mA dadyA vatsa yoginaH / anyathAhamiva tvaM cAmunA prakSepsyase rase // 175 atrAntare yoginordhvabhUce preSaya tumbakam / / ravirAhAsmi tumbaM ca sameSyAvaH sahaiva hi // 176 yogyAkhyat samamAkraSTuM tvAM tumbaM ca na hi kSame / tanmugdha tumbaM yacchAdau tata Akayate bhavAn // 177 ravirjagau mAmAkRSya gRhNIthA rasatumbakam / na vizvasimi yenAhaM tavaivaM vAdinaH sakhe // 178 rajju kSiptvA ruSA kUpyAM sa pApo vivarAnnirait / ravistu rasatIrasthaH puMsoce rasavAsinA // 179 mA viSIdAtraiva tiSTha rasapAnArthameSyati / godhA tatpucchamAlambya nirgacchevatsa satvaram // 180 tenopAyena vivaragarbhAnnirgatya kRcchrataH / punarjAtaMmanya eSa svadezAyAcalat punaH // 181 gacchan palAzasya potaM bhUpraviSTaM vilokya saH / ravivicintayAmAsa dhruvamatrAsti zevadhiH // 182 akSIriNo hi vRkSasya bhUpravezini potake / / rakte rase syU ratnAni pIte pItaM site sitam // 183 yAvanmAtra pota UrdhvaM tAvanmAtre rasAtale / alpo bahurvA nidhiH syAd dhruvaM bilvapalAzayoH // 184 kiJcaiSa poto'tisthUlo mUle tat prAptavAn nidhim / ravivicintyaMtyebhAgyakhaniH khanitumudyataH // 185 182.1. palAsasya; 182.4. sevadhiH. 184.4. "palAsa. Page #212 -------------------------------------------------------------------------- ________________ 186-199] SaSTha utsAhaH aho akArya mA kArSIriti zabdo nabhasyudait / athAkSibhruvamutkSipya samantAd raviraikSata // 186 na ca kaJcana so'drAkSIdaye me vAdite zrutI / / punaH khanitumArebhe punarvanirabhUdivi // 187 are kiJcinna te'treti tamasA'vagaNayya saH / pracakhAna punarjAnannanirvedaM zriyaH padam // 188 atha gADhatamaM vAkyamucchazAla nabhastale / re mUrkhazekhara narAdhama mA mA vRthA mRthAH // 189 adRzyavigrahaH ko mAM kuto hetoniSedhati / ityunmukhIbhUya raviH ziraHprAJjalirabhyadhAt // 190 yakSo'dhyakSo'thAcacakSe'dhiSThAtA'sya nidheraham / re varAka na yogyo'si tena tvaM pratiSidhyase // 191 tathA'pyuccaiH khanan mUDhaH kruddhena vyantareNa saH / svasthAnAddazayojanyAM marutotkSipya cikSipe // 192 vilakSastatra sa bhrAmyan vaTe praikSiSTa yakSiNIm / satyopayAcitAM matvA tAmArArddha pracakrame // 193 saptame'hni ca sAdhyakSA varaM vRNviti taM jagau / lubdhaH sa mugdhako'vAdIt bhukSva bhogAn mayA saha // 194 sA'vocadanyadyAcasva so'vAdIdidameva hi / punaH punaHstathAlApe kopAdAcaSTa yakSiNI // 195 AH pApa mA kRthA jApaM gRhaM vraja mRto'nyathA / kathayiSyasi naivoktamatha smitvA ravirjagau // 196 yaste vaze tvadAjJAM sa kuryAnnevAsmi te vaze / cedasti mantrasAmarthya tanmayA saha raMsyase // 197 iti bruvan puMbruvo'sau devyA'ghAti capeTayA / dantasampuTakaM vadhvA papAta ca mahItale // 198 puskITe me'tra kaH kopa ityudyaddayayA tayA / na mAritaH kiM tu mukto ahilIkRtya helayA // 199 Page #213 -------------------------------------------------------------------------- ________________ 144 lIlAvatIsAre [200-213 tato'sau nRtyati brute yAti tiSThati dhAvati / hasati krudhyati stauti gAyati kSauti roditi // 200 vaste rathyAcIrikAzca nagno bhrAmyati sarvataH / / kathaJcit prApto goSThAdau bhikSate ca gRhe gRhe // 201 hanyate Dimbhakai 'STileSTukazAdibhiH / hA tAta hA mAtastrAyasvetyAdi dInaM ca jalpati // 202 kathaJcidaivayogena bhagukacchapuraM yayau / gRhe gRhe bhikSamANaH prAptazca svagRhAgrataH // 203 na jAnIte svapitaraM mAtaraM na ca vallabhAm / tat satyaM yad budhairuktaM lobhaH sarvavipatkhaniH // 204 tataH kathaJcit pitRbhyAM parijJAya prarudya ca / gRhamadhye balAnninye vikalaH sa yazoraviH // 205 tatazca mAntrikamukhyAn sarvAnAcaSTa tatpitA / raviM yaH praguNIkuryAt tasmai svarNamiyaddade // 206 prArabhyata tatastatra tairyathAsvamupakramaH / upakAraH khala ivAkhilo jajJe tu niSphalaH // 207 pAtrAvatIrNA'thAkhyat sA yakSiNI meti tAmyatha / aprArthitaprArthako'sau mayaivaM hi vyadhIyata // 208 yuSmAsu kRpayA muJce ced bathAthAbhyadhuH same / mahAprasAdastAdevi sadyo'bhUt praguNo raviH // 209 tato vardhApanaM jajJe jasAdityasya mandire / mAGgalikyAni cAjagmuH pratibAndhavamandirAt // 210 pRSTo raviH svavRttAntamAtatAnAnyathAnyathA / tallobha iva tatkUTamapyapAraM hi vArdhitaH // 211 Thakito lobhadhUrtena sa ravirmandakuTTitaH / parigrahagrahAviSTaH prAcaSTa pitaraM punaH // 212 tAta prasAdAdAdAya kAsAdyatibhUrizaH / . gatvA garjanakaM bhUrilAbhAt krItvA hayottamAn // 213 204.2. na na. 209.1. muce. Page #214 -------------------------------------------------------------------------- ________________ 145 214-227] SaSTha utsAhaH atra cAnIya vikrIya garIyastaralAbhataH / jale naSTAM sthalAllabdhvA lakSmI syAmanRNaH pituH // 214 // yugmam smitvA smAha jasAdityo dRSTaM hi kapicApalam / manyAmahe tava punarvatsAtikapicApalam // 215 AptainiSiddho'pi gatvA videzaM sarvanAzataH / prApto'pi prANasandehaM punastaM yad yiyAsasi // 216 tadatraiva sukhaM tiSTha pitRzuzrUSaNodyataH / svaM cAtmAnaM ca lobhena videze mA vinAzaya // 217 itthaM hitopadezenApyantaH kaluSito raviH / vyacintayajjaranneSa sarvapratyUha eva me // 218 taccet kathaJcinnAyaM syAt tadvyavahAranandanaH / dhanairanidhanaiH kurva dhanadaM vimadaM kSaNAt // 219 jarayA kavalito'pi vilayaM yAtyasau na hi / sAhAyakaM tajjarAyA mama kartuM khalU citam // 220 athAnyadA sahabhujaH pitustAmbUlamAdarAt / saviSaM sa dadau pApmA lobhaH sarvakaSaH khalu // 221 tanmUrchitaM madanita (?) ityasau tamasU Supat / dIrghanidrAM prAptametaM nizcikAya cirAya saH // 222 zokakolAhalaM cakre'mUrcchad bhuvyapatacchaThaH / tat satyaM dIpayedgrAmaM pApo vyAharate'pi ca // 223 bandhubhirbodhitaH kRcchrAt pitRkRtyaM cakAra saH / cirAt kathaJcin mumuce sa pApaH zokanATakam // 224 mAtrA patnyA bandhubhizca vAryamANo'pyanekazaH / / pitrA viyukto nA'smyatra kSamaH sthAtumiti bruvan // 225 karpAsarUtasUtrAdi krItvA bhArasahasrazaH / mahiSoSTavRSAdIMzca gRhItvA so'tibhUrizaH 226 garIyasA'tha sArthena pratasthe garjanaM prati / kramakrameNa kSemeNa prApajjAGgalamaNDalam // 227 // tribhirvizeSakam Lila.-19 Page #215 -------------------------------------------------------------------------- ________________ 146 lIlAvatIsAre [228-235 AvAsitaH so'tha tasthau kUpe pAtAlavama'ni / dRDhIkRtya paTakuTIvizramAya dinatrayam // 228 pAtAlasyeva vajrAgniraurvavarddhanavAridheH / tadA'kasmAt samuttasthau sArthAddUre davAnalaH // 229 tena pluSTAstarava uravaH zuSkapatraughagatyA ___ pakvAstenAdhibilamuragautvAkhugodhAzazAdyAH / bhItAstasmAddhariNahariNArAtizArdUlamukhyA vegAnnezuH sahajaripavo'pyekasArthena dUram // 230 manye lobhadavAnala navanavecchAjvAlamAlAkula prasphAyattamamanvahaM pitRsuhRdbhatyAdisarvakaSam / zrutvA tasya davAnalaH kharamarudyAnaM kilAdhyAsitaH spardhAbandhasamuddhato'dhirajani smAyAti sArthAntikam // 231 tat tAdRk pitRhatyayA yadatulaM tenArjitaM duSkRta tenevAtha davAnalena kaTakAveSTena saMveSTitaH / Akrandad dvicatuH padAturaravavyApUrNarodontaraH ___ sArthaH saiSa veH paveriva hatejajJe'timUDhAntaraH // 232 vAtotpATitadahyamAnatRNatApAttena sArthAntare saMlagne dahane mahApaTakuTI bhANDeSu sarveSvapi / AH pApAH paya Anayadhvamabhito vidhyApyatAM vahiri tyAkrozan bhRtakAn bhRzaM ravirabhUd raudrAbhisandhistadA // 233 dagdhe dvAravatInayena sakale sArthe varAko khI raudrAndho'jani sAgarAyurahahAdye nArake nArakaH / tAvad gomahiSoSTramAnuSakulAnyAdahya tenAMhasA sadyaH so'pi davAnalaH kila balAd bhasmAvazeSo'jani // 234 tatrAnantaguNaM tasmAd davAdapi hi duHsaham / sahamAno ravirduHkhameka sAgaramatyagAt // 235 233.1. tApAtena. Page #216 -------------------------------------------------------------------------- ________________ 147 236-247] SaSTha utsAhaH itazca bhArate kSetre bhAjate mithilApurI / zithilA janatA yatroSitA svargasya sAdhane // 236 tasyAM dRDharatho rAjA rAmavad rAjyamanvazAt / / pracakraM bata yasyaikaM dviTcakrANyAkramIt kramAt // 237 vasumitro'bhavat tatra zreSThI zreSThatamaH zriyA / dhiyA yena jito manye yayau suragururdivam // 238 sudhavA tasya gRhiNI gRhanItivizAradA / zAradendu parAjigye yacchIlamatinirmalam // 239 tasyAH kukSimalaJcakre jIvastasya yazoraveH / sampUrNe samaye jajJe tanayo nayanotsavaH // 240 utsavena vasunanda iti tasyAbhidhA'bhavat / kalAzca kalayAmAsa kalAmaMdiva nirmalAH // 241 sAgaradattatanayAmabhirAmAM manoramAm / pariNinye vasunandaH sAnando'jani sRSTikRt // 242 vasunandasya tu mano'ramayan na manoramA / parigrahazriyAM taddhi saktamastobhalobhataH // 243 tatazca - dhAtuvAda khanyavAdaM vigandhimRdamabhrakam / mUlIH pAradabandhaM ca vasunando'tyazikSata // 244 yad yadArabhate saiSa lobhakSobhitamAnasaH / tat tat syAd bhasmasAt sarva kRSikarmavadUSare // 245 vasumitrastataH putramUce vatseti mA kRthAH / dhAtuvAdikaM hyetat sarva kApuruSocitam // 246 yataH - vyavasAyAntaraccheda Atmaklezo dhanakSayaH / bhogebhyo vaJcanaM lokagardA cedaM vitanvatAm // 247 245.1. Abharate. Page #217 -------------------------------------------------------------------------- ________________ [248-260 148 lIlAvatIsAre kiJca - dhAtuvAde rase dyate vivare ca rasAyane / yoginyAmaJjane buddhi kruddhaM devaM prayacchati // 248 dhAtuvAdAdideSTAraSThakA dhUrtA narAdhamAH / na ca tatsaGgatiH zreSThA zreSThA tUttamasaGgatiH // 249 adhamottamasaGgatyorvipAkazrIpradarzakam nizamyatAM saumyasamyagekameva kathAnakam // 250 zrIkozalApure zreSThI dhano'tidhanadaH zriyA / dhanazrIH preyasI tasya tayoH putro dhanAvahaH // 251 pitRbhyAM kautukAt saipa tathA dvAsaptati kalAH / adhyApito yathA jajJe tAsu sarvAsu tattvavit // 252 samaye vimalamati vimalazreSThinandanIm / vimalAtulasaundayIM pitA tenodavAhayat // 253 dakSo vinIto vikrAntastyAgI saujanyamandiram / dhanAvahastataH so'bhUd vizvasyApi sukhAvahaH // 254 paryantasamaye pitrA vizeSAdeSa aucyata / / adhamaiH saha sauhArda na kArya kAryamuttamaiH // 255 yazaHzeSe ca pitari kRtvA tasyaurdhvadehikam / kAlasvabhAvavit kAlAd vizoko'bhUddhanAvahaH // 256 anyadA'cintayaccaiSa parIkSa tadvacaH pituH / kiM tat sahetukaM kiM vA kalpazilpiprakalpitam // 257 tato'labhyAni jagrAha dadau noddhArakaM kvacit / vyakINIta saGgrahIta bhANDaM jagrAha nAparam // 258 sarva svajananIjAyAdInAM jJAtaM vidhAya ca / tIrthayAtrAdicchalena videze'gAd dhanAvahaH // 259 sanniveze kvacit zUnyaprAye prakSINaRddhikam / jyotkRtya ThakkuraM tasya sevAmeSa prapannavAn // 260 250.1. adhattamo . Page #218 -------------------------------------------------------------------------- ________________ 261-274 ] SaSTha utsAhaH tatpArzve kiJcit kadannabhuk sadAdezakRcca saH / tadgomayojjhikAM bhagnIM cakre mitraM ca bhAmbhikam // 2.61 athAparedyustadIyaThak kurezasya bhUbhujaH / sImAbhUmIbhujA sArdhaM durdharo'jani vigrahaH // 262 so'gAt svAmipratigrAhe ThakkuraH sa dhanAvahaH / lagnamAyodhanaM bhagnaM sainyaM taTTakkuraprabhoH // 263 atrAntare dhIrayitvA tatsainyaM sa dhanAvahaH / sarve gheNAyAntamarirAjaM man zaraiH // 264 masau tatprahAreNa Thakkura rAjena naSTaM tatsainyamaprabhuH / dhanAvahabhujaujasA // 265 jitaM tuSTena rAjJA''hUto'tha sa pravIraziromaNiH / pArzva prApta Uce'sau niropaM dehi me prabho // 266 rAjA'vratAdatsva rAjyaM grAmavAjisahasrayuk / vinaSTaM mama kAryaM yat tvayA vIra samAravi // 267 dhanabhUH smAha yatko'smi tasmai rAjyaM prasAdyatAm / tasmai prasAdite rAjye yanmamaiva prasAditam // 268 na yogyo'sau saumya rAjyabhArasyairaNDadaNDavat / raNatUryabhareNA'pi yo bhagna iti rAD jagau // 269 so'thAvAdIn madIyossmai prasAdo deva dIyatAm / rAjJA tagakuro hUtvA vyAjahe vyAjavarjitam // 270 prasanno'smyasya kiM tveSa prasAdaM dApayet tava / tad gRhANottamaM rAjyaM grAmavAjisahasrayuk // 271 Thakkuro'vocata mahAprasAdo'tha nRpo'bhyadhAt / na madIyaprasAdo'yaM kintvetasyeti budhyatAm // 272. maunine ThakkurAyAtha saiSa rAjyamadApayat / tataH so'jani sAmantaH samantAd bhUtibhAjanam // 273 kadannabhuk sa ca prAgvat tatsevAkRd vyacintayat / aye nAyamupakAragrAhyastAvat kathaJcana // 274 149 Page #219 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [270-288 paraM svalpe'pyapakAre kupyedeSa na vetyapi / parIkSyamiti saJcintya tanmayUramagopayat // 275 Uce ca tAM pratipannabhagnI chagaNahArikAm / / kiJcidAkhyAmi te bhagni cedAkhyAsi na kasyacit // 276 sA''khyadandhA kuSThinI vA kriyeya raviNA kSaNAt / cAmuNDayA vA khAdyeya cedAkhyAmyasmi kasyacit // 277 tanniHzaGka vada bhrAtaH sa Uce zrUyatAM svasaH / kSudhitena mayA rAtrI bhakSito bhUpateH zikhI // 278 iti zrutvA''ha sA prAtaryAmi rAjakule'dhunA / jalamAnetumityuktvA sA jagAma nRpaukasi // 279 pravizantI vadatyeSA zRNuyAdvakkuro yathA / hA barhin kvAdya vIkSyo yo jagdhaH karpaTinA'munA // 280 ThakkureNAbhANi kathaM vetsIdaM sA'vadat prabho / tasyAkathyaM na me kiJcidityuktamiti tena me // 281 tato roSAruNAkSeNa tenAdiSTaH sa bhAmbhikaH / re tametaM durAcAraM satvaraM vyaparopaya // 282 tena rajjvA gale baddhvA bahininye dhanAGgajaH / sa ca tasya kaSaM praSTuM zakto'pyasahatAkhilam // 283 Uce ca bhAmbhika tvaM me nanu prANAdhikaH suhRt / tanmAM vimuJca jIvantaM videzaM yAmyataH param // 284 bhAmbhiko'bata rAjAjJAM nAtyemi janake'pyaham / mArye kenAgasA mitra so'vadat zikhimAraNAt // 285 jIvan zikhI darzyate cet tanmAM muJcasi vA na vA / tena rAjJo'jJApi so'vaga videzo'stu tadarpaNe // 286 datto jIvan zikhI tena prokto nirviSayo bhava / nIcamaitrIphalaM dRSTamiti dadhyau dhanodvahaH // 287 uttamasaGgamaphalaM dvaSTumujjayinImatha / prAptaH saiSa vyajJapayan nRpaM zrIjayazAsanam // 288 Page #220 -------------------------------------------------------------------------- ________________ 12 289-301] SaSTha utsAhaH deva kSmeza ziroratna nityadIpotsavakrama / kramavikramakAkutstha yuSmatsevA'stu me'nvaham // 289 pratipede ca tadrAjA tataH so'sthAt tadantike / tatprasAdazriyaH pAtraM tanmUrtyantaralIlayA // 290 SaTtriMzadAyudhayudhA tUryatrikavikAsanaiH / narAzvebhacikitsAbhistepAmeva ca lakSaNaiH // 291 patracchedyalepyacitrakarmanirmANakauzalaiH vyAkaraNAgamachandazchandobhedapravedanaiH // 292 pADguNyAdirAjanItiprayogaucityacAturaiH dAkSyadAkSiNyasaujanyadayAdAnAdisadguNaiH // 293 dhanAvahena sudhiyA yathAksaradarzitaiH / rAjA'tyAvarjitastasmai svaM sarvasvamaditsata // 2946 caturmiH kalApakam dadAne dezarAjyaM ca jayazAsanabhU bhuji / sudhArasamucA vAcA so'bhyadhAd dhananandanaH // 295 deva devapAdadevatarumUle mamAnataH / svAmihastituraGgAdivAhanaM cAdhirohataH // 296 prabhusvahastadattAzuvastrabhUSAH prabibhrataH / saMvibhAgavataH patyA tAmbUlAlepanAdibhiH // 297 svAmiprasAdAdvaitazrImukhyasambhAvanAbhRtaH / etatsarvahRtA dezAntare rAjyena kiM prabho // 298 // tribhirvizeSakam tato rAjAtiprasanno bhANDAgArikamAdizat / aye yatheSTametasya pUryatAM sarvamanvaham // 299 / rAjaprasAdapAtrasyetyasya saubhAgyabhAjanam / niSkRtrimapremahemabhUSAbhUSitavigrahA ratikelisudhAvAphI navA pInapayodharA / rAjJo vAravadhUdevadattAkhyA sukhapAyabhUt // 301 // yugmam 289.3. kAkustha. Page #221 -------------------------------------------------------------------------- ________________ 152 lIlAvatIsAre [302-315 audAryadhairyagAmbhIryasthairyazrIkamalAkaraH lakSmIratnAkaraH satyasandhAsandhAnazevadhiH // 302 purIsarvadhurAdhuryodaryaH sukRtasampadA / zreSThI yazovardhano'sya maitrIpAtramajAyata // 303 // yugmam aparasminnahi . rAjA rAjapATyAmavAhayat / samaM dhanAvahenAzvAn dhArAbhiH paJcabhirbhRzam // 304 atrAntare'zvau vaNijopanItau nIradadyutI / utkSiptahastApyapRSThau praSThau vegAnnabhasvataH // 305 tatraikatra nRpo'nyatrAdhiruhya sa dhanAvahaH / saMkSiptamaNDalIbhistau vAhayAmAsatuzciram // 306 tataH padbhyAM kazayA cAhatya muktau hayau rayAt / muktvA sainyaM nRpaM hRtvA samitramaTavIM gatau // 307 tatazca tRTzuSyadAsyaH kSamApo'vrata dhanAvaham / tRSA vayasya bAdhye tajjalaM pAyaya pAyaya // 308 vegagacchadhayenApi dAkSyAdAmalakIdrumAt / dhanAvahena jagRhe srAk kSIrAmalakatrikam // 309 ekamAmalaka rAjJo dattamAzvAsitazca saH / / punastRSi dvitIyaM ca tRtIyaM ca punastRSi // 310 atha prAptau taruSaNDamaNDitAM tau sarobhuvam / balakSayAd vAjinau tau sthitau tatrAzmanAviva // 311 tAbhyAmuttIrya tau yAtau sarastatra jalAdinA / dhanAvahenopacere nRpaH sainyaM tadanvagAt // 312 rAT pure'gAt punarjAtamanyo'cIkaradutsavam / evaM zreSThibhuvastatra sukhaM jagmurghanA dinAH // 313 dadhyau caiSa upakAragrAhyo rAjeti nizcitam / kintu mantorupakAraM lumpenno veti mRzyate // 314 tasya rAjJo'nekadevyupayAcitazatoditaH / kulAdhArastambha ekavarSaputro yugandharaH // 315 Page #222 -------------------------------------------------------------------------- ________________ 316-328 ] 322.3. lokasyA. Lila.-20 SaSTha utsAhaH dhAtryaGke vijane kvApi tenaikSi dhanasUnunA / dhAtrI tenoditA'hi tadavizrambhAcca sA'pyagAt // 396 // yugmam gRhe rahaH sa bAlAM tAM gopayitvA'munA dade / peyaM khAdyaM ca bhojyaM ca kumArakrIDanAni ca // 317 proktA ca sA'sti me kAryaM na gamyaM tat tvayA bahiH / tayA prapanne sarvasmiMstanmandiramasau'pyadhAt // 318 vivarNAsyaH kAMdizIka: paTapracchannavigrahaH / sadanaM devadattAyA jagAmAtha dhanAGgajaH // 319 abhyutthAyAsanaM datvA gauravAd devadattayA / viSAdakAraNaM pRSTo vyAjahe dhananandanaH || 320 kAnte nizamyatAmadyAkasmAd durdaivayogataH / mama hastAd vipede zrIrAjasUnuryugandharaH // 321 kriyatAM tat kimatreti sA''khyannaiva tavopari / rAjJo lokasya vA kasyApyevaM sambhAvanA priya // 322 tat kiM dRSTo'si kenApi sa Uce kenacinna hi / kintu jJAyeya mA jAtu (?) cchannaM syAt karma nedRzam // 323 sA'bravIt sumate mA bhUH zyAmAsya channacAryapi / mAca dezAntare yAsIH sAgastvavyaJjakaM hyadaH // 324 kintu prahRSTavadanastiSTherjAne'smyataH param / evamastviti sa procyAgAt tadvacchreSThivezmani // 325 dattAsano niviSTo'vaga mitraikAnte nivizyatAm / tathAkRte dhanasutaH sabhayaM zreSThine'bhyadhAt // 326 mama hastAd vipede zrIrAjasUnuryugandharaH / yuktaM kimatra zreSThayUce mitra dRSTo'si kenacit // 327 netyukte'nena so'bhANIn mA bhaiSIstiSTha nirvRtaH / prAgvannRpakulA dau ca paribhrama yathAruci // 328 " channa.. 324.2. 153 Page #223 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [329-342 itazca - kulAdhAraM svaM kumAraM tamapazyannitastataH / vyAkulaH prekSayAmAsa sarvataH sva narairnRpaH // 329 tadaiva devadattA sA svaparIvArabhAritA / rAjadvAramupaid dvAHsthastAM ca rAjJe nyavedayat // 330 kalpaH: prajApAlakAnAmeSa ityAkulo'pyasau / sadyaH prAvezayadimAM sA ca vyajJApayat prabhum // 331 prabho manoratho me'bhUt putrapautrAdivRddhibhiH / svAmI nyagrodhazAkhIva vyApsyatyAzA dazApi hi // 332 nirbhAgyacUlikAyAstu sadane me madonmadaH / kAmuko dattavAn bhATI dhATImiva manobhuvaH // 333 kRtaM ca tatkRte bhakta bhojanAvasare punaH / dhAvyaGkasthakumAro'gAd durdaivAn mama mandire // 334 mattena tena ca kSipto gRhe pravizate zune / leSTurlagnaH kumArasya sa ca hA kIrtizepyabhUt // 335 mahAgaskAriNI dhAtrI naSTA kvApi varAkikA / / tadAgasA tena pApAM mAM kalpaya tila tilam // 336 tadAkarNya nRpaH sadyaH prAduHSaduHkhazalyitaH / muhuH karSan zmazru cintAsraja yAvat sRjatyalam // 337 tAvad yazovardhano'pi nRpadarzanalolupaH / pradhAnena prAbhatenopatasthe taM sthirApatim // 338 praNamya bhUpatimasAvAsAmAsa yathociti / / udIryatAM kAryamiti rAjJokte zrepThyavocata // 339 durdaivabhagnabhAgyo'smi prabho vijJapayAmi kim / tathApyananyagatikaH svAminaH svaM nivedaye // 340 deva svagehe gavAkSe lIlayA'dya niSeduSA / mayA dRSTo gRhadvAri pravizan bhuNDazUkaraH // 341 tadvAraNAya mumuce lIlAyaSTiH prabho mayA / sA ca lagnA tatra daivAd dhAnyaGkasthakumArake // 342 ' Page #224 -------------------------------------------------------------------------- ________________ 343-356] SaSTha utsAhaH mamra kumArastadghAtAt tena pApena pAtakI / sAdhayAmyagnimadhunA'nujAnIhi sunAtha mAm // 343 tayomithoviruddhoktyA rAjJaH zvAsaH sthiro'bhavat / kumArasambhAvanayA manAka sAdhAritaH kila // 344 tata Uce nRpaH zreSThistvatto'syAzca na sarvathA / vatsasyAmaGgalaM brahi tatsatyamabhayaM tava // 345 zreSThI yazovardhano'tha kathaM kathamapi prabhoH / dhanAvahAt kumArasya vinAzaM pratyapAdayat // 346 devatenAgasA tasya mRtistanmRtirAvayoH / tadasmajjIviteneSa jIvyAdityevamaucyata // 347. rAjoce na vinaSTaM me kiJcid yenAdya zodhitam / ekamAmalakaM tasya dvayamadyApi dhAraye // 348 tadavazyaM vayasyaM me'trAnayasvAkuto'bhayam / tadarzanasudhAvRSTyA maccharIre'stu nivRtiH // 349 zreSThI gatvA'tha vezyAyAH svasya rAjJazca bhASitam / sarva nivedya dhanajamAhvayannRpamandire // 350 tadA ca dhanasUrdadhyau kva vezyA kvezI sthitiH / pheTAgiva mayaM (?) kIdRkkIgAmalakAnnRpaH // 351 yadvA - sajjanazcandanacandrazcandrikA himavAlukA / / sarvalokahitAyaiva vihitAH padmasadmanA // 352 aNunA'pyupakAreNopakAraM girisodaram / ye lIlayA'pi dadhate tebhyaH sadbhyo namo namaH // 353 " aNunA'pyapakAreNopakAraM merusodaram / kRtaghnA ye vinighnanti tebhyo'sadbhyo'pi vai namaH // 354 tadavazyaM pitRvacaH parINAmamanoramam / / tAdRzAmuditaM kalpadrumANAmiva nAphalam // 355 muhurmuhurmuzanne vismayasmeramAnasaH / . tato dhAtrI kumAraM cAdAya tatrAyayAvasau // 356 Page #225 -------------------------------------------------------------------------- ________________ Pes lIlAvatIsAre kumArastena gauravAt / nyavezyata nRpotsaGge sAkSAtkRtya tamAtmAnaM mumude yogivannRpaH // 357 jagAda mudito rAjA kimetan mitra nATakam | devAvadhAnAdavadhAryatAm // 358 gRhanirgamanAdikam / dhanasUravadad pitRvAkyaparIkSAyai zrIkumArApahArAntaM svavRttAntaM jagAda saH // 359 [ 357 - 370 tataH / atha pRthvIndurAcaSTAtrAnayasva svabAndhavAn / jagAdaiSa davIyastvAdetuM devAtra nezate // 360 dhanasUra tinirbandhAdApRcchaya nRpati taddattavaibhavaH prApa gRha vardhApanaM kRtam // 361 iti kathAnakasindhudhavAntaraM samavagAhya sadA vasunanda bhoH / adhamasaGgaviSaM tyaja dUrataH satatamuttamasaGgasudhAM piba // 362 tadetad vyasanaM hitvA bhuMkSva bhogAnupasthitAn / putrendau dIvyati sphAyet pitrorAnandasAgaraH // 363 pituparyAyataH prAptA yA lakSmIste'sti tanmitim / praveda vedagarbho'sau yaH prAdAnnaH prasedivAn // 364 smitvA'thAha vasunandastAta ko'pratyayastava / mahanthakathite dhAtuvAdAdikarmaNi // 365 kiJca pravRttiH satpuMsAM na svabhogAptihetave / sUryendu bhramyata imau kimu svArthasya siddhaye // 366 gaNyA lakSmyarjane kleza bhogabhraMzAdayo na ca / bhUsAdhane pravarteranna hi cakrayAdayo'nyathA // 367 tat tAta kimidaM vRddhabhAvAvirbhAvakaM vacaH / ruSA huMkRtya pitroktaM yat te rucyaM tadAcara // 368 ityuktvordhva rahazcitrazAlikAyAM pitA'gamat / bhujakSaNe sudhayA'pracchi putraH kva te pitA // 369 putra Uce nAmba jAne tato'dhaH sarvato gRhe / anviSyopari dRSTo'sau tayAntazcitrazAlikam // 370 Page #226 -------------------------------------------------------------------------- ________________ 371-384] SaSTha utsAhaH sA''khyat tamuttarAdhastAddevAn pUjaya bhuMkSva ca / so'bhANInnottariSyAmi tayoktaM kena hetunA // 371 zreSThayUce dhAtuvAdAdivyasanAt svairacAriNA / . vigupto'nena putreNa svAsyaM nekSayitu kSame // 372 so'tha tatra sthito'bhuGkta varcI varcIgRhe vyadhAt / na niryAtirbahirjAtu yayureva ghanA dinAH // 373 tatastadbandhumitrAdyupeyarustanniketanam / Ucuzca vasumitraH kiM nizIvAyapi nekSyate // 374 sudhavA vyAharacchreSThI rahasyupari tiSThati / tatastayA daryamAnamArgAste'gustadantikam // 375 kadAcinnekSyase zreSThin kimaGgaM te'Gga bAdhate / / sudhavA'bata nAsyAGgaM bAdhate bAdhate sutaH // 376 yato'sau dhAtuvAdAdivyasanI svairacAryapi / tallajjAto bahinaiti mahApuruSa eSa bhoH // 377 vakti ceti janaH pRccheccet tvatputraH karoti kim / prativacmi tadA kiM tad gRhAntameM sthitivaram // 378 vasunando'tha taistatra bahvAhUtaH samAgataH / mAtulenAbhANi vatsa pitraniSThaM karoSi kim // 379 bhAgneyaH smAha kiJcit karomyasmyucitetarat / vyAjahAretaraH kiM te dhAtuvAdAdinA vada // 380 arthopAye pravRttiH kiM na kAryetyAha yAmisUH / bhANDakrayAdiH kiM nArthopAya ityAha mAtulaH // 381 svasrIyaH sasmitaM smAha kva meruH kva ca sarSapaH / jajalpa mAtulo lakSmIH kiM na dhAtvAdyakurvatAm // 382 jAmeyo'vag na tAdRkSA yAdRkSA rasasiddhitaH / / itaraH smAha kiM na zrI rAjJAM dhAtvAdyajAnatAm // 383 kutapo'brUta keyaM zrIrdhAtusiddhirasAgrataH / vAgaDambaraiH kiM vA rasaM narte maharddhayaH // 384 380.2. 'tetaran . Page #227 -------------------------------------------------------------------------- ________________ 158 lIlAvatIsAre [385-398 smitvA'tha mAtulo'jalpad rasasiddhi pravetsi kim / abhANId bhAgineyo'pi dRSTastatpustako mayA // 385 mAtulo'vag raso jyotirvidyA mantro japastapaH / na hi pustakaziSyasya vatsa sidhyanti kasyacit // 386 tada, matikIrtyarthadharmabhraMzanibandhanam / rasasiddhibhramaM muJca siJca svAcArabhUruham // 387 itthaM nivArito'pyeSa yAvadujjhati nAgraham / tAvat tadaMzaM datvA tairvasumitrAt pRthakRtaH // 388 taistai tairyAyajUkaistattadvyasanapAvake vasunando mandamatiH sAkcakre bhasmasAd dhanam // 389 kenApi yoginA sAdha lobhinA lobhanastataH / nidhilAbhAya paryATIdasau girivaNAdiSu // 390 palAzapotakaM kvApi tau ca vIkSya parIkSya ca / svAdhInazevadhimanyau vyadhattAmakhilaM vidhim // 391 adhijyadhanvAttavA''No'bhUd yogyuttarasAdhakaH / / vasunandastu khanako'bhUccAdhyakSaH kSaNAnnidhiH // 392 vizvastaghAtI yogI ta gADhamAhatya marmaNi / nidhi pApanidhi cograM samAdAya palAyata // 393 vasunando mandabhAgyaH pazcAttApaprataptahRt / raktAsaktakITikAbhizcilAtIputravat kSataH // 394 azaktaH padamutthAtuM svanindAlpakaSAyavAn / vimadhyamaguNairbaddhvA manujAyurvyapadyata // 395 // yugmam bhArate'traiva paJcAleSvasti kAmpIlyapattanam / divaukasAM pattanasyApratibimbaM nu bimbakam // 396 tatra padmaratho rAjA surarAjAgrajaH kila / tasya paulomyagrajeva devI padmAvatI babhau // 397 tasyAH kukSau vasunandajIvaH pIvarabhAgyabhAk / saJcakrAma kramAjjAtastAtasya pratibimbavat // 398 389.1. 'dhurte'. 395.2. niMdAkalpa'. Page #228 -------------------------------------------------------------------------- ________________ 399-412] SaSTha utsAhaH nAnAvardhApanairekAhavadekAdazAhake vyatIyuSi dvAdaze'hni mahairatimahIyasi // 399 . zrIkanakaratha iti nAma daivatamadbhutam / rAjA saMsthApayAJcakre tatra putre zubhaukasi // 40 // yugmam kramAt pravardhamAno'sau kalAgrahaNakarmaThaH / vidyAnadInadIzAyopAdhyAyAya samAya'ta // 401 so'nukramAt tadabhyAse'bhyasyamAnaH kalAkalAH / bAlyAmbhodheH kalAmbhodheH pAradRzvA'bhavat samam // 402 tato guruH sakumAro gatvA bhUpaM vyajijJapat / kalAsarvasvametasya sarahasya mayA'lta // 403 suvarNavastratAmbUlaprabhatyasmai prabhUtazaH / nRpaH kRtajJo datvA'pyanRNaMmanyo babhUva na // 404 guruNodvAhitaM vIkSya taM kumAraM kalAH kila / kalApAtrANi rATkanyA bhUpastenodavAhayat // 405 pariNItaH kumAro'dya rAjapATI vidhAsyati / udyadyalobhA pU:zobhA sarvataH kAryatAmiti // 406 rAjAdiSTapratIhAranaravAkyena nAgaraiH / sadyaH svasvagRhATTAdau zobhA'dRSTacarIkRtA // 407 // yugmam zRGgAraprasphAritazrIratyairAvaNavAraNaH / vilebhe zrIkumArAya karIndro jayamaGgalaH // 408 kumAraH saparIvAraH prasphuracchatracAmaraH / tamadhyAsAmAsa rasAjjayanta iva nUtanaH // 409 zacIsacivazakazrInRpaH padmAvatIsakhaH / jayakuJjaramArUDhaH kumArasyAnugo'bhavat // 410 sAmantAmAtyasenAnIpratIhArAdayastataH / hastyazvasyandanAsInA rAjAnamanuvabajuH // 411 purataH pArzvataH pRSThe sarveSAM sarvato'pi hi / padAtayo'bhavannAnAzastrabhISaNapANayaH // 412 404.4. babhUva naH. 410.1. sacI. Page #229 -------------------------------------------------------------------------- ________________ lIlAvatIsAre pratihaTTaM pratigRhaM pratirathyaM pratiprapam / pazyan kumAro vipaNivIthIM prAptaH pramodataH // 413 puraM purandarapurasuSamApazyatoharam / pazyan kumAro vipaNivIthIM prAptaH pramodataH // 414 // yugmam tatra ca ratnapujaiH ratnagireH khAnIvad ratnahaTTikAM / svarNeSTakAbhiH svarNATTAn so'pazyat merubandhuvat // 415 mene bhArAgrazo rUpaye rUpyATTAn rUpyazailavat / candanaizcandanorvyAH sa sakhIM candanahaTTikAm // 416 dantavA tairvindhyabandhUniva dantApaNAsa / taistairdRSyairdeApyikATTAMstattat khAnIramanyata // 417 TaGkazAlA mivAmaMsta saiSa pravAlAdimaNIhaTTAn gandhadhUlyAdyApaNaizca 419.4. "sIhibhA. nAkahaTTikAm / ratnAkaragRhAniva // 418 dhUlIzeSAMstadAkarAn / so'jJAsIddhimAlayamanauSadhim // 419 gandhikAdvaizva ghRtodAvataraM saiSa ghRtahaTTikA'budhat / dhAnyApaNaizca durbhikSaM durbhikSaM kSoNimaNDale // 420 nAlikerapUgapUgaiH kokaNaddhiM tadApaNe / tAmbUlikavipaNyAM sa mene tadvATikAgamam // 421 ityevaM vipaNizreNyAH zriyaM vikSya narendrasUH / sAmantAmAtyavezmAni rAjavezmavadaikSata ||422 koTIdhvaja-dhvajakoTyA vitAnitavitAnakam / sa puraM paritaH pazyan divaM tRNamajIgaNat // 423 tadApaNa zrIsAmantAvAsakoTidhvajekSaNAt I lobhAditse kumArasya hRdi prAgvadudIyatuH // 424 itthaM bhrAntvA purIM savIM sa kumAro narezvaraH / vaijayantaM vai jayantaM svaM prAsAdaM samAsadat // 425 425.4. prasAdaM. [ 413-425 Page #230 -------------------------------------------------------------------------- ________________ 426-438] SaSTha utsAhaH 161 kSaNe'tra kSoNitilako vyajJapyata purodhasA / majjyatAM sajjyatAM deva devArcanamanuttaram // 426 tatastathAkRte rAjJA sadyaH sUdo nyavedayat / / deva bhojanaveleti tato'sau bhujimaNDape // 427 kumArAmAtyasAmantaiH saha bhuktvA yathocitam / vilepanAyeH sammAnya sAmantAdIn visRSTavAn // 428 // yugmam nirjane citrazAlAyAmatha padmaratho nRpaH / zayyAmadhyAsta padmAvatyapi tatrAgamat tadA // 429 kumAraH kanakarathaH sannidhAyAbhyadhAt tataH / vijJApsurasmi taccUtamaJjarI preSyatAM bahiH // 430 rAjA''cakhyAvadoSeyaM sadA camaradhAriNI / na rahasyaM bhinattyeSA devo vettItyavak sutaH // 431 devaivaM me manorAjyaM yadi brahmANDamaNDape / digdantidazanastambhavalayairacalAcale // 432 sUryAcandrapradIpAbhyAM nityodyotataraGgite / tAratAracakravAlavAlakairatimAlite // 433 pratApakIrtI devasya bhUzakrasyAtmasambhave / svecchayA divi jayantajayantyAviva dIvyataH // 434 // tribhirvizeSakam smitvA smAha mahIcandraH putrapauruSavismitaH / vatsAtuccheccha ko nAma tavecchApratibandhakaH // 435 kumAro vyAharadeva yasya kozo'mburAzivat / akSayaH zazvat svAdhInaH svAdhInaM tasya bhUtalam // 436 sa cAkSayo'khilakSoNipAlalakSmIsvayaMgrahAt / tadgrahazca caturaGgacamUsampannibandhanaH // 437 caturaGgA camUH svAmin svAdhInA dAnazAlinaH / dAnaM ca kozAt kozazca zemukhIvimukhe katham // 438 433.4. 'mAlate. Lila.--21 Page #231 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [439-451 kathaM matistasya yasya rAjye lakSmImadAlasAH / koTIdhvajAnucchrayaMte kirATA narakITakAH // 439 vijigISuH sa eveha - vipakSakSapaNakSamAH / yasya prajAH zrImadena na mAdyanti niraGkuzAH // 440 prajAnAM tAvadeva svaM yuktaM jIvanti yAvatA / zeSaM tu nRpakozasthaM vipakSakSodakovidam / / 441 vaNijAmapi yA lakSmIH sA'pi devasya nekSyate / devapAdA vaNijo vA rAjAno'treti vedmi na / / 442 bhANDAgArasArameSAM tad gRhItvA prabho kuru / puSkalaM tena pAdAtaprabhRti prabalaM balam // 443 tato digyAtrayA'zvebhakozAn kSudramahIbhujAm / gRhANaivaM ca mahatAmapyazeSaM grahISyati // 444 athodyatkozo bhUpIThaM vaNThIbhUtArimaNDalam / nabhastalaM ravirivaikastvamudyotayiSyasi / / 445 atitIkSNo baddhamuSTinistriMzo malino'pi ca / akhaNDadhAro yadasistat kozasya vijambhitam / / 446 tato'brUta sutaM bhUpaH palitAGkurakarburam / tilatandulitaM zmazrutkSipya dakSiNapANinA / / 4 47 iyacciraM mayA vatsa nAkSatramiti nirmame / adhunA kiM kRte kAryamakAryamidamIdRzam // 448 kiJca - bhUpaH zaraNyaH prajAnAM tAbhyo druhyati cedasau / taccauracaraTAdInAM tenaupAdhyAyakaM dadhe // 449 api ca - na naH kenApi pUrveNa puMsaitat kvApi nirmame / tadadharmamamuM kuyIM / kIrtidharmaharaM katham // 450 athAkhyat kanakaratho dharmaH kAryaH satAM sadA / vijJapyate mayA'pyevaM deva tasyaiva vRddhaye // 451 Page #232 -------------------------------------------------------------------------- ________________ 452-463] SaSTha utsAhaH 163 yataH - paracakrAgame deva gRhANi darzanAni ca / / vilupyante'tha dahyanti taddhI vairivAraNam // 452 na vairivAraNe zakto nRpaH syAd balavarjitaH / na ca kozavihInasya rAjJaH syAt puSkalaM balam // 453 kozazca zulkamAtreNa kiyAn syAd deva bhU bhujAm / tat prajArthagraheNA'pi tadrakSA dharma eva hi // 454 vimucya jIvikAmAnaM zeSasyApahRtAvapi / deva kiJciddhanenApi prajA jIvanti sarvataH // 455 yaccAdiSTaM devapAdairnedaM naH pUrvajaiH kRtam / taizcAkRtaM kariSyAmi kathaM vatsAsmi samprati // 456 tatrAprasAdaH kartavyo na me devena jalpataH / tenaiva te pUrvajA naH stokalokAdhipAH khalu // 457 kiJca - dAnena dharmaH kIrtizca dAnaM cArtha vinA katham / zulkAgataM ca dadato rAjJo jIved balaM katham // 458 atha padmarathaH prAha vetsi vatsocitaM sphuTam / / svaprajAdaNDanIyetyakSarANi na zRNomi tu // 459 yacca te suvicAreNa tvAyati pratibhAsate / / tatra putra pavitrAtman pratipanthI bhavAmi na // 460 labdhAvatAraH kumAraH pitaraM vyAharat tataH / ya ete tAta sAmantAH samantAt nityasevinaH // 461 te'pi jIvAdizetyuccai dino'pi durAzayAH / pAratanvyAsukhocchittyai devapAdApadaiSiNaH // 462 tadamI kozahastyazvApahArAt svasvamaNDale / preSyantAM saMhatA naite zubhAH karamahA iva // 463 Page #233 -------------------------------------------------------------------------- ________________ 164 lIlAvatIsAre [464-475 yataH - kozAdibalasampUrNA mithomelakadurgrahAH / sAmantA na narendrasya vazyAH syurbhujagA iva // 464 tathAatiprasAdo dhIzlAghA'parAdhasahanaM tathA / mantriNAmapi conmAdaheturneturhitAya na // 465 idamevaM zubha kAryamityukte'pi hi mantribhiH / tadutkarSApakarSAya vicArya svayamaJjasA // 466 naivametacchubhaM kArya kiM tvevamiti bhU bhujA / kiJcid viziSya vA sarva svopajJamiva darzyate // 467 // yugmam kiJca - parihArya parIhAsaH saha sAmantamantribhiH / anyathA saMgharSato'bhI AjJAM laceyurIzituH // 468 ityukte sU nunA prANapriyaputro'vadannRpaH / vatsocitaM tvamAdhatsva zrayiSye'ntaHpuraM tvaham // 469 putro'vocat tAta rAjyaphalaM viSayamAnanam / taditthameva na punA rAjyacintArditAtmanAm // 470 tataH padmAvatI devyA vyAjahU deva dhInidhe / na kumAroktamityeva kArya kintu vivecitam // 471 rAjA''khyad devi putroktaM bAlAgramapi nAnyathA / smitvA''ha devI devasyAGgabhUrvaktvanyathA katham // 472 mayA tu devapAdAnAmanurodhAnyagadyata / / etacca cUtamaJjaryA'zrAvi nediSThayA'khilam // 473 sA cAnuraktA sAmante devarAje yathA sacI / tato'sau tasya rahasi tanniHzeSamacIkathat // 474 so'tha daMdhyAviyaM teSAmullApAn vAritA'pi cet / vakti me tadasau matkAnathairyAt (?) teSu vakSyati // 475 Page #234 -------------------------------------------------------------------------- ________________ 165 476-488] SaSTha utsAhaH parIkSituM me'tha bhAvaM saMdiSTA bhU bhujetyasau / tathA'pi me'syAM gAmbhIrye guNo doSo'nyathA punaH // 476 yataH - mAyAvartadurantAnAM yoSitAM saritAmiva / vizrabdho mugdhako'vazyaM vinazyati vinazyati // 477 tato'vahitthAmAsthAya sAmanto'brUta tAM prati / rAjyastambhaH kumAro'smajjIvitenApi jIvatAt // 478 tadarthe jIvitamapi hyasmAkamupayokSyate / yat tu kozAzvebhamukhya vikalpo'pyatra nAsti naH / / 479 ityatucchamasAvuktvA pramugdhA etayA saha / prAtarmitaparIvAro bhUpaM rAjakule'namat // 480 rAjJA nAbhASyasau prAgvannAnye sAmantamantriNaH / tato mene devarAjaH satyokti cUtamaJjarIm / / 481 bahUtthite nRpAsthAne parihAsarasormibhiH / tadupajJairneva rAjJaH parihAso vyabodhyata // 482 utthAya devarAjo'gAt svAvAse bhujyanantaram / gatvA vAse vatsarAjasAmantasyAbravIditi // 483 pANigrahamAGgalikyaM zrIkumArasya yujyate / dvau dvau gajau turaGgAzca vastrAlaGkaraNAni ca // 484 so'vadat saiSa naH sarva jighakSuH svayameva bhoH / sabhayaM kathamityukte devarAjena so'bhyadhAt // 485 jayazrIvallabhA me'sti sA durgadevazreSThinaH / patnyA lakSmyA sakhIti svagRhe bhoktuM nyamantryata // 486 bhujAnA padRzAlAyAmeSA'pavarakAgrataH / vArtAH prAvartayalakSmyA sAdhaM premasudhomivat / / 487 itazcApavarakastho durgadevo vyacintayat / vArtAprasaktA jayazrIna me zroSyati bhASitam // 488 486.1. jagazrIva.. Page #235 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [489-502 iti sAgaradattAkhyaM sa svamitramavArtayat / suhRde svarahasyaM hi janaiH prAyaH prakAzyate // 489 / / yugmam mama sUnordurgaraveH premapAtraM vilAsinI / vasantazrInRpakularahovArtAmacIkathat // 490 adya zayyAmAGgalikyaM rAjJaH kRtvA nivRttya ca / yAvad dvAHsthenAlapAmi zayyAM tAvannRpo'zrayat // 491 zrIkumArazca devI ca tatrAsInau yathocitam / kumAro vyAharalobhaparigrahakhaninupam / / 492 devAropya kimapyAgo grAmAnAdatsva mantriNAm / ucitaM daNDamAdAya deyAsteSAmamI punaH // 493 paunaHpunyeneti teSAM sarvasvamapi saMhara / vaNijaH zulkAdidoSAropAd daNDyA muhurmuhuH // 494 sAmantAn brUhi bho nityasevayA vo mahAn vyayaH / tat svadeze yAta kArye vyAhRtA drutameta ca // 495 tato'mI nityapArzvasthAH kadA'pyunmArgagAminaH / sannipAtakRto deva duzcikitsyAstridhAtuvat / / 496 ekaikazastu hUtAnAM kaJcidAropya durnayam / hastyazvakozApahArAt teSAM syAnnigrahaH sukhAt // 497 ityanta lpatastasya durgAdityasya bhASitam / nizamya samyaga jayazrIH spaSTamAcaSTa me puraH // 498 jayazrIproktarAjAdirahomantramazeSataH / pAThito vatsarAjena devarAjo'pi taM jagau // 499 rAjJazcamaradhAriNyA mama praNayabaddhayA / jagade cUtamaJjaryA rAjamantro'yamIdRzaH // 500 paraM tadvAci sandehAdevamevaM mayaucyata / rATsaudhe rAjJAnAlApAjjajJe satyaM tu taddvacaH // 501 kiJca - sabhotthAne parIhAsacastarI bhU bhujA'sRjam / vAcaM vAcaMyama iva na tatrApyAdade prabhuH // 502 Page #236 -------------------------------------------------------------------------- ________________ 503-516] SaSTha utsAhaH jayazrIcUtamajorvAcAM vAcAmapi prabhuH / visaMvAdApavAda tannApAdayitumIzvaraH // 503 tatazca - mitho mantropadezena saMvAdAcca samantataH / ziSyopAdhyAyatA jajJe mithaH sAmantayostayoH // 504 atha kiM kAryamityukte devarAjena so'bhaNat / / tvadvicAre pUryate yadevarAjastato'bravIt // 505 yathA'smyAgAM tvatsamIpe manomelazca nau yathA / tathA samastaiH sAmantaiH kriyate melako dRDhaH // 506 nibadhyate dRDho granthimantriNAM bhedyate rahaH / upajIvyate tadbuddhiH siddhiH stAdIpsitazriyaH // 507 tataH zrIvijayasenarAjastairakhilaM kRtam / jajJe dRDhazcittabandhaH sarvasAmantamantriNAm // 508 tataH subuddhisacivastairAhUya nyagadyata / dUre kathaJcit preSyantAM pAlakAkhyA bhaTA drutam // 509 yato'mI balino rAjaprasAdAdvaitazAlinaH / AsanneSu tatasteSu na sidhyati manISitam // 510 dUraM gateSveSu bhUpaM saputraM nyasya paJjare / kriyate rAjabhrAtRvyaH sukhAd bhUpo'rikezarI // 511 subuddhiratha rAjAnamAcaravyau zrayate prabho / siMhaH sImAntajanatAmupadravati durdharaH // 512 taM nigrahItuM balinaH pAlakAn prahiNu prabho / tadgUDhamantrAviduraH sadyastAn prAhiNonnRpaH // 513 dUrageSu pAlakeSu taiH sAmantaiH samantataH / hastizAlA hayazAlAH kozA rurudhire kSaNAt // 514 tataH kolAhalo jajJe pralayAmbhodagarjivat / kimetaditi rAjJokte loko'brUta zRNu prabho // 515 rAjye nivezayAJcakre sAmantairarikesarI / hastizAlA hayazAlAH kozA jagRhire'bhitaH // 516 Page #237 -------------------------------------------------------------------------- ________________ 168 lIlAvatIsAre [517-522 tato gRhNIta gRhNIta pApAn hata hateti ca / rAjA'tyAkulamAcaSTa ko'pi nAceSTata kvacit // 517 sarva vinaSTaM vijJAya hayamAruhya duSTadhIH / / naSTavAn kanakarathaH sa patrarathavegataH // 518 sa tu padmaratho rAjA sAmantaiAsi paJjare / siMhAsane narendrasya sadyo'dhyAsyarikesarI // 519 sa ca bhrAntvA pratipadamidaM bhUmivalayaM ___ layaM na kvApyAdhAccakitacakitaH puNyarahitaH / yadanyasmizcintAspadamaracayat tattu sa pari grahagrasto lobhagrahavinaTitaH prApadabhitaH // 520 vijayasenamahItilakaipakaH sapadi padmarathakSitipAGgajaH / azaraNaH zaraNaM pratipannavAn sada idaM tadidaM paribhAvaya // 521 zrutvedaM bhavavRttamAtmaghaTitaM tIvrAnutApaujasA jAtasmRtyudayAd dayAM kuru guro nistArayeti bruvan / rAjJA'sRSTa mahotsavaH sa kanakaH zrImatsudharmAntike sAmyabhrAjinamadbhutaM vratamadhAccitrA''tmanAM hI gatiH // 522 iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke lobhaparigrahazrImithunasvarUpa-cyAvarNano nAma SaSTha utsAhaH * // * graM0 538 Page #238 -------------------------------------------------------------------------- ________________ saptama utsAhaH atha dvitIye'hni punaH sudharmA gaNabhRdvaraH / zrIvijayasenarAjamukhyAnevamupAdizat // 1 krodhahiMsAdidvandvAnAM svarUpAdiprakIrtitam / tadagratazvarANAM tu hRSIkANAmathocyate // 2 tataH krodhAdyupAdAnapaJcAsravanibandhanam / bhavaduHkhaM rAmadevAdInAmAkarNya rAD jagau // 3 bhagavaMzcaturbhavikaH saMsAro'yamudIritaH / kaSAyamUla eteSAM saMzayastadunoti mAm // 4 tathA hi - prAk kimeSAM na saMsAraH kiM vA nAsannamI purA / krodhAdihetuH saMsArazcaturbhavika , eva vA // 5 iti saMzayavAtyAbhirbAdhyate me matelatA / athAha bhagavAn rAjan jinAgamarahaH zaNu // 6 // yugmam anAdinidhano jIvaH kaSAyAdyA anAdayaH / tannidAnazca saMsAro'nAdireva vibudhyatAm // 7 caturbhavikasaMsArakIrtanaM tu digeva hi / yato'nAdibhavazreNI vaktuM nezo'pi sarvavit // 8 bhavAntarANAmapi hi rItireSaiva budhyatAm / niHsaMzayo'tha rAjA''khyAt prabho prastutamAdiza // 9 bhagavAn bhAdrapAthodasodaradhvaniDambaraH / svayaMvaraH saMyamaddhairjagAda zrayatAmiti // 10 AsravAH syuH kaSAyebhyaste cendriyanibandhanAH / tadindriyANi rAjendra sarvAnarthamahAkarAH // 11 6.2. matilatA. Lila.-22 Page #239 -------------------------------------------------------------------------- ________________ 170 lIlAvatIsAre [12-23 durdAntairindriyahayairbalAdunmArgagAmibhiH kSipyate durgatimahAraNye janturanekazaH // 12 AsatAmanyendriyANi sparzanendriyamekakam / nibiDaM karma badhnAti durgadurgatikArmaNam // 13 tathA hi - abhyaGgaM zatapAkAdyairudvarta kuGkumAdibhiH / kAlAnurUpavAHsnAnaM kASAyyA cAGgamArjanam // 14 vilepanamalaGkAraM puppadAma yathARtu / mRdaMzukAsanazayyA mRdvaGgIparirambhaNam // 15 sparzanendriyavazyo'yamAtmA prArthayate'nizam / tatsAdhananimittaM cArambhAnArabhate bahUn // 16 // tribhirvizeSakam tathA hi - halagantrIkheTanAdi nRpasevApaNAdi ca / uSTrAzvebhavikrayAdi mitrabandhuvadhAdi ca // 17 / parayoSAmurAgeNa raudrArtAdhyavasAyataH / ghoraM raNaM ca kurute mriyate cAjitendriyaH // 18 // yugmam AtmanyAropya duSkarmabhAraM duHkhAmbuvAridhau / narake vivazo yAti na pAti sparzanendriyam // 19 tatrAtiduHsahaM duHkhaM soDhvA'saGkhyamanehasam / tataH kathaJciduvRttaH kutiryanRSu jAyate // 20 prAgvat tvagindriyAdhInastatrApi tadabhISTayuk / prApnotyazarmalaharIdRSTAnto'trabhavAn nRpaH // 21 rAjJA vyajJApi zuzrUSe svaprAgvRttaM prabhormukhAt / bhagavAnAha rAjendra zrUyatAmavadhAnataH // 22 asti jambU dvIpapuralavaNAmbhodhikhAtikAm / parito dhAtakIkhaNDadvIpastabATikopamaH // 23 21.3. laharIdRSTAnto. 23.3. pArito. Page #240 -------------------------------------------------------------------------- ________________ 24-36.]. saptama utsAhaH 17 tasminnAsIt pUrvamerupratibaddhe ca bhArate / vijitvaraM svaHpurasya zrIkAJcanapuraM puram // 24 yatrAhaccaityazRGgeSu patAkA bhUrizo babhuH / tatkAriNAM puNyakoTIzAnAM koTIdhvajA iva // 25 tatra rAjA rAjarAja ivodyatkozazevadhiH / saubhAgyasundaratayA na kuberaH paraM kvacit // 26 cakravartIva parito'pyudIrNabalavAhanaH / kintvasaGkhyeyaratnezaH zrImAn vimalavAhanaH // 27 // yugmam tasya zasyA modapAtraM devI karpUramaJjarI / yasyAH zrIzIlakarpUraM paraM na parihIyate // 28 nibiDaM bandhamAtmAnaM nayed yaH sparzalolupaH / taM sparzanebhamAzritya sa sajA svecchayA'carat // 29 tathA hi - navInanalinIpatravat tanU ni mRdUni ca / zcayotagatirasAnyeSa divyavAsAMsi paryadhAt // 30 paTTAMzukanicoleSu pUrNeSu mRdupakSmabhiH / gabdikAdyAsanepUccerAsAmAsa sa lIlayA // 31 haMsarUtabhatAM muNDahastapiNDAM ca tUlikAm / nintazatapatryAdisrastarAmadhyazeta saH // 32 zirISasukumArAGgInavayauvanazAlinIH / vezAH pasparza sarvAGgaM gajavanmIlitekSaNaH // 33 itthaM guNIkRtAzeSazeSAkSavyApRtizca saH / / paJcendriyo'pi bakulavattvacekendriyo'bhavat // 34 tyaktarAjyadhurAcinto mantryAlApaparAGmukhaH / antaHpuraikazaraNaH sa rAjA'gamayad dinAn // 35 itazca - kSitipratiSThitapure jinazAsanabhAvitaH / jIvAditattvaviduraH sthirasamyaktvabhUSaNaH // 36 25.3. koTIzinAM. 32.4. zrastara'. Page #241 -------------------------------------------------------------------------- ________________ 172 lIlAvatIsAre aNuvrata guNazikSAvratasaMyamita kriyaH nAnAsAmantamUrdhanya ratnacumvyapadAmbujaH jagacchubhaGkaro nAma rAjA rAjarSiau / dharmArthakAmAH saMbhUya yatra mokSArthakAriNaH // 38 // tribhirvizeSakam 1 // 37 yasyAM rUpAdvayaM sraSTuM hastalekhaH prajAsRjaH / zacIghRtAcIzrIgaurIrambhArambho vibhAvyate // 39 [ 37-49 haMsarUta navanIta zirISa navamA devam 1 upAdAyAdadhe dhAtrA yattanau mArdavaM kila // 40 sudatI paramAtI / satImAlA ziromAlA sA priyaGgulatA devI tatpremAmatratAmagAt // 41 // tribhirvizeSakam jinadharmaM rAjadharmaM mitho'nAbAdhayA tayoH / sAdhayatoH zAstranItyA yayau kAlaH kiyAnapi // 42 AgAt paritrAjakaikA 'nyadA devIniketane / sA ca jJAtatadAkUtA nAstikyaM pratyapAdayat // 43 tathA hi nAsti jIvastadabhAvAnnAdRSTaM na bhavAntaram / na ca svargo nApavargo mudhaivAtmA pravaJcyate // 44 pramANarAjapratyakSanirNItaM vastu vastu sat / tat pradhAnAnIndriyANi prINyante tatpriyaistataH // 45 tato devyA jinamatapravedanapaTiSThayA / bahudhA hetudRSTAntaireSA cakra niruttarA // 46 muNDe kiM pItazuNDA'si raNDe tuNDArgalA'si vA / yadevamasmatsvAminyA sArdhaM vivadase'lase // 47 itthaM nirbhartsya ceTIbhirniSThuraM ardhacandrapradAnena carikA tatazca sA'ti pradviSTA phalake citraM citrakRtA devyA divyaM 38.1. nAmaM. kukkuTIva sA / nirakAzyata // 48 // yugmam divyavarNakaiH / rUpamalekhayat // 49 Page #242 -------------------------------------------------------------------------- ________________ 50-63 ] saptama utsAhaH dadhyau ca kAJcanapure strIlolo vimalo nRpaH / jagacchubhakkararipuH kArya sidhyati tatra me // 50 vimRzyetyAzu sA pApA zrIkAJcanapuraM gatA / krameNa bhUpamA ziSya phalakaM tadadarzayat // 51 sa ca nirvarNya tadrUpaM dhUnaM dhUnaM ziro'bhyadhAt / kiM kinnarI khecarI vA'marI vA bhagavatyasau // 52 rsskhyadeSA deva jagacchubhaGkara nRpapriyA / yatpAdazaucakiGkaryaH syuH kinnaryAdayo na vA // 53 ratikelirbhavedyA'tra bhoktuH sA'nyatra na kvacit / sudhAvApIsukhaM kiM syAjjalavApyAM kadAcana // 54 yasya sA gRhiNI saiSa kiGkaro'pi surezvaraH / naiva sA gRhiNI yasya surezo'pi sa kiGkaraH // 55 saubhAgyasundaraziroratnaM devastathaiva sA / tadyogyayogAt punarucyatAM gaGgAndhisaGgamaH // 56 svAntaH purakeNApi santuSastuSabandhunA / zAlirUpAmimAM bhuGkSva svayaM viddhi tadantaram // 57 ityuktihavirAhutyA hRhe'sya smarAnalam / prajvAlya sA yayau pApA pApAH paragRhauSiNaH // 58 tatazca svaM kulaM kIrti tatkAryamavicArya saH / Ahvat satyAbhidhaM dUtaM kva vicAraH kva rAgiNaH // 59 aye satya kSitipratiSThitapuryAM vraja drutam / jagacchubhakara nRpasyedaM madvacanaM zrIpriyaGgulatA devIM macchuddhAnte ahaM punastava grAmasahasraM kariNAM paJca ca svarNakoTIste dAsye'nyacca priyaM zaNu / tAvakapratipakSANAM zirazchetsyAmi mAnavat // 62 tato dUtaH sa satyAkhyo gatvA kSitipratiSThite / jagacchubhaGkaranRpaM bhaNa // 60 zatam // 61 natvA vaktuM pracakrame // 63 mA nivezaya / 173. Page #243 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [64-77 sevakAnAM varAkANAM svAminnajananirvaram / ye tattvamavimRzyaiva svAmyAdezaM dizantyaho // 64 kathaM deva tava puro bruve sannItivarjitam / tathA'pi kSamyatAmAgaH sarva sarvasahAdhipa // 65 devaivamevaM tvAM brUte rAjA vimalavAhanaH / dUtyAdakathyamapyAkhyAM dhiga dUtyaM pUtyapAvanam // 66 tacca sarva satyadUtAkhyAtaM zrutvA sa bhUpatiH / sAmarSamabhyadhAdevaM bhaktyA mukto'si taM vadeH // 67 narAdhamo'si vijJAto na jAto rAjatastataH / tatastvaduparikrodhayodho'pi mama lajjate // 68 anyacca mukto dayayA mayA samprati durmate / mama bANA vahante na tvayyevaM hi malImase // 69 rAjyazriyaM tu bhavataH samAdAsye'smi nizcitam / tadyAhi dUrataH kvApi yadi jIvitumicchasi // 70 yadi vA - rAjanItipathAd bhraSTastyAjyo rAjyazriyA svayam / aparAdhAdataH zIrSacchedya eva hi vartase // 71 tathA'pi kRpayA dattaH SaNmAsA avadhistava / jaladurga sthaladurga bhajethAstvanyathA mRtaH // 72 ityUjitaM vacaH zrutvA dUtaH syUtAsyatAmiva / prAptaH prAptaH svapure ca svaprabhostadacIkathat // 73 tena dUtopanItena vacasA jAtavedasA / / prajajvAlocchaladurvAgajvAlo vimalavAhanaH // 74 tato'navekSya nRpatinIti bhItiM ca durgateH / narAntaramanApRcchayAvimRzya svaparAntaram // 75 krodhAhakArazikharizikharArohagauravAt / prayANakamahADhakkAmasau taM pratyavIvadat // 76 // yugmam tataH sAmantasainyAni milanti sma mahItale / mahAjaladavRndAni prAvRSIva nabhastale // 77 Page #244 -------------------------------------------------------------------------- ________________ 78-91] saNtama utsAhaH asaGkhyakarituraganarAnIkasamAkula: uccastarasyandanaughayAnapAtrakaramvitaH plAvayan kAzyapIpIThaM zeSakUmI ca kubjayan / balodadhi pracacAla tadA vaimalavAhanaH // 79 // yugmam sarvatodik ca rAjanyasainyasaJjAtayojanam / yojanaM tad balaM gatvA'vasacchuddhamahItale // 80 tatra cAsthAnamAsIno hRSTasaMtuSTamAnasaH / upetyAmAtyavargeNa vijJena vyajJapi prabhuH // 81 tAvannavodyogavArtA prakAzyA kasyacit prabho / yAvanna zakunaM zreSThaM gUDhArambhA hi saddhiyaH // 82 sampanne zakune zreSThe zreSThaM tadabhiSeNanam / tadabhAve tu devena svadezo dRzyatAM mudA // 83 avocata tato rAjA kvAsti zAkunikaH sudhIH / jagade devaguruNA mantriNA'sti mamAntike // 84 rAjAdezAn mantrihUtaH siddhArtho nRpamAnamat / rAjJoktaH zIghramIkSasva zakunaM ripumardanam // 85 vidhinA sumuhUrte'tha tacca tena nirIkSitam / sarvathA'pyazubhaM vIkSya nRpo vyajJapyatAmunA // 86 deva puNyAnubhAvena sarva zreyo bhaviSyati / zakunaM na punaH zreSThaM prabhurjAnAtyataH param // 87 saroSamatha rAjoce mantrin vetti kimeSa kaH / kiM vA jAnanti tiryaJco vIkSyante yena te'pi ca // 88 cittotsAho nirUpyastu sa cAstyanupamo mama / tataH prabhAte prastheyaM na tu stheyaM kathaJcana // 89 asminnavasare dvAHstho nRpamUce sumaGgalaH / deva naimittiko dvAri svAmipAdAn didRkSate // 90 rAjAdrAkSInamantrimukhaM sa Uce deva hUyatAm / / praSTavyaH prastutaM svArtha na hi doSo'tra kazcana // 91 90.1. dvAstho. Page #245 -------------------------------------------------------------------------- ________________ 176 lIlAvatIsAre [92-100 nRpAdezAd vetriNA'tha drutameSa pravezitaH / datvA''ziSaM niviSTazca satkRtyApracchi bhU bhujA // 92 vidvan kiMviSayaM jJAnaM tava jAgarti kIrtyatAm / so'brUtAtItAdivastu svairaM pRcchatu bhUpatiH // 93 rAjA'nvayukta yAtreyaM kiMphalA me bhaviSyati / sUrye vIkSyAha devAsti lagnaM hi dvisvabhAvakam // 94 tatra mUrtI ravisuto rAhuNA lattitaM ca tat (1) / dRSTaM ca ravibhaumAbhyAM navAMzaH krUravIkSitaH // 95 niryAti pavane praznaH kRto devena no zubhaH / anyacca paThatu svAmI kiJcit sadyaH sa peThivAn // 96 'vijao maha hou' Uce naimittikaH pUrvAcAryAdezo'yamucyatebhaNiyaM tiuNaM paNajuya pAsaTThiyamIsa sattahiM vihatte / sunnikkatinnisese asohaNaM sohaNaM sese // (1) deva satta akkharA panhe tiuNA ikavIsA jAyA paNajuya tti chavvIsA / / amhe savve vi dasa pAsahiyA maM muttaNa nava // (2) te chanvIsAe meliyA paNatIsA sattahiM vihatte / sunnaM ceva sesaM tA evaM pi na sohaNaM ti // (3) tatazca - na zubhaM sarvathA svAmin nimittamavalokyate / tadyAtreyaM na sampattyai vipattyai kevalaM prabhoH // 97 roSAruNAkSo mahiSa ivAkhyannRpatistataH / re duSTa yogyastvameva vipatterityasabhyavAk // 98 kintu dvijatayA mukto muJca me pApa dRkpatham / haniSyase'nyathA'vazyaM puMvyApraiH pazuvat kSaNAt // 99 nimittaM patatAn mUrdhni tavaivetipravAdibhiH / rATpuruSainihatyaiSa nirakAzi nimittavit // 100 Page #246 -------------------------------------------------------------------------- ________________ 177 101-113 ] saptama utsAhaH mantrivarge'tha tUSNIke cakre vijayavarmaNA / sAmantena parIhAsakathA rAT prAsadata tayA // 101 athAvisaMvAdinAmA mantrI vyajJApayannRpam / vayaM svAmikulakSemakIrtikozAdhikAriNaH // 102 tadasmAbhiH svapratibhAdRSTaM vijJapyate prabhoH / / prabhuNA cAprasAdo'trAsmAsu kartuM na yujyate // 103 tato'brUta kSitipatirmantrin brahmavizakkitaH / gacchatAM supathe rAjJAM hastadIpA hi mantriNaH // 104 athAvisaMvAdimantrI babhASe yojitAJjaliH / rAjanItiraho devAvadhAnenAvadhAryatAm // 105 prabho'ntarAriSaDvarge durdharo durjayastathA / durantazca smara eSo'kSaSaDvarge mano yathA // 106 uktaM ca - . sa ekastrINi jayati jaganti kusumAyudhaH / haratA'pi tanuM yasya zambhunA na hRtaM balam // 107 sa cAtilabdhaprasaro durvAraH zaravad bhRzam / dUraM vinAzayatyeva guNAnIkamazeSataH // 108 so'pade'nyakalatrAdau manyeta manasA'pi cet / rAjan dazAnanasyeva tadA na hi hitAvahaH // 109 kiJca kIrti kulaM lakSmI pauruSaM vinayaM nayam / / yad vA sarva dahatyeSa parastrIsaGgamAnalaH // 110 tava devAntaH pure'pi divyAH santi purandhrayaH / priyaGgulatikAyAM tu tadAdhikyaM na manmahe // 111 vigrahazca samarthana zabdazAstre prazasyate / nItizAstre punaH svAmin sarvathA'pi niSidhyate // 112 api ca - sakalobhitAM mUrthina pAdaM vinyasya bhUdhava / tava vaMzaH samudagAdagAd vRddhiM ca bhUyasIm // 113 Lila:-23 Page #247 -------------------------------------------------------------------------- ________________ 178 lIlAvatIsAre [114-125 chAyayA tava vaMzasya bhUbhRto'tyunnatA api / / sazrIkAH syuraparathA vicchAyatvaM bhajanti te // 114 tat paradArasaGgena kiM tacchAyAM vilumpasi / svAmistadayamudyogo na zubhena phalegrahiH // 115 na yadatra paratrApi paradArAbhilASitA / prazasyate vipazcid bhistadasyA virama prabho // 116 ityuditvA'visaMvAdisacive maunamAsthite / sAhakAraruSATopamUce vimalavAhanaH // 117 yata eva hi vaMzo me'nyavaMzebhyaH samucchitaH / ata eva hi yujyante kAntA muktA ihaiva hi // 118 kiJca santyeva me gehe'pyatikalpalatAH priyAH / priyaGgulatayA kArya kiM nu me'sti tadIyayA // 119 paraM dUtamukhenaiSa evamevaM yadabravIt / taddoSasyauSadhaM dAtumevAsmyevamupakrame // 120 samarthavigraheNaiva vyajyate svabhujo'rjitam / / saiMhikeyo vigRhNAti pUrNamevendumAdarAt // 121 tadatra yAtrArambhe mAM yaH kazcana niSetsyati / kaNThazoSAt paraM kiJcinna phalaM tasya setsyati // 122 tataH prage tataHsthAnAdaskhalitaiH prayANakaiH / kramAt taraGgiNI prApa sa rAjA tuGgazaGgiNIm // 123 yA'stAghA zubhasaMyateva janatAsantApasaMhAriNI __yA tAruNyavatIva maJjulakucaprAgbhArasaMdhAriNI / yA grAmINasabheva santatajaDastomAvaruddhAntarA yuddhorvIva ca yA'tidustaramahAkallolamAlAkulA // 124 tIropAntapratiSThAn bakulavicakilAzokapunnAgapUgAM __ stAlIhintAlazAlAMstilakakurabakAn nAlikerAn rasAlAn / atyunnamrAn svakamrAniva sumanayanaiH prekSamANAnabhIkSNaM yA cAzleSTuM kilocchAlitagaganatalAlambikallolabAhuH // 125 Page #248 -------------------------------------------------------------------------- ________________ 126-139] saptama utsAhaH tasyA arvAk kozamAtre skandhAvAraM nivezya saH / AsthAne'sthAn mahImeghavAhano'malavAhanaH // 126 Uce ca bho bhoH sAmantAH subhaTAH prakaTaujasaH / jeyo mahAbalaH zUro rAjA jayazubhaGkaraH // 127 tad yo bhIrU raNabharAt so'ta evaitu mandiram / nirbhaGgavIrA dhIrAzca sahAyAntu mayA raNe // 128 akArye 'tyasamAnena buddhvA yuddhamupasthitam / na ko'pi kiJcidAcaSTAcapTa mantrI punaH sa tu // 129 vAhinIyamasaGkhyA te vAhinIyaM ca dustarA / / na nAvyA paribhAvyA tat kvApyasyAM pAdavartanI // 130 sadyo nadyoghapArzvana tato'zvIyena bhUpatiH / dUraM jagAma dRSTvA ca pAdavamakSayannaraiH // 131 tato nivRttya zibire svAvAse bhujyanantaram / dUtaM satyAbhidhApUtaM sa bhUmIpatirAdizat // 132 are tatra pure gatvA madirA taM narAdhipam / zaktikallolinIsiktAM nItyuktimiti pAThaya // 133 svaprAtibhapradIpena viditA zeSanItayaH / / saMvAdAyaiva sevante mantrimantramihottamAH // 134 madhyamAstu mantrimukhA rAjyamajyAni bhuJjate / adhamAstu dvayIzUnyA zUnyAM kurvanti medinIm // 135 tadajJamantrivikala kalayAnyaniveditam / strImAtropadayA mahyaM mahyAM syA akutobhayaH // 136 sUryo'rghAJjalinA zaMbhurbhasmanA dazayA zazI / striyA prasIdannasmyeSa na mahA! mahAmate // 137 tadimAM prAbhatIkRtya kRtakRtyIbhava drutam / mama prasAdaprAsAdaM prApya krIDa ca nirbharam // 138 imAM me dAsyasi na cet tat sarvasvaM pradAsyasi / yadi vA lajjase mahya yoSinmAtrapradAnataH // 139 136.4. mahyA. Page #249 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [140-152 kiJca kiJcinnItimetAM grAmINA api jAnate / AtmAnaM satataM rakSeddArairapi dhanairapi // 140 api ca - mAmapi prati yaiH kaizcidutpadaiH zarabhAyitam / mama pratApapradIpe ralai(?)staiH zalamAyitam // 141 tadimAM dehi durga vA mitraM vA kiJcanAzraya / na tRtIyA gatiste'sti ruSTe vimalavAhane // 142 iti rAjJA sa saMdiSTaH praviSTastatpuraM kramAt / dUto'brUta yathAdiSTaM zubhakaramahIbhujaH // 143 tataH smitvA lIlayoce dUtaM jayazubhaGkaraH / adya re kAtare tatra vAqasAhasamida kutaH // 144 nirargalapratolyAsya dUtadUtyena varmitaH / yadRcchayeti vadituM vAvadUka tavocitam // 145 tad yAhi taM viTaM brUhi kuryAH kAryeNa bhASitam / nirjalAmbudavan maiva vidhAH khaTakhaTAravam // 146 yataH - kiM rAjajalpitaM nIca pratipanna kharasvara / AdAveva garIyAMsi(1) tanIyAMsi(?) tataH kramAt // 147 ityuktvA vyasRjad dUtamAvat sAmantamantriNaH / / rAjA'bata ca bho bhoH sa durAcAro nikaTayabhUt // 148 brUte dUtenaivamevaM tat sajjIbhavata drutam / yenAsau karmamalino naivAkrAmati no'vanim // 149 tataH sAmarSamAcaSTa sAmanto jayazAsanaH / kva mRgAriH kva ca mRgaH kvoragAriH kva coragaH // 150 dharmAdhvagAmI kva svAmI kva cAsau pApajAcikaH / tadAdiza dizAmyasya dakSiNezaniketanam // 151 // yugmam durgarAjo'thAbhyadhattAsmadbhAgyAdetyasau pazuH / amunA svakrodharudraM kSaNAd deva yajAmahe // 152 140.1. kiMcannI'. Page #250 -------------------------------------------------------------------------- ________________ 181 153-165] saptama utsAhaH yazorAjo jagAdAtha deze no vizatu dviSan / jayaseno mama bhrAtA sammukho'sya bhaviSyati // 153 nadyAzca parataH sthAsyAmyasmi yAsyatyariH kva tat / / prAptaM dvAre'tha daivajJa vetrI rAjJe nyavedayat // 154 nRpAjJayA praviSTo'sau niviSTazca varAsane / rAjJA pRSTaH kva te jJAnaM so'vaga jyotinimittayoH // 155 rAjA''khyat tarhi vIkSasva vipakSajayitAM mama / jagau samarasiMho'tha deva pRcchayamihAsti kim // 156 mRgeNa jaratA sAdhaM saMpralagne raNe hareH / saMzayyate kiM vijayo yadevaM pRcchayate prabho // 157 bhUpenAbhidadhe saumya zrayatAM tattvamucyate / vijayo mRtyurathavA yudhi sAhasinAM dhruvam // 158 tathA'pi pRcchayate vijJo bhAvo'styeSo'pi dhiga vidheH / balino'pi vijIyante jayantyalpadalA api // 159 jJAtasvarUpaistadrUpaiH saMsthApyAnyaM mahIpatim / gamyaM yudhIti devajJo vijJaiH paryanuyujyate // 160 tato naimittikaH prAha prazno'bhUn meSalagnake / tatra grahasthiti samyaga nizAmaya vizAMpate // 161 mithune ravisUH karke guruH siMhe ca candramAH / tule budho maGgalazca vRzcike zukrabhAskarau // 162 praznalagnAnusAreNa vijayaH svAmino dhruvam . rAjA''khyacchAsanadevyA dhAmnA jaitrAH sadA''rhatAH // 163 tathA'pi pRcchayase vidvan digyAtrAsiddhikRddinam / upayujya vicAryAzu rAjJo naimittiko'bhyadhAt // 164 devAtraiva mArgakRSNatrayodazyAM bRhaspatau / maitrabhe vRzcikendau ca tulAlagnamabhISTakRt // 165 165.4. tula'. Page #251 -------------------------------------------------------------------------- ________________ 183 lIlAvatIsAre abhISTessmilagne jinamahanapUrva jayazubhaM - karo bherIM prAsthAnikasuvidhinA'vIvadadasau / divaM sindhUH sindhuprabhumakhilazailAn sakakubhaH pratidhvAnaiH sA cAnayata vijayAtodyakamalAm // 166 tadhvanestatra sainyAni sametAni samantataH / prAcInamArutAdavdavRndAnIva ghanAgame // 167 tadaiva daivajJavijJApito'sau bhU purandaraH / svakulavRddhAbhirvihitAzeSamaGgalaH // 168 zrImaNDalezvaraiH / mudA sAmAnikairiva pariSkRtaH caturdhArarAjyeva camvA ca caturaGgayA // 169 prAsthAnikaiH preryamANastUryanisvAnanisvanaiH / vipakSapakSavicchedapizunaiH zakunairapi // 170 nandIzvarasyeva yAtrAM yAtrAM taM vidviSaM prati / kartukAmaH pratasthe'tha nirvilambaiH prayANakaiH // 171 // pratisthAnaM pramadato jinacaityAni pUjayan / pratIcchaMzca pratipadaM prAbhRtAni prabhUtazaH // 172 pitevAnandayan sarvAn priyAlApAdigauravaiH / abhIdAnaM bandimokSaM sarvato'pi pravartayan // 173 [ 166-177 caturbhiH kalApakam bhUmimaNDanam / vimAnamiva rATsaudhaM prAg vyadhAyi niyuktakaiH // 175 kIrtistambha iva stambho jayamaGgalahastinaH / saudhAsannavazAnAM tu tatpRSTheSu nyadhIyata // 176 turaGgamandurAH saudhadakSiNenottareNa ca / kRtAH pArzveSu saudhasyAGgarakSANAM gRhAH punaH // 177 173.1. cA; 173.2. maurarvaiH . svadezasIni vijayazriyo dhAgni parAptavAn / zibiraM sthApayAmAsa rAjA jayazubhaGkaraH // 174 // tribhirvizeSakam tathA hi - saMcAridAruphalakaistribhUmaM 177.1. saudhaM. 177.4. gRhA. Page #252 -------------------------------------------------------------------------- ________________ 183 178-190] saptama utsAhaH hastizAlA mandurAzcAbhito jayanazAlinAm / padAtInAM nivAsAstu kaTakAveSTataH kRtAH // 178 gavyUtAn parato rAjasainyamAvArya sarvataH / caturaGgacamU yuktAH sAmantA avatasthire // 179 AsannAnAM vaNThakalirmA bhUt teSAM davIyasAm / / rATkAryeSu vilambazca tatkrozAt parataH sthitiH // 180 niyoginAM ca sarveSAmADhyAnAM vaNijAmapi / rATsaudhasavidhe dattA AvAsAH pattirakSitAH // 181 vAranArIgRhA rAjasaudhAt tiryak samantataH / / AlImukhe siMhadvArAsanne sajjAH padAtayaH // 182 gANikyaM tatra mANikyAbharaNairdiGmukhAni ca / vikAsayan vicacAra nAnAkAmimukhAni ca // 183 tataH suvarNahaTTAzca ratnadUSyApaNAstataH / ghRtatailataGgaDAnnahaTTAzcarmakRtastataH // 184 rajakA dhAvakAzcApi rAjadvArAgrataH kramAt / / sugandhatAmbUlapUgaprasavahaTTikAH // 185 tiryagAlyAM dauSyikAnte kAMsyakRd gAndhikAstathA / kaNATTapArzvato nyUSurnekai kAMdavikA api // 186 sthAnAntareSu parito bhrAmyantyArakSapUruSAH / . ajJAtajanasaJcAraM vArayantaH samantataH // 187 gAyanti pAnA vAdyante mRdaGgapaTahAdayaH / paThanti bhaTTathaTTAzca pratisAmantamandiram // 188 evaM svadezasImAyAmAvAse vAsavazriyaH / tasya rAjJo vyatijagmudinAH katyapi lIlayA // 189 itazca - zrutvA sImni tamAyAtaM prayAsena mahIyasA / tAM tuGgazRGgiNI sindhuM tIrkhA darpAtitundilaH // 190 186.1. tithaMgAlyAM. tataH Page #253 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [199-203 prayANairanavacchinnairAsannIbhUya bhUyasA / kopATopenAvatasthe rAjA vimalavAhanaH // 191 // yugmam atha svasainye senAnya senAnyaM zaktisampadA / bhUpaM vijayavarmANaM cakAra vimalaH prabhuH // 192 tato vijayavarmA'sau sAkSAn mAna iva prabhoH / pravAditaraNatUrya yudhe'dhAvad gajasthitaH // 193 tamathAyAntamAlokya daNDezo jayazAsanaH / zubhaGkarasya nRpateH pratApa iva mUrtimAn // 194 caturdhA senayA'nvIto dvipendramadhirUDhavAn / sphurannisvAnanisvAna sahasA sammukho'bhavat // 195 // yugmam tatazca - turagakharakhurotthadhUlidhUmyAlaharinirantararuddharodasIkaH / zitatarakaratAlakuntamukhyapraharaNasaMhatikAntiloladarciH // 196 rabhasavazavidhAvamAnapattidviparathaghoTakanaikavanyayUthaH / / atigurutaraheticakravAlaprasabhavinAzitasattvasaGghabhISmaH // 197 prasRmararaNatUrapUranAdasphuradurukIcakaparvaghoSaghoraH gaganatalavahatpRthatkanAnAkRtinizitographalasphuliGgabhImaH // 198 vimalajayazubhakkarAbhidhAnasphuradavanIbhRdanIkakAnanAntaH / pradhanavanahutAzanaH samantAd bhuvanabhayaGkara eva saMpralagnaH // 199 // caturbhiH kalApakam itthaM samarasaMmarde'sRkkardamitabhUtale / / talavargapramAdena jayazAsanakumbhinaH // 200 kakSA kSuraprabANena sadyo vijayavarmaNA / acchidyatAyurnADIva kadalIdalalIlayA // 201 tato mUlagrahAbhAvAt zAripaTTaH sayoddhakaH (1) / jIrNacaityazikharavan nipapAta mahItale // 202 tadAnIM cAnAvRttAGgaH sa kumbhI jAyazAsanaH / prahato ripunArAcairyapatat pazubhirdvavat // 203 202.2. zAripaTTa. Page #254 -------------------------------------------------------------------------- ________________ 204-216] saptama utsAhaH daivAt tena patatAsya zAripaTTasya mUrdhani / jayazAsanasenAnI svasvAmI hA nyapAtyata // 204 prAsaran harSakallolA vimalasya balodadhau / zubhakkarabalAbdhau tu zokaurvAnalahetayaH // 205 yAte'staM zUratilake senAnyAM jayazAsane / taduHkhaduHkhita iva sUraH kSetrAntaraM yayo // 206 pratiSiddhe tato yuddhasaMrambhe vetripANibhiH / varUthinyAvubhe svaM svaM skandhAvAramupeyatuH // 207 dvitIye'hni jayazubhakareNa nRpabhAsvatA / bhUpaH samaravijayaH senAnItve'bhyaSicyata // 208 tato'sau samarotsAhodaJcadromAJcakaJcukaH / jayakuJjaramArUDhazcaturaGgacamU vRtaH // 209 vijayazrIparImbhasaMrambhottAnamAnasaH vairikAnanadAvAgniH samitkSetramupAgamat // 210 // yugmam taM cAgacchantamAlokya jitakAzitayonmadaH / vijayavarmA'pi gajAdhirUDho'bhyaijjayazriye // 211 tataH punaH samittUryottAlatAlavilAsataH / nRtyatkabandhaprabandhaM raNanRtyamavartayat // 212 gaNDasthalagaladdAnasaritau pRtanezinau / dantAdanti hastAhasti hastinau tau prajahatuH // 213 tataH samaravijayAGgarakSAkSyadIkSitaiH / vijayavarmakariNaH ziro'cchidyata patravat // 214 svagajaM chinnazirasaM vijayo vIkSya sAhasAt / vidyadutkSiptakaraNaM dadau pratigajaM prati // 215 tamAyAntaM zrIsamaraH sadyaH kuntena vakSasi / ubhayApANi jagrAha prItadevaprasAdavat // 216 206.4. zUraH . Lila.-24 Page #255 -------------------------------------------------------------------------- ________________ 186 lIlAvatIsAre tenAgADhaprahAreNa cakre vijayavarmA'pi vyayadharmA 225.3. patya. vakSaH pRSThadvayIbhidA / sapadyapi // 217 tataH zubhaGkaraba harSAdvaitaM tena 'nirdhATitamiva zokAdvaitaM ubhayorapi senAnyostat tAdRg vIkSya sAhasam / vIrAntarANAM vaktuM nu prApa dezAntaraM raviH // 219 pratIhAraivahAra saMjJayA vArite raNe / svaM svaM zibiramIyAte anIkinyAvubhe api // 220 tRtIye'hni zrIvimalaH sUnuM vijayavarmaNaH / 1 sthApayAmAsa vijayasiMha daNDAdhinAyakam // 221 amAnasvAmisanmAnapitRvairAbdhitIrNaye jayebhayAnapAtraM so'dhyArohad gurupauruSaH // 222 sarvAbhisAreNa taM cAyAntaM siMhamivAhave / pratIyeSa zrIsamaravijayo vijayodyataH // 223 bhayaGkaro yamasyApi nAradasya priyaGkaraH / ubhayorapyanIkinyoH prAvartata mahAhavaH // 224 tatazca prAvahan raktasaritaH kUlamuddbhujAH ( ? ) / tatra pattyaizcakaribhirjalajantUyitaM ciram // 225 nAzrAmyan vAhanAnyuccairAyudhAni na cA'truTan / yodhotsAho na vyaraMsIt tathA'bhUt kevalaM tvahaH // 226 tAvubhAvapi senAnyau jiSNu api mahAbhujau / nirmathyA pi raNAmbhodhi nApaturvijayazriyam // 227 evaM samarasaMrambhaM dattastambhamivAkSayam / darza darza khinna iva ravirastAdrimAzrayat // 228 avahAre pratIhArapUruSairvihite tataH / te ubhe apyanIkinyau svaM svaM zibiramIyatuH // 229 ityevaM samarabhare bhuvanaikabhayaGkare / atyakramIt tryaho nAbhUt kAntaH ko'pi jayazriyaH // 230 vyajRmbhata / tvarerbale // 218 [ 217-230 Page #256 -------------------------------------------------------------------------- ________________ saptama utsAhaH 187 231-243] sahAsaGkhyAGgibhidRSTvA pradhAnapuruSakSayam / turye'hni vimalo'bhANId dUtena prati-bhU bhujam // 231 kSayaM nimantujantUnAM sAmantAnAmapi kSayam / / upekSase kimurvIza taTasthaH kAMdizIkavat // 232 rAjJaH suto'si cet satyaM tad yudhyasva mayA saha / / AzleSTumabhilaSyanti madvANAstvAM svabandhuvat // 233 priyaGgulatikAmekAM kRtvA vo matpadopadAm / rAjyazriyaM kalpalatAmupabhukSvAkutobhayaH // 234 iti dUtavacohavyanavyakrodhahutAzanaH / vAcojvAlA ivAmuJcat zrImAn jayazubhakaraH // 235 re dUta bhUtAviSTenAnAtmanInena pApmanA / yenaiSa vizvasaMhArakArI vairaviSadrumaH // 236 ropitaH pariSiktazca tAgadurvAkyavArbharaiH / sa eva dAruNatamaM phalamasya pradAsyati // 237 // yugmam kiJca - paradArAbhilASo'yaM kSetriyavyAdhiruddhataH / tasya nApaiSyati spaSTa vinA matkazarAgninA // 238 tadyAhi dUtAyAto'haM tavAnupadameva hi / dvidhA'pi svapade sthairya kAraNIyaH sa kiMprabhuH // 239 tataH sa rAjA sarvoghamahAbherImavIvadat / arimardanamukhyAMzca sAmantAn samanInahat // 240 hastikAzvIyapAdAtarathyAH sarvAGgavarmitAH / utsAhoghuSitAzcAbhuH samudraguNitA iva // 241 sarvataH kalpitaM mattamAruhya jayakuJjaram / sainyamadhyaM nRpo bheje vyomamadhyamivAryamA // 242 dUtoktizrutyA nisvAnasvAnairvAcAlayan dizaH / AgAt sarvAbhisAreNa vimalo'pi narezvaraH // 243 240.3. arirmadana'. Page #257 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [244-251 caturdhA senayA zliSTo jayalakSmai raNAGgaNe / tau rAjAnAvamilatAM prAkpratyaksAgarAviva // 244 raNatUryANyavAdyanta vIrazrInRtyahetavaH / trilokIkautukizreNImAhvayanti pratisvanaiH // 245 tatazca - dhAnuSkAH pUrvameke zaravaNamabhito'ropayannantarikSa kSiprakSipraM kSurapraiH kimapi luluvire kezalAvaM tadanye / sarvAGgaM lagnabANAH kSaNamiha dadhire zvAvidhAM ke'pi kelI kecit tUtkhAtabANAsRgaruNatanavaH phullasakiMzukAbhAm // 246 carmAsistambhahakkADamarukaninadaiH kSetrapAn smArayantaH __ prodyannAnAprahArArcitatamatanavaH pATalAsragviNo nu / mUlAllUnottamAnAstamasa iva vapurnekatAM nATayanto bhremuzcarmipravIrA raNavaravarikAM sarvato ghoSayantaH // 247 tAArohaNabhISaNA bahuvidhairdivyAyudhairdAruNA vizvasyApi hi jiSNavasturagiNo vegAt samuttasthire / yastAgabalazAlibhiH pratibhaTA apyudbhaTA dAnavA jambhArAtibhayaGkarA api parolakSAH kSaNAjjaghnire // 248 valganti sma mahArathA iva rathAzcakrAyudhairdArito sarpadarpapayodhivairipaTalIvakSodRSatsaMpuTAH / yamanthAcalavibhramai raNamahAmbhodhau dadAnairdhamI staM nirmathya samantato'pi vijayazrIH srAka pracakre svasAt // 249 yuddhAbdhisthajayazriye dvipamahApotasthitAH sAdino dhAvanto'bhayato dhvajaiH sitapaTaspRkkUpakazrIbhRtaH / ke'pyAsphalya mitho'rujan raNamahAmbhodhau mamajjuH pare tI.'nye parirebhire jayaramA sphUrjadyazobhUSaNAm // 250 prAsarpan paritazca raktasaritazchinnapravIrAnane AkozAmbujakAnanAH sazapharAH zvetetaraizcAmaraiH / daNDabhraSTasitAtapatrapaTalaiH protphullasatkaravA nArAcAsikRpANikApraharaNairnAgAnvavAyAkulAH // 251 Page #258 -------------------------------------------------------------------------- ________________ 252-265] saptama utsAhaH itthamAyodhane yodhanetRsaMhArakAriNi / bhayAdiva davIyasyAM dvAbhyAmapi jayazriyi // 252 zubhakarakarAkRSTakAlapRSThAnniritvaraiH nArAcairjarjarIcakre sajjito'pi ripudvipaH // 253 // yugmam patayAlaM vilokyebhaM vimalo'tulasAhasaH / vidyudurikSaptakaraNAd yayau svarathino ratham // 254 asamAnamaho yuddhamanyAyyaM saMpradhArayan / asamAnabhujastambho rAjA jayazubhakkaraH // 255 jayadvipAdavatIryAroha rathamuttamam / phalegrahAvapyanaye tatparA na hi sattamAH // 256 // yugmam mahArathasthitau tau ca yuyudhAte punarbhazam / bhojyAntarAdiva ruciH sphAyate vAhanAntarAt // 257 tadA ca caturaGgayA pRtanayA tayoH saMgaraM nirIkSitumabhojipre(?) militavamavaMzyAlivat / niruddhakaraNAntaraM gatanimeSa] vighnekSaNaM prasUnabhatapANikaM divi divaukasAM vRndamait // 258 sragapANirjayalakSmIzca tadAnIM to samAsadat / sajAtIyamelake hi nirbhIsyAd bhIruko'pi hi // 259 tasmin samarasamma mathyamAnAbdhibhISaNe / zubhakarIyasAmantadurgarAjasya kumbhinA // 260 madonmattena vimalakUbarI kUbarAgrataH / gRhItvollAlito vyomni divyAnAM prAbhatAya nu // 261 // yugmam rathamutkSiptamAlokyottarituM karaNaM dadat / / durgarAjasya vIreNAsinA jaghne'dhikandharam // 262 zrIzubhaGkararAjasya bhatyabhUtyena lIlayA / vimalo dvidalIcakre dhik tvagindriyavaizasam // 263 atrAntare jayalakSmyA varasagdAma cikSipe / divyaiH kusumavRSTizca zrImajjayazubhakare // 264 nisvAneSvavalan ghAtA nAndItUryamapUryata / arhaddharmo jayatyatredazA yatretyaghoSyata // 265 254.2. 'sAhasa. 262.2. uttarItuM. Page #259 -------------------------------------------------------------------------- ________________ 190 lIlAvatIsAre [266-278 zrIvimalavAhanasya sainyaM dainyabhayAkulam / dhIrayitvA hatazeSaM sa rAjA'pRSThahastayat // 266 raNakSetraM zodhayitvotpATya vIrAMzca jIvataH / / utpatAkaM mudA prApa svapuraM zrIzubhaGkaraH // 267 raudradhyAnadhanAvezAt sa zrIvimalavAhanaH / ratnaprabhAyAmutpede nArako'mbhodhijIvitaH // 268 nimeSamAnaM tatrANorna zarmAste prakAzayat / santataM duHkhamevaikaM gADhAndhatamasaM yathA // 269 taduHkhamanubhUyAsau tata uddhRtavAMzcirAt / jambU dvIpe'tra bharate narmadAvindhyakAnane // 270 caturdantaH zvetakAntiH saptAGgayAM supratiSThitaH / vindhyAdrirevAdampatyorgajo'bhUdAtmabhUrikha // 271 // yugmam udyaddantakamatyudArakaTakaM dAghiSThapAdAdbhutaM niryadAnamahApravAhasaritaM vaMzonnatibhAjitam / atyuccaistarakumbhakUTaghaTanaM zazvadurArohaNaM. vindhyAdreryuvarAjameva manute ko nAma nAmuM dvipam // 272 prAgvad vazAkarotkSiptazItAmbhaHzIkarotkaraiH / sicyamAnobhayapArzvaH sukhanidrAlasekSaNaH // 273 hastinIhastasaMspRSTaziznakastAbhireva sukumAradruzAkhAgrApanItakSoNireNukaH // 274 vArukAdattasarasasallakIkluptabhojanaH vAraMvAraM karAgreNa tAsAM zroNyAdikaM spRzan // 275 arcana kareNukAH kAzcid vinidrakamalotkaraiH / parAbhistADyamAnazca tairava ca tadIrghyayA // 276 krIDaMstAbhiH sarasISu sphuTatkamalarAjiSu / jalebhahastAvagUDhAmIrNyan vIkSya kareNukAm // 277 mocyamAnastantubaddhastAbhirevAtivegataH / mocayaMstAstantubaddhA baddhAkSapaH kSaNAdapi // 278 Page #260 -------------------------------------------------------------------------- ________________ 279-292 ] saptama utsAhaH iti tvagindriyasukhaM dantinIbhiH sa mAnayan / kAminIbhiH kAma iva ciraM tasthau yadRcchayA // 279 // sa itthaM anyadA dadRze seSa karIndraH karibandhakaiH / meghavAhanarAjAya nyavedi ca sasauSThavam // 280 deva sphaTikazailasya zikharaM kila jaGgamam / sulakSaNazcaturdantaH saptAGgayAM supratiSThitaH // 281 vindhyATavyAM karIndro'sti zakrebhasyeva sodaraH / dvAri tenArgalitena satyaH syA meghavAhanaH // 282 tenAkAri vAribandho darzitAsya svahastinI / yUthaM vihAya tatpRSThe so'lagat sparzavazyitaH // 283 sA hastinI dhAvayitvA vAribandhe pravezitA / ekayA rathyayA niSkAzitA cAtha dvitIyayA // 284 vAribandhaM praviSTe'tra gaje rathyAdvayaM kSaNAt / pidadhe sa dadhe madhye ripuvat karibandhakaiH // 285 kSudhAtRSA zoSito'sau muktAhAro'tyamarSataH / kSuttRDduHkhaM sahamAno kAmanirjarayA tayA // 286 acintyavIryayogenAlpakaSAyatayA madhyamaguNasampattyottamamartyAyurArjayat tatazcAyuSi sampUrNa svaH purInUtanatau / kauzikyAmiva pUtAyAM kauzAmbyAmiha satpure // 288 rAjJaH samarasenasya viSvaksenasya doH zriyA / rayAt / zizriye / rAjJI madanamaJjUSA maJjUSA zIlasampadaH // 289 tena hastIndrajIvena nandanatvena zubhalakSaNasampUrNaM sA ca taM suSuve sutam // 290 // tribhirvizeSakam rAjA ca kArayAJcakre tasya janmamahotsavam / saptabhiH kulakam zrIvijayasena iti nAmadheyotsavaM tathA // 291 eSa tvaM nRpAyaM te sparzanAkSapravarttitaH / bhavaparAvartaH zrIrAjendra vibhAvaya // 292 191 // 287 // yugmam Page #261 -------------------------------------------------------------------------- ________________ 192 lIlAvatIsAre [293-294 tatazca - sapadi vijayasenaH kSmApatiH zrIsudharmavratipatisatatodyajjJAnadIpaprayogAt / prasRmaravarajAtismRtyudArapradIpAvagatanijabhavaukojanmabhUmIcatuSkaH // 293 suguruvacasi sAkSAt pratyayAdvardhamAnapravaraguruvivekollAsisaMvegavegaH / jinamatanidhinA mAM durgate tha rakSetyabhidadhadayamUce zrUyatAM tAvadanyat // 294 // yugmam iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke sparzanendriyavipAka-vyAvarNano nAma saptama utsAhaH * // * graM0 323 // 60 // arham Page #262 -------------------------------------------------------------------------- ________________ aSTama utsAhaH athApare'hni vijayasenAdInAM sabhAsadAm / sudharmasvAmyupAdikSat sudhAdhArAkirA girA // 1 sparzanasya svarUpAdi rAjan nyakSeNa kIrtitam / adhunA rasanasyaitad vistareNa prakIyate // 2 jAtu kasyApi viSayasattvaraM karaNAntaram / rasanaM tu sadA'pyevaM tat teSvetat sudurjayam // 3 yaduktam - rasanAkSeSu yogeSu mano mohazca karmasu / vrateSu brahma catvAri jIyante kRcchrataH khalu // 4 rasanAsvairiNI ceyaM rasAn viTanaTAniva / yatheSTamupabhujAnA na tRpyati sudRpyati // 5 rasAH punaraviruddhaviruddhAtmatayA dvidhA / tatrAviruddhA ghRtAdyA viruddhA madirAdayaH // 6 tatrAdyeSvapi lAmpaTyamanarthAya . prajAyate / sudhAlaulyAcchiracchedaM rAhorAhuH purAvidaH // 7 viruddheSu tu vAJchA'pi duSTA laulye tu kA kathA / neSTo janaGgamaH spaSTumapyAzlaSTuM kimucyatAm // 8 rasanArasalAmpaTyapaTyAvRtamatIkSaNAH apeyAbhakSyarasikAH patanti narakAvaTe // 9 tathA hi - aihikAmuSmikApAyakAriNImapi vAruNIm / rasajJA vivazAtmAnaH pibanti ca vamanti ca // 10 madirAmadarAkSasyA grastacaitanyavaibhavAH / patanti dAsapAdeSu nindanti ca gurumapi // 11 Lila.-25 Page #263 -------------------------------------------------------------------------- ________________ 194 lIlAvatIsAre [12-25 vAditAnanavAditrA nRtyanti ca niraGkuzAH / rathyAsu suptA badane lihyante zunakairapi // 12 kAdambarIpibAH pApA mAMsapezyupadaMzinaH / kroDasaTTAlAvakIyaM rasaM ca bruvate sudhAm // 13 kravyAdinaH kravyakRte gori(?) gAyanti vAgurAm / lAnti drumUlaM zrayante rakSantyambu mRgAptaye // 14 galajAlAdibhinanti nighRNA matsyakacchapAn / vItaMsapaJjarAdyaizca pApA hiMsanti pakSiNaH // 15 caNakAdIn viprakIrya vazIkRtikaNAniva / vizvAsya krUrAH kroDAdIn kSiNvate kSaNatRptaye // 16 bhindanti madhujAlAni saraghA ghAtayanti ca / phalaM ca paJcodumbaryA sandhAnAni ca bhuJjate // 17 anantakAyikAn rAtribhojanaM navanItakam / kukkuTayaNDakarasaM ca rasayanti rasottapaH (1) // 18 pApIyAMsaH ke'pyabhakSyaM bhakSayanti na kevalam / yAge chAgAdikadanaM vadanti ca surazriye // 19 na mAMsamadyayordoSo na rAjJAM mRgayAdiSu / pravRttireSA bhUtAnAM vAyostiryaggatiryathA // 20 kiJca jIvo nAsti tadabhAvAt kasya zubhAzubhe / tatazcAznIta mAMsAdi svairamityUcire pare // 21 ityAdivAkyaH pravartya hiMsAdau ghasmarAnnarAn / svayaM puraHsarIbhUya nayante narake sukhAt // 22 tatrAtiduHsahaM duHkhaM ciraM sor3havA kathaJcana / tata utpadya siMhAdau palalAsvAdalampaTe // 23 duSkarmabhAritA / yAnti narake bhairave punaH / / rasanArAkSasyavazyA kaM na klezaM karotyaho // 24 // yugma rasanendriyalAmpaTye dRSTAntaH spaSTamucyate / rAjan zrIvijayasena mantryasau jayazAsanaH // 25 13.3. saTTAM. 14.2. vagbhurAM. 22.2. hiMsAdo. Page #264 -------------------------------------------------------------------------- ________________ 26-39] aSTama utsAhaH tato gurUnnamaskRtya mantrI vyajJApayat prabho / kiM kathaM prAG mayA cakre zrAvaya zravaNau mama // 26 tato zrI surdhA gaNadhara stamUce asti zrIdhAtakIkhaNDe jJAnaratnadIpaprakAzabhuvanodaraH / vAgminAM varaH // 27 pratIcyamerubhArate / kilAkhaNDalamaNDalam // 28 maNDalaM kozalA nAma ata vAhatAM kalpakalyANaka mahAdiSu / milatyakhilamapyatra kilAkhaNDalamaNDalam // 29 zrIsukAJcIpurI tatra sukAJcIva bhuvo babhau / jhaNatkArairvAcAlaM haridambaram ||30 ratnacUlo'zubhannRpaH / jajJe yasyA arhaddharmAvacUlo'tra yat samyaktvAcalasyAgre svaH zailo'pi calAcalaH // 31 bAhyaM vevAri vinamaddharmavaibhavAt / tasyAntaraGgamapi tat svayaM neme bhayAturam ||32 tasya premaguNaratnAvalI ratnAvalI priyA / yat samyaktvajhalatkAro dinaM pratyadhikAdhikaH // 33 tasyA rUpaM vapurbhUSA zIlaM tasyApi bhUSaNam / tasyApi bhUSA samyaktvaM saMvego'syApi bhUSaNam ||34 adya zvo vA parivrajyAM rAjyaM hitvA jighRkSatoH / rAjyaM ca bhuJjatorbhogaphalaka dayAt param // 35 mitho'viyuktamanasoryathA yugaladharmiNoH / yayuH sahasrA ghasrANAM tayorekAhahelayA // 36 // yugmam anyadA suSuve devI kumAraM sphArakAntikam / jitAririti nAmAsya suSuve ca mahIpatiH // 37 samaye ca kalAcAryAbhyAze'bhyAsyat kalAH kalAH / vizeSAcca dhanurvedanirvedaM sa rAjasUH // 38. yauvanazrItaraGgitam / kalA kUpArapArINaM taM bhUpo bhUpakanyAbhiH pramodAdudavAhayat // 39 28.1. ghaMDe. 38.2. "bhyAse. 195 Page #265 -------------------------------------------------------------------------- ________________ lIlAvatIsAre kulAdhvanA'nAgatA yA'dhyApakAdhyApitA na yA / mAMsAzitAM kalAmenAM pAThito'sau rasajJayA // 40 tatazca - durdAntarasanAzvenApahRto'pathagAmukaH kumitraima'gayA'TavyAM so'vasthAnamakAryata // 41 tathA hi - calavedhyavyadhAbhyAsasteSAM bhIkrodhabodhanam / vapurdADhayaM zramajayazcetyAdyA mRgayAguNAH // 42 kiJca - nAstyAtmA tadabhAvAcca na karma na paraM januH / taddeva mAnyatAM svecchA kRtyAkRtyakathA vRthA // 43 pApaddhivyasanI so'tha davAgniriva saMharan / asaGkhayAn prANinaH saGkhyAtItAM pApaddhimArjayat // 44 rasanArasanATayena naTito'sau tataH piban / madhUni bahudhA kSaudraM bhakSayan sarvabhakSyabhUt // 45 pApaH mitraiH sapItyAsau tato dhAvati gAyati / / digambaro nRtyati ca tadakIrtistathaiva ca // 46 tato niraGkuzalasadasanAlaulyasAgaram / taM kumAraM tathA vIkSya pitarau tematustamAm // 47 svaputrAnAryakAroMghAsaJjitA'zubhasaMhati- / sambhAvitoganarakapAtasambhUtamanyunA // 48 ajasrasravaduSNoSNabASpadUnAsyapakkajA devI * bhUpamathopetya sagadgadamado'vadat // 49 // yugmam mahApApAdato ghorAnnarakadvArato drutam / vAryatAM vAryatAM vatso maiva svAminnupekSyatAm // 50 rAjA''khyad devi sujanarbahuzo'pyeSa vAritaH / nAsmAnnivartate pApAdupadezyastadeSa na // 51 47.4. 'tuttagAm . Page #266 -------------------------------------------------------------------------- ________________ aSTama utsAhaH 197 devyUce cintyatAM ko'pyupAyastatra punaH prabho / ratnAkarasya ratnAni dhImato dhInavA navA // 52 sopakrame karmaNi copAyo'pi syAt phalegrahiH / / putro'sti devapAdAnAM kumAro vAryatAM tataH // 53 sakhedaM punarUce rAT ka upAyo'tra sAmpratam / mantrI vimalamatyAkhyo'trAntare bhUpamabravIt // 54 ekadA''hUyatAM deva kumAro'tra svasannidhau / devarAzyostadA''lApe vakSye'hamapi kiJcana // 55 rAjJA sadyaH samAhUtaH kumAro nRpamAnamat / / siMhAsane'tha svAsanne tena premNA nyavezitaH // 56 kaccit kumAra kuzalaM sarvAGga tava samprati / iti pRSTo mudA pitrA putro'vAdIt kRtAJjaliH // 57 yasya prasAdAt kuzalaM jRmbhate jagatItale / tasya susvAminaH putre kuzalaM mayi nizcalam // 58 tAtapAdaradhunA tu hUto yenA'smi hetunA / tannivedanaprasAdaM labdhaM lubdhe zrutI mama // 59 vyAjahArAtha pRthvIzaH zRNu vatsa vivakSitam / anarvApArasaMsArapArAvArabhayAkarAt // 60 pradIptabhavanAkArAdadya zvo vA vinazvarAt / gRhavAsAnmohapAzAnniviNNaM mama mAnasam // 61 // yugmam nRjanmakalpavRkSasya mahAvratamahAGkuTaiH / mahAnandaphalaM vatsAditsate mAnasaM mama // 62 tat kumAra mahIbhAraM durdharaM dhara samprati / zeSarAja ivedAnI vizrAmyAmyasmyavizramam // 63 iti zrutvA muhuH smitvA kumAro nRpamabhyadhAt / tAta prastUyate vaktuM kiJcit prastutavadmani // 64 yadi prasAdavimukhAstAtapAdA bhavanti na / vatso yatheSTamAcaSTAmityAcaSTa sphuTaM pitA // 65 // yugmam Page #267 -------------------------------------------------------------------------- ________________ 198 666-78 lIlAvatIsAre tataH kumAro jitAriH pApopAdhyAyapAThitAm / caNDo tANDavayAmAsa vitaNDAM svapituH puraH // 66 janmAntarArjitaphalabhoktA''tmA ced bhavet pitaH / tad yujyate sarvamidaM tadabhAve tu niSphalam // 67 yadvA'stvAtmA bahuvAdiprayuktahetujAlataH / tathA'pi kartA naivAsau bhuGkte'sau prAkRtaM yataH // 68 kRtanAzAkRtApattidoSAdAtmA karotu vA / kintu na jJAyate kRtyaM zubhAzubhanibandhanam // 69 arthApattyA'tha budhyeta zubhAzubhakarI kriyA / dRzyante tArakAdInAM yadvimAnA nabhastale // 70 zubhakriyAphalamidaM yadeSutpattiraGginAm / tAta tAnyapyasaGkhyAni devA apyeSvasaGkhyakAH // 71 pratikSaNamasaGkhyAtAzcayavante ca bhavanti ca / tadetad ghaTate tarhi cedyAyustatra pApinaH / / 72 yato'saGkhyAsta eveha hiMsA tat svarnibandhanam / balAdApatitaM tAta hiMsrAdyaistajjitaM jitam // 73 kiJcAhiMsrA yatayo'tra te mitA eva yad bhuvi / tataste syuH kuSThipagubhikSAkAste mitA yataH // 74 tathA hetvanurUpaM syAt kAryametat suvizrutam / kAyaklezAt tatastAta syAt sukhaprabhavaH katham // 75 tat sarvazAstratattvajJamaulinA svAminA vRthA / / dIkSiSye sampratItyuktaM tadAcandraM mahIM pRNu // 76 sarvathA'nupadezyo'yamiti bhUbhati maunini / sakhedaM sAsramUce'tha devI ratnAvalI sutam // 77 hA hA putra kimaparaM vairAgyasya vratasya ca / tvaripatuH kAraNaM haMta tava duzceSTitaM vinA // 78 Page #268 -------------------------------------------------------------------------- ________________ 79-91] aSTama utsAhaH api ca - trilokakhyAtayazaso devastasya nandanaH / dhiga daivena kRtaH kiM tvaM yadyabhavyo'si putraka // 79 bhaviSyasi kathaM vatsa bhavAbdhau kSipta enasA | yat pratyakSaM bhavasyevaM hA hatA sA jananyapi // 80 kalaGkito'dya bhavatA pitRvaMzo'tinirmalaH / hA putra bhagnikA mAtA tvayyabhavye karotu kim // 81 vatsa yadyapi bhavyo'si tathA'pi bhavabhAjanam / kathamAsannabhavyasya syurullApA amUdRzAH // 82 tatprasAdaM kuru vatsa mA mudhA bhUH svavairikaH / pApAdamuSmAd virama ramasva jinavartmani // 83 kumAro'thAha sakrodhaM mAtastvaM yadi dhArmikI / tadapriyaM karkazaM ca kimevaM mayi bhASase // 84 durbhASiNI tu nirbhAgyaMmanyA dhanyA'si na kacit / sarvathopekSaNIyA tat tvamevaM bhASase mudhA // 85 kiM cAsmyanucitAcAraphalamApsyAmi kiM tava / ya Askhalati tasyaiva bhajyate dantamAlikA // 86 mantrI vimalamatyAkhyo'thAcakhyau taM svamAtari / kumAra mA kupo'patyasneha ityaparAdhyati // 87 mRgIgavAzvAzakunikalavikadvikAdayaH I apatyasnehanaTitAH pazya kiM na hi kurvate // 88 kumAranirapekSoktibANavRnderaruntudaiH 1 zrIratnacUlo rANamaunavratabhaGgamakAryata // 89 tato'vadannRpastvadvad yadyupekSA'sti nastvayi / rAjyaM dadmaH kathaM tasmAt tat kuryA yena naH sukham // 90 athAbhANi kumAreNa devapAdA dizantu me / kiJcanApyanucitamAcarAmyavakIrNavat // 91 yat 79.4. putrakaH. 199 Page #269 -------------------------------------------------------------------------- ________________ 200 [92-105 lIlAvatIsAre rAjJoce putra ye ghasA jinadharmAvakezinaH / te garIyoduHkhalakSAmbhodhibhramanibandhanam // 92 prApte nRtve sarvadharmakarmanirmANakarmaThe / na hi nimantujantUnAM yuktiyuktaM pramApaNam // 93 naktaMdinaM zabaravadaTavyAM vasatastava / rAjyazriyA guNaH ko nu cintAmaNivayasyayA // 94 nAnAvidhAni peyAni khAdyAnyapi ca santi te / malAvilaininditaizca madyamAMsairalaM tataH // 95 jIvaghAte'nAryakArye yannimitta tavodyamaH / tallabhyate dhanenApi svayaM hiMsA tato vRthA // 96 aharnizamidaM vatsa yadAkheTakakheTanam / tacca prAcInapuruSamerAM lumpati mUlataH // 97 kulamerAmatiyatAM kathaM zAsti vidhAsyasi / / svayaM bhindan svamaryAdAM yAdovajjaDasaGgataH // 98 tadanuttAnacittena prazastena divAnizam / dezakozacaturaGgacamUcintA viracyatAm // 99 kiJcAhisreNa dharmajJamizreNa bhavatA'nagha / AcandrArkamidaM rAjyaM prAjyaM nyAyyaM prabhujyatAm // 100 smitvA jitAriNA'bhANi sAzakaH praharenna yaH / tasya vANijakasyeva na hi rAjati rAjatA // 101 athA''khyad vimalamatirmativaibhavagIH patiH / devAmAtyaiH svapratibhApratibhAtamudIryate // 102 zrUyate svAmibhiH samyak saMpradhArya vidhIyate / na punasteSu vijJaptyA prasAdaH pratihanyate // 103 tadbruve'smi kumArAya sAraM svAnubhavAspadam / yadi samyak zrIkumAro'vadhatte suprasadya me // 104 kumAro'pyabhyadhAd dhIman svamedhobuddhamucyatAm / rAjJAM dhiyaH sacivadhIH sadhrIcI hi divA'nizam // 105 101.2. sAsaMkaH Page #270 -------------------------------------------------------------------------- ________________ 106 - 115 ] aSTama utsAhaH mantryUce nandanodyAne deva svapuramaNDane / nivRndArakai nityaM sevyo vRndArakairapi // 106 saMsArAmbudhitAraNaikataraNi: prodyanmanaH paryavA vayudvIkSitavizvavizvasaraNiH siddhAntacintAmaNiH / nAnAlabdhimahAnidhirnarasurazreNIva satsannidhiH kalyes taM cAnantumahaM tadaiva gatavAn romAJcitastriprada Sbhyait kila jaGgamaH surataruH zrIsuvrataH sadguruH // 107 // yugmam kSiNyA cArumahIrajastilakavibhrAjiSNupaJcAGgakaH / bhaktyA vanditavAn susAdhupariSad vibhrAjitaM zrIguruM martyamartyasabhAntare samucitasthAne tatastasthivAn // 108 mandarakSubdhadugdhAmbhodhigabhIradhIH / tatazca zrIsuvrata guruzcakre dezanAM klezanAzinIm // 109 atrAntare galatkuSTha galitAGgulinAzikaH / sphuTitAGgasravatpUtidhArAsaMsiktabhUtalaH // 110 viSvagamakSikAkambalAvRtaH / madhujAlakavad caNDAlavat ziSTalokaiH saMparkAlApavarjitaH // 111 calAcalakRmikulAkulitAkhilavigrahaH 1 // 112 ajJAnijanatAkrozyastAsva sabhyoktibhISaNaH duSkarmodayadRSTAnto vidvannirvedamandiram / vasumitro nAma pumAnAyayau tatra parSada // 113 // zrIsuvrataM sUrirAjaM namaskRtya kRtAJjaliH / sa ca vijJApayAmAsauSThasphoronmitayA girA // 114 yathA duHkhyasmi bhagavaMstathA'nyo'pyasti kazcana / bhagavAnAha he bhadra sAvadhAno nizAmaya / / 115 107.3. saMnidhi. 110.1. kuSThi. Lila.-26 201 caturbhiH kalApakam Page #271 -------------------------------------------------------------------------- ________________ 202 lIlAvatIsAre [116-129 anantarabhave'pyAsId yat te duHkhaM kimapyaho / tadanantatame bhAge'pyetad duHkhaM na vartate // 116 yatastvayA'pratiSThAne mahAduHkhamanukSaNam / trayastriMzisAgarANi nirantaramasahyata // 117 tatazcAntarmuhUrtAyumatsIgarbhe jhaSo'bhavaH / tato'bhUrapratiSThAne trayastriMzyabdhijIvitaH // 118 SaTpaSTi sAgarANyevaM dukhaM sor3havA nirantaram / ajIrNaduSkarmazeSAcchanIgarbhamupAgamaH // 119 kAlAjjAtA kAlazunI tadbAlye'mRta tatprasUH / durdAntAbhIraDimbhaiH sA yodhyate sma zvapotakaiH // 120 tat tIkSNadantanakharaprahArairdAritAnikA / kSuttaSNArtA mRtA jajJe rASTravardhanapattane // 121 AjanmaniHsvatAsadmayogarAjAkhyavaNThataH / mAhilasya gRhadAsyAM cauryAgaHkRttanazyatha (?) // 122 tvagdoSadUSitAGgayAM ca prAjaniSTa bhavAn sutaH / tadoSAt prAcyaduSkarmazeSatazceti kuSThayabhUH // 123 // tribhirvizeSakam kuSThayAha bhagavan kena karmaNA bhavapaJcake / duHkhItyabhUvaM prasadyAviSkuru jJAnabhAskara // 124 sU rirUce bhadramukha tvamatraiva hi bhArate / zrIkAJcanapurasvAminabhovAhanabhUpateH // 125 devyAH kanakamaJjaryAH putro'bhUH kanakadhvajaH / mAtApitRbhyAM mene sa svavaMzAlakRtidhvajaH // 126 // yugmam sa ca rAkSasavan mAMsapriyo hiMsAparAyaNaH / golikAdhanuSA pakSikulaM vivyAdha zaizave // 127 zyenaiH zakuntazakunimukhAnAkAzacAriNaH / jAlaiH . kacchapamatsyAdIMzcAgrahIjjalacAriNaH // 128 mRgAdInAM ca mRgayAM svayaM mRgayubhistathA / nirmimANaH sa nAtRpyad bhasmakavyAdhimAniva // 129 Page #272 -------------------------------------------------------------------------- ________________ 130-142 ] kiMbahunA - na sa prakAra H ko'pyasti yenAsau mAMsalolupaH / jalasthalAmbaracarAnnAvadhId jugupsate aSTama utsAhaH tadatra daNDapANivat // 130 dharmagurU sAdhU nusatyapi / mitrAdyairvArito'vAdInnAstyAtmA na bhavAntaram // 131 prajJApanIyo naivAyamiti ziSTairupekSitaH / apekSitazca pApiSThaiH so'janiSTa niraGkuzaH // 132 tatazca tAhaga duSkarmArjitaduSkarmabhAritaH / nimamajjApratiSThAnanarakAbdhau sa cAsi bhoH // 133 tat tAdRggurumANikyadhAmnA dhvastatadAvRteH / jAtismRtinidhistasyojjaghaTe 'cintyavIryataH // 134 svaihikodantadRSTAntAd guruvAcA'numApitAn / jAtismRtyA svasaMvittyA nizcikye prAgbhavAnasau // 135 so'tha vyajJApayat sUriM niHsandigdhamidaM prabho / kanakadhvajanAstikyaphalamAsvAditaM mayA // 136 bhagavannasmi bhavabhramaNarINadhIH / sarvAhAraparIhArAdyuSmaddevanRpAzrayAt (?) // 137 prANatyAgaM cikIrSAmi [va] varSAmi ca sadgatim / gururAkhyadidaM kartuM jAgarti tava yogyatA // 138 // yugmam tatastasya guroH pArzve'nazanaM pratipadya saH / gRpRSTha vidhAnenAvatasthau sthemaparvataH // 139 tatra gRdhakaMkakAkavRkazvAnazivAdibhiH / bhakSyamANaH zubhadhyAnAt kSINAyuH kalpa Adime // 140 vimAnAdhipatirdevo vibhAkaravibho'bhavat / sadyaprayuktAvadhizca sa evAhaM kuSThI sakalajanatAdurbhagatamaH 142.2. "bhUya". tadguroH pArzvamAgamat // 141 // yugmam prasAdAd vaH pUjyAH sapadi diviSad bhUvamabhajam / 203 Page #273 -------------------------------------------------------------------------- ________________ 204 lIlAvatIsAre iti vyAhRtyoccaizcaraNakamalaM suvrataguro rnamajjitvA (?) nATyaM vyaracayadagAt svAspadamasau // 142 iti puNyApuNyaphalaM mayAdyAdhyakSamIkSitam / kumAra bahumanyasva manyasva pitRbhASitam // 143 vihasyAha kumAro'tha mantrin kuhakamohitaH / mAM mohayitumArabdho jitArirmohyate na hi // 144 kAladaSTa ivAsAdhya upadezaRcAsau / iti nizcitya sacivo jujuSe joSamaJjasA / / 145 tato rAjA ratnacUDazcaDAratnaM vivekinAm / zarIraceSTAmAdhatsvetyuvAca nijanandanam / / 146 mahAprasAdo devetyabhidhAyotthAya rAjasUH / samAsasAda svAvAsaM jitakAzI svacetasA // 147 atha devI sanirveda medinIzaM vyajijJapat / dharmAnabhijJastvatsUnuH kathaM deva bhaviSyati / / 148 rAjA''khyad devi kaH kasya svaH paro vA'thavA na kaH / saMsAranATakemuSmin saMdhe karmasUtraNA // 149 AntarArijito'pyeSa jitAriH kIrtito mRSA / na cAropitatAratvaM zuktikAryaM tadarthakRt // 150 duSkarmasannipAtyeSa yogyo dharmaiSadhasya na / tadasya cintayA devi mA viSAdaM kRthA vRthA // 151 tadasya rAjyadAnenaihikaM kAryaM samApyate / pAratrikaM tu pravrajyAGgIkArAt yazobhAjanamanyUce catuH karNaM bhAvitArhadvacanAnAmetaddevAti * paripUryate // 152 mahIbhuje / yujyate // 153 svAmin kumAraH kintveSa rAjyasyArho na sarvathA / devo jAnAtyeva tasya rAjyakAryotsahiSNutAm / / 154 tataH sImAlabhUpAlaiH sambhavI dezaviplavaH / tataH saGghasya caityAnAM dharmasyApi ca viplavaH // 155 [ 142-155 Page #274 -------------------------------------------------------------------------- ________________ aSTama utsAhaH 205 devAdiSTaM nocitaM tat pAlyatAM tAvadurvyasau / yazorAjakumAraH syAd yAvadurvIdhurandharaH // 156 yazobhAjana sAdhvetad yazobhAjanameva naH / iti pratizrutya rAjA prAgvat svaM rAjyamanvazAt // 157 so'nyadA vyasanAsakto rAjyakAryaparAGmukhaH / jitArirazvathaTTena yayAvAkheTakaM prati // 158 gacchatA tena dRSTvA'gre mukto'zvo jambukaM prati / aparairazvavAraizca tato'sau mRgadhUrtakaH // 159 jumArgeNa dhAvitvA jhaTityeva nivartate / kATeSu(?) lIyate tUrNa nirgacchati ca vAmataH // 160 pravRtya dakSiNenAzu tato'pi ca nivartate / yadizA te'bhidhAvanti valatyeSa tatastataH // 161 zagAlasiMhena tena nRsiMhA api te kSaNAt / zagAlatAmanIyanta durgatau yogyatAmapi // 162 taM hantumevameteSAmabhyAyAtAM parasparam / kumArAzvo jasaravihayenAsphalito'dhikam // 163 kumArAzvo'prakAyena nabhasyullalito bhazam / kumAraM pAtayAmAsa dRSadRDhamahItale // 164 gADhAbhighAtena tena kumArazcaNitAGgakaH / kumbhIpAke'tisukhataH pravezAyeva vedhasA // 165 kSaNAd vipanno jitArI rasalaulyakumitrayuk / raudradhyAnahayArUDho narakaM prApadAdimam // 166 / / yugmam tatra sAgaramekaM so'nubhUyAzarma kevalam / magadheSu zrayagAdheSu grAme gobbaranAmani // 167 kuTumbinaH satyahareH sarvadevIpriyodare / duhitRtvena saMpede jitArinarakAt tataH // 168 // yugmam sA ca satyamatirnAmnA yauvane paryaNIyata / satyanAmAbhidhAnena kuTumbitanujanmanA // 169 160.1. dhAtvitvA. Page #275 -------------------------------------------------------------------------- ________________ 206 lIlAvatIsAre [170-183 kramAt tasyAH suto jajJe nAgadevAbhidhaH sa ca / jAto'STavArSikaH pitroH pratyAzAvallipAdapaH // 170 anyadA tadgRhe kAciccarikA samupAgatA / tAM lobhayAmAsa nAnAzaktikautukadarzanaiH // 171 asmanmate milasi cet tanna bhogamavidyayA / upabhujhe sadA sarvendriyazarma yadRcchayA // 172 tayA ca prAgbhavAbhyastarasanendriyalaulyataH / mene taduktaM sA'thAkhyat siddhirveSThasutArpaNAt // 173 satyamatyA'bhANi kathamidaM mAtarvidhIyate / pApo vai vetsi vatse na kA mAtA kazca nandanaH // 174 yadyetaducitaM na syAt kathaM svaM putramArpayam / pUjyAbhyo yoginIbhyaH kiM jyeSThaH putro na me priyaH // 175 kiJca gehe nivasatA manye syurbahavo'GgajAH / nanvIhaga siddhiriti me vacanaM mA'nyathA kRthAH // 176 tayA pratizrute jyeSThastatputro vidadhe baliH / zikSitA zAkinImantraM tAbhiH sA'bhakSayajjanam // 177 anyadA jagRhe tAbhirmAhilasya kuTumbinaH / priyaH putro vAmadevastenAhUtAzca mAntrikAH // 178 ekena mAntrikeNAthAkRSTAH sAkSAdimAH samAH / uktAzca mukta evAsmin jIvitaM vo'nyathA na hi // 179 tato muktaH sa pApAbhiratha grAmyairjanairjage / etAH sAkSAnmArayastannojjhyA grAmahitaiSibhiH // 180 kintu bhiNTerveSTayitvA pradIpyantAmimA samAH / yenAkhilasya grAmasya sampanIpadyate zivam // 181 tatazca tAstathA kartuM nIyamAnA vyalokayan / zAntA mahAsatIH sAdhvIdrtA iva zamazriyaH // 182 satyamatyA tayA'cinti dhanyA vandyA imA param / yA IdRk pApaviratAH puNyA atra paratra ca // 183 Page #276 -------------------------------------------------------------------------- ________________ 207 184-193] aSTama utsAhaH ahaM tu niSkRpA pApAkuladvayakalakinI / ihaivaM maraNaM prApyApsyAmyamutra tu durgatim // 184 muhurmuhuzcintayantI saivaM grAmeyakaiH kSaNAt / pradIpitA satyamatI tAbhiH saha palAlavat // 185 tena sAdhvIguNagaNagrahaNe sahRdA hRdA / / upAya' sA manuSyAyurvipadya ca samAdhinA // 186 puryAmatreva kauzAmbyAM buddhisAgaramantriNaH / priyapatnyA jayAdevyAH kukSau tanayatAmagAt // 187 // yugmam krameNa tanayo jajJe jajJe sapadi mantriNA / vardhApitena dhAtreyyA mantriNIbaddhasakhyayA // 188 pAritoSikadAnena sacivastAmavardhayat / dadhate na ciraM santo hyupakArAdhamarNatAm // 189 mahotsavainavanavaiH prINayitvA'khilaM puram / jayazAsana ityasya nAmadheyamadhAt pitA // 190 sa ca tvameSa saciva svayaM samyaga vibhAvaya / sudharmasvAminetyuktaH sa IhAdau praviSTavAn // 191 kSaNaM mUrchAvyAjAnmanasi calite prAgbhavadizaM ___ samAyAte jAtismaraNasahite tatra sapadi / tadAkhyAtaM buddhvA punarapi yathAvat sucaritaM prabhuM natvA vyajJApayata muditaH saiSa sacivaH // 192 niHsandigdhamidaM prabhUktamakhilaM svAmistadAdizyatA ... mIdRkazmalakarmamarmabhiduraM kiJcid rahasyaM mama / IdRk saumyajinezvarasya caraNaM yogyo'smi ced dehi tad ___ yogyaH samprati kintu kiJcidaparaM tAvat kSaNaM zrUyatAm // 193 iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke rasanendriyavipAka-vyAvarNano nAma saptama utsAhaH * // 187.3. jaya'. * graM0 272 // cha / Page #277 -------------------------------------------------------------------------- ________________ navama utsAha: athApare dyavi zrImAn sudharmaprabhurabhyadhAt / ghANalaulyavipAkaM bho nizAmaya dizAM vibho // 1 nAnAparimalAsakto prANaduSTabhujaGgamaH / pratyAsanno'narthasArthanidAnaM vazyito na cet // 2 mUrchAmatucchAM datte'sau caitanyamapahanti ca / aznAti prANapavanaM zvabhrapAtaM tanoti ca // 3 tathA hi - elAlavaGgakakkolatvagjAtIphalagarbhitam paJcasaugandhikaM gandhalubdhastAmbUlamicchati // 4 elApATalakarpUrapramukhairvAsitaM payaH / drAkSAdipAnakaM kApizAyanaM ca pipAsati // 5 sugandhinAgaraMgA mramAtuliGgAdi satphalam / karpUracandanarasavAsipUgIphalAdi elAkarpUracUrNAdivAsitaM modakAdi ca / karpUrapUritaM varSopalAdi ca jighatsati // 7 // yugmam candracandanakastUrIghusRNAdivilepanam saurabhyalubhyadbhramaramAlAH 1 kusumamAlikAH // 8 kRSNA guruprabhRtibhiH sugandhalakSapAkAditailAbhyaGgaM kezavastrAdivAsanam / ca sarvataH // 9 ivAzrAntaM 10.1. vAsAMta. ca // 6 ciJcarIka ghrANendriyavazaMvadaH / pratikSaNaM vardhamAnAtucchamUcchau'bhilaSyati // 10 etacca vipulAM lakSmIM vinA sampadyate na hi / vipulA zrIzca na prAyo vinArambhaparigrahau // 11 tribhirvizeSakam Page #278 -------------------------------------------------------------------------- ________________ 12-25] navama utsAhaH tadAsaktazca vikalo rAgadveSavisaMsthulaH / kRtyAkRtyAndhabadhiraH patati prANasaMzaye // 12 duSkarmabandhAnnibiDAnnarake'sau viDambyate / / tataH kathaJciduvRttaH kutiryanRSu jAyate // 13 tatrApi gandhasambandhalubdhaghrANAhisaGgataH / bhave bhave varAko'sau duHsaha duHkhamaznute // 14 rAjannatra ca dRSTAnta eSa zreSThI purandaraH / / sa natvoce svacarita zuzrUSe tvanmukhAt prabho // 15 devadundubhinirghoSasanAbhidhvaniDambaraH / AkarNyatAM naigamezetyuvAca gaNabhadvaraH // 16 jambU dvIpo dvIparAjo yojanalakSanAyakaH / lavaNastadviguNezaH samudrANAM dhuri sthitaH // 17 tato'pi dhAtakIpaNDo dvIpastadviguNAdhisUH / tataH paratra kAlodastadviguNamitIzvaraH // 18 tatazca puSkaravaranAmA dvIpastRtIyakaH / / cakAsti yojanalakSaSoDazakAdhinAyakaH // 19 / tribhirvizeSakam na jAne kenacit kasmAcci vivAdAt kadAcana / mAnuSottarazailena sImnA dvedhA vyabhAjyasau // 20 pUrvArdhe tatra ca prAcIpratIcyormandaradvayam / sapta sapta videhAdyA varSAzca pratimandaram // 21 prAgamandarapratibaddhe kSetre bharatanAmani / cakAze madhyamakhaNDabhUSA zrIvijayApurI // 22 yA vaprazaGgaskhalanabhItyA'rkeNApyalacitA / parikhAvArizamitazeSabhUvahanaklamA // 23 yakSaharmyatalAlInAcAryatAlapratiSThayA ekayA yatra divi ca saGgItakamajAyata // 24 tasyAM zasyakramalakSmIrarisiMho mahIpatiH / / yannAmamantrastrAsAya pratyarthikariNAmaho // 25 Lila.-27 Page #279 -------------------------------------------------------------------------- ________________ 210 lIlAvatIsAre [26-38 preyasI tasya padmazrIH kApyabhaGgurasaurabhA / naktaMdivavikAzinyAM yasyAM rAjA'tyarajyata // 26 sa ca kSoNIpatirghANaviSayAsaktamAnasaH / sAraM saurabhyamevaikamindriyArtheSvamanyata // 27 tathA hi - jalajasthalajAnekakusumAmodaSaTpadaH sarvarturamyanAnAGgarAgavicchittikovidaH // 28 naikajAtIyakusumadrutisnAnAtipAvanaH gandhasAraghanasArapaTavAsAdhivAsitaH // 29 AmakarpUrakastUrIzrIkRSNAgurucandanaiH kezavastravapurvAsavezmavAsAtilAlasaH // 30 samucchalatparimalavAsitAzeSadiGmukhaH gandhaskandhazcariSNurnu vyacarat sa yadRcchayA // 31 // caturbhiH kalApakam guNIkRtAzeSazeSahRSIkaviSayotkaraH .. / sa priyaprAbhate'pyAsIt surabhau rAbhasikyabhAk // 32 itazca puyIM zrImatyAM bhImatyAM na kadAcana / rAjAzrIvimalakIrtistasya kIrtimatI priyA // 33 kamalAvatI tatputrI catuHSaSTikalAvatI / anaupAdhikasaubhAgyasaugandhyADhyavapulatA // 34 adhItinI kAmazAstre ratikelIvicakSaNA / tasmai zrIarisiMhAyA'thopatasthe svayaMvarA // 35 // yugmam sa tAM mahADambareNopayeme medinIpatiH / tayA punaH sa saMyeme'GgasaurabhamukhairguNaiH // 36 lakSmImalakSmImAyIM cAnAyIM varNAt tilottamAm / rambhAM rambhAgiraM mene sa tayA'nupamazriyA // 37 tataH sa bhUpaH padmazrIpramukhaM premamandiram / / avarodhamavarodhaM sukhazrINAmamanyata // 38 27.3. vaikaM. 35.1. kAmazAstrai. Page #280 -------------------------------------------------------------------------- ________________ 211 39-52] navama utsAhaH zayane jAgare sthAne prasthAne bhavane vane / dine dinAnte chAyeva tasyAbhUt sA'nuyAyinI // 39 bhoginI sA'tha padmazrIH pradveSaviSapUritA / tasyAH chidrANi mRgyantI divAnizamakhidyata // 40 tAmuccATayituM bhUpaM vazIkartumathaiSikA / mAntrikAMstAntrikAn yoginyAdikAnapyupAcarat // 41 yogacUrNa carikayA dade tasyAH pare dyavi / Uce ca gandhe prakSipya deyaM nasi yathA vizet // 42 padmazrIstat sugandheSu nyasya gandhAn dadau prabhoH / te gandhalobhAdAghrAtA bhU bhujaH prAvizannasi // 43 taizca cUrNalavairmando ahilaH syAt paTuvaMzaH / / tadA ca sa nRpo mandastato'bhUd pahilo bhRzam // 44 tatazca - hasati roditi. pUtkurute nRpo bhramati gAyati tAratarasvaram / svamukhavAdanatAlapuraHsaraM nivasanena vinA parinRtyati // 45 zapati nindati pUjyatamAnapi praharate'nucarAMzca nirAgasaH / nanu mahauSadhimantragaNAgaNA viphalatAmupayAnti vidhiM vinA // 46 tato'mAtyaiH sa saMyamya cikSipe dArupaJjare / hUtA vaidyA mantratantrayogacUrNavido'pi ca // 47 svasvakriyArambhitaizca na cAbhUt praguNo nRpaH / tanAtha mantriNo'bhUvannirAzA vigatAdarAH // 48 sampradhArya tataH samyak sarvaiH sAmantamantribhiH / tanmUrtyantaravad rAjye'sthApi putro'rikesarI // 49 tato'rikesarI rAjA saMjajJe rAjakesarI / kramavikramazAlitvAdadhaSyo vairikuJjaraiH // 50 nirbhAgyA sA ca padmazrInaMSTvA'gAt tAtamandiram / patikArmaNapApmA'syAH papAtAtraiva mUrdhani // 51 sa cArisiMho pahilo'nAdarAnmandarakSitaH / nirgatya bhrAmyan dikSvApa puraM kSitipratiSThitam // 52 52.2. 'nAdArAn . Page #281 -------------------------------------------------------------------------- ________________ lIlAvatIsAre ArakSaiH pratyabhijJAya so'risiMho'yamityasau / pahilo darzayAJcakre vijayarAjabhU bhujaH // 53 tenocchalatkrodhavahijvAlapATalacakSuSA taddhamalaharIsadhyaGJakuTIbhISmamaucyata // 54 re so'yaM nityavairI nastat kharAropaNAdayam / pure vigopyaivameva bahirevaM viDambyatAm // 55 tatazcAbhidadhe mantrimaulinA zrIsubuddhinA / devAvadhAryatAM tAvannItipUtaM vaco mama // 56 mRtasya mAraNe deva subhaTasya yazo na hi / ahilazca mRta evetyAdezo'nucitaH prabhoH // 57 api ca - nirAyudhasya vyasana prAptasya gRhameyuSaH / raNakSetre patitasya vadho'rerapi nocitaH // 58 kiJcArikesarI rAjA putro'sya viditaH prabhoH / etasyaivaM kRte'vazyaM tavAmitrIbhaviSyati // 59 tatsenayA'pi devasya trAsitAyA bhuvo dhruvam / / jalasthalAdridurgANi muktvA'nyaccharaNaM na hi // 60 kRtapratikRtaM kartuM tava sAmpratamIzmahe / vayaM na tvAdRzAH kintu tadasmaddezato vraja // 61 bhANayitveti datvA ca zambalaM preSyate'sakau / evaMkRte prabhoH kIrtiH kArtikenduvijitvarI // 62 // yugmam rAjJA tathA kArite'sau bhraman kheTapuraM yayau / rAjye kRtaprasAdena paryajJAyi naTena ca // 63 jyotkRtya bhASitastena svAminnevaM kimaTyase / sa vicetAH pratibrUte naivAsambaddhameva vA // 64 jJAtaM tena dhAtudoSAdinAsya mativibhramaH / / jajJe bambhramyate tena sa nato'cintayannaTaH // 65 62.2. 'sako. 64.2. kimaTyame. Page #282 -------------------------------------------------------------------------- ________________ 66-79] navama utsAhaH 213 ApannAnAmuttamAnAM ye'trAnupakRtA api / upakurvanti ta ime jagatyAM narabhAskarAH // 66 ApadgatAnAM durdaivAye tUpakRtapUrviNAm / pratyupakurvate te tu kiJcidAnRNyamiyati // 67 ye tUpakArake'pyUccairdurdazAvivazAtmani / nopakAraparAste syuRNadAsA bhave bhave // 68 tadenamupakurve'smi yadyeSa praguNo bhavet / tadrAjya me'sya prasAdAd bhavitA'nRNatA'thavA // 69 tato'sau svagRhe tenopacere'bhyaGgabhojanaiH / / na paTvabhUt tato dhanvantarivedyasya darzitaH // 70 svAmyeSa no na jAne'smi kuto'pyevaM dazAM gataH / tadApta samyak kathaya yathaiSa syAd drutaM paTuH // 71 itthaM naTaprakaTite tatsvarUpe bhiSagvaraH / zAstrAnubhavacakSuyAM taM vIkSAmAsa sarvataH // 72 // yugmam zailuSamavadaccaiva vAtapittakaphodbhavaH / vikAro nAsya talliGgAbhAvAd viSavikAravat // 73 na bhUtazAkinIdoSo'pyatra ko'pi nirIkSyate / sambhAvyate tadetasya doSaH kArmaNasambhavaH // 74 kArmaNaM cAsya nAsAyAM nAsAM spRzati yanmuhuH / naTenoce kArmaNasya tvaM jAnAsi pratikriyAm // 75 dhanvantarirathAcaravyau kArmaNAnAmazeSataH / vidhi pratividhi vedmi tato'vAdInnaTaH punaH // 76 puNyAtmanneSa rAjAsIccedamuM kuruSe paTum / dAridyamudrA dravati tadA saptakulAt tava // 77 tataH proce'gadakAraH karomyenamanAmayam / tvaM cedaktani(?)huDukIdugdhamAnayase sakhe // 78 trilAhaviSaye sA ca tuGge gozaGgaparvate / / tasyA amUnyabhijJAnAnItyavAdIbhiSagvaraH // 79 Page #283 -------------------------------------------------------------------------- ________________ [ 80-93 214 lIlAvatIsAre naTaH pratItapuruSAMstannimittamathAdizat / taizca tadauSadhIdugdhamAninye svagRhAdiva // 80 vaidyena vidhinA tacca prayuktaM tasya bhU bhujaH / prazAntakArmaNodgAraH so'cirAt praguNo'bhavat // 81 aho tava parijJAnamaho tava cikitsitam / iti prazaMsan zailUSo doSajJaM bahvapUjayat // 82 kathaMkAramihAsmIti rAjJokte bharato'bhyadhAt / svAnubhUtaM vyatikaramarisiMhAya bhU bhuje // 83 tato rAjA'vadad yAmaH svapuryAmadhunaiva hi / naTo'vAdIdevameva gacchatAM deba no zubham // 84 yato rAjya nidhAnaM ca parahastagataM yadi / na labhyate labhyate vA parayA zaktisampadA // 85 tato'risiMho'vAdIt kiM prAptakAlamihAdhunA / tau ca dhanvantarinaTau ta vyajijJapatAmiti // 86 yadAvayorgRhe lakSmIH sa prasAdastavaiva hi / yat sarAMsi prapUrNAni tat payodavijRmbhitam // 87 tadimAM svaramAM deva mAnayAtraiva tiSTha ca / AvAM punastatra yAvaH svAmikAryasya siddhaye // 88 naTavRttyA pradhAnAnAM kariSyAmi bhidAmaham / vaidyastu tasya bhUpasya bhaiSajAt kIrtizeSatAm // 89 asmad vijJaptyaiva pAdo'vadhAryastatra bhU bhujA / / ityuktvA naTavaidyau tau jagmaturvijayAM purIm // 90 naTena ghaTitaM nATyamarikesariNaH puraH / tatrAgate rasabandhaM sUktamekaM naTo'paThat // 91 kRtaM vetti guNAn vetti vetti vijJApitaM sudhIH / sevakasya sthitiM vetti svAminastasya kopamA // 92 prajage nanRte vyApya tadevAsyAnucAribhiH / / raGgaprasaGgAt punarapyapAThIt pAThavinnaTaH / / 93 88.1. svaragAM. Page #284 -------------------------------------------------------------------------- ________________ 94-107] navama utsAhaH yatra jAte pitA zete na zaGkAzakuvarjitaH / tasya kAzasumasyeva niSphalaM janma janminaH ||94 tadeva ca suvistArya pragItaM pArzvasAribhiH / rasasthairyamavAtAryApaThat sUktaM punarnaTaH / 95 bhikSAM dehIti vilapan ghaTakarparapANikaH / pitA bhrAmyatyarigRhe yasyAsyAjananirvaram // 96 sUtradhAraziromaNiH / subhASitamabhASata // 97 punaH prastAvamAsUtrya nivAryoccaiH kalakalaM parAkrameNa labhyante pitarau na hi labhyete kathAntarAvatAreNa punaH subhASitasudhAsAraM sudhAkara parAkramazatairapi // 98 zailUSabhUSaNaH / ivAmucat // 99 yacchrayo'nyajano bhuGkte vidize bhikSate pitA / tenabhUrbhArayAJcakre mAtunahAriNA // 100 rAjyazrIkIrtinAyikAH / bhASate // 102 atho nivArya bharataH kolAhalahalAhalam / subhASitasudhAvRSTi vitene vainateyavat // 101 adhamAdhamasya puMsastasyAsyaM ko nu pazyatu / pitA yasyAribhavane bhikSArthaM cATu ityaparA paraiH sUktairnaToktaiH tasya bhUbhujaH / prabhinnaM na hi romApi mudgazaila ivAmbudaiH // 103 punaH prastAvamAnIya raGgAdaGgAvatArakaH / sadasyAnAM hRdi nyAsyat sUktimuktAvalImiti // 104 yasyotsaGgaM ziraH kRtvA sarvasvaM vinivedya ca / zete sunirvRtaH svAmI mantriNastasya kopamA // 105 suprakramamupakramya kramavedI kuzIlavaH / papATha pAThaka praSThaH sUktaM zreSThatamaM punaH // 106 dhiga dhig tAn mantriNo yeSAM jIvatAmapi suprabhuH / digambaro varAkazca bhikSAkazca bhramed bhuvi // 107 215 Page #285 -------------------------------------------------------------------------- ________________ [108-120 lIlAvatIsAre punaH kSaNAntaraM kRtvA hRtvA rolaM ca sarvataH / kuzIlavo'tikuzalaH sa idaM sUktamuktavAn // 108 dhikkRtA dhI(sakhAnAM teSAM yeSAmadhIzvaraH / raGkavad vairigeheSu bhikSAyai parisarpati // 109 prastAvAntaramArabhya racitAJjali bhAratiH / subhASitamabhASiSTa ziSTaceSTitasRSTikRt // 110 deva tvameva naH svAmItyAkhyAtAM rAjyage prabhau / tadbhapTe tUpekSakANAM mantriNAM stAdajIvaniH // 111 tattAhaka sUktaracanAcAturIcaturaM vacaH / nizamya mantribhirjajJe brUte sAkUtameva bhoH // 112 punaHpunarnavanavapratibhApratibhAsvaraH naTezvaraH sUktakhAni prakramAdudajIghaTat // 113 prANairapyupakurvanti svAminaM ye mahaujasaH / na saMhatA na bhinnAzca zrIsAmantA jayanti te // 114 tathA - teSAM kaH prekSatAmAsyaM sAmantAnAM samantataH / / prabhuprasAdAnAsvAdya pApA ye svaprabhudruhaH // 115 tathAyaH prANairapi gRhNAti svAmine vijayazriyam / zucerdakSAnuraktasya tasya bhatyasya kopamA // 116 pApAH padAtayo'lIkADambarAzcATukAriNaH / svAmiprasAdAnAdAya druhyanti svAmine'tra ye // 117 tato nRpaM / vinA sarvaiH sAmantAdyairabudhyata / sAbhiprAyamayaM nATyakapaTena naTo'vadat // 118 athoce mantrisAmantaratikAlamajAyata / aye naTa tato nATyamidaM saMvRNu saMvRtam // 119 te mantriNaH suragurorgRhe gatvA mitho'bhyadhuH / bhedakRt ko'pyasau tanna hitAya svasya nApi naH // 120. Page #286 -------------------------------------------------------------------------- ________________ 121-134] navama utsAhaH nirdhATyate bhISayitvA tadayaM vanyasattvavat / tatastatra naTo hUtaH pRSTo devo'dhunA va bhoH // 121 ko'yaM devo'smi pRcchayeyaM mantrinnityavadannaTaH / devo'risiMho'syAH puryAH svAmItyUce'tha mantriNA // 122 sa ki kenApyarpito me yat pRcchaye'smi naTo'bhyadhAt / tvayA'TatA kvApi devo dRSTaH syAditi mantryavak // 123 naTo'batAtha devaH kveti vaH sAkUtamIritam / anyathA bhavatA devo dRSTaH kvApIti yuktimat // 124 manbyUce yatkRte yatnastadevApahanute kudhIH / sudhIstu sAdhayanneva tat kArya vakti kiJcana // 125 AkhyannaTaH prekSaNena hRdAvayaM bhavAdRzAm / kuTumba vartaye mantrin kAryamityeva me nanu // 126 sambhAvayAmi tat siddhaM nAnyat kArya mamAdhunA / asambaddhamivAkhyAtaM tadamAtyavara tvayA // 127 sacivo'vrata he dhUrta pralapasyatra kiM vRthA / yato'sti yat tavAkUtaM tajjJAtaM tvatsubhASitaiH // 128 kiJcAsmAkamapISTaM zrIsvAmipAdAbjasevanam / tad vizrabhya kiM na vakSi vRttAnta svAminaH sphuTam // 129 vizrabhyAtha naTo'vAdId devaH kheTapure'sti bhoH / nirAmayo rAjyalakSmyai cakrapANirivotsukaH // 130 aho mantrimatestaikSNyaM guDhIyastvaM ca kiJcana / naTahRd vajraghaTitaM yayA'bhedyata lIlayA // 131 tato mantryAdibhiH proce tvamito'pasara drutam / are naTa na naSTazced vinaSTo'si tato dhruvam // 132 prANaprahANabhItyA'tha nATayan bhayanATakam / kAkanAzaM naTo napTo'risiMhAntikamAsadat // 133 dvitIye'hanyamAtyAdyA arikesariNoditAH / kvAsau naTo bharatavannATyavedavidAM varaH // 134 Lila.-28 Page #287 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [135-147 sa tairUce prabho'smAkaM taM sadyo'pi jighAMsatAm / / kintu devAkIrtibhItyA pracchannaM taccikIrSatAm // 135 kathaJcit jJAtavRttAnto naTo naMSTvA kvacidyayau / yata ete mahAdhUrtA AkAreGgitavedinaH // 136 // yugmam vyApAdyate kimityeSa rAjJokte mantribhirjage / pApo'yaM bhedakArI no jalakAnta ivAmbhasAm // 137 kiM na zrutaM svAminA yat putraM sAmantamantriNaH / pattIMzcAzritya tenoktaM tato vadhyatamo'sakau // 138 rAjJoktaM bhoH kvacit tAtaH kuzalI vartate kimu / tairUce'numito'stIti naToktiH sA'nyathA katham // 139 tato'rikesarI rAjA sAzakaM dadhyivAniti / na jJAyate naTe tasminnete kimapi cakrire // 140 gUDhAbhisandhyathAcaSTa gambhIraM dhIradhInRpaH / bhavadbhirna kRtaM suSTu yadasau me na melitaH // 141 yatastanmukhatastAtodante samyaga vinizcite / rAjyaM ca prApite tAte syAnme satputradhuryatA // 142 zrItAte ca rAjyabhAji mama rAjyamasaMzayam / tadanviSyAnIya tAtaM rAjye sthApayata drutam // 143 tato'mAtyaH surasUrityamRzat kimu mAyayA / sadbhAvAdatha rAjedamAkhyAta tat parIkSyate // 144 yataH - bhU bhujaGgasya yo mantrI vizvasya syAt pramadvaraH / tasmAdeva hi so'vazyaM vinazyatyacirAdapi // 145 mantryUce neti rAnItiryadrAjyaM kriyate'nyasAt / rAjyAnIhastApasaH syAnnyasyAnyasmin nRpazriyam // 146 rAjA'cintayadasyoktiH kRtrimA'kRtrimA'thavA / / tataH parIkSyo'sau samyak svarNavat hRtkaSopale // 147 139.3. tairUco. Page #288 -------------------------------------------------------------------------- ________________ 148-161] navama utsAhaH 219 yataH - ced vizrabdhaH pradhAnAnAM rAjA vyAjAn vitanvatAm / mRgayUnAM mRga iva tadA'vazyaM vinazyati // 148 athAha nRpatirmantristAte rAjyadhurandhare / na me'bhUjjAtvakalyANaM tadetaducitaM na hi // 149 kiJca loke sAdhuvAdaH pitU rAjyasamarpaNAt / tAtasyAnantaraM rAjyaM mamAvazyaM kramAgatam // 150 sacivo'vocata vibho rAjanItiriyaM na hi / yadi svAmI priyatAtastatraiva prAtu(?) tatpriyam // 151 tAtasyAnantaraM rAjyaM tavaiveti na nizcitam / priyadevyaGgajaH prAyaH kumAro bhU bhujAM priyaH // 152 tatra rAjye niviSTe ca ced vidhAsyasi viDvaram / tadidAnImeva deva rAjyaM tyAjyaM na sarvathA // 153 nRpo'thAvata zRNuta bhoH bhoH sAmantamantriNaH / mRtasyApi pituH piNDA dIyante kulaputrakaiH // 154 yasya sarvadhipUrNasya jIvanneva pitA punaH / bhikSate parageheSu kulInaH sa kathaM bhuvi // 155 devarakSitanAmA'tha mugdhaH sAmantanandanaH / / samIcInaM vakti deva evamevaitadityavak // 156 tataH kRtakatoSeNArikesarimahIbhujA / sarvaH svAGgapariSkAro dade'smai pAritoSikam // 157 tatpitA devarAjo'tha dadhyau kArya vinAzitam / hahA'munA yannRpo'smadbhAvamevaM parIkSate // 158 sAmantena tataH putro'bhANyanyAyaM prazasya re / nRpaprasAdaM gRhNAsi rAjanIti na budhyase // 159 devastuSyatu vA mA vA nItireva prazasyate / nItistvanyAdRzI loke nRpANAM punaranyathA // 160 maddapathAdapasarAdatse cet pAritoSikam / / bhItabhItena tenAtha tanmukta dandazUkavat // 161 157.3. parivAro. Page #289 -------------------------------------------------------------------------- ________________ 220 lIlAvatIsAre tato bhUpenAbhidadhe bho bhoH sAmantamantriNaH / kimeSa pakSo vospISTo nyAya H sarvepsitaH prabho // 162 rAjA saroSamAcaSTa kIdRg nyAyo'yamucyate / yad vA'vAmAni yuSmAbhistAtastad bibhithAmutaH // 163 surasUrirathAmAtyaH pRthvInAtha vyajijJapat / tiryaGmAtramihonmiNTho duHkhamAlAnyate karI // 164 narasiMhasya devasya svacchandasya kimucyatAm / paraM vAcyaM hitaM bhRtyairbhAvi devakRtaM punaH // 165 tacca praveditaM tAvat svAmino hitacintakaiH / svAmirucyaM tu durdaivaprelitaM ko niSedhatu // 166 kevalaM tatra nAsmAkaM svAminnanu matiH kvacit / yaccAvamAnitastAto'tra pramANaM prabhuH punaH // 167 tadatra kAryena vayaM praSTavyAH svAminA'dhunA / siddhamevopadeSTavyaM puNyasRSTaM bhaviSyati // 168 kiM bhaviSyati rAjJokte devo jAnAti ke vayam / kintu kartavyamasmAkaM svAbhinA dezyamaJjasA // 169 Adideza tato rAjA tAtamAnayata drutam / deva ko yAtu rAjoce yasyotsAhaH prasarpati // 170 kasyotsAho na devAjJAdevatArAdhane prabho / tad yasya yogyatA tatra svAmI tasya prasIdatu // 171 rAjASSkhyat kIdRzA yUyaM niSThurAH kRtaghAtinaH / ye na smaranti tAtasya prasAdAn pratyahaM kRtAn // 172 devAsatAM tAtakRtAzcirakAlatirohitAH / naiva smariSyanti deva kRtAnapi hitAnamI // 173 yato vayaM paTTabhaktA bhaktA na puruSe punaH / yo yadA paTTamadhyAste tasyaiva hitacintakAH // 174 modamAdyanmanombhodhirvikasannetrapaGkajaH kAntikallolitAsyenduH sa rAjendustato'vadat // 175 175.1. bhedyan. I 171.4. tasyA. [ 162-175 Page #290 -------------------------------------------------------------------------- ________________ 221 176-189] navama utsAhaH aye sacivasAmantAH samantAd yUyamIkSitAH / paraM pIyUSavat kvApi na vikAro vyalokyata // 176 aho, vaH zemuSI kA'pi gambhIrA sAgarAdapi / itthaM nirmathane so'pi vikRti yAti natviyam // 177 lokottaraM kimapyetadaikyamatyaM bhavAdRzAm / sarveSAM viduSAM caikA dhIrityAbhANakaH sphuTaH // 178 sarvAGgINAM svAmibhaktidevImarcayituM kila / sarvAGgINamalaGkAraM tebhyaH prItaH prabhurdadau // 179 jIvikAM dviguNAM cakre teSAM tuSTaH prajApatiH / IdRzAM supradhAnAnAmakSayitvamapISyate // 180 sa tu dhanvantarirvedyo naTavad vijayAM purIm / prApa pRthvIpatiM caitamupatasthe svavidyayA // 181 prasAdapAtradvArA cAsannA sevA nRpe'bhavat / rAjJazcAjIrNadoSeNApATavaM sasRje'nyadA // 182 sa cAnivRtte'pi doSe rAjJaH pathyamadApayat / rAjavaidyaistanniSiddhaM tacca vyajJAyi mantribhiH // 183 dadhye ca taiH parIkSyo'yaM kimajJo'thArigRhyakaH / rAjA vyajJApyathAmAtyaivedyo'yaM no na sammataH // 184 kimeSa tAtagRhyo'thAvijJa eva cikitsati / / parIkSyastadayaM deva so'vak kathaM parIkSyate // 185 deva kenApi vizvAsya bhANyate so nRpaM yadi / viSAdinA haMsi tadA tubhyaM svarNamiyaddade // 186 cedabhyupaipyati tadA jJAsyate tAtagRhyakaH / rAjA''khyallobhato'nyo'pi mantrinnaGgIkarotyadaH // 187 satyaM deva tathA'pyeSa jJAsyate vacanacchalAt / tataH purodhasA samyaka zikSitena sa bhANitaH // 188 dhanvantaristato'vAdIn mA vAdIriti me puraH / iyaddAsye tava svarNa kuru vaidya mamoditam / / 189 177.1. zemukhI. Page #291 -------------------------------------------------------------------------- ________________ 222 lIlAvatIsAre [190-203 na vizvasitaM tasyaiSa maiSa vaktIti mAyayA / tato vaidyena so'bhANi kimityevaM vyavasyasi // 190 Uce purodhA AneSye'risiMhaM prAcyabhUpatim / avizrabdho'brUta vaidyo'mumevopAssva tena kim // 191 purohito'vadadeSa pratyanIko mamAdhikam / tavairyasau mayA mAryo ghAtukenApi nizcitam // 192 vaidyo'bhyadhAdarisiMho jAnAsi kvApi tiSThati / dhUrto'brUta tasya pArzve yAntyAyAnti narA mama // 193 Akhyad vaidyo rAviruddhamiti me nAbhidhAH sakhe / mA bhaiSI vaidya yadidaM bahusAmantasammatam // 194 ced brUSe tAMstadA sarvAnAnayAmi tavAntike / bhiSag jagau mamAnena rAjJA kinnu vinAzitam // 195 upadrutA yadi yUyaM tato'haM kiGkarogyadaH / Akhyad dhUtA'risiMho rAT tava rAjyaM pradAsyati // 196 vaidyo'vAdIt tAn manuSyAn mama tAvat pradarzaya / tataH samyag vicAryAhaM bhaNiSyAmi yathocitam // 197 zikSayitvA ke'pi narAsta tastasya purodhasA / AnItAstaizca vaidyo'sAvukto rAjA dizatyadaH // 198 cakrena kiJcidAdiSTaM so'vaka kiJcinna vedamyaham / tairUce vakSi kiM mithyA yannaTastvaM ca rANnarau // 199 tato vihasya tenoce samAdizati kiM prabhuH / zikSitaistairabhANyevaM tatkArya sAdhaya dratam // 200 Uce vaidyaH kRtopAyo varte siddhistu daivataH / kezagrAhaM gRhItvAtha taiH so'pAtyata bhUtale // 201 badhvA nItaH puro rAjJastaduktaM ca nyavedi taiH / rAjJA saroSamUce'sau satyoktau te'sti jIvitam // 202 mRtyubhItyA tena sarvamUce rAjJA vigopya saH / kharAropapurabhrAntyAdinA nirviSayIkRtaH // 203 Page #292 -------------------------------------------------------------------------- ________________ 204-214] navama utsAhaH 223 naTavat so'pi kRSNAsyo'risiMhAntikamAgamat / mithaste vyamRzan kArya kArya kimaghunA nanu // 204 naTo'vag vivararasasiddhyA kRtvA mahad balam / rAjyamuddAlyate tasmAd yathA lopnaM malimlucAt // 205 rAjA''khyad rasasiddhirme siddhavAsti tatazca te / bhUrisvarNa samutpAdya caturaGgAM camU vyadhuH // 206 kRtvA kozaM mahA cambA svarAjyagrahahetave / arisiMha: siMha iva pratasthe svAM purIM prati // 207 tamAgacchantamAkarNya kesarIvArikesarI / sadyaH sarvAbhisAreNa pratipede'bhyamitratAm // 208 saMlagne pradhane dvayorapi tayonidainyayoH sainyayoH datvA''dAya ca na prahAramabhito'tRpyan bhaTAH kAmivat / hastibhyAmabhiyujya saMyati caturdante samAsU trite zastrAzasrikathAM hahA pitRsutAvetau ciraM cakratuH // 209 krodhenAndhatamo'rikesarInRpo hastIndrasatkoSThakAt kuntAgreNa kRtAntadantatativat tIkSNena bhIpmena ca / atyuccaiH samudakSipat svapitaraM kintvaiSa raudrAzayAt kaSTaM kaSTatame jagAma narake pAtAlakUpe kila // 210 nazyamAna tacca pitRzibiraM bhayakAtaram / dhIrayitvA''dade rAT sa pitRzrIH putrameti yat // 211 sa cArisiMho nRpatiratraiva ghrANalaulyataH / rAjyabhraMzAdi saMprApa paratra narakaM punaH // 212 narake prathame tatra sAgaraM duHkhasAgaram / vigAhyAjani kRSNAhirbhISaNo malayAcale // 213 yasmizcandanabhUruhAM paramaho ekAtapatraM padaM yasmin kinnaragItayaH zrutisudhAH stabhnanti khe khecarAn / yatsaurabhyaramAM pragRhya maruto vismApayante dizaH zliSyante bata yatra candanalatA naikairbhujaGgaiH samam // 214 208.4. mithyatAm . Page #293 -------------------------------------------------------------------------- ________________ 224 lIlAvatIsAre tatra nArakajIvoshiH prAgvad gandhAtilolupaH / candanadruSu sa bhrAntvA'dhikAdhika sugandhiSu // 215 1 udyatparimalollolaplAvitAzeSadikataTe ekAGge sarale tuGge'sajad gozIrSapAdape // 216 // yugmam sa cAnyadA kASThatabhizlettumArambhi pAdapaH / tadutsaGgamavarudhya sthitaH so'hirna muJcati // 217 yadA te chettumAyAnti tadA dhAvati tAn prati / tato dUrasthitereva taiH so'vidhyata patriNA // 218 vedanArto'patat pRthvyAM tairbANe dayayoddhRte / tAneva pratyadhAvat sa bhayArtAste palAyitAH // 219 sa ca prahAraniHspando dadRze cAraNarSiNA / dadau cArANya ( ? ) kAruNyAt sa tasyArhannamaskRtim // 220 tenApi zraddadhe samyaksaMjJinA dharaNendravat / parAptAvyaktasamyaktvo namaskRtiparo'mRta // 221 tato'tra bharate puryaM zrIkauzAmbyAmihaiva hi / bhogAvatyamarAvatyormadhyabhUbhaginIzri // 222 purandarayazaH zreSThipriyAyAH sa purandaradattAyA Ayau kAlakramAt suto jajJe jajJe vardhApanaM mahat / purandara iti tasya nAmadheyaM vyadhIyata // 224 sa ca tvamevAdhunA'pi gandhagRdhnuH SaDaMDrivat / rAjJaH puryAzvAtimAnyo dhatse zreSThipadaM mahat // 225 tatazcahApohaM sapadi kalayan zreSThitilakaH kSaNaM mohAjjAtismaraNamalabhat prAtibhamiva / svayaM sAkSAt tenAdhyavasitanijaprAgbhavavidhi kukSipa / rAjahaMsavat // 223 // yugmam vRhadbASpaH sUrikramakamalamAnamya sa jagau // 226 220.1. nispaMdo. [ 215-226 Page #294 -------------------------------------------------------------------------- ________________ 227] navama utsAhaH prasAdAd vaH svAmin sapadi samabhUvaM samucitaH sumArge prasthAtuM kimapi jinacandraprakaTite / prabho nAtaH sthAtuM kSaNamapi sahe tat kuru kRpAM prapA prAptastRSNaka cirayati payaH pAtumiha kim // 227 iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke ghrANendriyavipAka-vyAvarNano nAma navama utsAhaH * // * graM0 237 Lila.-29 | Page #295 -------------------------------------------------------------------------- ________________ dazama utsAhaH zrIsudharmAmunirAjo vyAjahAra purandaram / pravrAjayiSyase saumya kSaNaM cakSurgatiM zRNu // 1 ayamAtmA viparItazikSeNekSaNavAjinA / Adau svadArasarvAGgopAGgamArgasthitispRzA // 2 pazcAt paNyAGganAgAtravilAsApathayAyinA / tataH parakalatrAdikApathaprasthitizritA // 3 atha kutsitanaTyAdilIlAvipathagAminA / parastAn mantrisAmantarApriyAprAntaravrajA // 4 tato'pi svecchapAnAdikAntAkAntAradhAriNA / adhikAdhikavegena pAtyate narakAvaTe // 5 // catubhiH kalApakam kiJca - svarNarUpyacitralepyadAzmAdimayISvapi / strISvakSNA bhramito mUDho mudhA pApena lipyate // 6 AstAM strIrUpamanyacca ramaNIyaM gRhAdikam / cakSuSA darzitaM dRSTvA'pyayamAtmA'timuhyati // 7 api ca - gandhAdayo hi viSayAH saMvedyante kadAcana / kadAcana tato'vazyaM vikArAyendriyAntaram // 8 unmIlitaM tu cakSuzcet pazyatyeva zubhAzubham / rAgadveSau tatastasmAccakSurakSINazaktikam // 9 kiM bahunA - na tathA svAntaraM vazyAvazyaM syAd guNadoSakRt / yathA cakSustatasteSu pradhAnamidameva hi // 10 7.2. gRhAdhikaM. 9.1. unmAlitaM. Page #296 -------------------------------------------------------------------------- ________________ 11-23] dazama utsAhaH tadavazye'sminnavazyaM durgatirdehinAM bhavet / yathA'sya dhanadevasya subhadrAkukSijanmanaH // 11 dhanadevastato'vAdIccakSuH pratyayataH katham / bhave'bhrAmyamahaM svAmin prasadya pratipAdaya // 12 tataH dharmA saudharmAdhipasaMsevyasannidhiH / sannidhirjJAnaratnAnAM jagAda zRNu samprati // 13 zrI puSkaravaradvIpe pratyak svarNAdrisaMyuja / bhArate madhyame khaNDe'bhUt kAJcanapuraM puram // 14 prAkAraH kAJcano yatra saMkrAntaH parikhAmbhasi / bibhRte kAJcanAmbhojazriyaM kAJcana zAzvatIm // 15 aizvaryatarjitadhanavAhano ghanavAhanaH / tatra rAjyaM prazazAsa sphuraddambholipANikaH // 16 rambhA garbhasagarbhoru rambhAdevyasya vallabhA / vallabhA sarvato yasyA lajjA zIlazriyAH sakhI // 17 sa ca rAjA svabhAvena cakSuzvaraniveditAH / pratipratIkaM lAvaNyapuNyAGgIH pazyati striyaH // 18 vicitranAyikAcitrazAlikAzcitrazAlikAH 1 pratistambhaM danta dAruputrikA apyakArayat / 19 pRSThataH pArzvato'gre ca sarvato'pyananAsakhaH / sa nArIkuJjara iva vireje rAjakuJjaraH // 20 anyedyurdhusadAM prabhoriva naTAstatrAgatA udbhaTA staiH zrImAn ghanavAhano narapatiH prekSAkSaNaM yAcitaH / tenA'pyadbhutanATyakauzalakalAlA mpaTyapaTvAtmanA sAmantaiH sacivaiH purIvaranaraiH sArdhaM mudA'dIyata // 21 nAdayanto'tha brahmANDaM taurthikAH samahastakaiH / tUryANyavAdayannRttA nartakyaH pakSasArikAH // 22 mUlapAtraM kAmadattA tato sabhAsadAM hRdi 22.1. vAdayaMto. raGgamavAtarat / punastaddidRkSAmanorathaH // 23 Page #297 -------------------------------------------------------------------------- ________________ 228 lIlAvatIsAre [24-37 vighnaM yuvacakorANAM ca jyotsnA pralilikSatAm / svamuttarIyaM muktvA'sau lAsyaM prAkramata svayam // 24 yatromApyanumA yatra nATyavedazca tucchavAk / / yat stambhanaM vizvadRzAM jaitraM tantraM smarasya yat // 25 tadaGgahArakaraNacArIcaraNacaJcuram udyatkaTAkSapuSpAsau tatra nRttamavartayat // 26 // yugmam tasyA rUpakalAvAgbhininimeSanirIkSaNaH / zatakoTidatAmicchuH satyo'bhUd ghanavAhanaH // 27 na kevalaM vapurvAcostadvidyAbhiH sabhAsadAm / manaHkaperapi ciraM stambhamudrA vyajambhata // 28 tato rAjA dade tasyA adhikaM pAritoSikam / / sAmantAmAtyapaurA apyucitAbhyadhikaM daduH // 29 tatazca pUrvAle'parAhne pradoSe'tha mahAnizi / rAjA muhurnavamivAgApayat tAmanartayat // 30 divyaM bhojyAGgarAgAdi divyaM bhUSAMzukAdi ca / svato'dhikaM pratidinaM tasyai prAdAnnarezvaraH // 31 tasyA dadAnaH svarNAdimanISitamanekazaH / na pazcAnnAgrataH pazyatyakSirAgAndhavannRpaH // 32 tata Uce mitho'mAtyai rAjyametad vinaMkSyati / yataH kozakSaye rAjJo bhAvI tantrakSayo dhruvam // 33 tatkSaye'riparAbhUtistato janapadakSayaH / sataH , sAmantamuktasya bhAvinI vanavAsitA // 34 asyAM padyAmiva nadyAM rAD nIlIrAgatAM gataH / .na. nivartayituM zakyaH kiM kArya sAmprataM tataH // 35 yataH - gaNayanti nApazabdaM na vRttabhaGgaM kSayaM na cArthasya / rasikatvenAkulitA. vezyApatayazca kavayazca // 36 Akhyad yazaskarAmAtyaH sarvAnarthakhanirnaTI / / etAM viSAdinA hiMstAnI na syAd yataH kvacit // 37 Page #298 -------------------------------------------------------------------------- ________________ 38-51] 229 dazama utsAhaH subuddhirabhyadhattAtha jJAsyatIdaM nRpo yadi / tadA na naH prANarakSA yadeSa viSamo'dhikam // 38 tato vimalamatinA'bhidadhe bhaiSTa mA mudhA / svayaM vijJapyate svAmI cet tAM tyakSyati tacchubham // 39 na cet tadA'sau caturthopAyasAdhyo bhaviSyati / sarve viraktAH sAmantA atretyetanna duSkaram // 40 ityaikamatyAnnizcitya mitho anthigrahaH kRtaH / prAptAzca te bhUpapArzve'vaga mantrImatizekharaH // 41 ekamAkhyAnakaM deva prabhovijJapyamasti naH / nizAmayatu tat svAmI vidhAyAvahitaM manaH // 42 ghanavAhanabhUmIza AkhyAdAkhyAhi dhInidhe / tato bhaNitumAreme mantrI zrImatizekharaH // 43 zrIvasantapure jajJe jitazatrurmahIpatiH / sudarzanAsya devyAdyA dvitIyA priyadarzanA // 44 jayasiMhaH suto'gyAyA anyasyA jayamaGgalaH / tau ca jAtau kalAmbhodhI rAjyocitavapulatau // 45 ubhAbhyAmapi devIbhyAM svasya svasyAGgajanmanaH / rAjA rAjyAbhiSekAya vyajJapyata tato'nyadA // 46 pRthvIpatirathAbhANId yuvAM dve api me priye / tadvat priyau sutAvetau kalAkUpArapAragau // 47 tayoH zreyastaro yastu sthApayiSyAmi taM pade / yuSmatsamakSaM parIkSAM kurve sarvepsitaM hyadaH // 48 AhUto jayasiMho'tha sa cAyAtastadaiva hi / rAjJoktazca vinodena kena putrAdhunA sthitaH // 49 so'vaka prekSAvinodena sAraM kiM putra janmanaH / tenoce deva rAjazrIstasyAH sAraM ca putra kim // 50 paJcaprakAraviSayasevanaM tAta nAparam / uce rAjA rAjyalakSmyAH sAdhanaM vatsa kiM nanu // 51 Page #299 -------------------------------------------------------------------------- ________________ lIlAvatIsAre putro'vak prAkkRtaM karmeti kRtvA saMkathAM kSaNam / visRSTo jayasiMho'thAkArito jayamaGgalaH // 52.. / samAgataH sa sahasA rAjJA dApitamAsanam / tAtaM natvA''sanaM spRSTvA pANinAsiSTa bhuvyasau // 53 saharpamatha rAjJoce vatsAsanamalaGkuru / so'vocaddevapAdAnAM purato bhUrmamAsanam // 54 rAjJoktazca vinodena kena vatsAdhunA sthitaH / / so'vaka tAta rAjanItirahasyaparizIlanaiH // 55 rAjA'vocata putra tvaM somAlo na zramocisaH / smitvA''ha putraH kiM tarhi nItimadhyApitaH pitaH // 56 nRpo'vaka kiM phalaM nIte rAjyazrIpAlanaM pitaH / rAjyasya kiM phalaM putra tAta dharmasya sAdhanam // 57 dharmasya sAdhanaM vatsa devArcAvratadhAraNe / tAta rAjarakSitAH syutidevatadarcakAH // 58 : rAjA''khyat putra rAjyasya phalaM viSayasevanam / rAjJo viSayiNastAta rAjyazrIH kathamedhate // 59 vatsa puNyena rAjyazrInazyed viSayiNaH katham / deva pauruSahInasyAsambhavI puNyasambhavaH // 60 nItiH kA putra rAjyazrIpAlikA tAta kathyate / / sAmantAnAmavizvAso viSayAsaktivarjanam // 61 niSphalatyAgatyAgazca mantrimantropajIvanam / nityodyogo rathAzvebhapattinityanirIkSaNam // 62 prAtivezikasajebhyaH prItiH parataraiH saha / . nityaM ca caracakSubhiH prativezyupalambhanam // 63 sadbhAvoktirmantriNAM na sAmantotkarSavarjanam / ... pauramAnaH . krodhamAnamAyAlobhavinigrahaH // 64 tabhUtaparIhAro nidrAnAdviSajjayaH / .... iti nItistAta rAjyodyAnapIyUSasAraNiH // 65 // paJcabhiH kulakam Page #300 -------------------------------------------------------------------------- ________________ 66-79] 231 dazama utsAhaH tadamI mantriNaH sarve vivadante'tra bhUrizaH / taddevo vaktu ko nAma kumAro rAjyabhAjanam // 66 ghanavAhanabhUpo'vaga vivAdaH kuta eSa vaH / Uce'mAtyaiH parIhAsAt tato'brUta narezvaraH // 67 kaH kasya pakSo vo madhye ta UcuH pauruSaM matam / / subuddhayAdeva devagurvAdeH puNyameva hi // 68 tatazca cintayAJcakre ghanavAhanabhU bhujA / evamanyApadezena mAmapyete'nuzAsati // 69 aye'mI sundarA naivAyAtAH kenApi hetunA / huM naTIkAraNAdete ghaTitAH kUTacetasaH // 70 ghaTantAM sarva evaite mantrayantAM ca kiJcana / naTI dRSTisudhAvRSTi tyakSyAmyetadbhayAnna hi // 71 ke'mI varAkAH sacivAH kazcAhaM ghanavAhnanaH / tadamI pheravaH satyaM bheSayanti mRgAdhipam // 72 itthaM vimRzya dhAtrIzastAnUce nAvadhAritam / mayA bhavatpralapitaM nizcinudhvaM tataH svayam // 73 . dadhye tatazca sacivairaye jJAtAsmadAzayaH / kruddho drogdhumanAzcaiSa pratikAryo drutaM tataH // 74 vimRzyeti tatprasattyai vidhAya ca kathAntaram / svasthAnaM sacivA IyuzcikIrSitakRtatvarAH // 75 naTIvinaTito rAjA hitaM na hi zRNotyapi / rAjyArizceti nigrAhyaH sAmantAniti te'bhyadhuH // 76 ta Ucurvayametena dhUlerapi laghUkRtAH / yuSmabhiyA'kArma nedaM yupmaduktakRtaH param // 77 kRtaikamatyaiH sAmantAmAtyairbhUpAGgajo'pi ca / paramArtha nivedyAzu vidadhe svavazaMvadaH // 78 tato madhyaMdine'nyedhurekAkI dhanavAhanaH / babandhe'mAtyasAmantaizcikSipe dArudhAmni ca // 79 Page #301 -------------------------------------------------------------------------- ________________ [80-91 232 lIlAvatIsAre zrItribhuvanamallo'tha dAnazauNDo'bhyudainnRpaH / hastimallapratimallaH pratApenArkasodaraH // 80 tataH sacivasAmantaklaptanItiparAkramaiH / zrItribhuvanamallo'bhUdekamallo jagatyapi // 81 ghanavAhanabhUpenAnyadA tAgadazAspRzA / bhANitA mantriNo gatvA tIrthe svaM sAdhayAmyaham // 82 taizca tadbhU bhujaH proce tenoce kimihocitam / devAtraiva hi yat kRtyaM kuryAt tIrthagamo vRthA // 83 rAjJoktaM hetunA kena deva klIbo'yamakSamaH / / tIrthe martu vadhyamAno'nyathA'dhAt kiM na pauruSam // 84 kiJca - kariSyati mRto'sau kiM tiSThatvatraiva dharmakRt / api ca dvigRhe bhikSuH zrIdevaM laghayiSyati // 85 anyacca vairimilito mA dhAt kimapi viDvaram / rAjJoktaM ko mayA sAdha kartumIzo'sti viDvaram // 86 kiJca - pRcchataitaM kuto heto deva tIrthe mumUrSasi / pRSThazca taiH sadambhenAbhidadhe dharmahetave // 87 mantriNo'bhyadhuratraiva dharma dAnAdikaM kuru / so'brUta re durAcArA dharma tIrtha vinA kutaH // 88 taduktaM te rAjJa Uce rAjA'pi vyAjahAra tAn / muJcatainaM svairametu svazakti caiSa pazyatu // 89 tato'mAtyairjarato'zvAn zaMbalaM ca pradAya saH / mukto jagAma samarasenasya svariporgRhe // 90 dvAre sthitvA bhANitaM ca yathA tvAM dhanavAhanaH / didRkSate tato'sau tacchRtvA kruddho'bravInnijAn // 91 Asannasya ripormUlAnyanucchidya zayIta yaH / asau prAptodayAt tasmAd dhruvameva vinazyati // 92 80.2. *bhyudairnRpaH. Page #302 -------------------------------------------------------------------------- ________________ 93-105] dazama utsAhaH 23 ki vismRtaM vaH pApenAmunA vayamupadrutAH / kRtapratikRtaM zIghraM kurutAsya durAtmanaH // 93 vyajJapyamAtyaiH svagRhamAgatasya dviSo'pi na / ' kulInaH prahared deva ta[da]dRSTaH prayAtvasau // 94 rAjJA pratizrute tatra tairdatvocitazambalam / visRSTo'sau tadupari ruSTo jayapuraM gataH // 95 rAjJo vijayasenasya jJApitaM dhanavAhanaH / tvAM didRkSustatastena pradhAnAnAmitIritam // 96 niSkAzito'trAgatoyametadvArA'sya nandanam / / nigRhNImo'bhANyamAtyaiH supto'hirbodhyate na hi // 97 deva cet tadgrahecchA vastadetena vinA'pi hi / taM gRhANa kimUnaM te nRpo'vam nItirIkSyatAm // 98 upakAragRhItena zatruNA zatrumuddharet / / pAdalagnaM karasthena kaNTakeneva kaNTakam // 99 tataH pradhAnairmAnite prAvezi dhanavAhanaH / sanmAnyAbhidadhe kiM te samAgamanakAraNam // 100 ghanavAhana AcakhyAvekAnte kIrtayiSyate / tato rAjJA vAsagRhaM vyayasvaM cAsya dApitam // 101 rAjJA''diSTA rahaH zrotuM mantriNo'gustadantike / tato rahasyupavizya vyAjahe ghanavAhanaH // 102 sarve'pi kariNaH zulkasthAnAni bahudhA karAH / rAjJo vijayasenasyAhaM tvetasya padAtikaH // 103 prasadya dApayatvekaM mama rAjyaM yathA tathA / tacca pradhAnairAgatya sarva rAjJe nyavedyata // 104 rAjA''khyat kiM mataM vo'tra dhavalo mantryathAvadat / ' devastadrAjyamAdAtuM samarthaH svayameva hi // 105 95.4. jayadura. 100.1 manite. Lila.-30 , Page #303 -------------------------------------------------------------------------- ________________ lIlAvatIsAre param / saMzayaH // 106 saMgRhyate tadviraktavizrambhArthamasau rAjJoce sAdhu sAdhUktamevametanna to yo yo'sya putreNa dUnaH so'sya miliSyati / vazyito'nena taddezo bhaviSyati sukhAt svasAt // 107 tannyAyyamasya sAhAyyamityukte bhUbhujA daduH / amAtyAstasya saMvAhaM durvigAhaM surairapi // 108 tabalAt sabalaMmanyaH sadyo'tha ghanavAhanaH / gatvA'dhAkSIt putradezamabhAMkSIcca vane bhavat // 109 ye tribhuvanamallenAvajJAtAH ke'pi ThakkurAH / militaistairjitakAzi manyo'bhUd ghanavAhanaH // 110 teSAM grAmapurAdyAzca laJcAbhRzamamaMsta saH / sarvasvenApi tasyeSTaM tairaniryAtanaM yataH // 111 zrItribhuvanamallo'tha vyajJapyata subuddhinA / tadA deva pitRtyAgAdityaprekSAtaroH phalam // 112 tadupekSasva nedAnIM medinIM jananImiva / parAkramakramo rAjasiMhAnAM hi phalegrahiH // 113 tataH sarvAbhisAreNa zrItribhuvanamallarAT / nisvAnavAcAlitAzastaM sadyo'pyabhyaSeNayat // 114 sIni sthitvA vatsarAjaM daNDarAja pratApavat / sapadi preSayAmAsa taM prati pratipanthinam // 115 vizvasyApi bhayaGkare raNabhare lagne tayoH sainyayoH svasvasvAmikRte jayazriyamaho prANairapi krINatoH / zrIdaNDAdhipatiH prayudhya sa ciraM vizvambharAM devatAM [ 106-118 paryArcId ghanavAhanasya zirasA pAthoruha zrIspRzA // 116 tato jayajayArAvo nisvAnasvAnameduraH / tribhuvana malla sainye jajJe vizvodarambhariH // 117 nekapaJcendriyAghAtapAta kenAtikazmalaH prathame narake kumbhIpAke'gAd ghanavAhanaH // 118 1 Page #304 -------------------------------------------------------------------------- ________________ 119-132] dazama utsAhaH tatraikaM sAgaraM pakvaH sa zuddhi kiJcidAptavAn / tataH kathaJcidAyuSkakSayeNa nirakAzyata // 119 tatraiva bhArate varSe zrIkAJcanapure'tha saH / dhanAvahasArthavAhadhanadevyoH suto'jani // 120 sa kramAd dhanadevAkhyaH kulocitakalAJcitaH / dhanazriyAzreSThiputryA pitRbhyAmudavAhyata // 121 pUrvajanmabhavAbhyAsAd dhanadevaH sa punavaH / dRganazyayA samAkRSTo bhrAmyan prekSaNakAdiSu // 122 atizAdvalarUpAsu navatAruNyabhUmiSu / taruNISu vizazrAma kAmaM kAmavazaMvadaH // 123 // yugmam maThe devakule rAjakule zrIrAjavartmani / ramaNIrUpacakito nAjJAsIt kRtyamAtmanaH // 124 anyadA tena dadRze navayauvanazAlinI / surUpA ratnAbharaNAlaGkRtA laGaputrikA // 125 tasyAmadhyupapanno'sau cUtalumvyAM yathA zukaH / / tAM bhUribhUriNA'yAcannApat tattolitAmapi // 126 tvamasmAbhirmilasi cet tat tavaiSA bhavet param / tat pratizrutya so'tyAkSIt sarva pitRkulAdikam // 127 gItanRtyAdi tatpArzva'bhyasya jAto mahAnaTaH / tAM gaurI prAptavAMzcakre dhanadaprItimanvaham // 128 anyadA vijayapuyIM sudharmakSmApateH priyAm / nirIkSya kamalAdevI naTI so'masta markaTIm // 129 gRhItvA svaM viyujyabhyaH purNa tatra sthito'mRzat / / melakaH kamalAdevyA devyeva mama durlabhaH // 130 duHsAdhamabhyupAyena susAdhaM vA vipazcitAm / AkRSyante hyupAyena divo'pi hi divaukasaH // 131 nizcityeti nRpAvAsAsannasaurabhikApaNe / gRhItvA'TTa dhanadevo'paNAyat kuGkumAdikam // 132 . . : Page #305 -------------------------------------------------------------------------- ________________ ra6 tathA hi - lIlAvatIsAre kuGkumAgurukarpUrakastUrIcandanati 1 paTavAsAmbuvAsAdi vyavahArSIt tadeva saH // 133 yasya zrImalayagireriva saurabhavIcayaH / parito vAsayAJcakruH sarvAn saurabhikApaNAn // 134 // yugmam kiJca tadeva surabhidravyaM vikrINIte sma sa pradhIH / zuddhAntadAsyo bhramaryastatrAryasya saurabhaiH // 135 mahArghamapyalpamUlyAt dadAne'trAbruvannimAH / suvarNa surabhItyeSa satyamAbhANakaM vyadhAt // 136 krameNa kamalAdevyA dAsyo'pyAgustadApaNe / sa ca tA nizcitya samyak suvastubhirupAcarat // 137 tasya saubhAgyabhaNitinAnAratikathAdibhiH / tAstathA vAsitAstAbhiryathA devyapyavAsyata // 138 tatazca tasya sarvAGgasaurabhAditsayotsukA / svAbhisandhinidhi tasmai devyalekhIt supatrakam // 139 yathA iyajjAnAti yo dhUrtaH sa saGgamaghaTApaTuH / svaSTaM ghaTayate kiM sa kiM mudhA paritapyate // 140 likhitvA patrakaM puTyAM svayaM kSiptvA niyamya ca / tai x x zca bandhurA ityAkhyAH kUTasya tasya ho // 141 puTI mucchoTya rahasi tat patrakamavAcayat // 143 tataH saharSaromAJcaH saMsiddhAbhISTamAnyatha / sa tasyai jAtyakastUryA lilekha pratipatrakam // 144 135.1. dravya. 139.4. devvalokhIt. [ 133-144 ityAdizya preSi devyA dAsI sA ca tathA vyadhAt / dhanadevaH sudhIrdadhyAvaye'trAsti raho dhruvam // 142 // yugmam kSaNAntare samAgaccheriti dAsIM visRjya saH / Page #306 -------------------------------------------------------------------------- ________________ 145-157] dazama utsAhaH yathA - kelIgRhe'trAsmi pUrvamAyAsyAmi priye dhruvam / tvamapyudyAnikAvyAjAdeyAH sAyaM ghanastani // 145 tacca nyastaM tena puTayAM sA ca tasyAH kSaNAntare / sameyuSyA dade dAsyAstayA devyAH samarpitA // 146 devyekAnte ca pazyantI tadvyalokata patrakam / muhurmuhurvAcayantI yAvat tiSThati harSulA // 147 atrAntare kaJcukinA devI vijJApitA yathA / devi devaH samaitIti mA bhUdatyAkulA tataH // 148 abhyAyAntyAstato devyA bhraSTaM tatpatrakaM bhuvi / rAjJA cAgacchatAdAya vAcitaM hI vidhevidhiH // 149 papracche kamalA rAjJA kimetaditi sA''kulA / jAne nAsmItyabhyadhatta ki vA'nyad vaktu sA tadA // 150 pRSTA dAsyaH kasya haTTAd gandhAnAnayatAdhunA / UcustA dhanadevasya tato rAjA krudhA'bhyadhAt // 151 are re taM durAcAraM kRttanAzAkarazrutim / kharamAropyetidoSaghoSaNena purAntare // 152 bhramayitvoccazUlAyAmAropayata tatkSaNAt / tato'sau vyaGgitAGgastaistathA'bhrami pure'bhitaH // 153 // yugmam krameNa prApto'sau sAdhupratizrayagRhAgrataH / dadarza tatra ca munIn dAntAn zAntAn mahAtmanaH / / 154 atrAntare svayogenAguNyata kena sAdhunA / / tasya tAdRkpApabhAvidurgatyuddhArabandhunA // 155 arahaMtanamukkAro jIvaM moei bhavasahassAo / bhAveNa kIramANo hoi puNo bohilAbhAya / / 156 udgahItaM ca tenedaM vaNijA tattvatRSNajA / guNayanneva tadasau zUlAyAM hA'dhiropitaH // 157 145. ghanasnAli. Page #307 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [158-166 tato'cintyadhAmnA tasya bhavyatvapAkataH / kaSAyAlpatayA''tmIyatAdRkpApAtinindayA // 158 AyauvanAddRSTirAgadaurAtmyaparigarhayA tiryaGnarakagatyAkhyadurgatidvAravAraNAt // 159 madhyamaguNasampattyA tattatatsAdhUpabaMha [NAt ] / tatpAThasya parAvRttyA sa narAyuruSArjayat // 160 // tribhivizeSakam kSaNAd vipadya kauzAmbyAM mahApuryAmihaiva hi / dhanasya sArthavAhasya dhanadasya zriyAM bharaiH // 161 zIlalakSmIsubhadrAyAH subhadrAyAzca yoSitaH / sa jIvo dhanadevasya nandanaH samajAyata // 162 // yugmam dhanadeva iti nAma pitRbhyAM tasya nirmame / prAcInabhavatannAmnaH kathaJcicchravaNAdiva // 163 sa ca tvameva sumate svamatyedaM vibhAvaya / / yena svAnubhavAt te'pi draDhIyAn pratyayo bhavet // 164 IhApohAdi kurvannatha khalu dhanadevaH sa sArthAdinetA jAtismRtyA parIto nijajananacatuSkaM yathAvaddadarza / zrIsU rendoH padAbje nyapatadatha tataH saMyamadhi kilAptuM vijJo vyajJApayacca atitilakabhavAbdheritastArayermAm // 165 sugururabhayadevo bhaktiracchA jinokte viratirakhilapApAcceti kaivalyahetuH / vilasati bata sampratyadbhutA yogyatA bhoH paramavahitihRdya zrUyatAM zrotravRttam // 166 iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAGke cakSurindriyavipAka-vyAvarNano nAma dazama utsAhaH * // 166.1. 'ricchA . 166.4. parasava'. * graM. 274 Page #308 -------------------------------------------------------------------------- ________________ ekAdaza utsAhaH atha zrImAn sudharmazaH sudharmezastutakramaH / zrIvijayasenarAjamukhebhyaH punarAdizat // 1 zrotraM vaH prINyate zrotrasvarUpotkIrtanApathA / ko na hi prIyate'sau svarUpasyotkIrtanAdiha // 2 asau zravaNahariNo gItimAkarNya hAriNIm / yAnapAnAzanatyAgAt prANAnna gaNayatyapi // 3 akharvagAndharvarAgAt zrotramattamataGgajaH / nibiDaM bandhamAtmAnaM nayate na yataH sukham // 4 Adau zRNoti gItAdi yuvA kautukamAtrataH / satkalaiSeti muditastato'bhyasyati gAyati // 5 kramakramAt tatazcaiSa tiraskRtya kriyAntaram / manute gItavAtUlo gItamekaM jane phalam // 6 cAraNairgAyakabhaTTairatyuccaiH kRtyavarNitaH / anIdRzo'pi cedRkSaMmanyasteSu dhuvRkSati // 7 veNuvINAmRdaGgAdidhvaniDambaragarbhitAm / gItihAlAM piban mUDho hA dharmArthI prahApayet // 8 vINAtrisarikAsAraGgikArAvaNahastakAn / paNyAGganAgAnagarbhAn sudhApAyaM pibatyasau // 9 pAnagAnarasAvezAt prasaGgAdagrato'grataH / / cokSAcokSavyavahAraM hA hArayati pAtakI // 10 atha paNyAGganAgItakaTAkSasmarasAyakaiH / prabhinnacetA pahilo hA mahelAH karoti tAH // 11 gItAdivyasanAt tAsAM sarvasvasyApi dAyakaH / mugdho na gaNayet kozakSayaM rAjyakSayaM na ca // 12 12.4, varUpa. 7.1. *rgAthakai. 8.1. tAraM'. 8.3. pAnA' 11.1. pAnA'. Page #309 -------------------------------------------------------------------------- ________________ 240 lIlAvatIsAre [13-26 tataH klibhAti kozArthaM prajAH sAmantamantriNaH / alIkaSaNakairvRtti padAtInAM bhanakti ca // 13 daNDahInaH kozahIno muktaH sAmantamantribhiH / / tato rAjyAya dAyAdaiH pradhAnairvA sa rudhyate // 14 raNAyottiSThamAno'sau raudradhyAnI balaM vinA / vinAzyate tairnarakaM yAti gItitaroH phalam // 15 tataH kunaratiryakSu gItavyasanato bhraman / sumAnuSatvaM labhate kathaJcinmadhyamairguNaiH // 16 dRSTAntaH punaratrAyaM rAjan sUraH purohitaH / purohitastataH sUraH sU rimevaM vyajijJapat // 17 kathakAraM mayA svAmin zrotrendriyanibandhanaH / duHkhAmbhodhiravagADho jJAnAbdhe pratipAdaya // 18 tataH siMhamahArAja sUreNeti nivedite / / sughoSAghoSanirghoSaH sudharmasvAmyathAbhyadhAt // 19 jambUdvIpe'traiva varSe bhArate bhAti rAjataH / bharatAMtastiromAnadaNDo vaitADhyaparvataH // 20 tatrobhe . bAhuvat zreNyau nAnApUratnabhUSaNe / tatrAbhU duttarazreNyAM nabhaAbharaNaM puram // 21 yat zrIvidyAdharaividyAdharIbhizca vibhAsvaram / devairdevAGganAbhizca devaloka ivAzubhat // 22 zrImAn kamalavegAkhyastatra vidyAdharezvaraH / surezvara ivAbhAsIt zatakoTidapANikaH // 23 sAhasaM yasya pAdAtaM sadbodho mantrimaNDalam / vivekaH . sAmantajAtamAstikyaM bAndhavavrajaH // 24 sarvAdhikArI saMvego nirvedastu niyoginaH / dayAtattvarucikSAntimukhamantaHpuraM tathA // 25 zrIprajJaptimahAvidyA dRDhapraNidhisaMhatiH / nRpatiprakriyAmAtraM pAdAtAdyaparaM punaH // 26 // tribhivizeSakam www.jainelibrary org Page #310 -------------------------------------------------------------------------- ________________ 24 27-39] akAdaza utsAhaH ___ 251 tathA - arhadAjJaiva koTIraM syAdvAdo maNikuNDale / puNyazrIratnatilakastAmbUlaM sUnRtaM vacaH // 27 jayazrImaNikeyUraM dAnaM ratnAGgulIyakam / hAraH paJcanamaskAro lIlAvrajyAMhibhUSaNam // 28 yazaHkIrtI ca saMvyAnopasaMvyAne samantataH / / tasya rAjJaH pariSkArabhAro bhAro'paraH param // 29 // tribhirvizeSakam trilokasAradalikaghaTiteva gatopamA / sudhAsArasaMbhatevAtulyasaubhAgyabhAjanam // 30 zIlazAlInyakaulInyasamyaktvArjavazevadhiH / devI madanarekhA'bhUt tasya khecarabhU bhujaH // 31 // yugmam tayoH zrIkamalavegazrImanmadanarekhayoH / bhujatoH puNyakalpadruphalaM vaiSayikaM sukham // 32 uparyanekaputrANAmupayAcitatuSTayA / kuladevyA dve pradatte udIyAte sute kramAt // 33 // yugmam tayorjanmotsavazcakre pitrA putrotsavAdhikaH / madanapUrvA maJjUSA zalAketyabhidhA'pi ca // 34 dhAtrIbhityimAne te khelyamAne nRpairapi / jyotsnAjyotsnezamaNDalyAviva vRddhimupeyatuH // 35 adhItinyau te ca sarvakalAsu nijanAmavat / yauvanaM kAmarAjasya mitraM citramacitrayat // 36 rUpazriyA ratijitau zarajjyotsnAjitau tviSA / matyA cAtisarasvatyau pArvatyA atisaubhage // 37 kSobhayantyau ca vidyAbhRt surAsuramano'mbudhIn / kramakrameNa jajJAte te smarAvatarocite // 38 // yugmam sUryodayakSaNe'nyeAste svasaudhasya mUrdhani / sahArUDhe vayasyAbhiH khelituM naikakhelanaiH // 39 37.3. mAtyA. 39.1. kSaNai. Lila.-31 Page #311 -------------------------------------------------------------------------- ________________ 242 lIlAvatIsAre [40-53 yAvat saudhopari parikrIDante tAH sunirbharam / tAvajjagAda madanazalAkA vismayonmukhI // 40 halA halA vyomni dUre'tyavyakto'zrutapUrvakaH / / kolAhaladhvaniH ko'pi karNAtithirabhUnmama // 41 jagau madanamaJjUSA zrutI te bhagni vAdite / aparA kA'pi kimapi na zRNotyanyathA katham // 42 atha kSaNAntare'nyAnyApyUce kiJcit nizamyate / atha sarvA avadadhuH zuzruvuzcAsphuTaM dhvanim // 43 sambhAvanAbalajJAtatattadvayatikarA'parA tatpuravAsikuraGgavegabhUmatisundarI // 44 vyAjahAra halA jJAtaM lezoddezAdidaM mayA / kolAhalasyAsya mUlaM bhagni kiM zrUyatAM halAH // 45 astyasminneva vaitADhaye bhUmIbhatyuttamAGgavat / siddhaM kUTaM tatra caityaM prasiddhaM vaH kirITavat / / 46 tatra yAtrArthamAyAtAM yAtAM vidyAbhatAM kila / / davIyastvAdadRzyAnAmaya kalakaladhvaniH / / 47 kSaNe'trAbhayasundaryodairye tatsakhi nAnRtam / kiM tvatiprAjyalokottho dhvanireSa vijambhate // 48 tAdRgjanazca yAtrAyAM sA ca caitre'dya phAlgunaH / tadanyat kAraNaM kiJcid vidyAbhanmelake vada // 49 matisundaryavaga bhUyo yAtraivAtra nibandhanam / / yato'tItapradoSe me tasthuSyAH saudhamUrdhani // 50 akasmAdeva me tAto'vatIrNA vyomamaNDalAt / mayA cAsanadAnAdi tadvelocitamAdadhe // 51 // yugmam pitrA gRhItA'smyutsaGge tato'pracchi mayA'sakau / tadA tAta prasthitasyeyatIvelA kva te'tyagAt // 52 pitA''khyat putri jAnAsi siddhAyatanamasti yat / tAta jAne tarhi vatse tatrAdya prAptavAnaham // 53 53.4. 'vAhana Page #312 -------------------------------------------------------------------------- ________________ 54-67 ] akAdaza utsAhaH tAtAnyadA'pi tatraiSi velA natviyatI laget / yat prage'dya prasthito'si vikAle ca samAgamaH // 54 tadadya siddhAyatane vilambo'bhUt kutaH pitaH / vyAjahAra pitA putri sAvadhAnaM nizAmaya // 55 asti svastizriyAM dhAma puraM gaganavallabham / yad vIkSya svaH patermanye tridivaM svaM na vallabham // 56 prajJaptyAdimahAvidyAprabhISTA (?) tulazAsanaH I paramArhatarAjo'tra rAjA pavanavegarAT // 57 sarvavidyAbhRtAM cakrI zreNidvitayanAyakaH / divaM bhuvaM cAntarA yo nityamantararAjati // 58 tasyopayAcitazataiH kuladevyA'tituSTayA / devI ratnavatI putraratnAt satyAbhidhA kRtA // 59 tasya janmani vaitADhyasarvacaityeSu cakriNA / akAle yAtrAkaraNe'dyAdiSTAH khecarAH same // 60 tato'mutrAsanna siddhAyatane mahanirmitau / kamalavegAdividyAbhRtAmAjJAmadAt prabhuH // 61 tataH putri tatra vidyAdharANAM melake sati / kamalavegakhacaro mahotsavamacIkarat // 62 tatra tI snAnagAnArcananartanavandanaiH / punAnasya janurvatse kAlakSepo'dya me'bhavat // 63 anyacca zvaH sametavyamihetyaGgIkRtaM samaiH / avazyaM tatra gantavyaM tat kalye'munyanantaram // 64 tato mayA'bhANi tAta zrAntA vizrAmyatAdhunA / tatastato'smi ca sve sve talpe'svapi ca lIlayA // 65 prAtastatohamutthAya yuSmatpArzva samAgamam / tato'kAle caityayAtrAkAraNaM nizcitaM mayA // 66 tato jagAda madanazalAkA he vayasyikAH / vayamapi tAdRgtIrthanatyA syAma niraMhasaH // 67 56.3. "manye. 242 Page #313 -------------------------------------------------------------------------- ________________ 244 lIlAvatIsAre [68-79 bhanye tatsAdhu sAdhUktamityupabRhya tAH samAH / svasvavezmasu gatvA ca snAtvA bhuktvA vilipya ca // 68 nivasya devadUSyANi jagmuH saGketitAspadam / smRtvA vidyAM samutpetuH siddhacaityaM yayuzca tAH // 69 // yugmam tatra cAnAdinidhanaM sarvazreyonibandhanam / jinendrabimbaM vidhinA namasyAmAsurAzu tAH // 70 tato vidyAdharIdevIkinnarINAM vimadhyataH / tA namaskRtya madanamaJjUSAdyAH samAsata // 71 mahAzanijavaH pUrva prApto vidyAdharezvaraH / / tatrApazyat tAM madanamaJjUSAM smarazevadhim // 72 jighakSuriva tAM jJAtvA madanena ruSA zaraiH / / viddho mahAzanijavaH sadyazcintAturo'jani // 73 tathA hi - kasyaiSAbhinavasya paGkajabhuvo lokottarA nirmitiH kiJcoccaivimalaM kulaM tilakayatyeSA'dbhutAlakRtiH / asyaiSA puruSottamasya hRdaye saMdhAsyate zrIzriyaM kiM vA'nyairmama netrapatrapuTayoreSA sudhAM varSati // 74 // strIratnaM tadiyaM yasya gRhe khecaracakrayasau / yathAtatheyaM tadgrAhyA pratimallo'tra ko mama // 75 yadvA me'kSNA caJcalena mano mugdhaM vimohitam / tadime bodhayitvAzu supathe sthApayAmyaham // 76 he manazcakSuSI tIrthe yuvAM yAtrArthamAgate / / tanniSiddhaM kimArabdhaM dhig dhiga vAmiti cApalam // 77 ityanuziSyamANe te balAt tAmeva jagmuSI / manaHspRzA dRzA tasyAH parirabdhe mudA ciram // 78 tayostAgavilAsaM mantrI varamatirvidan / papraccha kaJcana sakhe keyaM kamalalocanA // 79 71.4. samAsataH . 76.1. akSNAM. Page #314 -------------------------------------------------------------------------- ________________ 245 80-93 akAdaza utsAhaH so'vak kamalavegasya vidyAdharapateriyam / zrIkanyA subhagaMmanyA sumukhI vimukhI narAt // 80 dadhyau sa mantrI matsvAmI yathA'syAM lolalocanaH / matsvAmini tathaiSA'pi tato'bhUt priyamelakaH // 81 atha zrIsiddhAyatane yAtrAmAsUbya khecarAH / sarvaM svAM svAM purI jagmuH zivapuyIM tu yogyatAm // 82 mahAzanijavaH saiSa mandamandagatiryayau / svapuraM sundarAnandaM tanmanastu tayA saha // 83 tatsaGgamotsavopAyazatacintAna sRjan / zrImAn mahAzanijavastena vyajJapi mantriNA // 84 devasya hRdgarbhagRhe yA viveza balAdapi / sA zrIkamalavegasya kanyA vidyAdharezituH // 85 mahAkulaM kalAsthAnaM yuvAnamapi khecaram / manyate svaguNAhaMyuzcaJcAsadhyaJcameva sA // 86 prabhuM tu sA tadA tAgdRgvilAsasaroruhaiH / vapuSmantaM smaramiva pUjayAmAsa satvaram // 87 tato'bhirucitastasyAH svAmyavazyaM na saMzayaH / tAdRzAmIdRzA bhAvA manobhAva vinA na hi // 88 sudhIH sudarzanaH saiSa tat tasyA varako'dhunA / zrIkamalavegapArzva preSyate sA yadIpyate // 89 pitRpArzva paraM tasyAM sameyuSyAM zubhakSaNe / / udIrya sarvathA kAryamityAdezyaH sudarzanaH // 90 mahAzanijavenAtha zikSAM datvA sudarzanaH / prahitastatra tatkAryasAdhane prahitaH sa hi // 91 satra prAptena madanamaJjUSAdhyakSamIritam / / zrIkamalavegarAjan mahAzanijavo nRpaH // 92 imAM madanamaJjUSAM maJjUSAM guNasampadAm / bhavantaM yAcate tAvad devo jAnAtyataH param // 93 // yugmam 81.2. lolulalocanaH. Page #315 -------------------------------------------------------------------------- ________________ 246 lIlAvatIsAre [94-105 tato nirUpitaM rAjJA mukhaM tasyAstanU bhuvaH / mahAzanijavaH ko'yaM tayA'pracchi zanaiH sakhI // 94 sakhyA proce priyasakhi yo'sau tatra tadA tvayA / ciraM kaTAkSamAlAbhiH sarvato'rcita eSa saH // 95 tatomadanamaJjUSA joSamAjuSya tasthuSI / tAtena jagade vatse prAptakAlamihAstu kim // 96 harSAzruplAvitazA romAJcAJcitagAtrayA / Uce putryA pitradhInAH punyo na svavazAH pitaH // 97 tato jJAtatadAkUtastaM dUtaM proktavAn nRpaH / javAd gatvA'zanijavaM vadodvaha javAdimAm // 98 dUtaH sudarzano gatvA kAryasiddhi prabhorjagau / maharyA sa ca madanamaJjUSAM tAmupAyata // 99 tatastAM sundarAnandA sundarAnandapattane / ninAya medurAmodo mahAzanijavo javAt // 100 anicchantI sphuradvaryasaundaryamapi khecaram / kaumArameva madanazalAkA vahate param // 101 sa zrImahAzanijavastayA vallabhayA saha / ramamANo ratisukhaM navasmarakalAmadhAt // 102 tatazca - nAnodyAnasarovApIsariddirivaNAdiSu tatrArhatsamavasRtizrIsiddhAyatanAdiSu // 103 yAtrAbhiH supavitrAbhiH puNyapuNyavyayArjane / vitanvantau dampatI to dinaMdinamatIyatuH // 104 // yugmam sanmArgasthitimAtanoti nitarAM yo nimnagAnAM kSaNAd yo bhitte ghanabandhanAni ca dizAM samyag dazAnAmapi / yazcoccaiH kamalAkarAn vitarituM prodghATayatyaJjasA so'nyedyuH prasasAra ko'pi hi zaratkAlaH kSamApAlavat // 105 104.4. dinaMdana. 105.4. saratkAlaH. Page #316 -------------------------------------------------------------------------- ________________ .247 106-118 ] akAdaza utsAhaH tataH sarvAvarodhena nirvirodhena bhUSitaH / sa rebhe nandanodyAne khacarezaH surezavat // 106 itazca - ratnapuraziroratnazrIbhAnupRthivIbhujaH tanayaH kAJcanacchAyaH suvratAzuktimauktikam // 107 AjanmA'pi catuHSaSTyA surendraH sevitakramaH / paJcacatvAriMzidhanustanurdambholilAJchanaH // 108 bhuktApojjhitasAmrAjyaH saMyamazrIpariSkRtaH / amlAnakevalajJAnAdarzasaMkrAntaviSTapaH // 109 AkAzagena chatreNa puNyeneva virAjitaH / cAmarAbhyAM yazaHkIrtibhyAM tvIdRgbhyAM pravIjitaH // 110 devadundubhinA''kAze zabdAdvaitaM pradarzayan / sAMhipIThenAsane[na] . ratnenaujaHzriyAzritaH // 111 dharmacakreNAntarArighAtacakrarucA'grataH AItyasaudhadhvajenendradhvajena ca zobhitaH // 112 kevalazrIdarpaNena divyabhAmaNDalena ca / . nidhiSviva navasvarNakamaleSu padau dadhat // 113 naikAbhirdevakoTIbhiH samyaktvairiva dehibhiH / mUrtimabhirnu cAritraiH saMyutaH saMyutAyutaiH // 114 namadbhirabhito vRkSaH kRtapuNyapravarSaNaH / kIrtyamAnayazorAzizcaturdhA'maracAraNaiH // 115 puNyaskandha ivAdhyakSastIrtha kila carAcaram / tIrthezvaraH paJcadazaH zrIdharmastrijagatprabhuH // 116 yugAdidevAdijinacatuSkotpattipAvane / zrIayodhyApure puSpakaraNDe samavAsarat // 117 // __ ekAdazabhiH kulakam tatazca samavasRte dhAtrI yojanamAtrikIm / marubahukarairvAyukumArAH kSaNato'mRjan // 118 Page #317 -------------------------------------------------------------------------- ________________ 248 [119-132 lIlAvatIsAre siSicurvasudhAM gandhAmbubhirbhaktibharairiva / rajaHzAntyai zaranmeghA iva meghakumArakAH // 119 kSmAM babandhuH svarNamaNiratnAzmabhirudaMzubhiH / vyantarAstatra cakrezasaudhe vardhakiratnavat // 120 jAnudaghnIH sumanaso'dhovRntAH paJcavarNikAH / mumucuste divyavRSTyA sadyaH saMpuSpiteva bhUH // 121 ratnasvarNamayAnuccaistoraNAMste caturdizi / zAlabhajIdhvajacchatramakarapravarAn vyadhuH // 122 tadantare ca parito ruprapAkAra Adadhe / bhavanezairvalayitaprAleyAdribhramapradaH // 123 tadUrdhva kapizIrSANi kAnakAni cakAzire / cAmIkarAravindAni svaHsravantIpravAhavat // 124 sakUTahimavacchIlalIlo jyotiSikaiH kRtaH / suvarNavaraNo ratnakapizIrSastadantare // 125 vaimAnikarmaNikapizIrSazcakre tadantarA / ratnavapro ratnagireriva sArasamuccayaH // 126 tatsarvamadhye'zokAravyazcaityapAdapa unnataH / / jambUvRkSAnujanmeva vicakre vAnamantaH // 127 tanmUle mahaduccaizca ratnapIThaM vyadhAyi taiH / tasyAlavAlalIlAM yad dadhe kAntitaraGgitam // 128 tasyopari vicakra taiH devacchandazcaturmukhaH / anekabhaGgisubhago vaimAnikavimAnavat // 129 tadutsaGgeSu caturo ratnasiMhAsanAn vyadhuH / sAMhipIThAn meruzailazilAsiMhAsanazriyaH // 130 tatpurazcAmaradharau yakSau babhaturujjvalau / vahanmandAkinIsrotohimAdizikharopamau // 131 devacchandopari sitachatratrayamarAjata / militAzvinarAdhoja(?)rAkendutritayopamam // 132 131.3. zroto. Page #318 -------------------------------------------------------------------------- ________________ akAdaza utsAhaH devacchandaka aizAnyAM ratnaraivapramadhyataH / gRhe'pavaraka iva vizrAmAya kRto'haMtaH // 133 prativapraM ca catvAri caturasravimAnavat / dvArANi rejire tatra dharmasyeva caturbhidaH // 134 kalpadrupallavaistatra cakrurvandanamAlikAH / digvadhUnAM catasRNAmiva zoNAzmakaMbikAH // 135 pratidvAramarAjanta sadhvajA ratnatoraNAH / sakIrtayo bhagavataH pratApA iva sarvataH // 136 toraNAnyubhayatazca svarNaratnaghaTA babhuH / / bhavyebhyaH sajjitA dharmanidhAnakalazA iva // 137 kAnakyo dhUpaghaTikA dhanadhUmalatAmucaH / dvAreSUbhayato rejuryavavArakavibhramAH // 138 vApyaH svacchapayaHpUrNAstatrAbhurvikacAmbujAH / svarvApya iva tIrthazaM draSTumeyuH suraiH saha // 139 ityAdivyantarAzcakruH sarvebhyo dhanyamAninaH / susvAmibahukAryAptau bahu hRSyanti sevakAH // 140 paurastyadezanAdezAt tathaivasthaM suraiH kSaNAt / AhRtyeveti samavasaraNaM tatra nirmame // 141 tatazca devakoTIbhiH paritaH parivAritaH / sarvathA'dRSTacaravad dRzyamAnaH punaH punaH // 142 prabho ciraM jaya svAmin nanda jIva cirAditi / AzAsyamAnaH purato muhunirjaracAraNaiH // 143 . parivaMbhramyamANeSu bhaktito nu pradakSiNam / navasu svarNapadmeSu nyasyannahisaroruham // 144 / pUrvadvAreNa samavasaraNaM prAvizat prabhuH / zrIdharmanAthatIrthazaH sAkSAdiva mahodayaH // 145 // caturbhiH kalApakam Lila.-32 Page #319 -------------------------------------------------------------------------- ________________ 250 lIlAvatIsAre niruJchayantaM nu calaiH kosumbhairiva pallavaiH / pradakSiNIkRtya caityapAdapaM pAdapottamam // 146 tIrthaM namaskRtya kRtyamivamAvazyakaM kila / pUrvasiMhAsane pUrvAbhimukho nyaSadat prabhuH // 147 // yugmam tridizi pratirUpANi racayAJcakrire suraiH / prabhoH sadRzi prabhuvadavaktRNi prabhuvaibhavAt // 148 tato gaNendrapramukhasAdhavaH svaH purandhrayaH / sAdhvyazca pUrvadvAraitya pradadutriH pradakSiNAm // 149 tIrthaM ca tIrthanArthaM ca natvA sapulakotkaram / dizi dakSiNapUrvasyAmAsAmAsurmaharSayaH // 150 tatpRSThato'sthuH svardevya UrdhvAstadanusaMyatAH / prabhupUjArthakamalamukulAyitapANayaH [ 146-158 // 151 pUrvavad bhavanapati jyotiSkavyantarastriyaH / apAgdvArA''gatya tadvat Rte'stu yathAkramam // 152 pratyadvAreNa bhavanezajyotirvyantarA'marAH / prAgvat pravizya nyaSadanna parodadigantare // 153 indrAdidevA rAjAdinarA nArya udagdizA / pradakSiNayyezaM [prAgvan ] natvaizAnyAmupAvizat // 154 tisrastisro dizi dizi babhUvuriti parSadaH / tAbhizca zAkhAbhikhi babhau kalpadrumaH prabhuH // 155 sarvabhASAnukAriNyA vistAriNyA ca yojanam / sudhAvisrAviNyA'tha vANyA zrIdharmo dharmamAdizat // 156 bho bhoH saMsArasindhau vidhuraniravadhau majjanonmajjanAna vyAtanvadbhirbhavadbhiH kathamapi nRjanuH prApi cintAmaNIva / samyagnItyA tadArAdhayata yadamutaH zuddhasamyaktvaratnA dyAsAdyAsAdayadhvaM tadapi zivapadaM yatra niHsImazarma // 157 itazca so'zanijavo lalanAbhiH samaM lalan / udIcyA gacchato'pAcyAM vimAnAn vyomnyudaikSata // 158 149.3. dvAredeg. 151.1. tatpRSTheto. Page #320 -------------------------------------------------------------------------- ________________ 159-172] akAdaza utsAhaH 251 kimetaditi saMbhrAnto yAvadeSa vyacintayat / tAvat prajJaptyA'sya karNe vyajJapyata rahasyavat // 159 devAyodhyApure devadevaM zrIdharmatIrthapam / / abhyAyAtaM mudA nantuM yAnti khe khecarA amI // 160 athAzanijavo'vAdIdAsannAn khecarAn prati / prabhu nantuM gamyate bhoH satvaraM deva gamyate // 161 tato vimAnaM vikRtya kRtyavit saparicchadaH / tadAruhya drutaM prApa zrIdharmasvAmino'ntike // 162 vidhinA sa prabhuM natvA sAntaHpuraparicchadaH / upazakaM niSasAda zakalIlAM viDambayan // 163 tatrAntare bhagavato dezanAratnarohaNAt / kecit samyaktvamANikyaM dezavratamaNi pare // 164 kecicca cAritracintAmaNimapyupalebhire / paryupAstirbhagavatAM na kasyA'pyavakezinI // 165 // yugmam dezanoparame svAmI devacchandamazizriyat / sarvA api pariSadaH prAyaH svAspadamaiyaruH // 166 asmin kSaNe samAgatya devenaikena sAdaram / Uce madanamaJjUSA vande tvAM zrAvikottame // 167 tayA'pyutthAya cakre'syA gorakhAt prativandanam / sadAcAravidhau santaH pramAdyanti kvacinna hi // 168 tadA'zanijavasyAsId gRhAyotkaH paricchadaH / tataH sa devo'vag vidyAbhRtpate kSaNamAsyatAm // 169 pratizrutaM khecareNa sureNArambhi bhASitum / saumye madanamaJjUSe sAvadhAnaM nizamyatAm // 170 bhaginI te'sti yA ladhvI puruSadveSiNI kila, / sA prAcyajanmapatinA'vivAhyamaraketunA // 171 sA''khyat kvAsau kathaM vA'syA janmAntarapatiH sa ca / kimarthaM ca tvaM bravISi devo'vag zrUyatAM zubhe // 172 161.3. taMtuM. 163.3. upazakaM. Page #321 -------------------------------------------------------------------------- ________________ 22 lIlAvatIsAre [173-184 asyaiva jambUdvIpasyairAvate parididyute / satyAbhidhaM candrapuraM puraM candramukhImukhaiH // 173 tatrAsIt somadattAkhyo dvijaH SaTkarmakarmaThaH / caturdazAnAM vidyAnAM tattvavittatpraNetRvat // 174 tasya priyA somabhadrA somAdityastayoH sutaH / sarvavidyaH kRtaH pitrA sa ca sarvajJamAnyabhUt // 175 dIkSitabrahmadevasya nandanA hRdyadarzanA / / sudarzanA tena mudA pitRbhyAmudavAhyata // 176 itazca - samyagjJAnalatAvitAnamudiraH samyaktvaratnAkaraH pravrajyApramadAbasantasamayaH zazvattapaHzrIpriyaH / nAnAlabdhinadInadIparivRDhaH puNyasvakozo dRDha statrAgAd dRDhadharmasU ritilakaH SaNDe sahasrAmrake // 177 kalpadrumamivodItaM zrutvA'gAt taM namasyitum / / sAntaHpuraparIvAro jitArirvasudhAdhavaH // 178 pradakSiNayya natvA ca yiyAciSurivepsitam / kRtAJjaliH sa urvIzo nyavikSata guroH puraH // 179 saddezanAsetubandhaH prabandhena garIyasA / bhavAmbhodhi lavayituM babandhe sUriNA tataH // 180 somAdityo'zRNodrAjA sU ripArzve yayAviti / tato'hamAnI sAmarSaH sa cintAM cakRvAniti // 181 tatra gatvA rATsamakSaM taM jitvA ca sitAmbaram / nRpaM vipariNamayya svaM yajamAnamAdadhe // 182 vicintyeti so'bhimAnI tatrAgatyAbhyadhAd gurum / kimevamatyuccagirA virasaM rAraTISi bhoH // 183 guruH - sarvajJopajJadharmoktau virasaM mUDha kiM nanu / ajIrNadoSiNo yadvA yAti pathyamathyatAm // 184 179.2. yiyAcipu. Page #322 -------------------------------------------------------------------------- ________________ akAdaza utsAhaH 18-192] dvijaH -- bho bho , asati sarvajJe taduktadharmasaMkathA / gaganAmbhojasaurabhyakIrtanAmanudhAvati // 185 guruH - aihikAmuSmikAnekAnuSThAnAdinibandhanam / kiM nAstyeva hi sarvajJaH sarvabhAvAvabhAsakRt // 186 dvijaH - sarvajJo nAsti sagrAhakasakalasamakSAdimAnAtigatvA dyat syAdevaM tadevaM khasumamiva tathA caiSa tasmAt sa nAsti / hetu san parAtmA'pi hi na khaviSayo'bhraM(?) ca rUpAdyabhAvAt tajjJAnaM tacca sarvArthagatamiti kathaM nAma vidyAt samakSam // 187 pratyakSe'sati nAnumAnamapi taM gRhNAti tadvisphuTam vyAptijJaptibhavaM na sA'nizaparokSe linaliGgidvaye / tajjJaptAvanumAntarAt punaravasthA naiva tatkAraNA ___ mAvAnnAstyanumAnamatra samayo'pyetasya na jJApakaH // 188, tathA hi - kiJcijjJapUrve'tra na hi pramANatA sarvajJapUrvastadasiddhito'sti na / apauruSeye'tra ca sarvavid vRthA tannAgamaH sarvavidaH prasAdhakaH // 189 tasyAdRSTo naiva(?)sAdRzyabodhastasyAbhAvAt tatra naivopamAnam / / dRSTAdyaM(?) kiM taM vinA durghaTaM tannArthApatterapyamuSyopapattiH // 190 tataH pramANapaJcakaM na yatra vRttimaznute / bhavatyabhAvagocaraH sa sarvavit khapuSpavat // 191 guruH - yat proktaM bhavato na sarvaviduro'dhyakSAdidRzyaH sa kiM dRzyo nAsti tavaiva sarvajagatIvAstavyalokasya vA / Aye nizcitasAdhanaM na bhagavadvIkSAsu yogyo bhavAn pratyakSoparamo niSedhati na ca tvanmAtRjanmAdikam // 192 , 186.3. sarvazA. Page #323 -------------------------------------------------------------------------- ________________ 254. lIlAvatIsAre [193-200 sarve'pi pazyanti na hI tamityado jAnAti sarvajJamRte na kazcana / tvaM ced vijAnAsi tadA'si sarvavit taM tvaM niSedhat svamaho niSedhasi // 193 tathA yo yatrArthe niyatamavisaMvAdivacanaH sa tatsamyagjJAtA tvamiva nijagehaprabhRtiSu / tathA cintAlUkA(?)zazabhUduparAgAdiSu jina statastadvijJAtA kRtibhirurarIkartumucitaH // 194 na ceyanmAtre'syAvagatiriti vidvajjanamataM paTAyAkSisphAraM ghaTamukhamihasthaM hi manute / tatastaddRSTAntAd bhagavati samAtyakSamamanA(?) numAnaM dRzyakAvagatiriva dRzyAntaragatau // 195 yataH - ekAtyakSA x x x x x x x sarvAtyakSAvaraNavigame sarvavittvaM na kiM tat / kiM vA stheyo jagati bhavatA'pIndriyAtItadarzI ___ yAgasvargAnvayagatirapi syAt kathaM hyanyathA te // 196 apauruSeyAgamato'tha yAgasvargA vayasyAvagatiH samasti / naivaM vacaH syAt puruSaM vinA no zAlyakuraH zAlimRte kimu syAt // 197 yata uktam - tAtvAdijanmA nanu varNavargo varNAtmako veda iti sphuTaM ca / / puMsazca tAtvAdirataH kathaM syAdapauruSeyo'yamiti pratItiH // 198 tatazca - yaH sarvajJo yathA'bhUt sa ca bharata ivAdhyakSa AsIt tadAnIM nAnAsaMzItihatyA'numita upamitaH prAgbhavaiH sarvavidbhiH / arthAdvA'tIndriyArthapraNayanata ihApanna uktaH zrute ce tyAste'sau sarvamAnaprathita itarathA sarvalopaprasaGgaH // 199 , somAditya tadasti sarvaviduro'trAnyatra vA sarvathA taddharmapratipAdanaM na virasaM tatsaumya viddhi svayam / ityevaM dRDhadharmasU ritilakairuktaH sa muktahisA natvA pUjyapadau jagAda bhagavan suSTu tvayA bodhitaH // 200 Page #324 -------------------------------------------------------------------------- ________________ 201-214] akAdaza utsAhaH cAritrAvaraNakarmakSayopazamato'tha saH / . . Uce pitrAdyanumatyA dIkSiSye'haM tavAntike // 201 prabhurAhAstvavighnaM te mA sma bhoH pratibadhyathAH / / gatvA gRhe tataH so'vaga pitarau dayitAmapi // 202 AdyazvetAmbarAcAryapArthe dharmaH kSamAdikaH / / bhavAbdhisetunirvANahetustAta zruto mayA // 203 tatastaM tvadanujJAtastAtAGgIkartumutsahe / sahedbhavadavasthAnaM kaH pazyat nirgamaM sudhIH // 204 iti svaputrasya vAcaM manvAnA vajraniSThurAm / tato mAtA sAzrupAtA jagAdeti sagadgadam // 205 vatsAsmAkakulAditya somAditya vidAMbara / zreSThavarNa jyeSThaputra kimavAcyamavocathAH // 206 trayImukhAH kva bhUdevAstIrthasnAnapavitritAH / zUdrAdhamAH zramaNakAH kvAmI malamalImasAH // 207 dharmasya vArtA dvijeSu na zvetAmbaradhAriSu / kastUryAmodo mRgeSu na gartAzUkarAdiSu // 208 tadvatsa zramaNopAnte dIkSecchAM mA kRthAH kvacit / cet kulasya pituH svasya mama cecchasi gauravam // 209 pitA'pyAcaSTa te vAkyaM prAGme'bhUccandanaM hRdi / adhunA tu tvadAkhyAtaM tatra vajrAnalAyate // 210 trayIbAhyeSu zUdreSu dharmaH zramaNakeSu kaH / trayIbAhya hyanuSThAnaM kaSTaM kaSTAya kevalam // 211 tvayA'dhItA trayI brahma SaTakRtvo'STau samAdhatam / gRhAzrame'dhunA putrAn janayitvA trayIdharAn // 212 adhyApya bahuzazchAtrAniSTApUrta vidhAya ca / bhojayitvA dvijAn vAnaprastho bhUyAH kulottama // 213 // yugmam zUdrAdhamAnAM tu dharma na cakruH kurvate na ca / kariSyanti na ca kvApi sarvavarNottamA dvijAH // 214 202.1. prabhurAgahA. 211.2. zravaNakeSu. Page #325 -------------------------------------------------------------------------- ________________ 256 na sUnRtam / tatastadatya saMbaddhamazraddheyaM svacchAzaya kadAcit te na vaktumapi kalpate // 215 somAdityo'tha gururATpradattajJAnazevadhiH / vAgvaibhavaM kuTumbasya vyatAnId durgaticchide // 216 he tAtAnAdyavidyAkhyaThakena ThakitAtmanaH / matimoho'nAdirAsIn mamApIyacciraM hRdi // 217 samyag gurugirA tattvajJAnenAghAti so'dhunA / tattvasya sAkSAtkAro hi dhiyAM syAt paramaM balam // 218 tat tAta tattvaviduSAmavidyA zilpikalpitam / nAlambanaM bhavatyetad yat tAtena prajalpitam // 219 lIlAvatIsAre tatazca vedA adhItA na trANaM na trANaM bhojitA dvijAH / na trANaM janitAH putrA iti vetti na kaH sudhIH // 220 - -- yataH sarve vedAstanna kuryuH sarve yajJAzca bhArata / sarvatIrthAbhiSekAzca yat kuryAt prANinAM dayA // 221 dayA ca dharmasya mUlaM sA ca pUrNA'rhatAM mate / ekendriyAdikAn jIvAn naivAnye jAnate'pi hi // 222 yacca zUdrAdhamA ityAdyuktaM tannaiva yuktimat / ke zUdrA brAhmaNAH ke vetyapi jJAtavyamasti yat // 223 hiMsAsaktA aviratA brahmacaryavivarjitAH / pApmacATukRto vezyAdipratigrahAriNaH // 224 1 yAmacchAgAdipaMcAkSaghAtanirghRNamAnasAH kathaM vayaM brAhmaNAH smaH zUdrA eveti lakSaNaiH // 225 // yugmam zramaNA bhagavantastu hiMsAdyaghaparAGmukhAH / svAdhyAyadhyAnalAlasAH // 226 1 // 227 samitiguptiguptAzca pratibandhapratikarmaparataptivinAkRtAH zatrumitra tRNastraiNasvarNaparNa samAzayAH [ 215-217 Page #326 -------------------------------------------------------------------------- ________________ 228-239] akAdaza utsAhaH 257 dAntAH zAntAH tapolInA nirIhAstyaktamatsarAH / kathaM zUdrA adhamA vA kintu te brAhmaNottamAH // 228 // tribhivizeSakam kiJca yajJopavItena brAhmaNaH syAd guNena vA / / yadyAdyastadbrAhmaNaH syAt tadvRttau yo'pi so'pi hi // 229 guNena cet sa hiMsAdirahiMsAdiratho mataH / Adye vyAdhAdayo viprA dvitIye sAdhavaH param // 230 yataH - satyaM brahma tapo brahma brahma cendriyanigrahaH / sarvabhUtadayA brahmetyetad brAhmaNalakSaNam // 231 brAhmaNo brahmacaryeNa yathA zilpena zilpikaH / anyathA nAmamAtraM syAdindragopakakITavat // 232 atha dvijadvijIjAto brAhmaNo na tadapyalam / strINAM cApalato naiva samyag nizcIyate pitA // 233 kuzAvalambasuhRdA tadanena na kiJcana / tanmAM tAtAnujAnIhi yenAzu pravrajAmyaham // 234 bhaTTo'vAdIdvatsa gRhAzramapAlanakAtarAH / adAtAraH kApuruSAH pASaNDamadhizerate // 235 taduktam - gRhAzramasamo dharmo na bhUto na bhaviSyati / pAlayanti narAH zUrAH klIbAH pASaNDamAzritAH // 236 putro jagAda kiM tAta ye kecit vratamAzritAH / sarve kApuruSAste'tra yadi vA kecideva hi // 237 Aye jaiminimanvAdyAH sarve kApuruSAstava / tabhASitaM tato mithyA nAnuSTheyaM budhaiH kvacit // 238 siddhasAdhanamanyasmin kecidAjIvakAH kila / tat kAzapuSpavadidamavakezivacastava // 239 Lila.-33 Page #327 -------------------------------------------------------------------------- ________________ 'lIlAvatIsAre punarjanayitA''caSTa vatsa pRccha svamAtaram / bhavadbhiH samamevAsau pranitA'tra na vA pitaH // 240 tato mAtA''ha he vatsa pravrajiSyasi kiM kRte / so'vaga dharmakRte mAtastarhi vatsa nizAmaya // 241 mAtrApitrorasamAdhiM kRtvA pravrajatastava / adharmo nizcitastAvaddharmaH sandigdha eva bhoH // 242 putro'bAdIdata eva yuSmAn vijJApayAmyaham / yanme yuSmatsamAdhAnAt puNyaM puNyAya jAyate // 243 bhaktyAnukUlitau sau ca patnI pRcchetyavocatAm / sA''khyat paThitamUrkhasya bravImyetasya kiM pitaH // 244 somAdityastataH smitvA preyasI pratyavocata / / jADyajvarahare vAcAM devi sAkSAt sarasvati // 245 . prasadya sadyastvameva mAmadhyApaya bAlizam / paThitamUrkha mayyevamupAlambhastavaiva hi // 246 // yugmam parIhAsavilAsenAnena smarazarAturam / taM matvA sA'pAnazA pazyantI tamabhASata // 247 bhaktAnuraktAM tAruNyapuNyAM mAmevameva hi / muJcan prANeza niHklezazocyatAmupayAsyasi // 248 priyo'tha he priye nAhamaparIkSitakArakaH / suparIkSitakArI tu kathaM yAsyAmi zocyatAm // 249 punaH priyA''khyat prANeza prekSAvattAM pravedmi te / AsaMgharSAt tvayuktoktimantuM kSantuM mamArhasi // 250 kiJca dIkSiSyase tvaM cet taddIkSiSye'smyapi dhruvam / sadane kAnane vA'pi satyaH patyanugAmukAH // 251 somAdityo mudA''caSTa sAdhu sAdhu pativrate / idaM te bhASitaM kAnte premahemakaSopalaH // 252 Uce pitRbhyAM yaH panthA yUnastava vivekinaH / / sa AvayorvizeSeNa sukule hyekamArgatA // 253 240.4, na yA. 251.4. 'gAmukaH. 252.3. idaM ca te. Page #328 -------------------------------------------------------------------------- ________________ akAdaza utsAhaH tatazca svajanAn sarvAn sukhAkRtya sa kRtyavit / patnyA pitRbhyAM sa saha dIkSAyai gurumAzrayat // 254 somadattaM somabhadrAM somAdityaM sudarzanAm / .. caturo'pyadidIkSat tAn dRDhadharmayatIzvaraH // 255 abhyAsyatAM guroH pArthaM saMyatau tau zrutakriye / zrIsuktAbhidhamahattarApAzcai ca saMyate // 256 saMvegAt te ca cAritraM ciramAcerurujjvalam / / tapo'gninA cAtmahemamadhikAdhikanirmalam // 257 bhISme grISme'nyadA bhImarasnAnAdiparISahaiH / / brAhmaNyabandhubhiriva somAdityo jito'vadat // 258 kIdRg dharmo vinA zaucaM zaucaM na maladhAraNe / tataH prAsukanIreNa snAnaM nAnucitaM khalu // 259 AjanmalagnAbrahmaNyavAsanA yA tiraskRtA / sA vahantI ca tadvaira vyalagat somadattaje // 260 tato'nuzAsyamAno'pi guruNA janakena ca / / bakuzatvaM prapede sa gAtraprakSAlanAdibhiH // 261 vAryamANo nindyamAno gItAgItamumukSubhiH / ... sa manAkmalinAcArastasthau pRthagupAzraye // 262 . tAgajJAnaramAvAsastAhagavairAgyazevadhiH / ... svairAcAraH so'pi jajJe mare(?) karmariporbalam // 263 sakhedaM somadatto'tha gurUnnatvA vyajijJapat / bhavAbdherevamunmagno'pyasmi majhyAmi suprabho // 264 yataH - pRthakasthito'sau svairitvAd viruddhaM kiJcidAcaran / mA bhUd bhavabhramItyasya dvitIyaH syAmahaM yadi // 265 tadA''jJAbAhyo'hamapi bhaviSyAmi bhavAspadam / tat prasathaiSo'pi vibho kathaJcidanuvartyatAm // 266 // yugmam Page #329 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [267-280 gurutve saMgato'syAnye'pyevaM syurvatAlasAH / jagau muniH sAdhavastaM hInAcAraM hi jAnate // 267 tato nAlambanaM sa syAt teSAM yuSmadgirA'pi ca / somAdityastat prasadyAhUyatAM svapadAntike // 268 sUribhiH sAdhavaH pRSTAstadvacastaiH pramANitam / jagade gurubhirbhUyo nA'nuziSyaH sa kenacit // 269 somAdityastato huto gacche'pyasthAd yadRcchayA / evaM zuddhavratastAtaH putrastu zabalavataH // 270 prAnte'nazanamAdhAya samAdhAya ca mAnasam / saudharme zrIprabhe tau ca vimAne jajJatuH surau // 271 pitA'bhavad vimAnezaH putrastasyaiva kiGkaraH / etAvadantaraM hi syAcchuddhAzuddhacaritrayoH // 272 kiJcicchabalacAritre somabhadrAsudarzane / prAgvat tayoreva panyau devyau tatraiva jajJatuH // 273 te prAkzabalacAritrAdalpAyuSkatayA cyute / somabhadrA tvamabhavaH sudarzanA tu te svasA // 274 somadattaH / punarahaM sAgarAyurvimAnarATa / niSkalaGkAkhaNDapuNyavilAsaH syAdamUdRzaH // 275 itidevoktavRttAntAjjAtismRtyekabIjakAt / prApanmadanamaJjUpA jAtismRtimahAnidhim // 276 iyaM devamathAvocadevameveti nizcitam / tadahaM pravrajiSyAmi brajiSyAmi tavAntikam // 277 jagAda devo'dyApyasti karmabhogaphalaM tava / / Uce madanamaJjUSA sa putraH kvAsti me'dhunA // 278 nirjaro vyAjahArAtha bhadre'styatraiva bhArate / kaccho nAma janapadaH padamAzcaryasampadAm // 279 tatrAsti : ratnakhacitaM rucitaM mahasA'jasA / medinyAstilakamiva medinItilakaM puram // 280 274.2.dyute. Page #330 -------------------------------------------------------------------------- ________________ 281-293) akAdaza utsAhaH tatrottarAzAdhipatiH sphurannavanidhIzvaraH / alakAyAmivArAjad rAjA zrInaravAhanaH / / 281 arhan devo guruH sAdhurdharmaH sarvajJabhASitaH / iti tattvaM sattvamiva yasyAdhyAtma vyaz2ambhata / / 282 tasya prANapriyA jajJe devI zrIkamalAvatI / niHsImarUpakamalA kamalA zrIpateriva // 283 sa ca tvadIyatanayadevajIvastatacyutaH / tasyAH kukSAvavAtArIt sarasyAmaravindavat // 284 samaye'jAyataitasyAstanayo'dbhutarUpavAn / nAmnA zrIamaraketurmInaketuriva zriyaH // 285 krameNa taM kalApAtraM kalAcAryo vinirmame / yuvarAjaramApAtraM punaH zrInaravAhanaH // 286 tamanyadA rAjyapade'bhiSicya naravAhanaH / / dharmaratnagurUpAnte pravrajyArAjyamAdade // 287 sa ca rAjA'maraketurdhUmaketuH pratApataH / indriyArtheSu . zabdasya sAmrAjyapadavImadAt // 288 tatazca - madhumattAGganAgItagItapIyUSavAhinIm sadA'vagAhate smAsau rAjyacintAparAGmukhaH // 289 gItavidyAkovidAnAM strINAM puMsAM ca bhUrizaH / suvarNaratnAlaGkArAn sa dadau ThakitaH kila // 290 cAraNAdyaiH zrutisukhamatyuccaiH kRtyavarNitaH / atAdRzo'pi tAdRkSaM manyasteSu dhuvRkSati // 291 gAndharvyasatkalAgehaM gAndharvamiva dehavat / tasya rAjJaH puro vA(?)gAt pAnagAyanapeTakam // 292 rAjJA saparivAreNa sadyo'syAvasaro dade / yadiSTaM yasya tatrAsau vilambaM nAvalambate // 293 282.1. sAdhudharmaH. Page #331 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [294-37 tathA gItaM tathA nRttaM tathA cAntaHsu(?) bhASitam / pAnapatnyA yathA tasyAM rAjA tanmayatAmagAt // 294 svarNa ratnAni vastrANi grAmAkarapurANi ca / dattAnyasyai bahvamasta sutIrthavyayitAdapi // 295 aharnizamupatalpaM sthitAM tAM pAnavallabhAm / svecchayA'gApayacchAsti kaH svacchandaM nRpadvipam // 296 ityasthAnAmAnadAnAt kozasya vimRzan kSayam / mantrI vimalamatyAkhyo rahasyurvIzamabhyadhAt // 297 rAjyazriyo mUlapIThaM pUrvajairvaH pratiSThitam / kozamasthAnadAnena kimeva khanasi prabho // 298 svAmin dattena vIrebhyo'munA hi vijigISurAT / rAjyAntaraM lIlayaiva duHsAdhamapi sAdhayet // 299 vRthA kSINe punaH koze prArabdho ripubhirnRpaH / rAjyabhraSTo niHsahAyaH saha yAti vanecaraiH // 300 . kozAdhakAmayA pRSTAH ziSTametairyathAsthitam / bhAsvAnivAstasamaye rATkozo'jani nirvasuH // 301 anyacca kiJciddevasya vacmi cennAparAdhyaham / / rAjA''khyannAparAdhaste bruvANasya hitocitam // 302 . devAsamIkSyAbhidhAyI yakiJcid bhASate janaH / gAyakI pAnapatnI tat saudhe vyAsedha yatnataH // 303 , posphuryamANAdharo'tha kopAt pATalalocanaH / . . rAjoce rAjato'mAtyA vijJAH kiM yena zAssire // 304 ... rAjJA bhatyA amAtyAdyAH kriyante yadi kalpataH / etAvatA'pi kiM te syuH zikSakAH svAminaH pituH // 305 tathA sAmantamantryAdeH kozAH sarve mamaiva hi / samudravat tataH kozaH kalpAnte'pi mamAkSayaH // 306 . aprasannaM prabhuM buvA mantryavocat kRtAJjaliH / / evametat prabho paurapravRttiH kIrtitA mayA // 307 Page #332 -------------------------------------------------------------------------- ________________ Ta-isa akAdazaM utsAhaH vetti sarva deva eva pAmaro vetti kiM janaH / vayaM prabhorapatyAni zikSaNIyAH samantataH // 308 santu sAmantAdikozAH kozA ye'nyamahIbhujAm / svAdhInAH svAminaste'ticaNDadordaNDazAlinaH // 309 sAntvayitveti nRpati tadaharjAtamAnyasau / gRhe'gAd rAjavijJaptihevAkastu bahiryayau // 310 sAmantasyArisiMhasyAnyadA mantuM vinaiva hi / dezazca rAjadhAnI cApahRtyAmaraketunA // 311 tebhyo vilebhe DumbebhyaH kuTumbebhya ivAtmanaH / kva bA viveko viSayAsaktazravaNasaGginAm // 312 // yugmam tatastenArisiMhena sAbhimAnena siMhavat / sAmantA mantriNaH sarve'pyevaM rahasi bhASitAH // 313 yA me gatirabhUt sA vo'pyadya zvo vA bhaviSyati / taccintayata yat kRtyaM yadbhaviSyA vinaMkSyathaH // 314 yato'yaM gItavAtUlo nApavAdaM samIkSate / rAjyaM na cintayatyevAdhatte kozakSayaM bhazam // 315 kalakaNThI: pAnapatnIH kSepsyatyantaHpure'cirAt / tato DumbamayaM sarvamayamekIkariSyati // 316 ato'dya sthApyate rAjA pratisphurannidaM(?) samaiH / tato vimAtRjaM rAjJo bhayamiha samUhavat(1) // 317 tenAgatya gItAsakto x x x x rasajyata / mantrisAmantazaktyA [ca] rAjyadvayamadhiSThitam // 318 pravAhito'maraketurnadyAmadyaiva sundari / vyasanaM nAtra nAmutra kasyApi syAcchubhAvaham // 319 Uce madanamaJjUSA tat kiM kArya mayA'dhunA / bhadre gaccha vane'mutra drutaM drakSyasi tatra tam // 320 taM ca nItvA''zu vaitADhye nabhaAbharaNe pure / bhaginIM svasya madanazAlAkAM tvaM vivAhaya // 321 316.1. prAna'. 317.3. vimAtRnaM. 319.2. nAmu. Page #333 -------------------------------------------------------------------------- ________________ 264 [322-335 lIlAvatIsAre tato yuvAM bhuktabhoge dharmamatyAH padAmbuje / pravrajya kevalaM prAnte prApyAtraiva hi setsyatha // 322 sa ca te prAgajanmaputro'maraketurito bhavAt / SaSThe bhave setsyatIti dharmasvAmI mamAdizat // 323 tatsaumye vraja tatra tvaM yathAdiSTaM samAcara / AkhyAnmadanamaJjUSA tvaM tamAnIya me'paya // 324 devo'ga me sahAyAtA devAzcelurdivaM prati / pazcAdekAkinaH sthAtuM na ca bhadre mamocitam // 325 bho bho mahAzanijava maduktaM kurvatI sakhe / tvayA neyaM niSeddhavyetyuktvA divamagAt suraH // 326 sA'pi madanamaJjUSA'lpIyastaraparicchadA / patimApRcchaya vegen devAdiSTe vane yayau // 327 dadarza ca tamAlasya pAdapasya tale sthitam / amarAkAramamaraketuM drutamupAsRpat // 328 ucchoTya tadbandhanAni tayA'sau madhuraM jage / bho bhadra * tvaM supuruSalakSaNADhyo nirIkSyase // 329 viSamAM duHsahAmetAM dazAM prAptazca lakSyase / mitho viruddhAdetasmAnmanazcitrIyate mama // 330 vyAjahAra nRpo'kasmAt tAM dRSTvA vismitAzayaH / he sundarIdaM kiM citraM citracitrArNave bhave // 331 yataH - jagad vinaTayatyeSa ninimittaripurvidhiH / nRtiryaGnArakasurarUpai.kairanantazaH dhig dhiga bhavo yatra rAjA raGko rakastu bhUpatiH / / pattiH patiH patiH pattiyako'rthI sa dAyakaH // 333 tataH smitvA''ha madanA satyaM satpuruSo bhavAn / IdRzyA yadyapi na hi viSAdI kathamanyathA // 334 kintu yat te vidhatte sma dazAvezamamUdRzam / tatkAraNamahaM zrotumicchAmi svacchamAnasA // 335 // 332 Page #334 -------------------------------------------------------------------------- ________________ 336-349 ] Lila. - 34 ekAdaza utsAhaH nRpaH // 336 rAjA'vadat kacchadeze medinItilakaM puram / tatrAhamamaraketurgItAsakto'bhavaM gItAsaktermayA grAmasahastra dattamanyadA / DumbAnAmatha mantrayUce devedaM yujyate na hi // 337 mayA'pamAnitazcaiSa dAyAdaiH kRtamelakaH / - mAM gRhItvA saMyamayya nimnagAyAmacikSipat // 338 bAhubandhana to nAsmi tarItuM saritaM kSamaH / asphuratpauruSo naSTajIvitAzaH sthitaH kSaNam // 339 atrAntare mahAnadyAstasyA uparigAmiNA / bhAruNDapakSiNA''to'haM bubhukSA kSAmakukSiNA // 340 mAM gRhItvA gacchato'sya pradeze'tra nabhastale / bhAruNDenAnyena lagnaM yuddhaM bhakSyanibandhanam // 341 yuddhA kulasya tasyAhaM chuTitazcaraNagrahAt / vallIvane'tra patito dadRze sundari tvayA // 342 tato madanamaJjUSA saviSAdamado'vadat / aho mahAdhIra dazA viSamopasthitA tava // 343 hA hA vidhi vidherastu paravyasanakAriNaH / parAn vinAzayanneSa svayaM kiM na vinazyati // 344 vidherajananirvA'stu vicAravimukhAtmanaH / svApatyAnAM mahApuMsAM yo datte sampadApadau // 345 sampattizca vipattizca dve priye vA mahIyasaH / vArakeNa tato bhuGkte bhoktA yuktamasAvubhe // 346 tayetyukte sa bhUpAlo vikasannetrapaGkajaH / hArasuhRddazanAbhIzudhoraNiH // 347 vyAjahAra pratyupakAramarhanti zatravaste'thavA vidhiH / rAjyazrItyAjanenApi yaistvaM me melitAzca te (1) // 348 dhanadevyasi kiM saumye kiM vA vyomAdhidevatA / tilottamArambhorvazISvanyatarA'psarAH // 349 yadvA 265 Page #335 -------------------------------------------------------------------------- ________________ 266 lIlAvatIsAre [350-362 smaraM vinA ratirvA'si kiM vA pAtAlasundarI / trailokyalakSmIryadvA'si satyaM brUhi priyaMvade // 350 jagAda sA kimanayA kathayA pRthivIpate / athAtra tava nirbandhastadAkarNaya sattama // 351 bharate'traiva vaitADhye nabhaAbharaNe pure / zrImAn kamalavego'sti mahAvidyAdharezvaraH // 352 devyasya madanarekhA tayorasmyasmi nandanA / nAmnA madanamaJjUSetyAdivyatikaro nijaH // 353 samasto'pi vistareNAmaraketostayocyata / yAvaddevena tena tvaripatrA prAgbhavabhAvinA // 354 bhaginyAste'maraketurayaM bhAvI manaHpriyaH / / ityuditvA preSitA'haM tvatkRte'trAgateti bhoH // 355 caturbhizca kulakam tadalaGkaru vaitADhyaM svasAraM me sukhAkuru / iti tadvAcamAkarNya prativAcaM nRpo'grahIt // 356 taDillatAbhyastarale strINAM vAGmanase sadA / kastadvacasi vizvasyAdvizvasyApi bhayaGkare // 357 ajAnAnastvatsvarUpaM saMzayAnastvadIrite / bAhumAtrasahAyo'haM nirmAmi tvadvacaH katham // 358 smitvA madanamaJjUSA sudhAyUSAbhamAkhyata / mayi ko'yamavizvAsastava prAgajanmamAtari // 359 kiJca - tAhagavyasanatIrNasyApyAptasyAtra ghane vane / zItavAtAtapakSuttRsiMhAdizvApadAspade // 360 kimUnamasti te duHkhaM yato'bhyadhikazaGkayA / mayyapyevamavizvAsI vizvAsI dInacetasi // 361 // yugmam vaimAnikavimAnAnAM mAnazrIpazyatohare / tadArohavimAne'tra nAtra bhItiH kuto'pi te // 362 355.4. 'trAgiteti. 360.3. zItadAtapa'. 360.4. 'svApadA'...... Page #336 -------------------------------------------------------------------------- ________________ 27 363-373 ] ekAdaza utsAhaH nRpo daivamathAlambya tadvimAnamazizriyat / kSaNAt prApacca kamalavegavidyAdharAntikam // 363 tato madanamaJjUSA'dhyAsya taM nRpamAsane / . namasyAmAsa janakapAdau pAdAtadAravat // 364 ninimittaM kimatrAgAH kazcAyaM subhagAkRtiH / / iti pRSTA sA'tha mUlAt pituH sarva vyajijJapat // 365 eSa caivaM mahArAja IdRg devena darzitaH / ito bhavAt tRtIyasmin bhave mama tanUdbhavaH // 366 madanamUrtirmadanazalAkAyAH kRte varaH / mayA tAta samAnItastat tasyA daryatAmayam // 367 // yugmam tataH kamalavegena vegena parirabhya saH / priyAlApaiauraveNAmaraketurabhASyata // 368 pitrAdezena madanazalAkA tatra cAyatI / jayantImapi jayantI dRSTetyamaraketunA // 369 karakramamukhAmbujA vikacalocanendIvarA - kaTAkSalaharIbharA sphuradurojacakroddhurA / kacoccayamadhuvratA ratiratIzakelIpadaM samujjvalarasApagA nviyamupaiti lIlAgatiH // 370 tAM dRSTvA nayanAnandadAyinI kaumudImiva / babhArAmaraketvabdhiH pramodotkalikA iti // 371 aye'tisAro'pi pathyaM jAyate'nuguNe vidhau / rAjyabhraMzo'pi yadayamiti lAbhAya me'bhavat // 372 kiJca - kimudanvannavanItanirmitatayA mRdvIsumAdhuryabhAk ___ zaradindudyutisaMbhRternu paritaH saundaryarocirmayI / kimu puSpeSuzilImukhAhitatayA saurabhyabhat sadguNA mama bhAgyaniyataM kRteyamanaghA dUrAcca mAmAkRSat // 373 370.3. katho'. Page #337 -------------------------------------------------------------------------- ________________ 268 lIlAvatIsAre [374-387 sA'tha tAtapadau natvotthitA yAmyA gariSThayA / zliSTA kalpalatAzliSTapArijAtalatAyitA // 374 tAtAsannAsanAsInA sA'tha taM kSitipAtithim / apAGgaprekSaNasudhArasairmuhurasisnapat // 375 tato madanamaJjUSA tAmAkhyat khalvimA dRzaH / jAtismRteH priye puSyantyapriye saGkacanti yat // 376 laghvyA pRSTe kathamiti jyeSThayokte surodite / / IhAdipUrvamamarazrImadanazalAkayoH / // 377 acintyavIryollAsena karmalAghavatastathA / udaijjAtismRtidIpaH prAgbhavapremadIpakaH // 378 // yugmam zrItAtamatha madanazalAketi vyajijJapat / devAhamasmai nRpAya saMpradeyA'vilambitam // 379 . tataH pitRbhyAM sulagne nAnAkautukamaGgalaiH / pANigrahamahazcakra tayoH zrIkRSNayoriva // 380 . khecarezvaradatte'tha prAsAde prijamelakaH / tayorajani dampatyorgaGgAsAgarayokhi // 381 atho madanamaJjUSA diSTyA pitaramabhyadhAt / tAta vidyAnugraho'sya prasadya pravidhIyatAm // 382 tataH zrIkamalavego vinItaM taM yathAvidhi / vidyayA'pi pariNAyya vitene khecaraM varam // 383 kRtakRtyA'tha madanamaJjUSA . pitranujJayA / mahAzanijavaM bheje kulavadhvAH patiH patiH // 384 Uce'nyadA'maraketuH priye yAmaH svapattanam / vaimAtreyamahiM hatvA svIkurmI rAjyazevadhim // 385 [tato] jagAda madanazalAkA deva gamyate / kuladevyuktavaccet tvaM maduktamanuvartase // 386 rAjA''khyat saparIhAsaM sapatnI| tvaM ] karoSi kim / Aryaputreti mA vAdIrmaduktamavadhAraya // 387 376.3. jAtismRtaH. 378.3. udde'. 381.2. prasAde. Page #338 -------------------------------------------------------------------------- ________________ 388-401 ekAdaza utsAhaH cirAparAdhyamAtyAdIn sadyazcennijighRkSasi / tanna yAmo maduktyA cet tadA yAmo'dhunaiva hi // 388 yata ekamukhaM kena jigye'mAtyAdimaNDalam / puNyodayo'pi hi prAyaH [sa]nyAyamanudhAvati // 389 priyoktamAzrutaM rAjJA baddhaH prasthAnanizcayaH / vijJaptaH khecarezazcAvocat kiM vaH pradIyate // 390 putrIvidyApradAnena sarvameva vyatAri me / yaccAnyad vo jJapayAmi tad vidheyaM prasadya me // 391 prapede tena tat sarva visRSTau tau ca dampatI / kRtvA vimAnamAruhya svapure nizi jagmatuH // 392 vimAtRjo jayasiMhaH prasupto jagRhe'munA / kSiptazca tasyAM sariti kRtapratikRtaM kRtam // 393 bhUyaM(?)devyA tayA sAdhaM tacchayyAmadhyazeta saH / maGgalapAThako'pAThIdatha pratyUSamaGgalam // 394 nihatyAmaraketuM taM mAtaGgamiva kazmalam / / satyaM deva jagatsihastvaM jayI vijayasyapi // 395 tatpaThitamathAkarNya nRpaH kopAruNekSaNaH / devyA nivAryamANo'pi sayyotthA(?)yamado'vadat // 396 are ka jayasiMho'sti nAma brUSe nirarthakam / tadvijetA'maraketuraSTApada udaidayam // 397 tat kaJciccharaNaM gacchAmaraketustavAntakRt / ityuktvA tamasau cchuryA'vadhIt preSIdyamaukasi // 398 tato hAhAravagarbhastatra kolAhalo'jani / tacchrutvA mantrisAmantAH sarve mimilurekataH // 399 asambhAvyamidaM satyamasatyaM ceti bodhitum / rAjJA saudhe samastaistaiH prahitaH sunarezvaraH // 400 itazca nAmAvazeSe tathA maGgalapAThake / bhItabhItaH parijanaH sarvo nRpamupasthitaH // 401 400.3. rAjA. Page #339 -------------------------------------------------------------------------- ________________ 27 lIlAvatIsAre [402-415. svaM svAmI jIvitaM ca tvamanAthAnAmasi prabhuH / ityAkhyAn dhIrito rAjJA svasvasthAne nyayoji saH // 402 prAtarmaGgalyamAdhAyAsthAne siMhAsane sthitaH / sa nRpaH sodhapAdAtamava x x x samUhavat // 403 nizAtazarvalAkumbhazaktipaTTizapANayaH bhindimAlakaravAlacakradaNDadhanurdharAH // 404 rAjasaudhAntaH purAMgaNara ?]kSA mahAbhaTAH / taM parivArayAmAsurbhAskaraM tatkarA iva // 405 // yugmam sacivAdiSu sATopaM bhUpaM vijJAya devyavaka / deva sAma prayuJjIthAstadasAdhye hi nigrahaH // 406 rAjoce vidyAbhato me naiSu sAmAdi yujyate / kiM tveteSAmaparAdhaviSadroH phalamarpyate // 407 devyAkhyad yujyate naivAdhunaivAkANDaviDvaraH / doSAntareNAnyadA'mUn nigRhNIyAH kadAcana // 408 deve virajyate yena na jano'tibhayAturaH / janAnurAga evAyaM prabhavaH sarvasampadAm // 409 devi ka yAsyanti janA viraktA mayi vairiNi / / kiJca kiM na zrutaM devi roSe ghAtaH priyaM mudi // 410 ced haniSyasi devAmUn keSAM svAmI bhaviSyasi / .. ko vaikAkI jayI svAmin vRndameva narendrati // 411 tadeva sAmantamantriprajAnvAvarjanaM varam / tathA'pi rAjA krodhAndho dhUpaM pAtrI na manyate // 412 / sarvametat suvijJAya tena praNidhinA kSaNAt / sAmantAmAtyacakrasya cakre hR[da]yazAyakam (?) // 413 / taizca samyak sampradhArya vacoyuktipaTuH pumAn / prahitaH praNato baddhAJjali paM vyajijJapat // 414 : prasAdAn nu prabhorbhuktvA syurdaivAt ke'pi tadruhaH / daivaM hi duSTaM no datte capeTAM kintu durmatim // 415 415.2. syurdevAn . Page #340 -------------------------------------------------------------------------- ________________ 416-428 ] ekAdaza utsAhaH apakIrtiphalaM janmAntaropAttaM kukarmataH / svAmyakarmApekSamevamaparAdhaM vyadhAt prabhoH // 416 uditaH puNyatazcandrastArakaiH parivAryate / tatkSayAd bhAsvadudaye sa taireva vimucyate // 417 sudinodayato bhAsvAMstathA pratapati prabho / tatkSaye so'pi rakto'pi sandhyA taddhvAnta (?) mApyate // 418 pazyatAmudayatyarkaH pazyatAmastamIyate / sampadAM vipadAM prAptau vadan svalpamivAntaram // 419 kiJca - eka evAyAti garbhe jAyate'pyekakaH sphuTam / hastyazvarathapAdAtazriyo'bhyAyAnti puNyataH // 420 puNyakSaye sa evAnyaiH jito'yati nagAntare / svAmin somakathA'trArthe prasadya zrUyatAM kSaNam // 421 somo nAma nRpo nityaM sammAnayati sevakAn / duSkarmato'tha dAyAdaiH prArabdho'tyAji sevakaiH // 422 dAyAdamilitaistaiH so rAjyAnnirghATito haThAt / puNyodaye'tha taireva sa rAjA vidadhe punaH // 423 tuSTaH sa rAjA teSvAdhAt prasAdamati hi prabho / asmaduSkarmanirmArta mantuM kSAntvA prasIda tat // 424 tvatpAda sevAhevAkaH parisphUrjati ko'pi naH / lajjayA nezmahe'bhyetuM pramANaM deva eva naH // 425 atha devyavadad bhadra nAparAdho'tra ko'pi vaH / karmaiva sarvasattvAnAM vitanoti zubhAzubhe // 426 tadatrAyAtanirbhIkAH prabhuM praNamatAJjasA / vardhApanAni kurvIdhvaM rATprasAdAn pratIcchata // 427 atrAntare'maraketurdhUmaketuriva jvalan / prAha priye meti vAdIreSAmAgaH phalaM dade // 428 423.1. sA. 271 Page #341 -------------------------------------------------------------------------- ________________ 272 lIlAvatIsAre are puNyaizcet kRto'haM bhavadbhiH kiM phalaM mama / kurvIdhvaM zaraNaM kaJcidavazyaM mArayAmi vaH // 429 tacca ziSTaM tena gatvA pradhAnAnAM tatazca te / nizcikyumriyate kSatrAcAreNa na punarmudhA // 430 aikamatyena taiH sevyaM sarvaM svasya nRpasya ca / sadyaH saMvarmayAJcakre tadadhInaM hyado'khilam // 431 tataH punaH zaktibhaktiyuktaM bhANayituM vacaH / prahitastairjagau bhUpaM pracurazcaturAnanaH // 432 phalito'pi tilastaMbo niSpatro'tra yadaznute / tadasmAbhirvinA'vazyaM vidyAbalyapi lapsyase // 433 kiJca tamo vigRhya raviNA prAptaM tejasvinA'pi kim / pRSThalagnasyAsya bhiyA kilaikaH paryaTatyayam // 434 tejasvibhiryuto dhvAntajayIndu zobhate yathA / tathA'smAbhiH kRtakozapAnaH zobhipyase dhruvam // 435 atha vidyAmadAd yoddhumasmAbhirabhilaSyasi / tadAgacchAzu yannadyAM savidyo'pi pravAhyase // 436 posphUryamANAdhareNa kopinA'maraketunA / tataH svavIrA aucyanta yudhyadhvaM tairyutA'thavA // 437 vIrA udIrayAmAsurnaiSA nItiH kSitIzvara / pradhAneSUpasthiteSu vaimukhyamadhipasya yat // 438 -- anyacca kopATopo yadapyeSu svAmino nopazAmyati / tathA'pyalakSyabhAvo'dya devo vyAharatAmamUn // 439 kAlAntare punardoSAntareNAmUn yathocitam / nigRhNIyAH saMpradhAryA'nugRhNIyAH prasadya vA // 440 - [ 429-440 Page #342 -------------------------------------------------------------------------- ________________ 441-453 ] kiJca - bAlAGganAdiloko'tra sarvo'pyekamukhaH prabho / etaM caikamukhaM jetuM zakro'pi hi na zaknuyAt // 441 tat prasIda prabho sammAnaya sAmantamantriNaH / hastyazvakozAdyadhyakSAn svasAt kuru yathA tathA // 442 tAn pratyUce tato rAjA guruhuGkArapUrvakam / na vartadhve mamAjJAyAM ced yUyaM yAta taddbhutam // 443 teSAM sahAyA bhavata tAn yuSmAMzcakahelayA / pAtAlagAnapyavazyaM hanmyevAhIn suparNavat // 444 punaH pravIraistairUce bhagnabhAgyo'si bhUdhava / tathA'pi pratyAvRttyA te'smAkaM citrIyate manaH // 445 yadvA phalarddhayaH kAzcit pApaspRkpuNyasambhavAH / vaMzasyeva prapAtAya jAyante pAtakodaye // 446 puNyazUnyasya vidyA'pi sphuriSyati na te dhruvam / snehahInasya vIrasya kiyat tejo vijRmbhate // 447 durvacAMsi na hIhaMzi saMsyuH puNyavataH kvacit / karpUrapAtrAdugAro nAmedhyasya kadAcana // 448 yadA'smAbhirapi tyaktastadA tyakto'subhirdhruvam / jalaistyaktA jalacarAH prANanti prANinaH kiyat // 449 rAjasiMhAsanamidaM mandabuddhe tyaja drutam / sUrasyAsanamadhyAste na suto'pi zanaizvaraH // 450 yacca vidyAbalaM bAhubalaM yacca balAntaram / tadeva saMsmaredAnIM nedIyAMstava daNDabhRt // 451 devyA'tha punarapyUce pRNa deva paricchadam / akANDe maiva sarveSAmapakArapa bhava // 452 450.3. zUra.. Lila.-35 ekAdaza utsAhaH kiJca paramArthena na svAmin ko'pi kasyApi sevakaH / prajvalantIM dizaM sarvaH samAzrayati netarAm // 453 451.4. nedeyAM.. - 273 Page #343 -------------------------------------------------------------------------- ________________ 274 lIlAvatIsAre api tAikbalA vIrAzcakrabhaccakrapANayaH / / sAmantAmAtyajanatAH prINate janakA iva // 454 taddevarAjyaprAsAdamUlastambhAnimAn dhinu / mA'kANDaviDvaraM kRtvA svaM paraM ca vinAzaya // 455 tato devI suvacanaizcandanAdapi zItalaiH / prAvRDajalairiva giriH kopatApaM nRpo'mucat // 456 vyAharacca kathaM devi prINe'mUn yoddhamutthitAn / devyAkhyat tvatpadoretAn pAtayAmyastu devyadaH // 457 devI cakre tato vyomni tatpurAvAriko zilAm / vyomasthA''khyacca re duSTA upAdhvaM nRpamAdarAt // 458 na cedvazcarayiSyAmi prakSipya tAM mahAzilAm / tatastAdRgasambhAvyadarzanAt te bhiyA'bhyadhuH // 459 yadi rAjA zaraNyaH syAt kurmastaM zaraNaM tadA / paraM rAjA'pi no hantA varaM hiMddhi tvameva tat // 460 devyavAdIdabhayaM vo nRpaM zaraNamIyuSAm / te skandhapazrvadhAH sarve tamurvIzamathAzrayan // 461 zilAM saMhRtya devyAkhyat prabhau yuktaM vyadhatta na / te'pyUcuH pApino'pyasmAn pRSThahastaya suprabhuH (? bho) // 462 zrIdevyuktyanurodhena madhurAlApapUrvakam / te pRSThahastitA rAjJA'maraketurnRpo'bhavat // 463 tattadAgaH smaran bhUpo mantryAdicchidramIkSate / tadAjJAdevatAmete samyagArAdhayanti tu // 464 yaddoSAt tAM dazAM prAptA bhUyaste pAnagAyanAH / punastaM kSmApatiM zrutvA bhejuH prAgvadamasta saH // 465 tadgItapAnamalinazrutigrahilito nRpaH / vyasmarat . taddurantatvamanubhUtamihaiva hi // 466 itthaM vrajati kAle cAnyadA susvapnasUcitam / devI prAsUta tanayaM prAcIva himarociSam / / 467 Page #344 -------------------------------------------------------------------------- ________________ 468-480] ekAdaza utsAhaH tajjanmotsavamAdhAya bhU bhujA'maraketunA / amarasena ityasya nAmadheya vyadhIyata // 468 sa ca kramAt kalApAtraM vikrAnto vinayI nayI / tyAgI priyaMvado mUrtaH kSAtro dharma ivAzubhat / / 469 prAgamantudoSeNa doSAntarAropAnnRpo'nyadA / sAmantAn mantriNo hantumArebhe vyaSadannamI // 470 subuddhinA dhIritAste mA bhaiSTa sthApramadvarAH / / yato'bhyastabhujaGgasya santi nigrahahetavaH // 471 tathA hi - gItAsaktazcandralekhAM DumbinIM naktamekikAm / zayyAnte gApayatyeSa ekamAgaHpadaM sphuTam // 472 na datte'marasenAya kumArAya mahIyase / vidyAM ca yauvarAjyaM ca dvitIyamiti ca dhruvam // 473 sulakSaNaH sutazcatamaJjaryA bhU bhujA bhazam / sammAnyate kumArasya pura etat tRtIyakam // 474 tadamIbhiH padairdevyAdayo bhedyAH sukhAdapi / sukhAdapi tato'smAkaM setsyatyeva manISitam // 475 anyeAzca zrImadanazalAkAM rahasi sthitAm / mantrI subuddhirAcaSTAcchalaM kiJcinnivedaye // 476 devyUce brUhi niHzaGka manvyAkhyadevi bhUpatiH / tavAnumatyA kiM bhuGkte DumbinI candralekhikAm // 477 rAjyavAdIdasambhAvyaM sarvathA bhaNitaM tvayA / yato rAjA'nyadevIbhiH saha zete divaiva hi // 478 mayaiva saha rAtrau tu tataH kiM naiva vedgyaham / yadyevaM syAnmantryadyAkhyadupayukSvAtra sAdaram // 479 paredhuramarasenakumAro'bhANi mantriNA / yathA sulakSaNo rAjJo vallabhastvaM tathA na hi // 480 Page #345 -------------------------------------------------------------------------- ________________ 276 lIlAvatIsAre [481-493 kiJca - kiM na hi sthApyase yauvarAjye vidyAM na pAThyase / / kumAre vayamicchAmo rAjyasarvadhurINatAm // 481 maivaM tiSTha nirudyogo mAsmAsmAnamupekSathAH / sulakSaNAdayo'dhItavidyA yAsyanti jaitratAm // 482 tato'bhANi kumAreNa subuddhe'nyAdRzaM manaH / naivAsti devapAdAnAM mA viSAdaM vRthA kRthAH // 483 sacivo'vocata svAminnevameva bhavatviti / kintu svamatyA maduktaM kumAraH pazyatu svayam // 484 devIkumArayorevaM zaGkAbIjaM manobhuvi / nikSipya kSipramAdhatta zemuSImiti vRSTivat // 485 upacaryAbhyadhAccharayApAlikAmabhyadhAdhyasau(?) / rAvyAlApo hale rAjJormama kathyo yathAzrutaH // 486 anyeduravadacchayyApAlikA mantriNaM prati / mantrinnadya raho rAtrau rAjJI rAjAnamabravIt // 487 pUrva mAM ghanamAzlikSaH proSitaprAptavat priya / mandAdaraM prANanAtha kimadyaivaM viraktavat // 488 sasambhramamatho:zastAM prati pratyapAdayat / idAnIM zithilAzleSe dharma evAparAdhyati // 489 iti rAjJomitho vAtI zrutvA'mAtyo'bhyadhAdimAm / iyaM hale rahovArtA pratipAdyA na kasyacit // 490 mantriNoce'nyadA devI tatra kiJcana nizcitam / devyoktaM nAsti zaGkA me tatastAM sacivo'vadat // 491 pUrvavat sAdaro rAT cenna zaGkA tvaM ca vetsi tat / dadhye devyA'nAdaro rAT tataH zaGkA manAgabhUt / / 492 pradviSTA candralekhAyAM tato devyavadannRpam / nAneyaiSA vAsagRhe chuptyA sarva hi dahyate // 493 485.4. zesukhI. Page #346 -------------------------------------------------------------------------- ________________ 494-506] ekAdaza utsAhaH smitvA'thAcaSTa pRthvIzo mA bhaiSIdevi kiJcana / sA ca bADhamazakiSTAmucat tadbIjamaGkuram // 494 anyadA cAmarasenakumAreNa pitaucyata / deva vidyAM dehi mahyaM sa ca maunamazizriyat // 495 tanmAtrA'pyanyadoce'sau kumArAya pradIyatAm / vidyA ca yauvarAjyaM ca so'vag yogo'dhunA'pi na // 496 kaSAyitA devyavAdInnUnaM yogyaH sulakSaNaH / asmai ca ditsustvaM sarva rAjA yoSaM tadA'pyadhAt // 497 tacca devyA kumArAya ziSTaM sa ca kaSAyitaH / sadyo'miladamAtyAyaistadbIjamiti puSpitam // 498 tataH subuddhayamAtyena kumAro vyajJapi prabho / militaM madvacaH svAmibhRtyA nAdRSTavAdinaH // 499 kiJca - caNDAlIsanAccaNDAlI cakre rAjyamado'munA / na caiSa jIvaMzcaNDAlI caNDAla iva mokSyati // 500 tadayaM pApmanA'nena vadhAkhyaM daNDamarhati / tat kumAra vilambo'tra zivatAtirna te dhruvam // 501 kumArAmAtyasAmantaistatazcakre mitho grahaH / rAjA tu mAtaGgagItAdyAsakto naiva veda tat // 502 kumAreNa tataH pRSTA mAtA tAtasya vidyayA / sannidhiH sarvadA'pi syAd yadvA na syAt kadAcana // 503 tadAzayamajAnatyA tayoce dArasaGgame / vidyA sannihitA nAsya sapatnImatsarAdiva // 504 mAtaGgIsaGgato rAzi dviSTaH sarvaH paricchadaH / vibhedyAtha kumAreNa cakre svAdezatatparaH // 505 kumArasaketitaizca vetrimukhyAnivAritaiH / dhAtukaizcatamaJjaryA''zliSTo'ghAti nRpo'nyadA // 506 502.4. naiva na veda. 506.4. aghAni. Page #347 -------------------------------------------------------------------------- ________________ 378 lIlAvatIsAre tadbIjaM phalitaM ceti satyaM caitadajAyata / mahAjanavirodhena kuJjaraH pralayaM gataH // 507 kumAro'maraseno'tha jajJe vasumatIpatiH / kramavikramarociSNU rAmarAjyamapAlayat // 508 sa ca raudradhyAnabhUtAdhiSThito'maraketurAT / gharmAyAM bhISma gharmAyAmandhyAyurnArako'bhavat // 509 tatra sovA mahAduHkhaM duHkhavyApArasambhavam / kathaJcit tata udvRttaH sa prAg duSkarmazeSataH // 510. dRSad DhakaThorAyAM duSprApatRNapAthasi / zamIkarIrababbUlabadarIkaNTakaukasi // 511 [507618 vindhyAcalamahATavyAM kRSNasAramRgo'jani / lUkAjhalakkitaH kRcchrAt pAdacArI sa cAbhavat // 592 // tribhirvizeSakam saha mAtrA'TATyamAnaH sa kramAd yauvanonmadaH / yUthena saha babhrAma vane vanagajendravat // 513 gori (?) gAnapravINenAkarNamAkRSTadhanvanA 1 tadgItalubdhazrutiH sa vyAdhena nihato'nyadA // 514 akAmanirjarAjIrNaduSkarmA madhyamAzayAt / nibadhya ca manuSyAyuH kRSNasAramRgo'tha saH // 515 ihaiva puri kauzAmbyAM zUradevadvijanmanaH / zUrAkhyAyAM dharmapatnyAM zUra tvaM nandano'bhavaH // 516 tadanuvahata IhAdyAtmake rAjamArge kila kimapi hi mUrcchakAgryataH pazyatazca / sugurutaraNidhAmnA tasya zUrasya jAtismaraNarucitacintAratnalAbho babhUva // 517 so'tha vyajJapayad guruM gurutamaM saMsAravArAMnidhi tIrtvA yAmi yathA prabho zivapadadvIpe prasIdestathA / so'pyAkhyajjinavallabhaprakaTitaM sAvadyayogottama zrIpotaM zraya bhoH samIhitapadaM prApnoSi yena drutam // 518 iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinA zravaNendriyavipAka -vyAvarNano nAma ekAdaza utsAhaH * 11 514.3. tadgItaM. * aM. 547 Page #348 -------------------------------------------------------------------------- ________________ dvAdaza utsAhaH atha zrIvijayasenamukhyAH paJcApi saddhiyaH / sudharmasvAminaM vijJApayAmAsuH kRtAJjali // 1 svAmizcaturgativyUhaiH sudurbhedyAt surAsuraiH / / rAgadveSamahAmohadaNDAdhipatibhISaNAt // 2 hiMsAdyatirathAt kAmakrodhamukhyamahArathAt / hRSIkavarganAsIramahAvIrabhayakkarAt asmAd bhavariporbhItAH zritA yuSmatpadAmbujam / zIlena saMvarmayAsmAn yenaitaM vijayAmahe // 4 // tribhirvizeSakam bhagavAnAha yuktaM vaH zrIzIlaM varma kintviha / mahAvratAH paJca paJca meruto'pi hi durvahAH // 5 svAGge'pi mUrchAvicche do rAtribhuktivivarjanam / dvicatvAriMzidoSatyagbhojyamAhAryamayapi // 6 guptisamityaSTakaM ca dhArya nityApramAdibhiH / dravyAdyabhigrahA nAnA pratimA dvAdazApi hi // 7 kezaloco bhUmizayyA yAvajjIvamamajjanam / nityaM gurukule vAsastanau niHpratikarmatA // 8 bhavapratyarthya bhimarasodarAkAradhAriNAm / parISahopasargANAM jayanaM cAvadhAnataH // 9 aSTAdazazrIzIlAGgasahasravyUhamadhyataH aharnizamavasthAnaM chidrabhaGgavivarjanam // 10 vikathAgauravatyAgAt svAdhyAyadhyAnapUraNam / vaiyAvRttyatapomaitryAdiSUttamunidarzanam // 11 prapAlyamicchAkArAdi pratilekhAdikaM tathA / samAcArya sadA dhArya dhairyamApatsu sarvataH // 12 4.4. yenetaM. 11.4. mani'. Page #349 -------------------------------------------------------------------------- ________________ 280 14.4. sahA. lIlAvatIsAre hInAcAraparIhAraH uttarottaranirmeraguNazraddhAnamanvaham // 13 iti zIlamahAvarmavarmitAH sattvazAlinaH / amuM bhavapratyanIkaM mahAnIkaM jayantyaho // 14 tataH zrIvijayasena rAjamukhyaiH zivonmukhaiH / gururvijJApayAJcakre cakrezaH zIlazAlinAm // 15 bhagavan sarvametanno bhAti yuSmatprasAdataH / prabho prasannadRSTInAM guNA anucarAH iya vidma vayaM tAvadasmAkamadhunA khalu // 16 prabho / mahApuruSadRSTAntaitAyottiSThate manaH // 17 kAlAntare tu yat kiJcid bhAvi tad vidma no vayam / kiJca yogyAyogyatAM no budhyadhve yUyameva hi // 18 vyAjahre bhagavAn saumyAH kalpa ityevamIritam / jAgarti yogyatA'vazyaM bhavatAM bhavatAntihRt // 19 pramodamedure rAjAdibhirvyajJapyata prabhuH / siddhacaikalagnaM kaM lagnaM prasAdaya dayAnidhe // 20 pratyuvAca prabhurihAgAminyAM paJcamItithau / vaizAkhazuklapakSasya vilAsasarasI (1) // 21 prabho'stvevamiti procya prabhuM natvA ca bhaktitaH / zrImadvijayasenAdyAH sarve pravivizuH purIm // 22 sAmantAmAtyasammatyA jayasiMhaM svanandanam / nandanaM sadguNadrUNAM rAjA rAjye'bhyaSicata // 23 rAjAdiSTAzca mantryAdyAH svaM svaM dhaureyamaGgajam / svakuTumbadhurA sarvadhurINaM srAgatiSThipan // 24 rAjA vijayaseno'tha pratIhArairahavat / sAmantAn mantriNaH sarvAn paurAn jAnapadAnapi // 25 samairurmarudvegAt te ca prAbhRtapANayaH / muktvopadAM nRpaM natvA sanniSeduryathauciti // 26 pravarAcArasevanam / [ 13-26 Page #350 -------------------------------------------------------------------------- ________________ 27-40] 281 dvAdaza utsAhaH jagAda nRpatirbho bhoH sAmantAdyA mahAzayAH / ayaM zrImAn jayasiMhaH susvAmI vaH pratiSThitaH // 27 vayaM punarniravadyAM padyAM zrImuktipattane / / pratipatsyAmahe dIkSAM sudharmasvAmino'ntike // 28 yuSmanmadhye'pi yaH ko'pi didIkSiSurupaitu saH / yadgRhe tu na nirvAhastasya dadmo manISitam // 29 zrIjayasiMhastUce'tha he vatsa tvamiyacciram / paraskandhAdhirUDho'sthAstvatskandhe'ropyathA'khilam // 30 tadantarAriSaDvarga vijayethA divAnizam / gRhe hi vazye bAhyAnAM sambhAvyetApi vazyatA // 31 vijayazrIparIrambhahetUn setUn raNArNave / sAmantAnamitaujaskAn manyasvAmUn svabAhuvat // 32 caturdhA dhiSaNAdhArAn sadAcAradhurandharAn / svasvAntavadamAtyAMzca manyethAH sarvakarmasu // 33 rAjyasya sAGgopAGgasya sarvasampannibandhanam / svakukSimiva rakSestvaM paurIrjAnapadIH prajAH // 34 zrIjayasiMharAjo'tha vinayI nRpamabravIt / yadAdizati tAtastattIrthazeSeva mUrthina me // 35 atha zrIvijayasenaH sAmantAdyAnupAdizat / nidhA[namiva kalpa-duriva cintAmaNIva vA // 36 paramAptavat paramatattvavat paramAtmavat / jayasiMhamahArAjaH samArAdhyo divAnizam // 37 // yugmam te'pi vijJApayAmAsuH svAmyAdiSTamidaM hi naH / hRtpadmakoze kiJjalkakamalAM kalayiSyati // 38 itinirmAtaniHzeSaihikakRtyakadambakaH / athAmuSmikakRtyeSu mano vyApArayan nRpaH // 39 rAjAdezAd vratArambhe prAcInamiva maGgalam / caityeSvaSTAhnikAM cakruH zrIjayazAsanAdayaH // 40 Lila.-36 Page #351 -------------------------------------------------------------------------- ________________ 282 lIlAvatIsAre [41-53 svasya prAduHkartumuccairatha niSkramaNotsavam / kozAmbyante'bhitastenUratha niSkramaNotsavam // 41 vizve'pyabhayadAnasyArambhaM jJApayituM kila / viSvak pravartayAmAsurabhIdAnaM pradAnataH // 42 atha dAnapravAheNa pradAnamiva zikSayan / pazcAddezAt kramoccaistvAd yathottaraguNasthitim // 43 anulvaNAkSatAM zaMsaMstimitAkSatayA dhruvam / salIlagatigAmitvAdadbhutAcaritAni vA // 44 saGkocitakarAgratvAt khyAn saGkocaM parigrahe / calAcalaiH karNatAlaivizvacaJcalatAmiva // 45 khaTikAzvetitatvAcca zukladhyAnamivAdizat / / Avedayan maGgalAni manye gulugulAravaiH // 46 zaGgAritaH zailatuGgo jayamaGgalakuJjaraH / bhUpAya sajjayAJcakre zrIsaMyamakarIndravat // 47 // paJcabhiH kulakam snAtAlipto devadUSyamAlyabhUSaNabhUSitaH / / tamadhyAsAmAsa rAjakuJjaro rAjakuJjaram // 48 mU/paricarabhAgyasubhagAtapavAraNaH dinacArArthasevidvipakSIjyotsnAbhacAmaraH (?) // 49 bharatezAdivairAgyabhanayabhaGgurapAThakaiH utkIryamAnAsamAnakIrtimaGgalapAThakaiH // 50 purataHpravAdyamAnanAndInAditadiGmukhaH tAratAredvijamantraistrAsitAmitramantritaH cturdigntaabhykRccturnggvruuthiniim| parItazrIjayasiMhasAmantAmAtyasevitaH // 52 prekSApratIkSyairvidvadbhiH zlAghyamAno muhurmuhuH / saudhAt pure paripATyai pratasthe pRthivIpatiH // 53 // paJcabhiH kulakam 46.1. zcetitadeg. 49.4. 'tsnA bhAcamara, Page #352 -------------------------------------------------------------------------- ________________ 283 54-67] dvAdaza utsAhaH tataH pratipadaM svarNamarthibhyaH puNyavaddadat / pratihaTTaM pratigRhaM pratIcchan nAgarArcanAm // 54 pratitIrtha praticaturhadR saGgItakakSaNe / kalpadruma ivAbhISTaM yacchan saGgItakAriNAm // 55 pade pade kautukibhirdarzitAnekakautukaH / / puraHpaThabhaTTathaTTaiH prokSupTabirudAvaliH // 56 jayazAsanamancyAdyaiH dIkSAsarabhasAzayaiH / vazAmatallikArUDhaiH svarNadhArAdharaiH saha // 57 dharmAntarebhyo'rhaddharmasyAtyantotkarSasiddhaye / apareSAM ca bhavyAnAM dIkSAkAGkSA'bhivRddhaye // 58 rAdhe zuklacaturthI zrIkauzAmvyAM puri sarvataH / rAjA zrIvijayasenaH paribambhramyate sma saH // 59 // SaDbhiH kulakam mohArisaMhArayudhe kila vIrajayantikAm / paJcApi te svasvadhAmni vIrarAtriM jajAgaruH // 60 snAtvA''lipya prage kSaumamuktAlaGkArabhAsurAH / zvetapuSpaiH sragviNazca mUrtadharmamayA iva // 61 anuttaravimAnAnAmivAvataradarzikAH / zibikAH puMsahasreNa vAhyAH paJca samAzritAH // 62 chatracchalAdavAi(?)siddhizilayA tvarayA rayAt / cAmarAbhyAM pratnanUtnapuNyAbhyAM ca kilAnvitAH // 63 puSpavRSTIrlAjavRSTIrAzIrvRSTIzca sarvataH / sAdaraM pratigRhNAnAH pauranArIsamIritAH // 64 dIkSAyaivamapyevaM syAmetyAryakRtaspRhAH / / dAnaM dadAnAH pUrNAzaM puSkarAvarttameghavat // 65 marutpreGkholitalatApallavairbhaGgaguJjitaiH / kokilAkomalArAvaiH kilAhvAtuM samudyate // 66 vasantaRturAjasya lIlAsiMhAsane vane / nandane te kramAt prApuH zrIsudharmapadAntikam // 67 // saptabhiH kulakam 64.3. pratigRhNAnAH . 66.3. 'lArApaiH : Page #353 -------------------------------------------------------------------------- ________________ 284 lIlAvatIsAre 1 vijayasenajayazAsanasuradvijapurandarasudhIdhanadevAH prabhusudharmagaNabhRtpadamUle suvidhinA'tha parivannajurete // 68 gurukrama mahAtIrthasevA hevAkazAlinaH I // 69 1 samyagjJAnakriyAbhyAsasaMnaddhakaraNatrayAH munipravIra tilakai maitrIpAvitryadhAriNaH vizeSAdrAmadevAdyaistadekakSetra dIkSitaiH vijayasenarAjarSimukhA pracakruH saMyamodyogamudyogaM jayasiMha mahArAja 0611 sAntaHpuraparicchadam / athAbhASya vijahe zrIgururbhAsvAnivAnyataH // 72 bhavairvijayasenAdyaiH prAjyaizvAprayairmaharSibhiH / bAlakhilyairiva pariSevyamANakramaH sa ca // 73 nAnAkaragrAmavarapurISu sarasISviva / prabodhayan bhavyapadmakhaNDAn visphUrjitairgavAm // 74 saromAlAstapaMpAyAM zrI campAyAM. mahApure / sahasrAmravaNe tatazca tasya sahasaiva prajajvAla munimataGgajAH / tvantarAripuH // 71 // tribhirvizeSakam udyAnapAlakenAtha tatpurIsvaH purIhariH / rAjA zrI vimalasena itthaM vyajJapyata kSaNAt // 76 deva vardhApyase yasmAt sahasrAmravaNe vane / anekasAdhuzAkhAvAn zrIsudharmA gaNezvaraH // 77 prAdurAsIjjJAnadivAkaraH // 75 // tribhirvizeSakram [ 68-81 dharmakalpadrumo dharmaM dadAno'sti sabhAsadAm / surAsuranRNAM svAmin devo jAnAtyataH param // 78 // tribhirvizeSakam ghoSayitvA tataH puyIM zrIsadgurusamAgamam / sahAntaHpurasAmantAmAtyapauraparicchadaH // 79 rAjA tatra mahodyAne gatvA natvA ca sadgurum / munInnamasyan vijayasenarAjarSimaikSata ||80|| yugmam sarvAGgopAGgasantApakArakaH / krodhadavAnalaH // 81 hRdi Page #354 -------------------------------------------------------------------------- ________________ 285 82-94] dvAdaza utsAhaH dadhyau ca saiSa me vairI yena nAmAsmyupadrataH / zIrSacchedyastadastveSa prakaTa channameva vA // 82 iti durdhyAnametasya manaHparyavasaMvidA / guronivedayAJcakre guruzcaivaM tamabravIt // 83 api dharmArthamArambhe pApA valganti pApmani / daurgatyAdhivyAdhipAtraM te syuratra paratra ca // 84 guruNetyupadiSTo'pi rAjA nAbuddha roSaNaH / tato . vijayasenarSigurUnevaM vyajijJapat / / 85 asyopakAramIkSadhve cet tadbrata vizeSataH / iti tasya girA rAjJaH krodhAgniH zatahetyabhUt // 86 prabhurbhAdrapadAmbhodo vavarSa vacanAmRtam / rAjJo vimalasenasya krodhoSarbudhazAntaye // 87 sAhasrANAM sahasraM yaH saGgrAme durjayaM jayet / / sa jayatvekamAtmAnameSo'sya paramo jayaH // 88 kiJca - surAsuraziroratnacumbitAMhisaroruhAm / sAdhUnAmapakArecchurnarakAndhau patet dhruvam // 89 surendrakRtasAnnidhyAna sAdhUn drogdhuM kSameta kaH / pApastu tatparINAmAdbhavAmbhodhau nimajjati // 90 bhUpAla tadalaM kRtvA krodhamatra mahAtmani / / rajaH kSiptaM lagennendau kintu kSeptari nizcitam // 91 aho bhagavatA jJAtaM hahA duzcintitaM mama / iti bhUpastrapAbhArAd veSTuM bhuvi kilaihata // 92 punarbhagavatoce'sau saumyAnenaiva hetunA / ihAyAma tanmaharSimamuM kSamaya tAtavat // 93 etadgurUktamAkarNya sa sakarNaziromaNiH / hRtpazcAttApataptaM nu siJcan bASpabharairnRpaH // 94 87.3. rAjo. Page #355 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [95-108 vijayasenarAjarSinipatya padapadmayoH / kSamayitvA hRdantasthaM ninindeti suduSkRtam // 95 hA hA dhiga dhiga mama mano tvayyadhyAyadamaGgalam / ahahAhamadhanyo'tra kalakaH svakule'bhavam // 96 zrutiH smRtIrAjanItiH sarva vA vismRtaM mama / / yatastvAM svagRhAyAtaM nyajighAMsamanaMhasam // 97 pUrve pumAMso me'kAriNo'pyeyuSo gRham / ApadambhodhimagnasyApyuddhAraM paramaM khalu // 98 mayA nu tava rAjarSerdevasevyapadazriyaH / pApaM taccintayAJcakre yena syAd durgatiH svasAt // 99 tat prasIda prasIdAzu puspAze mayi puMspate / / tvatprasattisudhAbhirme pApatApaH prazAmyatu // 100 athAvocata rAjarSirmarSitAriparISahaH / saMyamapratipattyaiva prasanno'haM jagatyapi // 101 vizeSatastu bhavati bhagavadvacanodyate / taccintitamidaM ninda prAyazcittamurIkuru // 102 gurUpAnte ca taccakre sarva sarvasahApatiH / prasanno'smai guruH zrAddhadharmacintAmaNi dadau // 103 vijayasenamanurAjamaharSi vimalasenanRpatera(1)ritAgnim / upazamayya vijahAra sudharmA'pyamRtadaH puravarAntaramArAt // 104 te sUtrato'rthatazcApyekAdazAGgayAmadhItinaH / taporNavasya pArINAH sarve gItArthatAmaguH // 105 itthaM varaM caritrAbdhimamRtazrInibandhanam / jJAnendukaumudIbhAra zamullAsya sarvataH // 106 gurUn vijJApayAmAsurAzu gatvarameva naH / vapustasmAdanazanaM pratipadyemahi prabho // 107 // yugmam vyAjahAra guruH saumyAH samyaka saMlikhyatAM vapuH / tataH saMlekhanAM gADhAM te dazApi vitenire // 108 95.2. nipatya. Page #356 -------------------------------------------------------------------------- ________________ 287 109-122 ] . dvAdaza utsAhaH athAmamatvAH svAGge'pi sarvabhAveSu niHspRhAH / kSamitAzeSasattvAzca prAgaduSkRte vigarhiNaH // 109 gurudattAlocanAzca sukRtasyAnumodakAH / / catuHzaraNayuktAzcAnazanaM pratipedire // 110 // yugmam parameSThinamaskAradhyAnadhArAdhirohiNaH / sarve mAsikabhaktena vidhinA te vipedire // 111 tatazca munirAjAste mahApuNyarathasthitAH / saudharmakalpe pratyekaM vimAneSu kSaNAdaguH // 112 tataH svasvavimAneSUpapAda zayanAntare / utpedire dhugaGgAyAM suvarNakamalA iva / / 113 samAnacaturasrAGgAH saptadhAtumalojjhitAH / navanItamRdusparzAH prabhApUritadigmukhAH // 114 vijJAnapAradRzvAnazcAvadhijJAnazAlinaH / mahAvIryA vajrakAyAH sampUrNazubhalakSaNAH // 115 aNimAdimaharyADhyA acintyamahimAlayAH / vimAnezA indrasAmAnikAste jajJire surAH // 116 // tribhirvizeSakam antarmuhUrtAstridazIbhAvamAsAdya te surAH / devadUpyaM cApanIyopaviSTA dadRzurmudA // 117 vimAnamapratimAnaM svarNaratnamaNImayam / itastataH saMpatataH santataM ca divaukasaH // 118 tadvibhUti cAnubhUtetarAM vIkSyAtivismayAt / sphArAkSAste kimidamityantaH sambhramamUhire // 119 // yugmam asminnavasare tattakiGkarAstridivaukasaH / svaM svaM svAminamutpannaM vIkSyodyatpramadormayaH // 120 . pratinAdena kakubhaH kurvataH pratidundubhIn / dundubhIn vAdayAmAsuH prAtastUryasahodarAn // 121 // yugmam prabho jaya jaya svAmin nanda nanda kSatAvadhi(?) / tvamasmAkamanAthAnAM nAthaH samudagAzcirAt // 122 Page #357 -------------------------------------------------------------------------- ________________ 288 lIlAvatIsAre trAyasva vijitaM sarva vijayasvAjitaM punaH / rAjyamekacchatramatra svAmin kuru surAlaye // 123 ityucchritya karAnuccairmAdyaddantAvalA iva / garjanto'lamanuttAla peTuvaitAlikAmarAH // 124 // tribhirvizeSakam udyate / kalpaH saudharmanAmAyaM kalpAnAmAdya vimAnametad devasya rAjadhAnI puropamam // 125 amI puNyadhanakrItA vayamAjJAkarAH surAH / ete ca ratnaprAsAdA vilAsasadanopamAH // 126 nityapuSpaphalAzce me lIlArAmamanoramAH / imAH kelIratnavApyaH svarNAmbhoruhabhAsvarAH // 127 amI krIDAcalA ratnacUlAH kAJcanasAnavaH / amUH sudhAtaraGgiyo jalakelInibandhanam // 128 AgAmibhavakalyANasArvakAmikatIrthabham 1 siddhAyatanametacca devAlaya ivaukasi // 129 mahAsabhA dharmeyaM divyabhogaikaraGgabhUH / iti vyajijJapan sve sve tAn kRtAJjalayaH surAH // 130 // 123.4. surAlaya. 124.2. mAdyaM *. iti tadvAcamAkarNya vimAnaddhiM vilokya ca / dadhyuste vismayAt prAptamasmAbhiH sukRtAt kutaH // 131 tato dattAvadhAnAste sadyo'pyavadhidIpataH / bhUmI gRhamiva svaM svaM dadRzuH prAktanaM bhavam // 132 batAddharmamahimA mitaiH varSeH parApi yat / svaH zrIrasaMkhyavarSANyasmAbhirevaM abhiSeka gRhaM svAmin prasAdaM kurmo'bhiSekaM yeneti vyajJApyanta samutthAya tato dattahastikAH te'laJcakruH siMhapIThaM samaM tvacintayan // 133 kurvalaGkuru / SaDbhiH kulakam surairime // 134 [ 123-135 svasvavetriNA / jayajayAravaiH // 135 133.1. batAha.. Page #358 -------------------------------------------------------------------------- ________________ 166-147] dvAdaza utsAhaH tataH puppodakairgandhodakaiH zuddhodakaistathA / abhyaSiJcanta tAn vRndArakA jinamivAdarAt // 136 saMmRpTA gandhakASAyyA liptA gozIrSacandanaiH / saMvastritA devadUSyairbhuSitA mAlyabhUSaNaiH // 137 pArzvayozcAmarAbhyAM te bhAntazchatreNa mUrdhani / mUrtajJAnatra yeNeva vyavasAyasabhAmaguH // 138 // yugmam tatrAvAcyata taiH supustakavaraM siMhAsanotsaGgagaM yasmin rAjata eva patranicayo raiSTI ca varNAvalI / jAtyasvarNamayo'ntarA davarako nAnAmaNIvastikA bhAsvadriSTamaNImaye ca parito bhAtastarAM pRSThake // 139 yasyoddIpraviDUrabhUmaNimayaM sphAraM maSIbhAjanaM sAndro riSTamaNImayo maSiraso reSTaM pidhAnaM ghanam / haimI zRGkhalikA draDhIyasitarA vAjI mahAlekhinI __janmAntAvadhi devakRtyamakhilaM lekhyaM tathA dhArmikam // 140 // yugmam tataH sarvazriyA sarvadyutyA sarvabalena ca / puro maGgalatUryeNa pUryamANe kakummukhe // 141 sphuratparimalodAmapuSmadAmAdi bhUrizaH / pUjAvastu gRhItvA te siddhAyatanamIyire // 142 // yugmam tatra cASTottarazataM pratimAnAM pramRjyate / snApayanti sma tairdivyodakairbhaktirasairiva // 143 divyAGgarAgairbhaGgIbhiH svapratApairnu piJjaraiH / vilipyAnacuH kusumairyazaHsurabhinirmalaiH // 144 kRtvA prasUnaprakaraM tatphalairiva tandulaiH / te mudA lilikhulekhAH purastAdaSTamaGgalIm // 145 pratimAstriH praNamyAtha nyaJcyeSajjAnu vAmakam / dakSiNaM bhUtale nyasya viracayyAlike'Jjalim // 146 SaDajamadhyamagAndhAragrAmodgAramanoramam / gandharvavargeNArabdhe cArusaGgItakAmRte // 147 . 140.3. vAjI. 146.2 nyaMce'. Lila.-37 Page #359 -------------------------------------------------------------------------- ________________ .290 lIlAvatIsAre aSTottarazatazloka mayairnavanavaiH stavaiH / bhaktivallIprasavairgambhIraistAramastuvan // 148 // tribhirvizeSakam tadanvime stUpacaitya iva mANavanAmani / stambhe tIrthaMkarAsthIni sthitAnyAnarcurajasA // 149 dharmAnAmadheyAyAM sabhAyAM saparicchadAH / jaya vardhasva jIvetyAzAsyamAnAH puraH suraiH // 150 gatvA sarvendriyagrAmasukhaM pratyUSavAtavat / te nAnAbhani saGgItaM cirakAlamacIkaran // 151 // yugmam anyadA devarAjasya sarvAvasarasaMsadi / militAnAM dazAnAmapyeSAM tridivavAsinAm // 152 mithodarzanato jajJe'nurAgo nirupAdhikaH / prayuktAvadhitazcAbhUt pUrvavanmaitryamuttamam // 153 // yugmam tataH sabhAyA utthAyA milannekatra te same / mithastulyarddhidRSTyA ca paraM santoSamUhire // 154 tataH kadAcidvApISu te'krIDan kalahaMsavat / udyAneSvavit puSpakelIM tenuH kadAcana // 155 kadAcanAdrizRGgeSu vilesuste mRgA iva / saritsu pUrNapadmAsu kadAciccakravA[ka]vat // 156 kadAcanApa zrInandIzvarayAtrAM vitenire / jinajanmAdikalyANamahAMsi ca kadAcana // 157 ityAdilIlAM sukRtaphalabIjopamAM muhuH / militAste sma kurvanti kilaikAtmyamivAzritAH // 158 yaH zrIzaurya pure'vatArajanuSI zrIvatAdrau puna rdIkSA kevalanirvRtIH samagamat tasyAsya nemiprabhoH / vyAkhyAyAM tridazAH pramodavivazA ete dazApyanyadA 159.2. nivRtIH. [ 148-160 vanditvA bhagavantamuktavidhinA cyutyAvadhi ( ? ) tuSTuvuH // 159 jayajagattrayakalpamahIruha trijagadacitapAdapayoruha | bhavadavAnalanirdalanAmbuda pramadamandiranemijinezvara // 160 Page #360 -------------------------------------------------------------------------- ________________ 161-173] dvAdaza utsAhaH dhuri kuraGgamadAvilavakSasA suparirabhya vRto'si zivazriyA / iti kilAmbudasodaradIdhitistvamasi rAjimatIvimukhastathA // 161 pratidinaM viSamAyudhasaMkathAprathanahetutayA narakAvahA / samucitaM khalu rAjyamatistvayA samamamucyata rAjimatI ca sA // 162 gatavatA''yudhadhAmani vAdite kutukato bhavatA harivArije / yadabhavat kila zabdamayaM jagadbhuvanazabdamayatvagatistataH // 163 vitatamUlakadambakamohasaMjJitamahattamatAlamahIruhaH / madanamastakasU civisUtraNAt jinapate bhavataiva vizoSitaH // 164 jinazivAGgajazaktidharaM sphuTaM ghanasuhRtkamanIyamahAruce / nanu kumAravareNa sutejasA yadi paraM bhavatA vyatatAra kaH // 165 zivapurIpathasRSTikaro bhavAMstrijagatIjanarakSNavicakSaNaH / / sakaladuSkRtasaMhRtikRcca tannahi paraM puruSAntaramiSyate // 166 namadamartyaziromaNimAlikAdyutitaraGgavatIvimalakramaH / subhagasImatayA kila nivRtipriyatamaikapate bhavate namaH // 167 iti navastavanopadayA'nayA yadunarendrakulAmbarabhAsvataH / jinapateramRteziturAmRtIM zriyamitA iva te dyusado'bhavat // 168 bhagavantamanujJApyAsitvA siMhAsaneSu te / ekaikabAhoH pratyekaM dvAtriMzat pAtrikA vyadhuH // 169 tatazca - vINAveNumRdaGgazaGkhatilimADhakkAhuDukkAdikAn bibhrANaizcaturaSTabhiH suruciraiH strIpuMsapAtraH pRthak / zrInemeH puratastrilokajanatAcetazcamatkArakaM kRtvA nATyavidhiM praNamya ca punaH papracchurete prabhum // 170 prabho kadA nazcyavanaM kSetre'vataraNaM kva ca / kutaH sambodhanaM siddhiH kadeti pratipAdaya // 171 mayi siddhe mama tIrthe divazyutvA'tra bhArate / sUrAtmadevAt sambuddhAH setsyathetyavadat prabhuH // 172 tatastuSTAH samotthAyaM sUradevAmaraM pare / navApi vinayAdU curvayaM bodhyAstvayA'nagha // 173 Page #361 -------------------------------------------------------------------------- ________________ 22 lIlAvatIsAre [174-187 kuru pratijJAmatrArthe yena syAnno manodhatiH / so'vagadhruvaM kariSye'do maivAtrArtha viSIdata // 174 Asannasya ca nAsannasiddhisaGgotsavazruteH / viSAdAnandau bibhrANA vArdhivad garalAmRte // 175 dazApi devAste prAptAH svavimAneSu vegataH / vimAnadevIratnAdi zocanti sma muhurmuhuH // 176 // yugmam cintAcAntAH karatalpazAyimukhAmbujAH / kSaNaM kSaNaM varSamiva yAvannirvAhayanti te // 177 tAvadvAtAhatadIpa iva yadvendrajAlavat / jayazAsanarSidevo dadhe'kasmAdadarzanam // 178 // yugmam itazcAtraiva bharate manISitasuradrumaH / samudravelopanItaratnarocivibhAsvaraH / // 179 . uddaNDapadmaSaNDADhayasarasIkulasaGkulaH campakAzokamAkandapunnAgodyAnamAlitaH // 180 nAlikerInAgavallIdrAkSAmaNDapamaNDitaH elAlavaGgakakkolakarpUravanabandhuraH // 181 candanonmedurAmodAmoditAzeSadiGmukhaH / nAmnA malayaviSayo dezo dezottamo'sti bhoH // 182 // catubhiH kalApakam yatra grAmaH sa no yatra nipAnAH paJcasapta na / na tannipAnaM yat paJcasaptadevakulazri na // 183 na taddevakulaM yatra vyAkhyorvyaH paJcasapta na / vyAkhyorvI sA na yA paJcasaptacchAtrazatAnvitA // 184 na sacchAtro'sti yaH paJcasaptazAstrANi nAbudhat / na tacchAstraM yatra petuH zalAkAH paJcasapta na // 185 tatra cchatramivonnanaM kadaM sarvakakuzriyAm / dattArImAGkuzAvarta kuzAvartamabhUt puram // 186 mudrayante sarasAM padmAH paurANAM yatra no punaH / daNDo viz2ambhate rAjJAM nAgarANAM na jAtucit // 187 Page #362 -------------------------------------------------------------------------- ________________ 263 988-201] dvAdaza utsAhaH tacchazAsa vizAmIzo nAmnA zrIjayazekharaH / mahAhave mahAbAhoryasyeva jayazekharaH // 188 pratApatapano yasya cakra paramahaH kSitau / nirAcakre ca yadasau tadaho kautukaM mahat / / 189 devImadhuvratIvrAtakAgyasaubhAgyamaJjarI / babhUva tasya devasya devI bhuvanamaJjarI / / 190 lajjA'tisajjA sadhrIcI pronmIlacchIlakelibhiH / yasyAH prasAdhayAJcakre'laMcakre ca vapulatAm // 191 sukhAmbhodhivigAhinyAstasyAH zukterivodare / jayazAsanadevAtmA muktAbhaH so'vatAramait / / 192 tadA ca kAttikajyotsnIzeSe'zeSe hitAvaham / / mukhe vizantaM bhAsvantaM vIkSya bhUpasya devyavak / / 193 rAjJA ca svapnavijJaizca tatsvapnAsvapnabhUruhaH / phalaM nyavedi mArtaNDapracaNDatanayodayaH // 194 sampUrNeSvaGgeSvazeSeSu mAseSu ca nirAmayA / tanayaM suSuve devI prAcIvAhimarociSam // 195 mahIbhujA'tha svarAjyAbhiSekotsavato'dhikaH / pure viracayAJcakre putrajanmamahotsavaH // 196 janmotsavAtyutsavena pitRSvasrA jayazriyA / / putrasya samarasena iti nAma vinirmame // 197 dhAtrIbhiriva rAjJIbhirnRpailidharairiva / kumAraH zizriye rUpazriyeva vinayazriyA // 198 krameNa ca kalAcAryastaM kalAbhirapUrayat / niSkalAbhagauraveNa kalAcArya tvaho nRpaH // 199 trilokauNasaundaryasAramAdAya yatnataH / yAsAM sRSTiH sRSTikRtA manye nirupamA kRtA // 200 mahAsAmantakanyAstAH caturaSTA'pi caikadA / vivAhayan kumAreNa vicchaANa mahIyasA // 201 Page #363 -------------------------------------------------------------------------- ________________ 294 lIlAvatIsAre [202-215 kalAcAryeNa pariNAyitaM dvAsaptati kalAH / ta dRSTvA kRpaNaMmanyo manye'bhUjjayazekharaH // 202 // tribhirvizeSakam zrIkumArAvataMsAya zrIprAsAdAvataMsakam / dvAtriMzadvallabhAvAsaparikSiptaM pitA dadau // 203 tatra dvAtriMzatA dArairudAraivilasannasau / tArAbhiH saptaviMzatyA zliSTaM tArezamatyagAt // 204 yauvanena vayorAjJA yuvarAja kRtaM purA / . taM mRSTvA yauvarAjye'pi sthApayannAtuSannRpaH // 205 kumAraH samaraseno rAjapATyAM kutUhalI / mahIyasA'zvathaTTena jagAmodyAnamanyadA // 206 tatrAzvaraburazabdena bhItabhIto'tha jambukaH / / palAyamAno dadRze kumAreNAvidUrataH // 207 tatazca yauvanonmAdAnnivivekatayA hRdaH / tadvadhAya kumAreNa mumuce'zvo'tivegataH // 208 sa ciraM khedito mRtyubhItyA nazyan banAntare / nRsiMhena hahA tena zalyenAghAni jambukaH // 209 prazaMsitaH pApamitraiH kumAro'tha praharSulaH / yadA tadA kumitroktyA krIDayA kheTakaM vyadhAt // 210 dRSTvA varAhamanyecurdurdharaM siMhapotavat / kumAraH prerayAmAsa turaGgamamamuM prati // 211 palAyate'bhyeti voccaibibhetyubheSayatyapi / kAtarazca pravIrazca mlecchavacchUkaro'bhavat // 212 kumArastu tasya pRSThaM kathaJcana mumoca na / prajahAra ca taM kolaM ko'laM tiryagnaraM prati // 213 prahatenApi tenAzvapado'cchedyata daMSTrayA / mriyamANo mArayate kAtaro'pi hi zUravat // 214 chinmAMhisturago vegAnnipapAta mahItale / / kumArastata utphalya turaGgAntaramAzrayat // 215 205.1. rAjA. . 208.3. tadvAdhAya. Page #364 -------------------------------------------------------------------------- ________________ 216-227] dvAdaza utsAhaH 295 niruJchitaH kumAro'tha pApamitrairmuhurmuhuH / stutazca zUkarAkheTa mene zauryakaSopalam // 216 tatazca - pitRvAkyaM rAjyakArya puramantaHpuraM tathA / kumAro gaNayAmAsa svazarIrasukhaM ca na // 217 divAnizamasau kintu prANisaMhArakAriNIm / mRgayAM racayAmAsAjanmApyAkheTikaH kila // 218 yataH - krIDeti prathamaM kutUhalarasairbadhnAti mUlaM manA gutkarSAdapakarSatazca tadanu prauDhiM parAM gacchati / Akramya kramataH kriyAntaramatha prAptodayaM bAdhate vRddhaM hi vyasanaM zanaiH sumanasAmapyekakAryAyate // 219 kSaNe'tra bhoH siMharAjapratibodhakSaNo'dhunA / vimRzyeti zUrasAdhudevastatra samAyayau // 220 prAtarmaGgalavelAyAmadRzyaM ca purambare / bhAdrAbdasodararavaH prArebhe paThituM yathA // 221 hanti yaH zaraNAyAtAMstasya kA deva zUratA / kathaM na zaraNAyAtA ye tava kSmAtalaM zritAH // 222 nirAyudhAn mAtalasthAn varmahInAn nihanti yaH / ghorAyudho hayArUDho varmito vIratA'sya kA // 223 dhik pauruSaM vikrama dhig dAkSyaM dhig [dhik] ca zemukhIm / kAndizIkAn zagAlAdIn narakesariNAM dhnatAm // 224 tirazcA zUkareNApi zastrahInena bhIruNA / yuddhe palAyate yastu bhaTavAdo'sya kIdRzaH // 225 nRsiMha pUrva puMbhiste nedamAcaritaM kvacit / pApAt tadasmAd virama ramasva jinasaMyame // 226 svakRtaM duSkRtaM bhogyaM nAtra rako na bhUpatiH / viramAsmAt tataH pApAt kiM bahUktaiH kRtIzvara // 227 227.4. kRtIzvaraH. Page #365 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [saMnizamyeti kumAreNa proce'pAThyadya kena bhoH / / maGgalapAThakairUce kenApyaprekSyavarmaNA // 228 tataH kumAraH prage'pi mRgayAyAM gato rayAt / samAyAtazca madhyAhne majjito bubhuje ca saH // 229 vilipya cAntatAmbUla AsthAne tasthivAn mudA / kSaNe'tra sa punardevaH samAgAnnaTapeTakI // 230 dRSTvA kumAro vijJaptastena prastAvavedinA / prekSasva prekSaNaM deva kumAreNApyurIkRtam // 231 tatazca - raGgabhUH sajjayAJcakre gRhItA varNakAdayaH / AtodyAdhupakaraNaM sarva ca praguNIkRtam // 232 pratiSThitaH pUrvaraGgo nRttaM gItaM ca nirmitam / zUradevanaTo raGgAd gAtumevaM pracakrame // 233 yAvanna cakre mRgayA munikevalinirmitA / tAvanna prApyate svAmin zarma duHkhomivarjitam // 234 tadeva tanmanIbhUyAntaraGgAM mRgayAM zRNu / hRvRttirityaTavyasti vikalporutarUnnatA // 235 mithyAtvAdyA nivasanti kirayastatra bhUrayaH / darzanajJAnAvaraNamohAntarAyakA mRgAH // 236 vedanIyanAmagotrAyUMSi gomAyavastathA / kArmaNavargaNAzaSpacarvaNAnarvavigrahAH // 237 nAnAvikalpadruSaNDacchAyAsvAbaddhagoSThayaH / nirItayazcirAyuSkA nityamevAkutobhayAH // 238 // tribhivizeSakam tatra yAhi tvamAdAya jIvavIrya mahAdhanuH / paridhAya ca cAritrADDanaM sarvAGgamaNDanam // 239 pRSThe baddhvA sulezyeSudharmadhyAnaniSaGgakam / / zIlAGgasahasravyAdhairhati pariveSTya ca // 240 235.4. 'tarunnatA. 240.4. vRtti. Page #366 -------------------------------------------------------------------------- ________________ 241-253] dvAdaza utsAhaH 297 tasyA madhye'pyudIryAkhyAM zakaToyA'bhasaMsthitim / kRtvA niSeddhaM tajjIvAn kSapakazreNisavRtim // 241 apUrvakaraNe sthitvA guptyA'dhijyaM vidhAya ca / vIryacApaM sulezyeSvA ghAtayANakurAkAn // 242 // - caturbhizca kulakam kSipa krameNa mithyAtvamizrasamyaktvazUkarAn / pratyAkhyAnApratyAkhyAnaiNAMzca tenepuNaikadA // 243 gatI tiryaGanArakayorAnupU? tathA tayoH / / aparyAptamekadvitricaturindriyajAtikAH // 244 sthAvarAtapamudyotasUkSmasAdhAraNAni ca / styAnaddhitrikamaSTAnAM zeSa caikeSuNA kSipa // 245 tato napuMsakaM vedaM strIvedaM ca mRgAvatha / hAsyAdIn mRgadArAMzca SaDekeneSuNA kSiNu // 246 tataH puruSavedaM ca kuraGgaM hindhi patriNA / tataH saMjvalanakrodhamAnamAyAmRgAn kramAt // 247 trikhaNDaM lobhasAraGga kRtvA dve zakale dale / khaNDaM tRtIyaM saMkhyAtAn khaNDAn kRtvA kSaNAt kSipa // 248 dvAbhyAM kSaNAbhyAmaprAptaH kevalaM prathame kSaNe / ghAtaya pracalAnidre devagatyA''nupUrvike // 249 vaikriyaM tIrthamAhArAnAdisaMhananAni ca / saMsthAnakaM cAnyatarad yaugapadyAt trayodaza // 250 // yugmam kSaNe'ntime jJAnavighnadazakaM . dRkacatuSkakam / hatvaikabANena bhaja kevalaM vijayazriyam // 251 bhavaupagrAhikarmANi pherUn duHzakunopamAn / tiraskRtyAkSayasukhaM mokSamApnuhi dhInidhe // 252 iti hatvA matyA nirdayavRttyA cAntarAripazuvRndamiti / zivapadamacirAdapi gaccha sukhAdapi hitvA malamayamaGgamiti // 253 Lila.-836 Page #367 -------------------------------------------------------------------------- ________________ 298 lIlAvatIsAre [254-267 iti sAbhinayaM tena naTenAkheTa Antare / gIte pramuditA saMsat sarvasvaM dAtumaihata // 254 atha cintayAJcakAra kumAraH sthiradhAraNaH / / aye prAbhAtikapAThiprAyaH ko'pyeSa no pumAn // 255 vyAjahAra kumAro'tha bho bhoH sukRtizekhara / naTarUpeNAmunA kiM svaM rUpaM prakaTIkuru // 256 prAdurAsIt tato divyAlaGkArairbhAsuraH suraH / jagAda ca zrIkumAraM sAvadhAnaM nizAmaya // 257 rantvA ratnavimAneSu kiM rajyasyazmavezmaSu / / tyaktvA ca tAn ratnarAzIn kA saktirmaline dhane // 258 bhuktvA ca taruNIdivyA rAgo'zucyabalAsu kaH / muktvA cAMzukabhUSAstAH kutsitAsvAsu kA ratiH // 259 divyAGgarAgairAlipyAGgarAgeSveSu kA spRhA / sthitvA tAdRk parIvAre kA khale'tra jane sthitiH // 260 kumAro vyAharat suSTu tvayA'zikSIndrajAlakam / / tato'smi tuSTo yAcasva svecchayA svamanISitam // 261 suro'tha cintayAmAsa hA kimevaM lapatyasau / durlabhabodhiko'yaM kiM yadityukto na budhyate // 262 prayuktAvadhinA tena jJAtaM netyeSa bhotsyate / tat prApyAvasaraM kiJcid bodhyo'yamiti cetasA // 263 suro dRzyetaro jajJe peTakaM cAsya dhAmavat / smitvA kumAro'vaka ko'pi mohayiSyati mAmapi // 264 // yugmam dvitIye'hni namaskRtya pitaraM jayazekharam / tadAsthAnasarasyasthAt kumAro rAjahaMsavat // 265 anye'pi mantrisAmantapramukhA rAjapauruSAH / / cakravAkAdaya iva niSedustatra sarvataH // 266 atrAntare candrapurAccandrazekharabhUpateH / / dUtastatrAgato natvopaviSTo'pracchi bhU bhujA // 267 Page #368 -------------------------------------------------------------------------- ________________ 299 268-281] dvAdaza utsAhaH kaccit candrazekharasya matsvasuzca jayazriyaH / tatputraharicandrasya kuzalaM sarvato'pi hi // 268 devadevAtivAtsalyAccheyo'styevAsya kiM punaH / yakSiNIdhAtuvAdAdau haricandrasya kautukam // 269 anyadA yoginaikena yakSiNImantra IritaH / / kumAro'pRcchat tacchakti yogyuvAca zaNu prabho // 270 yadyeSA yakSiNI sidhyet tadA vazyaM jagad bhavet / kozo'kSayo vyomni gatistadArAdhaya yakSiNIm // 271 kumAreNaiSa papracche ko nvasyAH sAdhanAvidhiH / so'vak kRSNacaturdazyAM zmazAne'yutajApataH // 272 nRmAMsapalasahasrahomAt sidhyati yakSiNI / uttarasAdhako'smyeko'nye catvArazcaturdizi // 273 bibhISikAsUtthitAsu jApaikAmyaM vizeSataH / / maduktaM cAdarAt kArya kumAreNa pratizrutam // 274 tataH kRSNacaturdazyAmanApRcchayaiva bhU bhujam / kumAraH sarvasAmagrayA 3mazAne yogiyuga yayau // 275 digarakSake puMzcatuSke yoginyuttarasAdhake / mantrajApaH samArebhe kumAreNaikacetasA // 276 ardharAtraM kRte home vijityomA vibhISikAH / paJcamAMsapalazatI . juhuve nRpasU nunA // 277 athAgnikuNDAduttasthau vetAlo vibruvanniti / vidyAsAdhakamavyayuttarasAdhakamami vA // 278 bhIto yogI tato hantumArebhe tena sa drutam / pApminA yoginA'thoce pAhi pAhi kumAra mAm // 279 maduktaM kAryamityetad vacaH saMsmRtya bhUpasUH / muktvA homaM khaDgapANivetAlaM pratyadhAvata // 280 vetAlo yoginaM lAtvA dizamekAmadhAvata / kumArazca tamanveva mahAraNye gatAvubhau // 281 275.2. amAvRcchayaiva. Page #369 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [282-295 sa vetAlaH prage yogizirazchitvA'vizaddarIm / kumArastAM darIM roSAdArabdha khanituM balAt // 282 vetAlenAtha huJcakre patito rAjasUrbhuvi / dAhajvareNa jagRhe patitaM duSkRtaM tayoH // 283 te ca digarakSiNo martyA rATsUnUktAnusArataH / kramAt tatrApuradrAkSustaM kumAraM tathAsthitam // 284 tato daNDikayA taiH sa ninye candrapuraM puram / rAjJazca darzayAJcakre tavRttAntoktipUrvakam // 285 tato rAjA viSaNNo'pi sadyo vaidyAnajUhavat / / taizcArebhe kumArasya kriyA dAhajvarocitA // 286 rAjJA ca yakSiNI zAntikarmaNA mAnitA bhazam / prAsIdat svasthyabhUt putro jajJe vardhApanaM mahat // 287 pitrA'nyadA saparuSaM zikSAyai bhASitaH sutaH / / dhig dhiga dhiyaM te kiM nyUnaM yadevaM klizyase mudhA // 288 etAvatA'pyapamAnamamAnaM dhRtavAn hRdi / kumAro'tpaparIvArazchannaM nizi gRhAnnirait // 289 nirgamAt turyamudyAhastadrAjJA samadezi vaH (1) / sa ced vaH sannidhAveti tadA dhAryo'tra sarvathA // 290 iti yAvadasau vakti tAvadanyaH pumAn jagau / AgAdeva dviyojanyAM kumAro vardhyase tataH // 291 tataH sadyaH pramudito rAjA vetriNamAdizat / pUHzobhAkAryatAM vegAt zrIkumAro'bhigasyate // 292 tatazca sajjitAH sarve hastyazcarathapattayaH / rAjA jayebhamArohat sAntaraGgaparicchadaH // 293 kumAraH samarasenaH paTTahastinamAzrayat / sAmantAsturagAn mantrimukhyAzcAruruhU rathAn // 294 tataH sarvogheNa haricandrasyAbhigamaM prati / jayazekhararAjendrazcacAla calayannilAm // 295 Page #370 -------------------------------------------------------------------------- ________________ 296-308 ] dvAdaza utsAhaH rAjA krozamAtre haricandro nRpamabhyetya nemivAn / tamaGkamAropyAcalannijapuraM gajaghaTA galagajizruteriva / atrAntare daivAd ghanaghaTAga jirujjajRmbhe'lpavRSTikRt // 297 tato'bdadhArAvAhAbhiH zliSTotkRSTA babhUva bhUH / gandhasArodAragandhAn gandhavartIva cAmucat // 298 tataH samarasenasya karI vindhyATavIM smaran / smarAtura ivAdhAvadanvadhAvId varUthinI // 299 dhAvamAno vAyuvegAd gajo gambhIravedyasau / sainyapramuktAn nArAcAn na mene mazakAnapi // 300 niSAdisAdinAM vegAd gajaM tamanudhAvatAm / tadIyabhAgyamiva hA'stamiyAya divAkaraH // 301 tato'ndhakAre prasRte tadabhAgya ivA'bhitaH / yo yatrAbhUt sa tatrAsthAt tamasA stambhitaH kila // 302 kumArebhastu tarasA gacchan nikhilayA nizA / vindhyATavyAM pUrvabhuktAM nadIM prApa priyAmiva // 303 atha krIDati tatrebhe tata uttIrya vegataH / tasyAstIre payaH pAtumupaviSTo narendrasUH // 304 kSaNe'tra pracchannacArI dadhyau sUrasuraH sa ca / prastAvo vartate'muSya pratibodhAya sAmpratam // 305 prati // 296 yataH yAvanna duHkhaM saMprAptA viyuktA neSTabAndhavaiH / tAvanna prANinaH prAyo dharmaM gRhNanti bhAvataH // 306 tataH puMrUpeNa tenAgrAhi bAhau sa rAjasUH / sa ca taM prAharat kSuryA prahAro'muSya nAlagat // 307 puMsA'nyena tato'muSya churImuddAlya hastataH / nadyAM nimajjayAJcakre bhUpabhUrjalakumbhavat // 308 301 Page #371 -------------------------------------------------------------------------- ________________ 302 lIlAvatIsAre [309-322 kumAraH kSaNamAtreNa dadarza narakAlayAn / paramAdhArmikAhanyamAnanAnAjanoccayAn // 309 pRSTaH kumAreNa pumAn bhoH ke'mI ghnanti nighaNAH / ke vA raTanto virasaM nihanyante varAkakAH // 310 pumAnAha nAhamapi samyaga jAne tataH sakhe / gatvA dvAvapi pRcchAvo'tha gatvA tAvapRcchatAm // 311 ke yUyamiti te'pyUcuH paramAdhArmikA vayam / pumAnUce ka ime ca kiM vemAn hatha cauravat // 312 paramAdhArmiko'vAdIdete te nArakAH sakhe / ayaM ca narako yenAmI hanyante ca tacchRNu // 313 etena jagdhaM devasvaM tajjihvA chidyate'sya bhoH / caityArcAvighnakRccaiSa kumbhIpAkena pacyate // 314 bimbAzAtanayA pApa ubaddhaH zAlmalItarau / utsUtrabhASiNo'syAsyaM sIvyate nRpanandana // 315 sAdhudAnaniSeddhA'yaM kSudhAtaH svAGgamAdyate / / saGghasya pratyanIko'sAvayobhrASTeSu pacyate // 316 sAdhvIgantA jvaladayaH putrImAliGgayate balAt / nimantujantuhantA'yaM pATyate krakacena bhoH // 317 mRSAvAdyeSa pizunaH pATitAsyo raTatyalam / stainyakAryeSa chinnAGga udbaddhaH kaNTakidrume // 318 ayaM parastrIbhoktA cAzleSyate zAlmalIlatAm / mahAparigrahI tveSa taptAyo'nasi yojyate // 319 rAtrIbhojI kumArAyaM bhojyate'zucipiNDakAn / madhumadyapibo'sau ca prataptaM pAyyate trapu // 320 iti zrutvA ca dRSTvA ca cintayatyeSa rAjasUH / ke'pyete puruSAH prAtaHpAThakRnnaTabAndhavAH // 321 punaH sa puruSaH prAha dRSTaM pApaphalaM sakhe / sukRtasya phalaM samyak kumArekSasva samprati // 322 Page #372 -------------------------------------------------------------------------- ________________ 323-336 ] dvAdaza utsAhaH ityuktvA bhuvanapatigRheSvetaM sa nItavAn / tatra devAMzca devIzca kumAro vIkSya taM jagau // 323 ke'mI pumAnAkhyadamI zabalavratapAlanAt / akAmanirjarAbAlatapasazca jaghanyamadhyamotkRSTAjjAtA purAkRtAt // 324 bhuvanavAsinaH / rAjaputrastato dadhyau jJAyate setyavAdyasau // 325 // yugmam atha nIto vyantareSu tena puMsA narendrasUH / vyantaraddhiM darzayitvA tatkAraNamathAdizat // 326 rajjU bandhAditaH kecit kiJcicchobhanacetasA / akAmanirjarAbAlatapobhyAM vyantarA amI // 327 ityadho darzayitvaiSa gRhItvA taM nRpAtmajam / vyomni jyotizcakraRddhi darzayAmAsa sarvataH // 328 karmaNA'mI kena jAtA ityukte rAjasUnunA / zabalaviratyA'jJatapasyayA // 329 sa pumAnAha taM gRhItvA ca saudharme vimAne'gAjjaghanyake / kumArastatra devaddhiM vIkSya vismita UcivAn // 330 keneyaM karmaNA jajJe'jJatapasyAdinA sakhe / atrAntare kumAreNa pRSTo'yaM kaH punarbhavAn // 331 pumAnUce'haM vayasyastava prAgbhavasaMstutaH / tataH kauzAmbyAdi vRttaM spaSTamAcaSTa tasya saH // 332 yAvacchrInemitIrthezaM sUradevatvahaM sa ca / yadyatra tava sandehaH svaddhiM tad darzayAmi ityAkhyAya svavimAne taM ninAya sa nirjaraH / svaH zriyaM vismayakarIM tasya cAsAvadIdRzat // 334 tamAdAyAtha zakrasya sabhAyAM so'nayat kSaNAt / atyAzcaryakarImindravibhUti // 333 indrasAmAnikaH so'pi sUradevaH upazakraM niSasAda kumArastasya 334.3. svazriyaM. 333.1. tIrthezaH . dRSTavAnayam // 335 kRtAnatiH / pArzvataH // 336 335.2. sau'nayat. 303 Page #373 -------------------------------------------------------------------------- ________________ 304 tatazca lIlAvatIsAre zaka Akhyad bhoH ko'yamihAnIto manuSyakaH / devo'vag devapAdAnAM bhRtyo'yaM me punaH suhRt // 337 indraH kumAramAcakhyau parijAnAsi mAmaho / kumAraH prAha devendra na jAnAmi kimapyaham // 338 hariharadAsIstvamindrasAmAniko mama / kiJca // 339 jayazAsana sAdhvindratapolakSmIlatAphalam rATputro'tha bhRzaM dadhyau kiM satyaM sarvamapyadaH / kiJcendrajAlaM kiM svapna Aho mama matibhramaH // 340 taM sandihAnamityeSa deva utpATya raMhasA / mahAvidehe ninye zrIsImandharavibhoH puraH // 341 zrIindradhvajadharmacakracamaracchatratrayAzokayuG - prAkAratritayaM maNIcayamayasphArasphurattoraNaM - martyAmartyajalasthalAmbaracarattiryak suparyaJcitam / durvarNasvarNaratnoccayamayavaraNaimaharAjadaH pravezaM api ca AkIrNaM bhUrbhuvaHsvastritayajanatayA tIrtharAjA sanArtha - zrIsImandharatIrthapasya jagatAM sAraM kilaikSiSTa saH // 342 zrIyakSAdhIzadauvArikarucitacaturgopuradvArasAram / AgneyyAM gaNabhRdvimAnavanitAsAvyastathA nairRte zrIzreyodvIpazAkhA puramavasaraNaM seSa vIkSAM babhUva // 343 [ 337-345 jyotirvyantarabhAvanezadayitA vAyavyagAstatpriyAH / aizAnyAM ca vimAnavAsivaranAryaH saMzritA yatra tat jainAsthAnamidaM catustripariSat sevyaM kumAro'vizat // 344 tataH kumAraM devo'sau jagAda sudhiyAM nidhe / puNyaprakarSama drAkSIrvandasva 344.1. naiRto. zrIjagatprabhum // 345 Page #374 -------------------------------------------------------------------------- ________________ 346-358 ] dvAdaza utsAhaH prabhoH purastAdIhAdi kurvANo'tha nRpAGgajaH / mumUrccha sa ca devena siSice gandhavAribhiH // 346 tAlavRntAnilahRtAtucchamUrchaH parApa ca / jAtismRti jagannAthakevalasyeva varNikAm // 347 prabuddhaH zrIkumAro'tha tamuvAca surottamam / tavAnuzAstimicchAmi sAdhu sAdhvasmi bodhitaH // 348 aho te satyasaMdhatvamaho te'nyopakAritA / aho svArthAnapekSitvaM tavAho sAdhusauhRdam // 349 yanna zrutaM yanna dRSTaM yannarANAM na gocaraH / bhUrbhuvaHsvastrayaM tanme'dhyakSaM tvannizrayA'bhavat // 350 tataH surakumArau tau namaskRtya jagatprabhum / / vaco'pAtAM sudhApAyamaho puNyodayastayoH // 351 jinavyAkhyAvasAne ca gatau tau taM nadIhradam / zAntayitvA hastinaM tamAropya nRpanandanam // 352 nirvighnamastu te vIra pratibadhyasva mA kvacit / kArye smAryo'smIti coktvA zUradevo divaM yayau // 353 // yugmam dvipArUDhaH kumArastu prasthitaH svapuraM prati / pade pade svazibiraM cintAturamavaikSata // 354 kumAraM ca tathA yAntaM prekSya sarve'pi sainikAH / marAlA mAnasamiva prahRSTAH paryavArayan // 355 zrutvA svaputrAbhyudayaM samudro'bhyAgamannRpaH / / tamastomaH kSayamagAnmudadvaitaM vyaz2ambhata // 356 bhuktyuttaraM zrIsamarasenaH satvaramabhyadhAt / jayazekharabhuvanamaJjaroM pitarAviti // 357 amba tAta mayA jJAtA viSayA viSasannibhAH / / ApAtamAtramadhurAH pariNAme'tidAruNAH // 358 347.1. 'tAnala'. Lila.-39 Page #375 -------------------------------------------------------------------------- ________________ 306 lIlAvatIsAre [359-368 tadalaM tAta bhogairbhe kintu cAritrasenayA / muktirAjyamarjayAmi jayAmi bhavavairiNam // 359 tato mAtA'vadadvatsa tvaddIkSAvacanazruteH / hRdayaM me sphuTatIva mA vAdIstadidaM punaH // 360 kumAro'thAbhyadhAnmAtaH ko'yaM zokodayastava / jayazriyo hyAgame syAt pratyuta pramadodayaH // 361 mAtA - svairaM vilasa sAmrAjyasampadA yauvanAvadhi / bhuktabhogastato vIra ramethAH saMyamazriyA // 362 putraH - yasyAsti mRtyunA sakhyaM yaH zakto'taH palAyitum / yazcAjarAmaro'trAsti mAtarbhogecchurastu saH // 363 mAtA - atipriyo'si me vatsa jIvAmi tvAM vinA na hi / yAvajjIvAmi tadahaM tAvanmA saumya niSkramIH // 364 putraH - yathA pradIptAt sadanAnnirgacchan vallabho janaH / na vAryate vAryate na tathaiva bhavacArakAt // 365 mAtAnirAsvAdA vAlukAvaduzcarvA yA javA iva / dIkSA jJeyA jinendrANAmatra bhagnA mahArathAH // 366 putraH - - niHsattvAnAM sarvametat kintu sarve na tAdRzAH / vinA sattvaM gRhamapi dunirvAhamasaMzayam // 367 dhanyo'si sarvathA vatsa saMyamaM yaH prapatsyase / kintvanujJApya pitaraM duSkaraM vratamAzRNu // 368 365.4. cArakAn . Page #376 -------------------------------------------------------------------------- ________________ 369-381 ] tataH kumAraH pitaraM sAdaraM pratyapIpadat / tAta tvayA'smyanujJAtaH prapadye siddhipaddhatim // 369 tatputrasya vacaH zrutvA taptatomarasodaram / jayazekhararAjendraH sagadgadamado'gadat // 370 putrAnAtha ivaikAkI dIkSitastvaM gRhAdgRham / yadbhramiSyasi tenedaM hRnme [nu] zatadhA sphuTet // 371 tAtAnAthasyaikakasya syAtAM kiM mUrdhina zRGgake jinadharmaM vinA'nAthA ekakAH sarva eva hi // 372 tathAhi - dvAdaza utsAhaH 371.3. bhramiSyasi. prAgduSkRtodaye tAta pitRRNAM pazyatAmapi / putreNa vedyate duHkhaM nAnArogasamudbhavam // 373 garbhavAse priyAyoge'priyayoge jarAgame / vyaye'ntarAle durgatyAmanAthaiko vyathAM sahet // 374 tannAtha vAsahAyo vA ko'pi dharmaM vinA na hi / sanAthaH sasahAyazca taddharmeNa bhavAmyaham // 375 vairAgyasiddharasairbhinnamanA nRpaH / ityasya tanmayatvamiva prAptastadudgAramivAmucat // 376 dhanyastvameva yeneyaM tRSNAvallayudamUlyata / dravyakSetrAdau ca yena pratibandho vyabAdhyata // 377 mAtApitRpriyAbhrAtRsneho'narthanibandhanam 1 vimohitAH // 379 tvayA yathAvadajJAyi sulabdhaM janma tat tava // 378 jAnIma eva hi vayaM virasaM bhavanATakam / mahAmohanaTenaiva paramevaM jananI te kRtArtheyaM pitA te jagaduttamavairAgyo yat putrastvaM pavitradhIH // 380 Avayorapi saMsAravAdhipotastvameva hi / tat tvarasvaikatUryeNa pranajAmo vayaM same // 381 jagaduttamaH / 307 Page #377 -------------------------------------------------------------------------- ________________ 308 lIlAvatIsAre [382-394 tato'rikesarIputro laghU rAjye'bhyaSicyata / rAjA rAjJIkumArazca tvarante sma vratazriye // 382 tatraivAvasare zaracchazadharajyotsnAsamucchAlita ___ kSIrAmbhonidhibhRGgazRGgavilasaDDiNDIrasadhgayayazaH- / stomodAravisArijAdarapaTaprAvAritAzAjana prodainandanakAnane'dbhutacaturjJAnI gurunandanaH // 383 udyAnapAlakenAtha gurukalpadrumodayAt / vardhApitaH svarNalakSaM nRpo'dAt pAritoSikam // 384 jayakuJjaramAruhya rAjA zrIjayazekharaH / sAntapuraH sasAmantArikesarinRpAnvitaH // 385 zrImAn samarasenazcAdhirUDho maGgaladvipam / paJcazatyA rATkumArairvayasyaiH parivAritaH // 386 gatvA zrInandanodyAne triHpradakSiNanAdbhutam / natvA guruM parIvAraM cAsInau tau yathociti // 387 tatazca bhagavAn bhAdrAmbhodharadhvaniDambaraH / vistArayAmAsa dharmadezanAM klezanAzinIm // 388 tathA hi - asAraH saiSa saMsAraH kArAgArasahodaraH / mUlastambhau tasya parigrahArambhau sunizcitam // 389 tayoH punaH parIhArastatpradhvaMsanibandhanam / tataH parigrahArambhau bhaGktvA stha zivasadmani // 390 rAjJA vijJApayAJcakre tataH zrInandano guruH / putraH samaraseno'yaM prabho dIkSAM jighakSati // 391 vayaM cAnuyiyAsAnaH puNyavantamamuM sutam / prasadya sadyo bhagavan pUryatAM naH samIhitam // 392 gururUce vayamihaitadartha hi samAgatAH / niSpratyUhaM siddhameva bhavatAM vAJchitaM tataH // 393 tato rAjA ca rAjJI ca kumArANAM ca paJcabhiH / zatairvRtaH kumArazca dIkSAmAsustadantike // 394 Page #378 -------------------------------------------------------------------------- ________________ 395-408 ] dvAdaza utsAhaH tato jJAnakriyAbhyAsaM te samArebhire'dhikam / caturdazApi pUrvAbdhIn kumArastvapibanmudA // 395 avadhi manaH paryavaM ca sa puNyAtmA parApa ca / rAjA rAjJI cAntakRtau siddhisaudhamavApatuH // 396 muniH samarasenastu guNaratnamahAkhanaH / svapade sthApayAJcakre guruNA gurugauravAt // 397 zrIsarvasaGghapratyakSaM zrIsamarasenasUraye / zrImAn nandanasUrIndro'nuzAstimadadAditi // 398 dhanyastvaM yena vijJAtaH saMsAragiridArakaH 1 vajravadurbhidazcAyaM mahAbhAga jinAgamaH // 399 idaM cAropitaM yat te padaM satsampadAM padam / atyuttamamidaM loke mahAsattvaniSevitam // 400 dhanyebhyo dIyate tAvaddhanyA evAsya pAragAH / gatvAsya pAraM dhanyAstu pAraM gacchanti saMsRteH // 401 bhItaM saMsArakAntArAt samarthasya vimocane / sAdhuvRndamidaM sarva bhavataH zaraNAgatam // 402 saMprApya saguNaM dharmaM nirmalaM pAramezvaram / trANaM saMsArabhItAnAM dhanyAH kurvanti dehinAm // 403 tadete bhAvarogArtAstvaM ca bhAvabhiSagvaraH / atastvayAmI sajjIvA mocanIyAH prayatnataH // 404 guruzca mocayatyetA na pramatto hitodyataH / baddhalakSo dRDhaM mokSe niHspRho bhavacArake // 405 kalpo'yamiti kRtvA tvamIdRzo'pi praNoditaH / nijAvasthAnarUpaM hi ceSTitavyaM sadA tvayA // 406 yuSmAbhirapi naivaiSa susthabohitthasannibhaH / saMsArasAgarottArI vimoktavyaH kadA'pi na // 407 pratikUlaM na kartavyamanukUlara taiH sadA / bhAvyamasya gRhatyAgo yena vaH saphalo bhavet // 408 309 Page #379 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [409-413 anyathA vizvabandhUnAmAjJAlopaH kRto bhavet / tato viDambanA sarvA bhavedatra paratra ca // 409 tataH kulavadhUnyAyAt kArye nirsitairapi / yAvajjIvaM na moktavyaM pAdamUlamamuSya bhoH // 410 te jJAnabhAjanaM dhanyAste saddarzananirmalAH / te niSprakampacAritrA ye sadA gurusevinaH // 411 guravo'nazanaM kRtvA'ntakRtaH siddhimaiyaruH / sUriH samarasenastu vijahAra mahItale // 412 sugurusamarasenaH senayevAtimityA parivRta RSitatyA pAlitAjJo jagatyA / catasRbhiriha ri bhirdIpikAbhiH samantAt kimapi hi jinadattAdhvAnamAvizcakAra / / 413 iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke zrI vijayasenAdi-mahApuruSapaJcaka-vratagrahaNa-maharSidazakasvargamana-jayazAsanajIvazrIsamarasenavratagrahaNAcAryapadasthApana-vyAvarNano nAma dvAdaza utsAhaH * // * graM. 439. Page #380 -------------------------------------------------------------------------- ________________ trayodaza utsAhaH itazca zrIneminAthavihAraH pUtabhUtalaH / surASTretyasti viSayo viSayo na hi vidviSAm // 1 bhAtyatra girinagaraM girinArasya Dimbhavat / yat prakhelatyaskhalitairakhilairdharmakhelanaiH // 2 rAT tatrAsId vatsarAjo vatsarA yasya ghasrayavat / niSkaNTakitavizvasya lIlayaivAticakramuH // 3 jayazrIdevyabhAt tasya jayazrIriva dehinI / bahubhiH prArthanIyA'pi yA''zrayanna narAntaram // 4 tayoH parasparapremapArAvArasamudbhavam / pibatoH zarmapIyUSamatraiva svaravAtarat // 5 tato jayazriyo devyAH kukSau zuktipuTopame / muktopamo rAmadevadevajIvaH samAgamat // 6 nizAnte sA sahasrAMzuM taddevAMzusahasravat / / mukhe vizantamadrAkSIjjainAgAraM tadeva ca // 7 prahRSTA bhU bhuje sA ca svapnamenamacIkathat / patireko guruH strINAmiti khyApayituM kila // 8 rAjA''caSTa pratihatAzeSatejasvimaNDalaH / AkhaNDalaH kSmAtalasya bhavitA devi te'GgajaH // 9 vihArAhAravyAhAraiH sthAnasaMvezanAsanaiH / hRdyaizca dohadairdaivI garbha puNyamivaidhayat // 10 samaye'sUta sA devakumAramiva dArakam / / saubhAgyasubhagAkAraM saubhAgyamiva mUrtimat // 11 vimalasena ityAkhyAM dvAdaze'hni parApa saH / sphAyan zazIva sarvAbhiH kalAbhiH paryapUri ca // 12 7.4. janAgAra. Page #381 -------------------------------------------------------------------------- ________________ 312 lIlAyatIsAre [13-25 kalApAtrIbhirurvIzaputrIbhiryuvarAT zriyA / samameva kumAraM taM bhUpatiH paryaNAyayat // 13 tato vibhinne bhavane tAbhiH samamarasta saH / sUryodayAstasamayAvabudhat padmaSaNDataH // 14 kumArasya nijAsthAne sukhAsInasya cAnyadA / sAmantau yazodhavalajayasiMhAvupeyatuH // 15 natvA yathAsvamAsInau prArebhe taimithaH kathA / prasaGgA vismayakarI dhAtuvAdakathA'bhavat // 16 uvAca jayasiMho'tha dhUrteviracitAnyaho / dhAtuvAdAdizAstrANi . satyaM nAtraikamakSaram // 17 kumAro'tha nyaSedhat taM metyAzAtaya prAGnarAn / na sidhyati taduktaM ca satyasAhasavarjinaH // 18 anyo'vAdInmama satyAdyabhAvAnnaiva sidhyati / na sAdhyati kiM nAma satyasAhasavAn bhavAn // 19 Akhyat kumAraH kiM ruSTaH ko vakti mama sidhyati / Uce'nyo yadi te sidhyet kUrcAdhaM muNDayemama // 20 Uce kumArastrAtA'haM na kasyApi viDambakaH / anyo'vaka kimahastat syAd yatra trAsye'smi kenacit // 21 saroSaM rAjasUH prAha cecchaktaH sevako'si kim / Uce'nyazcenna sevAmi kaH sevayati mAM balAt // 22 tanmitra vyasanaM kiM te sevAkaSTaM karoSi yat / yazodhavalo'thAbuddha jajJe vairasyametayoH // 23 tataH kumAraM sa prAha tava tAta prasAdataH / / asamIkSyAbhidhAne'pi nAprasAdapadaM vayam // 24 api ca - bhatyasyAgo mRSyate yo guNAn vakti ca ya prabhuH / tasyArivargamathane bhatyAH prANAn dadatyapi // 25 25.4, bhRtyA. Page #382 -------------------------------------------------------------------------- ________________ 26-37] trayodaza utsAhaH jayasiMho'vadadatha yazodhavala mA vada / na so'sti yo'parAdhe'pIkSiSyate mama sammukham // 26 kiJca - re cATuka re dhiga dhik te yazodhavala pauruSam / yadvA dAtA kumAraste dezaM tenAsi cATukRt // 27 yazodhavala Aha sma maryAdaiva hi jIvitam / tanmukto mRta evAsi kiM zaurya mRtamAraNe // 28 tvaM ca me pitRSvasrIyastattavAgre bhaNAmi kim / evaM hi bruvato'nyasya jivAmapaharAmyaham // 29 athAvadajjayasiMho yazodhavala cATubhiH / jIvaM rakSan zUlaviSAdibhyastatrAsyase katham // 30 kumAro'vaga jayasiMha tavAgre nanu ke vayam / tvameva vIratilakastvaM tilakayasi kSamAm // 31 krodhAviSTo'nya Uce'tha kastvaM nAma stanadhayaH / mamAne tava tAto'pi caJcAvat pauruSojjhitaH // 32 tataH krodhAtirekeNa kumAro'jvaladagnivat / jAtAkUtaiH kumArasyAGgaraH sa hato'sibhiH // 33 mahAkalakalo'thAbhUt rodaHkukSibharistadA / kumAreNa jayasiMho'ghAtItyAkhyajjano'bhitaH // 34 ajJAtatattvAH sAmantA mantriNo'tha padAtayaH / sarve'pyekamatIbhUya mimiluTumrahA iva // 35 tato rAjA vatsarAjo'cintayanmatizevadhiH / ete sarve'pyavizvastAH kumAre mayi cAbhavan // 36 vigrahe viDvaraM kuryuH svatantrasya kSayastataH / druhyeyurvA kumArAyAmI mileyurathA'ribhiH // 37 36.2. sevadhiH. - Lila.-40 Page #383 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [38-51 tatazcaivamiha vihite pratiyantyamI / nAnyatheti vinizcitya kumAraM tad vibodhya ca // 38 kopATopAddArugRhe kumAraM nyasya sarvataH / AptAn prAharikAn kRtvA sAmantAdIn nRpo'bhyadhAt // 39 // yugmam duSTaH putro'pi nigrAhyaH ziSTo'nugrAhya ityasau / rAnItiH kuladevIva samArAdhyA sadaiva naH // 40 iyaM kASThA'tra naH pratyetavyaM yuSmAbhiraJjasA / rAjetyAdhAd rAjyasausthyamaho matimatAM matiH // 41 taM kumAramatha jJAnAjjJAtvA tAga vipadtam / / dadhyau samaraseno'muSya bodhakSaNo'dhunA // 42 so'thAsmarat zUradevamAyAtaM taM jagAda ca / kumAro'yaM madAdezayogyaH zIghra vidhIyatAm // 43 tathetyaGgIkRtya devastatrAgAt pratyuSaHkSaNe / uddizya ca kumAraM taM papATheti sphuTAkSaram // 44 saMsArametaM dhig dhig bho yatra mantu vinaiva hi / priyo'pi vipriyaM kuryAt pitA'pi pratikUlati // 45 jAyeta rAjA'pi raGkaH padgaH syAd gajagAmyapi / AjJAdAyyapi cAdezyo gupto bhogyapi saMvaset // 46 tad bho budhyasva budhyasva na ko'pi svo'tra tattvataH / vimalasena kumAra mA rajya viSayAzucau // 47 paThitveti suraH so'gAt kumArastvityacintayat / vairAgyakRnmAM pratIdaM peThe kena subhASitam // 48 dvitIye'hni punardevo bhazaM vairAgyakRjjagau / yathAgataM gatazcAyaM kumAraH pRSTavAn janAn // 49 bho bhoH kenAdya paThitaM jagaduH pAripAzcikAH / na vidmaH ko'pyadRzyo'yaM kevalaM zrUyate dhvaniH // 50 punastRtIye'hni suro'pAThIvairAgyakRbahu / kiM bahUkterna saMsAre sukhaM vahnau sarojavat // 51 Page #384 -------------------------------------------------------------------------- ________________ 52-64] trayodaza utsAhaH tat kumAra muJca muJca viSayAzAviDambanAm / jinadharme samudyaccha sAmagrI durlabhA punaH // 52 tataH zrIvimalasenastamUce bhadra ko'si bhoH / / suro'vocat prasmRto'smi bhavatazcirasaMstutaH // 53 kauzAmbyAM zrIsudharmAnte prAbajAma vayaM daza / / saudharme ghusado'bhUmo'kArma bodhAya saMzravam // 54 svargAt tvaM rAmadevarSijIvo'trAbhUnarendrasUH / tasya te bodhaye'smyAgAM tad budhyasva mahAmate // 55 iti zrutvehAdi kurvan jAtismaraNamujjvalam / lebhe zrIvimalasenastRtIyamiva locanam // 56 tatazca prAptasaMvAdaH kumArastaM turaM jagau / / aho te satyasaMdhatvamaho saujanyamadbhutam // 57 nistArito bhavAmbhodheragAdhAdapyahaM tvayA / tadAdizAdhunA kArya yad vidhAtuM mamocitam // 58 devo'vadat pravrajAzu zrIjayazAsanAtmanaH / / pArzva samarasenasya bodhitasya mayaiva hi // 59 sa ca prabhuzcaturjJAnI sAdhusaGghapariSkRtaH / / tava pranAjanakRte svayameva sameSyati // 60 kArAgArodarastho'haM dIkSipye'smi kathaM sakhe / Uce devo mA viSIda yat te bhavati pazya tat // 61 tataH puropari vyomni vicakre'sau mahAzilAm / ati pracaNDamanilaM sughanaM ghanavAdalam // 62 vyomasthito'vadaddevo bho bhoH sAmantamantriNaH / durAcArAstathA rAjan kaJciccharaNamicchata // 63 devo vA dAnavo vA yaH pAti yuSmAnito bhayAt / mA brUta yanna bhaNitameSa vazcUrNayAmyaham // 64 * 476 and 48a are erroneously repeated after 56b in the MS. Page #385 -------------------------------------------------------------------------- ________________ lIlAvatIsAre bhavadbhiryat kumAro'sau nimantuzcArake dhRtaH / / tadasau mAnyatAM svAmI kriyatAM yena vaH zivam // 65 tato rAjA ca devI ca pramodAdvaitamUhatuH / sAmantAdyAzca bibhiyurmenire ca suroditam // 66 atha zrIvimalaseno rAjJA rAjye'bhyaSicyata / sarvezca mAnayAJcakre cakre vardhApanaM mahat // 67 kSaNe cAtrodyAnapAlaH svabhAlaghaTitAJjaliH / harSaprakarSAduttAlaH zrIbhUpAlaM vyajijJapat // 68 devAdya nandanodyAne nandanodyAnatarjane / caturjJAnI zrIsamarasenasU rirupAgamat // 69 sarvairUce'bhavat kautUhale pratikutUhalam / kumArarAjyAbhiSeke yajjajJe sugurUdayaH // 70 zrIvatsarAjo vimalasenAditanayairvRtaH / sAmantamantripauraizca sarvaiH saha paricchadaiH // 71 caturaGgavarUthinyA kiJcinyacitazeSayA / nantuM yayau gurutIrtha nandanodyAnamaNDanam // 72 praNamya vidhinA''sInaM rAjAnaM saparicchadam / zrIguru jayAmAsa vyAkhyArasavatImiti // 73 AjanmopAttasarvakaSaviSamakaSAyATavIvahnibhIme durdAntAzrAntamattendriyakaraTighaTAbhagnasAdhiSThaSaNDe / rAgapradveSamohaprakaTacaraTakalaNTayamAnAkhilasve saMsArAraNyadeze na khalu nivasatAM zarmaNo'bhyastirasti // 74 abhyetuM tadimaM sarvadarzisarvajJadarzitam / dharmavama' zrayadhvaM bho labhadhvaM padamavyayam // 75 zrIdezanArasavatImetAmAsvAdya jajJire / prazAntasRSNA bahuzo'tha vRSTi cAtakA iva // 76 72.1. varuthinyA. Page #386 -------------------------------------------------------------------------- ________________ 77-81] trayodaza utsAhaH tataH kumAraH saMsArakAntArottArahetave / gurUn vijJApayAmAsa satatAsannasevivat // 77 gururUce dhIra vayamupemaitatkRte svayam / yat tvaM nazcirasaMsRSTaH prasAdo bhagavan mahAn // 78 tatazca - sambodhya pitarau bhaktinAnAyuktyu girA girA / kArayitvA tIrthamahAdikaM vijayasenavat // 79 nRpatimantrimahebhyasusArthapaprabhRtiputrazataiH saha paJcabhiH / vimalasenakumAra upaid vrataM samarasenaguroH padapadmataH // 80 // yugmam puri puri jinacandrazrIvilAsaM dadhAnaH sugurusamaraseno'nyatra cakre vihAram / sumunivimalasenenApi tatpAdapadme madhumadhukaralIlA nirmame nirmameNa // 81 iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke rAmadeva maharSijIvazrIvimalasenakumArapratibodha-vyAvarNano nAma trayodaza utsAhaH* // * . 86. Page #387 -------------------------------------------------------------------------- ________________ caturdaza utsAhaH itazca - kSoNIlalATadeze nu lATadeze'sti vizrutam / maNItilakasaMkAzaM bhRgukacchaM mahApuram // 1 rAjA'tra kusumaketurmAnaketurivA'paraH / jagajjaitrazaro reje bhavasarvakaSaH param // 2 maGgalyA vinayojjvAlA mithyAtvaviSanAzinI / adAhyA guLakutsyA ca zrIzIlasya rasAyanam // 3 pradakSiNAvartaramyetyaSTaspaSTaguNorabaNA sthAne zrIkanakalatA nAmnA jAne'sya devyabhUt // 4 // yugmam bhujAnayostayo gAn yathAvasaramadbhutAn / sulakSaNamahAsAdhujIvaH svargAt / tatazcyUtaH // 5 vapuSmadAnandapiNDasamapiNDavapulataH kulapradIpaH putro'bhUnnAmnA kusumazekharaH // 6 // yugmam so'dhItI sarvazAstreSu sarvazastreSu kauzalI / patiH pANigRhItInAM yauvarAjyazriyo'pyabhUt / / 7 anyadodyAnapAlena dattanAmnA sa bhUpabhUH / zrIvasantAvatAreNAvardhApyata kRtAJjali // 8 sarvAzAcakravicaranmalayAnilazAsanaH pragIto mattamadhupairvAdyapikajayAnakaH // 9 pratidrumUrdhavismerapuSpazRGgArabhAsuraH basantarAjo vilasatyudyAne devanandane // 10 // yugmam hastyazvarathapAdAtAntaH pureNa vRtastataH / rantuM zrInandanodyAne yayau kusumazekharaH // 11 7.1. sarvA'. Page #388 -------------------------------------------------------------------------- ________________ ___319 12-24] caturdaza utsAhaH itazcAtIvaramyAtvAt tasyodyAnasya sarvataH / / svairacAritayA devajAteH krIDitumuttvaram // 12 kinnaradvandvamatrAgAnmithaHpremormivamitam / ramye ca kadalIgehe rahasi praviveza ca // 13 // yugmam tatraiva rambhAdhAmnyAgAt kumAro'pi riraMsayA / jJAtvA ca mithunaM madhye kumAro'pAsarad drutam // 14 tadvandvaniHsAraNAya naraM preSInnarendrasUH / tadvandvaM tena puMsoce re drutaM niHsarAmutaH // 15 tayA kharagirA ruSTo devo'vagdarzayAmi te / phalaM durvinayasyAsya re tiSThAtraiva durmukha // 16 tadvaco rAjasUH zrutvA puMsA'nyena niSevya tam / svAgatoktipUrvametad dvandvamevamabIbhaNat // 17 na kopitavyaM bhavadbhiH kiJcit praSTavyamasti me / tadAyAta drostale'syetyukte puMsA sagauravam // 18 suro jagAda na vayaM kumArAdezagAcArAH / cet praSTavyaM kiJcidasti kiM nAtrAgatya pRcchati // 19 puMsoce tat kumArasya tatpArzva'gAt sa caikakaH / abhyuttasthe sa yugmena premNA svAgatavAdinA // 20 dattAsano'tha kinnaryA''sIno'vAdIn nRpAGgajaH / bhavadbhyAmanvagRhye'haM yadudyAnamalaGkRtam // 21 kiM cAniyojyayoreva niyogaM yuvayordade / nityaM yuyAbhyAmudyAnamidaM pAvyaM nijakramaiH // 22 syAtAM pavitre mannetra yadyuSmadarzanAmRtaiH / mahatAM darzanaM tIrthadarzanAdhikamucyate // 23 tAbhyAmathoce dhanye no netre zrotre ca sattama / pape yakAbhyAM tvadrUpaM tvadvacazca sudhopamam // 24 ko yuvAmiti tat pRSTe to brUtaH kinnarAviti / 16.4. durmukhaH. Page #389 -------------------------------------------------------------------------- ________________ 320 lIlAvatIsAre kiM yairatropamIyante gAyanAH sAdhu vetsi bhoH // 25 yuSmadgIte kautukaM gAyataM kSaNamatra tat / tAbhyAM ca gAtumArebhe camaccakre ca rAjasUH // 26 kinnaro'vakU kumAra tvaM vAdyaM kiJcana vAdaya / / vAdyatAlAnusAreNa suSamAM gItameti yat // 27 kumAro'vAdayat paTAtodyaM mithunakaM tu tat / jagau viSamatAlena kumAro'vIvadat tathA // 28 gIte viSamatAle'pi na punaH kvacanAskhalat / athocaturvismitau tau gAya tvamapi rATasuta // 29 jegIyamAnaH kumAraH kinnarAvatyazeta tau / yathApraznaM sarvakalAsveSa tAvatyaraJjayat // 30 guNaiH kalAbhIrUpeNa vinayena nayena ca / tasya tuSTaM mayuyugaM varaM vRNvityabhASata // 31 smRtAvAgantavyamiti kumAroktaM prapadya tau / kinnarau svAspadamitau rantvoccai rAjasUrapi // 32 itazca payasAdeze zrImajjayapuraM puram / jayazrIvallabho ratnavallabhastatra bhUpatiH // 33 lIlAvatIzirAratnaM ratnacUlA'sya devyabhUta / yAM vIkSyeva ramAgauyA patyuraGgaM na muJcataH // 34 tayoH prAkpuNyasaMsarasphuratsaundaryasundarI / zrIsurasundarIzlAghyA punyabhUta surasundarI // 35 caJcaccampakahemaketakanabhogaGgAsarojazriyAM jyotsnAmauktikacandrakAntamahasAM sAraM zirISazriyAm / yadyAdAya vidhiH pramRjya sudhayA kAJcit sRjet sundarI tasyA apyupadAspadaM pratipadaM manye yadaMhizriyaH // 36 itazca - varATAnAmadezo'sti tatra siMhapuraM puram / siMho'ridantiSu nabhovAhano'tra mahIpatiH // 37 Page #390 -------------------------------------------------------------------------- ________________ caturdaza utsAhaH tasya niHsAmAnyarUpakamalA kamalAvatI / antaHpuramivAtyantaM vibhUSayati hRtpuram // 38 sA cAnyadA nizA zeSe svakIyotsaGgazRGgagam / mRgapuGgavamadrAkSIt sAkSIbhUtaM sutazriyaH // 39 tataH purandaramunijIvo jIvAturojasAm / tasyAH kukSau ratnakhanyAmAdyasvargAdavAtarat // 40 janmotsava nAmadheyotsavazca bhuvotsava / surandhara iti nAma cAsya karNotsavo'bhavat // 41 kalAcAryaiI'dhyApayaMstaM niSpratipratibhodayam / adhyApakAdhyApyabhAvaviparyayamamanyata // 42 yauvarAjye tathodAradArarAjye'bhyaSicya tam / pRthak prAsAde svamUrtaprasAde nu nyadhAnnRpaH // 43 atha pratyantikAH kecinnabhovAhanabhUbhujaH / giridurgabalAt siMhA iva dezamupAdravan // 44 taddezavAsibhiH siMhadvAre bhUpasya putkRtam / kRtaM ca rAjA durdharSAmarSAdAsthAnavIkSitam // 45 tataH surandharo rAjaH pAdau natvA vyajijJapat / kva devaH kva ca te kSudrAH kva mRgendro mRgAH kva ca // 46 devapAdA dadatvAjJAM mamaivAjJAnujIvinaH / tacchiraH kamalairyenAbhyarcAmi svAminaH padau // 47 rAjA tato vyAjahAra vatsAsmajjIvitairapi / suciraM nanda jaivAtRkatAmA sedivAn bhuvi // 48 asmadIyo daNDa eva daNDaM nirmAya vidviSAm / tadIyasarvasvamapi kSaNAddaNDaM grahISyati // 49 mantryUce vimalamatirvicAro naiSa sundaraH / pratihastA hi kAryANi nAzayanti kumitravat ||50 41.3. suraMdha. Lila. 41 38-50 ] 321 Page #391 -------------------------------------------------------------------------- ________________ rarara lIlAvatIsAre [51-63 yataH - daNDAdhipAH kUTahRdo lobhAt svAmyarthanAzakAH / ripulaJcAmupajIvya dIvyantIzakriyAlasAH // 51 kumArasya prayANaM tu sarvathA na khalucitam / rAjyasAraM kumAro'yaM jIvatAccandrakAlikam // 52 svAminaH svayamudyogo deva samprati sAmpratam / susvAminaH puraH sarve yataH svAmyarthakAriNaH // 53 rAjA''khyad yuktamevaitat putrastUce'vadhAryatAm / svaputre svapratApasyAvatAraM pazyatu prabhuH // 54 kumAravAkyAnurodhAdanvamanyata tannRpaH / ubhayoranurodhAt tu bahvamanyata mantryapi // 55 tato'nuraktAGgarakSasAmantAmAtyavarmitaH / caturaGgacamUbhAraiH zeSAzeSakaNArujam // 56 pratigrAma pratipuraM sausthyamutpAdayannayam / surandharakumAraH sAk pratasthe sthemaparvataH // 57 // yugmam tathA camvA'tibhUyasyA prayANairavilambitaiH / zrutvA yAntaM taM kumAraM dviSo durgamazizriyan // 58 kumArastadurgasaMnidhAne sthAne varIyasi / dvipadvIradurnivAraM skandhAvAraM nyavIvizat // 59 taiH pratyanIkaiH svasvAmI hRto jayapurezvaraH / zrIratnavallabho bhUpaH samAyAsIdalakSitaH // 60 kumAro'lpaparIvAraH krIDayA mRgayAM gataH / tena dRSTaH parijJAto jagRhe helayaiva hi // 61 puNyodayAt tena putradazaM dRSTaH surandharaH / / sandhAya pratyanIkaizca svAmidarzamadRzyata // 62 sa ca rAjA kumArAya mene tAM surasundarIm / tato jAmAtaramamuM putrAdhikamamasta ca // 63 51.2. rlobhAt. Page #392 -------------------------------------------------------------------------- ________________ 64-76 ] caturdaza utsAhaH itazca sA jayapure rATputrI surasundarI / sakhIdAsIkaJcukibhirvRtA yau sakhIbhi subhaTaveSTitA // 64 64.4. vRtA. krIDitumudyAnamudyAnasyeva devatA / RtudevIbhiriva sArdhamaraMsta ca // 65 tatra cAgre zrIkusumazeravarasyAtisaMstutam / svairacAri krIDituM tat kinnaradvandvamAgamat // 66 rambhAgRhe ca kusumazeravarasya guNAn jagau / tacca gItaM kuraGgIva papau sA surasundarI // 67 jagAma ca tayoH pArzve tau papraccha ca kau yuvAm / ka eSa subhagApIDo gItaH kusumazekharaH // 68 sa kiM bhavati bhavatoH kiJca vAM dattavAnasau / surAvAvAM naraH kusumazekharaH // 69 puSpaketusvarNalatA tanU dudbhavaH / tAvUcatuH bhRgukacche tanna nau kiJcid bhavatIcchAvaH kiJcinna cAmutaH // 70 kintu tasya guNagrAmanikAmAkRSTamAnasau / gAyAvastaM pratipadaM dhyAyAvazca pratikSaNam // 71 surasundaryathAbhUt sotsukA tatsaGgamotsave | tenaiva hRtacitteva zUnyazUnyA'bhavat kSaNAt // 72 nItA gRhaM sakhIbhiH sA jJAtavRttAntayA'mbayA / na jIvatyeSA'nyatheti rAjJi yAtrAM gate'pi ca // 73 mahaddharcA praiSi kusumazekharAya svayaMvarA / pariNinye ca mahato vicchardA bhRgupattane // 74 // yugmam sa ca pratyantikapure sthitaH zrIratnavallabhaH / suraMdharavA tAmudvaha mamAtmajAm // 75 kumAro'pyAha sma pitranujJayedaM karomyaham / tatsiddhyai sa nRpaH siMhapure praiSInnarAMstataH // 76 65.1. kIDituM. 323 Page #393 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [77-89 AgatAste'bhyadhurdeva nabhovAhanabhUpatiH / bhavaduktaM bahu mene saMdideza ca kiJcana // 77 yuSmatkRtakumArAvagrahazravaNazalyitA / kumArAdarzane devI na bhuGkte kamalAvatI // 78 tat kumAro gRhametu natvA ca pitarau drutam / sameSyati bhavatpAdyaM tanmene ratnavallabhaH // 79 sambhAvitAdhikakAryasiddhayA pramadamedurau / prAptau svaM svaM puraM ratnavallabhazrIsuraMdharau // 80 atha bhUmIbhujA jJAtaM yathA devyA vyasRjyata / surasundarI kusumazekharAya svayaMvarA // 81 hAhA duSThukRtaM devyA kRtasya ca kRtirna hi / prakhiyeti ciraM ratnavallabho maunamAzrayat // 82 surandharakumAre ca svapuraM drutamIyuSi / AnandasAgaraH pitrora_lihalayaMbhUt // 83 anyadA''diSTaH pitRbhyAmudvoDhuM surasundarIm / / surandharazcArucamvA'cAlIjjayapuraM prati // 84 athA'grataH siMhApurAnnabhovAhanarAdapriyaH / / surandharakumArasya mitraM bhuvanavatsalaH // 85 dAtA priyaMvado bhogI dhanI nAmnA dhanAvahaH / aghoSya (?) gurusArthenAcalajjayapuraM prati // 86 // yugmam sa ca pratyantacaraTairgrahItumupacakrame / grahItuM zakyate naiva yoddhRbAhulyataH param // 87 sauptikaM te vyadhuH sArthe yodhA naSTAH zRgAlavat / dhanAvaho'sinA yudhyamAno jarjarito'sibhiH // 88 caraTairjagRhe so'tha sArthaH sarvo vyaluNTayata / dhanAvahaM sasarvasvaM gRhItvA caraTA yayuH // 89 82.1. duSTu. Page #394 -------------------------------------------------------------------------- ________________ 90-103] caturdaza utsAhaH tatsArthodantamajJAsIt prAptastatra surandharaH / tatrAvAsya tatastena caraTA bhANitA iti // 90 dhanAvahaM sarsavasvaM drutameva vimuJcata / dakSiNezapure yadvA gRhNItAvakrayAzrayam // 91 vicArya bahuzaste'tha pradhAnanarapANinA / dhanAvahaM kumArAya pradadurvyastavastuvat // 92 sAdaraM sa kumAreNopagUhya sthApito rahaH / AdiSTA gauravAd vaidyAH praguNIkurutAzvamum // 93 caraTAnAM tatpradhAnaiH kumAraNetyabhANyata / dhanAvahasya sarvasvaM datta mokSo na vo'nyathA // 94 yUyaM mitrArpaNAmitraM mametyebhyo'pasarpatha / anyeSAM jIvitaM naiva sahAmyasmi kRtAntavat // 95 caraTAnAM ca taiH puMbhiH kumArokte nivedite / sArthasarvasvadAnAt taiH kubhAraH prabhurAdadhe // 96 athAsAdhyatayA vedyaiH vyamucyata dhanAvahaH / / kumArasuhRdA'nUce jinadAsena dhImatA // 97 bADhaM paricitAnmRtyormA bhaiSIdhIrazekhara / etasya jitvaraM zatraM hRdAvaha dhanAvaha // 98 taccAhan deva etasya bhASitaM brahmavAn guruH / pramANamiti samyaktvaM paJcANuvratadhAraNam // 99 . parameSThinamaskAro'nazanaM kSamaNaM tathA / iti paNDitamaraNaM sarvamRtyubhayApaham // 100 // yugmam sarvamanyad vimucyedaM dhanAvaha dRDhIkuru / yenAtrApi paratrApi vRNvate tvAM zivazriyaH // 101 tenApyUrIkRtaM bhAvAt sarvametat samAdhinA / vipadya sa ca saudharme jajJe vaimAnikaH suraH // 102 surandharakumAreNa prAnte saMdidize tvaso / smRtaH sannidadhIthA me tat tenA'pi pratizrutam // 103 Page #395 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [104-217 tadaurdhvadehikaM kRtvA krameNAtha surandharaH / kSemAjjayapuraM prApa prAvikSacca mahotsavaiH // 104 zrIratnavallabhenA'tha hRtvA'mAtyA itIritAH / mayA yAtrAM gatenAsya manitA surasundarI // 105 sA ca mAtrA bhRgupure prahitA prAk svayaMvarA / prAptakAlaM tadiha kiM vicArya brUta mantriNaH // 106 zrIbuddhisAgaro'vocaddeveyaM priyadarzanA / ratnamAlAkukSiratnametasmai dIyatAmiti // 107 na punarjJApyate'muSya naiveyaM surasundarI / tadabhyupetya rAT cakre vivAhotsavametayoH // 108 lIlAgRhe kumAro'sthAt priyadarzanayA saha / tatsakhIbhistaducitaparihAsaM vyadhatta ca // 109 priyAM cA''khyat kiM na sakhyaH preSyante surasundari / tataH satAlaM sakhIbhiH smitaM ka surasundarI // 110 deva priyadarzanA'sau naiveyaM surasundarI / tataH surandharo dadhyAvasambaddhamidaM kimu // 111 dhAbyUce'syA nAma cakre jananyA priyadarzanA / surasundarIti pitrA'mUrjAnantyekameva . hi // 112 tannAtra vismayaH kAryastato reme mudA tayA / tayA ca kamalinyeva vAsitaM tasya mAnasam // 113 dhAvyA'tha nAmavRttAnte kathite rAT saccakAra tAm / satkRtya puJyA sahAmuM svaM puraM prAhiNot nRpaH // 114 pade pade prINyamAnaH sujanaiH zakunairiva / sa ca siMhapuraM prApa prAvikSacca mahotsavaiH // 115 priyadarzanayA sAdhaM ramayeva ramApatiH / saudhe dugdhasindhubandhau sa vyalAsIdivAnizam // 113 vAtAyanasthito'nyedyustayA saha surandharaH / kharArUDhaM cauramekaM nIyamAnaM vyalokayat // 117 Page #396 -------------------------------------------------------------------------- ________________ 327 218-127 ] caturdaza utsAhaH tataH sakhedamUce tAM pazyetaH surasundari / ihaiva svakRtakarma vipAkamayamaznute // 118 priyadarzanA - zatakhaNDaM hyana iva syAdgotraskhalitena hRt / yoSitAmiti yantreva bhatredaM vaya'mAdarAt // 119 surandhara - yadi brUvIta dayitAM dayitAntaranAmataH / dayitaH syAt tadA gotraskhalanaM na svanAmataH // 120 priyadarzanA - svanAmavanmama nAma ciraM ghoSitamapyaho / mamAbhAgyena kenedamakasmAt priya vismRtam // 121 priya priyadarzanAhaM naivAhaM surasundarI / tadanyanAmnA mAM jalpan gotraskhalitamApitha // 122 surandhara - yadyavaM tava pitrA kiM kRtA''rakhyA surasundarI / pitRkluptAravyayA vakturna mantu, manAgapi // 123 priyadarzanA - yA surasundarI nAmnA sA'mbayA bhRgupattane / puraiva preSi kusumazekharAya svayaMvarA // 124 surandharastato xxxxx nA'smi vaJcitaH / yadi vA kiM tayaiSA'pi prANebhyo'pi priyA mama // 125 surandhara - dvidhA priyadarzanA'si tat tvaM me surasundarI / / surasundaryAH zirasi kiM viSANaM vijambhate // 126 priyadarzanA - mahAprasAdo'yamadya yadyAropo yathAtathaH / paraM na kAJcanAraM syAdAropAt campakaM kacit // 127 Page #397 -------------------------------------------------------------------------- ________________ 328 lIlAvatIsAre [128-141 lAvaNyapuNyAstaruNyaH santu tattvAntaraM tu sA / drAkSAdyAH svAdavaH santi mudhaivAndhaH sudhAndhasAm // 128. kumAro'thAbhajanmaunamamarSAt tvityacintayat / surandharastadA'haM yadyAdAsye surasundarI // 129 dhanAvahamathodRizya brahmaNA so'STamaM vyadhAt / dhanAvahasuro'thAgAt kiM karomIti cAbravIt // 130 surandharo'vak kusumazekharAt surasundarIm / mamArpaya suro'vAdIt paradArakathA'pi dhik // 131 kumAro'thAha sA naiva paradArA mamaiva sA / yato pitrA dade sA me mAtraiva kRtamanyathA // 132 yA yenoDhA tasya seti sureNokte ca so'vadat / na kartA'si madiSTaM cet tad vRthA kimihAgamaH // 133 yadyeSa tava nirbandhastadA''nItaiva sA sakhe / ityuditvA satyasandhaH suro dRzyetaro'bhavat // 134 sa cAgamadbhagupuraM tatrApi nRpamandiram / tatrApi ca zrIkusumazekharasya niketanam // 135 tatrApi candrazAlAyAM zayyAyAM sa vyalokayat / patyA saha ratiklAntAM vizrAntAM surasundarIm // 136 imAmIdagvidhAvasthA patyA saha viyojayan / niSThyAnAmapi cAspRzyo bhaviSyAmyasmi pAtakI // 137 yadvA bhavatu yatkiJcit kAryamevorarIkRtam / prANAn prANAdhikaM rAmaM hyasmai dazaratho'mucat // 138 vicintyeti suraH saiSa jahAra surasundarIm / sadyaH sA ca jajAgAra pUccakAra ca nirbharam // 139 AryaputrAryaputrAsmi hiye kenApi pApmanA / dhAva dhAva rakSa rakSa kSatriyottama mAM priya // 140 tasyAH karuNazabdena vibuddho nRpanandanaH / dhIrA bhavaiSa rakSAmItyAkhyannasisuduHsthitaH // 141 130.1. miyodizya, Page #398 -------------------------------------------------------------------------- ________________ 142-154 ] 148.4. naH. Lila.-42 caturdaza utsAhaH tasyAH zabdAnusArataH / prAkAramatyagAt // 142 aGgarakSasakho'dhAvat vidyudutkSipta karaNAdapi ka re yAsi kva re yAsi priyAM hRtvA mamAsura / mAstvaM priye tvAM hi vegAt pratyAharAmyaham // 143 iti bruvannaikako'pi dadhAva (?) vAyuvegataH / zAlaruddhaistvaGgarakSaizcikhide pUdakAri ca // 144 anyAyajanapUtkAraiH pUrNA tat pUtkRtiH sarit / bhRgukacchaM kacchamiva plAvayAmAsa sarvataH // 145 tattaraGgairabhihataH prabuddhaH puSpaketurAT / vijJAtaputravRttAntaH sadyaH sarvacamUvRtaH // 146 aGgarakSAdiSTa dizA prahiNvannabhitaH sainyAMzcacAlAbdhipravAhavat // 147 // yugmam pratyudyAnaM pratisaraH pratyadvi prativartma ca / kumAramanviSya nRpastadvArtAmapyavApa na // 148 yahaM paryaTya kusumaketuretumanA kumArAnveSaNavratIH / ha | mantrigiraivAgAdgatasarvasvamAnyasau // 149 puraM aputrasya gRhaM zUnyamityuktaM tucchameva hi / aputrasya jagacchUnyamiti pUrNamavainnRpaH // 150 tathA'pi dhairyamAlambya devyAH sambodhanAya saH / antaHpuramupaicchUnyaM zUnyAgArasahodaram // 151 dRgbhyAM prAvRSamAsyena rAhumAhUtavattamAm / pazyantIM bhuvamasyAM nu veSTuM tAM vIkSya rAD jagau // 152 nATakavannAnArasAvezodbhavo bhavaH / devi tadayaM tattvaviduSAM na viSAdamudAspadam // 153 devyuvAca svAmipAdapadmanityavilAsyasau / kumArahaMso'raNyAnyAM prANiti prANiteza kim // 154 329 Page #399 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [155-168 tanna yAvat tatpravRttistaptazUcI zrutI mama / bAdhate tAvadevAgni zraye taduHkhajitvaram // 155 atha rAjA'vadadevi kumArAdhInajIvitaH / kimihAhamavasthAsye sArtha ekastadAvayoH // 156 atha mantrI suragururvijJo vyajJApayannRpam / pRcchayantAM deva devajJAH kumArAgamanotsavam // 157 kumArodantaM vadate lakSadInAradApanam / udghopyatAmAnakena mAnyantAM kuladevatAH // 158 caturdizaM ca preSyantAM kumArAnveSakA narAH / akasmAt prANaprahANaM kumArAlokahRt param // 159 tato rAjA'vadanmantrin kArayaitad drutaM drutam / mantryUce siddhamevedamavadhArayatu prabhuH // 160 atha nAnAkathAmukhyavinodaiH kovidocitaiH / prabhuM vinodayAmAsuH sAmantAdyA nirantaram // 161 zikSayitvA'nyadA sarva mantriNA jJApitaH pumAn / naimittiko'yaM taddeva pRcchayatAM tanayAgamam // 162 tataH sammAnya rAjJoce priyaMvada vada priyam / kumArodantamasmAkamakasmAt jIvitAmRtam // 163 sa mAyayA samAdAya praznavarNAvalImimAm / tatkAlalagnagrahAMzca tathA vIkSya svarodayam // 164 rAjAnamavadadevAnubhUte'rthe mamoditam / cet saMvadati tat satyaM maduktaM nAnyathA punaH // 165 // yugmam mantrizikSAvidyayA'thAbrata deva tvayA prage / mantriNaH pura ityukte mantriNA cedamaucyata // 166 kimetadastyatha vA na manyUce na tavopari / rAjJo'pratItistad brUhi kumArasyAgamaH kadA // 167 praNidhAya nimittyUce SaNmAsyA deva nizcitam / prApya rAjyazriyaM kSemAn zrIkumAraH sameSyati // 168 Page #400 -------------------------------------------------------------------------- ________________ 169-182 ] vidadhe 174.3. kiM ku. caturdaza utsAhaH naH saMzayodayaH / mantryavAdIddevametannAtra yat kumAro rAjalakSmI marjatItyatuSannRpaH // 169 sammAnya mantriNA naimittika utthApito drutam / anyadrAjA praznito'sau naiva jJAsyatyazikSitaH // 170 evaM kumArAgamanamanoratharathasthitAH / dinAnnirgamayAmAsuH sukhena kSitipAdayaH // 171 itazca dhIrA bhaveti muhurjalpan sa rAjasUH / prApto'TavyAM sureNoce kiM mudhA klizyase'nagha // 172 tava sattvaparIkSArthamagAM mandamiyacciram / athAtivegAdyAsyAmi nAgantavyamatastvayA // 173 anyacca nAhaM svakRte'paharAmi tava priyA / kiM tu prAgjanmasuhRdo nimittaM hRdyasauhRdAt // 174 kiJcAnayA dayitayA na melaste'dhunaiva hi / SaNmAsAnantaraM hyeSA satI saGgamyate tvayA // 175 ityuktvA sa tirobhUtaH kumArastu hRtapriyaH / dUrAdhvapAdacArAto'sthAt tamAlata rostale // 176 sarvataH prekSate yAvat tAvadyamapurImiva / nirmAnuSatayA bhImAM pazyatyeSa mahATavIm // 177 priyAhRtyA'phalAyAsAt pitradarzanatazca saH / dUno'pi vyaSadannaiva bhavasvAbhAvyabhAvanAt // 178 dadhyau cAkAraNakruddho'tizete durjanaM vidhiH / sarva vighaTayatyeSa yannimeSArdhamAtrataH // 179 mama sAhasamekatrAnyato vidhividhAnakam / kAryArambhatulAbhe'dya drakSyate yad vijitvaram // 180 iti dhyAtvottarIyaM cAstIrya suSvApa bhuvyasau / yAvat tAvat kuto'pyetya dandazUko dadaMza tam // 181 tadIyaviSamaviSalaharIbhirasau kSaNAt / vidheH // 182 sarvadezIyaH prAtikUlyamaho 178.1. "yAsIt. 331 Page #401 -------------------------------------------------------------------------- ________________ sAra lIlAvatIsAre itazcAsyAmaraNyAnyAmastyapratipathApurI tasyAM rAjA rAmacandro rAmadevI ca tatpriyA // 183 tayoH putrI ramaNamatI rUpadheyazriyo nidhiH / sA ca tAruNyapUrNA'bhUt puruSadveSiNI param // 184 rAjJA'nyadA zrutaM pucyAmanUDhAyAM dhruvaM pituH / tAvanto narakAH proktA yAvanto raktabindavaH // 185 tataH khinnena bhUpenApracchi naimittiko'nyadA / putrI me ramaNamatI varaM kaJcid variSyati // 186 sa jagAda mahApuMsaH preyasIyaM bhaviSyati / sa cAhidaSTo'trATavyAmasti praguNayAzu tam // 187 tadaiva rAmacandreNa narA preSyanna sarvataH / dadRze taiH sa kumAro mRtakalpo'hidaMzataH // 188 utpATya ninye sa puyIM hUtA gAruDikAstataH / sammAnya darzitasteSAM rAjA sa nRpanandanaH // 189 samyagavibhAvya tairUce vAmAGge strI pare pumAn / daSTo na jIvatyayaM tu vAmAne tena jIvati // 190 nAsAdharacibukeSu varAMhitalameDhyoH / na jIvatyahinA daSTo'yaM cAnyoti jIvati // 191 chinne'nAvayave yasya na niryAtyasrabindukaH / parAsuM taM vijAnIyAnniryAtyasyeti jIvati // 192 tatazca caccarIgAnapUrva tairupacakrame / krameNotthAya so'nartIdrAjJazca pramado hRdi // 193 vardhApanakamAtene zrIramaNamatI vRtA / / pariNItA ca kusumazekhareNa * mahotsavaiH // 194 athAnyadA rAmacandraH kumAraM pRSTavAniti / dhIman ka eSa vRttAntaH kumAraH pratyavocata // 195 185.2. yAvaMdato. 191.1. nAzA. Page #402 -------------------------------------------------------------------------- ________________ 196-208] caturdaza utsAhaH prAgaduvihitaduSkarmatANDavaM sarvamapyadaH / rAmaH punaH prAha kastvaM kutaH kathamihAgamaH // 196 kumAreNAtha sAdyantaH svodantaH pratyapAdyata / yAvat suptastamAlAdho jAne nAtaH paraM punaH // 1.97 rAmo'vadanmahAbhAga pratIpenApi vedhasA / tvadarzanasutodvAhAbhyAmatiprINitA vayam // 198 aye kumAra saMsArapArAvAro'yamIdRzaH / / na viSAdo vidhAtavyastadatra matizAlinA // 199 surasundarIviyogaduHkhazalyodidhIrSayA / patyuH pativratA'brUta pitre ramaNamatyatha // 200 tAta zrutaM mayA''ptebhyaH saMyuktAnAM suradrumaH / cintAmaNiviyuktAnAM zailo'sti priyamelakaH // 201 nAnAnadIvanakhaNDamekhalAparimiNDataH / asyAmeva mahATavyAmito yojanapaJcake // 202 tato yastatra gatvA 'OM namo bhuyaNabhUsaNassa savvannuNo iha mIlaya mIlaya svAhA / mantrasyAsya sadAsannapatnIko brahmacaryabhUt / prAgamAsaM karajApena mAsaM puSpajapena ca // 203 mAsaM ca madhuhomena sapi)mena mAsakam / upacAraM karotyasya turye mAsISTamelakaH // 204 // yugmam vyAjahAra kumAro'tha tena kAntApahAriNA / SaNmAsyante priyAmelo mamAdiSTaH kilAbhavat // 205. mAsadvayamatikrAntametAvadbhizca vAsaraiH / / nayAmazcaturo mAsAn preyasyuktavidhAnataH // 206 jJAtAzayo'vadadrAmaH . kumAra tvamidaM kuru / ... sahaiva ramaNamatyA camvA ca caturaGgayA // 207 tatastadaiva kusumazekharaH priyamelakam / jagAma karajApAdividhi prArabdhavAn mudA // 208 Page #403 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [209-221 varamAhutiparyante kuNDikAdaNDadhAribhiH / skandhanRtyajjaTairane nRtA (?) munikumArakaiH // 209 paritaH prAvRtAGgIrghanabhUrjatarutvacA / .. nitambacumbajjaTAbhistAphsIbhizca pRSThataH // 210 aruNAsyAMhiNA nIlapakSeNa vyomagAminA / zoNanIlAzmAtmaneva zukena ca samanvitA // 211 tanmantrAkRSTadevIva sadyaH sA surasundarI / kuto'pyetya , kumArasya pAdayoyaMpatadbata // 212 // catubhiH kalApakam prANezavirahAsaukhyamuSNAstraiH kila muJcatI / sA tatpadasthitA'rodIdrodaHkukSibharisvaram // 213 AdAya bAhulatayoH kumAraH prANavallabhAm / svavAmorugadvikAyAM saromAJcaM nyavezayat // 214 atho ramaNamatyAmbupUrNenaiSa svapANinA / raktotpalapuTAbhena tasyAH prAkSAlayan mukham // 215 svottarIyapallavena zirISamRdunA''darAt / / svarNAdarzamivAmArjId rAmacandrI tadAnanam // 216 pradatte ca tayA divye prANezvaraniyogataH / Asane'tyantamAsanne nyaSadat surasundarI // 217 te tApasAdyAH kumArapraNatA IritAziSaH / AsaneSu pradhAneSu niSeduH kheditAH pathA // 218 asminnavasare rAjakumAropAntametya saH / rAjakIraH kSIrapANaM zrutyostanvan jagAviti // 219 kumAra sadguNAgAra bhuvanAdhAra sAdaram / priyeyaM te samAninye'dhunA yAmastapovanam // 220 so'pyavAdIt parANinye yaireSA mama vallabhA / te gauravyAstadAtithyamAdheyaM sthIyatAM tataH // 221 210.2. 'bhUrya'. Page #404 -------------------------------------------------------------------------- ________________ 1222-234] caturdaza utsAhaH AtithyaM cocitaM yadvastadAkhyAhi zuko'bhyadhAt / Adhatse yat tadiSTaM nastenoce'nugraho mahAn // 222 kiJca pRcchayA svavRttAntameSA tatkSaNamAsyatAm / ayi priye svavRttAntaM yathAsthitamudAhara // 223 pade pade vahadbASpA'thAcakhye surasundarI / yadA te sa suro'vAdIt kiM mudhA klizyase'nagha // 224 tata UrdhvanimeSeNa sa mAM siMhapure'mucat / priyadarzanApArzvasthasurandharamukhAgrataH // 225 tena coktaM samAnItA mitreyaM surasundarI / pratipAdyeti tarasA sa jagAma surAlayam // 226 tato bhagnIti sAnandaM sapatnIti samatsaram / .. samutthAyAsanaM datvA mAmAkhyat priyadarzanA // 227 kutaH kathamihAyAtA he bhagni surasundari / vidhiniSkAraNaM kruddho jAnAtIti mayocyata // 228 athApAGgadRzA vIkSya mAmuvAca sa bhUpasUH / priye devena nAnItA kintu devena matkRte // 229 tadAnandapade ko'yaM viSAdastava susmite / svAminyAstava dAso'smi tvadadhInA mamAsavaH // 230 tadviSAdaviSaM muJca siJca mAM karuNAmRtaiH / mahAdevIpade tvAM cAbhiSiJcAmi sulocane // 231 tato mayA''ryaputroce mahAbhAga surandhara / santo'nyadArekSaNe'pi sacelaM snAnti zuddhaye // 232 tvaM tu mahAkulIno'pi kathamevaM vibhASase / sa Uce tvAM pitA me'dAnnAnyadArAstato'si me // 233 mayA''cakhye yadi pitrA dattA noDhA kathaM tvayA / sa mUDho'batAdhunaivodvahAmi nanu sundari // 234 224.4. ki. 233.1. mAhA. Page #405 -------------------------------------------------------------------------- ________________ lIlAvatIsAre Uce mayA bhuktabhogA parastrI pariNIyate / / . itisthitistvatkule vA loke vA kimu vidyate // 235 kaSAyito'tha so'brUta zAdhImAM priyadarzane / sA'vak seyaM manuSyeSu zikSA dRSadi no punaH // 236 grAmINanaTamUrkhANAM yadvA yogaH khalUcitaH / asthAnAbhinivezI tvaM nUnameSA'pi tAdRzI // 237 evaM tayA bhagnamukhaH sajoSaM jujuSe kSaNam / punarajJAnAbhimAnAt so'vadanmAM gatatrapaH // 238 madukte'GgIkRte subhra tava zreyo'nyathA na hi / kimito'pyadhikaM mUDhavidhiH kartetyivAdiSam // 239 vidhinA vihitaM kiM te drakSyasyetarhi matkRtam / atho kumAraM kumArAmAtyo'brata prabho zRNu // 240 kAdambayA mahATavyAM tApaso'bhUnmahAtapAH / sa cAtApannizcalAGgastasthau sthANubhramapradaH // 241 balAkA'trAmucaviSThAmetasyai kupyati sma saH / gADhaM mumoca hukkAraM tataH sA bhasmyabhUt kSaNAt // 242 tena jJAtaM tapaHzaktirvisphurjati mamedRzI / / yaH kariSyatyabhakti me taM kariSyAmi bhasmasAt // 243 sa cAnyadA varANasyAM bhikSAyAM kvApyagAd gRhe / gRhiNI tatra ca pati bhojayatyaJjasA''darAt // 244 tatra bhukte cirAnninye bhikSA tasmai tapasvine / sa ca kruddhastadupari mahAhukAramAtanot // 245 sA'pyUce nAha balAkA bhikSAmAdatsva cet kSudhA / / nipatya tatpadoH so'vak kuto vetsi balAhikAm // 246 jagAda sA yatastvAM bhoH kariSye bhasmasAt kSaNAt / so'vagabhIto bhagavati zaktiste kuta IdRzI // 247 235.3. 'stvatkule. Page #406 -------------------------------------------------------------------------- ________________ 248-260 ] caturdaza utsAhaH so'pyAha svaprANanAthAnyanmanasA'pItaraH pumAn / na maSTastataH zaktiriyamAvirabhUnmama // 248 dRSTAntasyAsyopanayaH svayaM deva prabudhyatAm / itthaM kumArAmAtyena prokte'sthAt so'vahitthayA // 249 tataH priyadarzanAyA etenAsmi samarpitA / evaM vyatIyurahAni hAyanAnIva katyapi // 250 azrauSamanyadA tatrAryaputraH kvApi nApyata / na jJAyate kva cAstIti kSAramApaM kSate tataH // 251 tatrAnyadA'zvavaNijA'syAzvaratnamaDhaukyata I tadAruhya sa bAhyAlImiyAya saparicchadaH // 252 dhArAbhiH paJcabhistatra vAhayitvA'tha taM hayam / carmayaSTyAsshatya vegAnmumuce sa nRpAGgajaH / / 253 vegAvegAdadhAvat prAgatha divyutpapAta saH / tato harSaviSAdAbhyAM pUccakre tatparicchadaH // 254 nabhovAhana rAjo'tha hayasenayA / sadyosdhAviSTa pRSThataH // 255 tajjJAtvA surandharakumArasya tadA siMhapurAt kAnta sarvato'pyAkulAkulAt / mRgIvad bandhanAt sadyaH zIlaM trAtuM palAyiSi // 256 prAptodyAne na jAne tu tAtapattanapaddhatim / dRSTA'tha chinnanAsauSThA tatraikA carikA mayA // 257 uktA ca sA jayapure mAmamba nayase yadi / tadA'vazyaM suvarNasya zataM tubhyaM dadAmyaham // 258 svarNamAdAya hanmyenAmatraiveti vicintya sA / carikA''khyat kva te svarNaM tataH kAnta mayaucyata // 259 pure tatra mama tAto vAmadevo vaNigvaraH / sa dAsyate suvarNa te dRSTvA mAM kSemazAlinIm // 260 257.3. "nAzo". Lila.-43 Page #407 -------------------------------------------------------------------------- ________________ lIlAvatIsAre na datte te svarNamasau mAtaryadi kathaJcana / kurvIthA mAM tadA dAsIM vikrINIthA dhanena vA // 261 ityuktvA'haM tayA sArdhaM prAsthiSi svapuraM prati / yAvaddRSTaH sArtha ekastayA'smi jagade tataH // 262 sArthenaiva samaM yAmo mayoktamevamastviti / sArdhaM sArthena tenAvAM dinAni katicidgate // 263 atha sA carikA pApA sArthavAhaM raho'bhyadhAt / gRhANatAM mama sutAM dehi svarNasahasrakam // 264 evamastviti sArthezaH pratyapadyata tadvacaH / tacca nAtha mayA jJAtaM dhyAtaM ca mama karma dhik // 265 atrAntare mahAsArthaH sa viveza mahATavIm / tAbhyAM bhItA tvahaM sArthAnnizyanazyamalakSitA // 266 bhrAmyantyaraNye bhrAmyadbhirhaSTA'haM dhAdivAhakaiH / taddarzanAdasmi bhItA taiH samAzvAsitA punaH // 267 pRSTA ca saumye kA'si tvaM mayoce'smi vaNigvadhUH / mahAsArthena madbhartA saha gacchan kilA'bhavat // 268 sArthazca luNTatazcarairnaSTA'smi patitATavau / yUyaM tu prasthitAH kva stha tairuktaM bhRgupattane // 269 mayoce yadi mAM tatra nayadhvaM nayazAlinaH / tatra prAptA tadA svarNazataM vo dApayAmyaham // 270 zIghramevaM hi tairUce taiH saha prasthitA'smyatha / tanmadhyAdekena yUnA prArthitA'haM punaH punaH // 271 dadhye mayA na sArthe'yaM zIlakSemaGkaro mama / tato nizyeSu supteSu dizyekasyAmacAliSam // 272 varjayini madhyAhne kAJcana prApamApagAm / prakSAlya tatra vadanaM nAtha kRcchrAdapAmapaH // 273 tasyAstIre tamAlAgho vizrAmyantI vyalokayam / zUnyazUnyA dizaH sarvA yamasyApi bhayaGkarAH // 274 267.3. tarddarzanA; 267.4. samAsvAsitA. [ 261-274 Page #408 -------------------------------------------------------------------------- ________________ 275-288] caturdaza utsAhaH nAgavallayA pUganagaM kokyA kokaM ca saGgatam / pazyantyakuNThAmutkaNThAmAryaputre vyadhAmaham // 275 anabhravRSTivadaivAnukUlyena kuto'pyupet / sulakSaNA bhagavatI tatrAsau saumanasyabhAka // 276 pratyAyAtajIvitAzA tatastaddarzane'bhavam / abhyutthAya prahRSTA'smi vismitaitAmavandiSi // 277 tato'hametayA pRSTA kutaH putri samAgamaH / athA'smi dIrgha niHzvasya sadyaH praruditA bhRzam // 278 arthatayA samAzvAsya nItA'haM tApasAzramam / tatrAnamaM kulapati tatpRSTA sarvamabhyadhAm // 279 tenA'nuziSTA saMsArAgAravarasyadarzanaiH / tadAdezAt tApasIbhiH phalAhAramakAriSi // 280 tApasaistApasIbhizca sudarzanazukena ca / bAndhavairiva gauravyAttatrAsthAM katiciddinAn // 281 aparedhurgurupArzve'smAsu sarveSu vartiSu / / kuto'pi dvau narAvetyAvandetAM tamRSIzvaram // 282 AsInau guruNA pRSTau tau svodantamavocatAm / Aste jayasthalaM nAma nagaraM nagarajitam // 283 vaNikkalAdhipastatra priyA tasya nalinyaho / / tatputrau zazicandrAkhyAvAvAmAbAlyasauhRdau // 284 yauvane'nekabhANDaughaiH prapUryAvAM vahitrakam / vA manISitabhuvaM prAptau lAbho mahAnabhUt // 285 gRhItvA pratibhANDAni pratyAvRttau gRhaM prati / / mahAsamudre durvAtadurdinAdyA udaiyaruH // 286 prakRteSUpakrameSu bahuSvapi vahibakam / AvayorhRdayamiva sahasA zatadhA'sphuTat // 287 sphuTamAne tatra pote gRhItvA phalakaM balAt / AvAbhyAM mumuce svAtmA sindhau nirvedataH kila // 288 279.1. samAsvAsya. 283.1. pRSThau. Page #409 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [289-302 tato'parAparormIbhiH preritaM phalakaM prabho / zazino me prApa tIraM prINito'haM vanAnilaiH // 289 samutthAya phalairbhuktvA yAnapAtravipattitaH / bhrAtRcandraviyogAcca mayA ciramazucyata // 290 dharyavIryamathAlambya prasthitaH svapuraM prati / prApto mahATavIM nAnAtaruSaNDavimaNDitAm // 291 tatra ca zAbarIvidyAsAdhanIyaM maNImayam / khecaraiH kRtamadrAkSaM yugAdijinamandiram // 292 pravizyAtra jagannAtha bimbamabhyarcya sAdaram / tatraikAnte dinAnte ca svApasthAnamazizriyam // 293 athArko'staM svavanme'gAd vistRtaM zokavattamaH / rajanyupaidadhRtivat tridoSyA sannyapatyata // 294 AtmAnaM bhrAtaraM svaM ca zocan yAvat zaye'smi na / tAvad vidyAbhRtkumArau tatrAgAtAM jinAlaye // 295 devAdhidevaM cAbhyarcya vedikAyAM niSedatuH / mithazca vastusAmarthyakathAmiti vitenatuH // 296 ekenoce'sya mantrasyAsyA vidyAyAstathA'zmanaH / / mUlasya dhAtordezasya prabhAvo'yamayaM sphuTam // 297 anyenoktaM kiM bahUktaiH prabhAvo yAdRzo'dhunA / priyamelakazailasya tAdRg nAnyasya kasyacit // 298 Adya Aravyat kaH prabhAvo girerasya kva cAstyasau / anya Uce sa kalpacintAmaNivijitvaraH // 299 yathArthanAmA kiJcaiSa bahubhirbahudhekSitaH / yatra cAyaM girivarastat samprati nigadyate // 300 ito'sti dazayojanyAM puNyA puNyavatI nadI / tasyAH sahasrapatrAdi lAtvA'zokatarostale // 301 maNIzilAM cAraNAtApanAspadamArya ca / uttarAbhimukhaM mitra gamyate paJcayojanIm // 302 Page #410 -------------------------------------------------------------------------- ________________ 303 - 316 ] caturdaza utsAhaH tataH pratyakSamevaiSa dRzyate girizekharaH / ityAdi saMkathAM kRtvA tau yathAsthAnamIyatuH // 303 mayA dadhye jinayAtrA mamAtraivAphalattarAm / yato'muSmAdupAyAnme bhrAtA saGgamyate dhruvam // 304 tato'smi supto buddhazca jinapUjApuraHsaram / khecaroktadizA yAvat prasthitastaM giriM prati // 305 tadaiva dakSiNaM cakSustriH prapusphora mAmakam / pUccakre vAmataH zyAmA mRgo'dhAvat pradakSiNam // 306 : athodyad hRdavaSTambhazcalito'smi drutaM drutam / yathAzrutavidhAnAcca kSemeNa prApa taM girim // 307 dinAni katicit tatra sthito'smi giripUjakaH / tanikuJja yayAvasmi puSpANyuccetumanyadA // 308 vivarAt tatra niryAtau tumbahastau narAvubhau / pratyAsattau mayA candrazcandreNA'smyupalakSitaH // 309 tato mayA sasvaje'sau rurodaiSa pado ( ? ) 'patat / pRSTo'smyanena candreNAkhyAM svavArtAmazeSataH // 310 mayA pRSTena candreNa svapravRttiritIritA / bhrAtastadA potabhaGge phalakenArNave'patam // 311 anyAnyormipreritaM ca phalakaM taTamAsadat / velAvanAnilaiH kiJcit prINito'smyata utthitaH // 312 tvadviyogArditenApi prANavRttiH phalaiH kRtA / pracele ca mayA vegAt svadezAbhimukhaM tataH // 313 kiyatyapi gate mArge militau puruSAvubhau / ekaH pustakabhRt pRSTo mayA ko'si kva yAsi ca // 314 dhAtuvAdyasmi kalpena yAsyAmi rasakUpikAm | lakSavedharasAptau ca prApsyAmi svarNamakSayam // 315 punarmayoce kva punarmitrAsti rasakUpikA / tenoktaM priyamelAdrau mayA dadhye'tha bAndhava // 316 306.3. spUccakre. 346 Page #411 -------------------------------------------------------------------------- ________________ 342 lIlAvatIsAre priyamelaka zailazcet satyameva tadA'smyapi / svabhrAtRzazimelArthaM tatra yAmi milatvasau // 317 atha kva yAsIti pRSTo'nenAhaM dhAtuvAdinA / mayA yathArthamAkhyAyi tato'nenAsmyabhASiSi // 318 tvamapyehi rasatRtIyAMzaM dAsye tavApyaham | mayA dadhye ko'tra doSaH zaziprAptau mahAguNaH // 319 tato'stvevamiti prokte trayo'pi calitA vayam / gacchadbhirmahatI rajju srAgasmAbhiravalyata // 320 tataH prAptA iha girau vivaradvAryanena ca / asmi proktastvamatraiva rajjumAdAya tiSTha bhoH // 321 dvAvapyAvAM pravekSyAvo vivaraM bibhratau kare / SaNmAsI ghRtasaMsiktamahiSI pucchadIpakam // 322 praviSTau tau dvAradeze rajjuhastastvahaM sthitaH / bhrAtarekamahorAtraM prAtaradyaiSa nirgataH // 323 gRhItvA tumbakadvayam / ekAkyeva rasapUrNa mahArajjvanusAreNa tato mAmuktavAniti // 324 vardhApyase candra mitra sampUrNAste manorathAH / tavopabhuJjato'pi zrInaM niSThAsyati vArdhivat // 325 tat tumbakaM gRhANaikaM gacchAvaH svasvavezmani / tata Uce mayA yaste dvitIyo'bhUt sakhe kva saH // 326 anenoktaM mayA mitra rasakUpyAM sa cikSipe / na vinA bali hi syAd rasasiddhiH kathaJcana // 327 vivarAccalitau cAvAM militastvaM ca bAndhava / iti bhrAtRgirA'tuSyaM rasaprAptyA vizeSataH // 328 AvAbhyAM dhAtuvAdI sa praNato'gAt svamAspadam / AvAM prAptarasau tatrAgacchAva bhagavanniti // 329 zazyuktamavadhAryAryaputra cetasyado'dadhAm / priyamelaka zaile syAddhruvaM me priyamelakaH // 330 [ 317-330 Page #412 -------------------------------------------------------------------------- ________________ 331-344] caturdaza utsAhaH AkArAdyaiH kulapativijJAyAtha mamAzayam / tApasatApasIkIrAnetAn drutamado'vadat // 331 bho bhoH sambhUya yuSmAbhirnetanyA surasundarI / priyamelakatIrthe'syA yena syAt priyamelakaH // 332 tataH patrapuSpamadhyakRtevAtIvavatsalaiH / etairatrAhamAninye satyo'bhUt priyamelakaH // 333 tato bhoH zrIsiMharAjakumArastAmavocata / priye'nubhUtaM prabhUtaM duHkhaM duSkarmanirmitam // 334 papraccha sA'pi prANeza mudhA kiM klizyase'nagha / iti devagiraH pazcAt kiM tvayA'pyanvabhUyata // 335 sa ca svodantapIyUSaM tamAlaprAptimukhyakam / tatsamAgamaparyantaM nyadhAt tatkarNakUpayoH // 336 tato ramaNamatyaMhI natvoce surasundarI / tvaM mama svAminI prANanAthaprANapradAnataH // 337 sA'pyabhyadhAdatha surasundarI prItamAnasA / / tvameva mama sarvatra praSTavyA jyeSThabhagnyasi // 338 kumAreNAtha ramaNamatyUce sajjyatAM priye / zIghra bhagavatAmeSAM bhojanAtithyamAdarAt // 339 sA''khyad siddhameva devAcI kuruta drutam / anudevArcanaM bhaktyA bhojitAstApasAdayaH // 340 kIraH punaH pUtabhUtaphalAdyalamabhojyata / pUgIphalAdisatkAraH sarveSAmapyatanyata // 341 tena kAntAyugalena ratiprItizriNA saha / / athaikapAtre bubhuje kumAraH smarasodaraH // 342 tatastestApasopAnte niSedurmeMdurA mudA / kumAro'vagabhagavabhiranvagRhye'smi sarvathA // 343 manye yuSmadAnukUlyAvidhirapyanukUlyabhUt / asambhAvyamidaM sarva mama saMjaghaTe yataH // 344 338.4. praSThavyA. Page #413 -------------------------------------------------------------------------- ________________ lIlAvatIsAre kevalaM madviyogena na pitarAvatitAmyataH / prAptasyApratipathAyAM vilambo bhavitA ca me // 345 ityuktvaiva kumAreNa dRgahRdAvuttaraGgitau / / tataH zuko'vadat pitrostavodantaM nayAmyaham // 346 tataH kumAraH smerAkSo'vak tvameva sudarzana / IgaduHkhAnalAsAraH pratyAyadyanujAnate(?) // 347 tApasA vyAharan kIraM gacchAgaccheH punatam / / rAjasUrabravIt pUjyA anvagRhyetarAmaham // 348 atha prahRSTavadanaH punarUce sudarzanaH / kumAra mAM praguNaya sa vijJapti tato'likhat // 349 // yathA svasti zrIbhRgupattane kusumaketuzrImahAbhUpate devIsvarNalatAyutasya vimalaM zrIpAdapadmadvayam / mUnA''namya muhurmudA'pratipathApuryAH karau kuDamalI- kRtyAsau kusumAdizekhara idaM vijJApayatyAdarAt // 350 kSemazrIrmama rAmadevanRpateH putrI mayoDhA[ 'pi ca] saMprAptA surasundarI drutamupeSyAmi pramodhaM tataH / yaccAyaM hi sudarzanaH zukavaro vijJApayatyetada pyAkayaM vizadaprasAdasadanaiH zrItAtapAdairmayi // 351 kaNThAvaddhadivyalekhaH saMdiSTAzeSavAcikaH / sudarzano divotpatya kSaNenAbhUdadarzanaH // 352 sammAnya tApasAn preSIt svayaM kAntAdvayIsakhaH / purImaidapratipathAM rAmadevastamabhyagAt // 353 pravezakamaho jajJe jajJe vardhApanaM mahat / evaM sukhena tatrAsthA dinAn katyapi rAjasUH // 354 itazca zrIbhRgukacche prAsAdoparikuTTime / zrIkanakalatAdevIruddhArdhahariviSTaraH . // 355 Page #414 -------------------------------------------------------------------------- ________________ 356-368] caturdaza utsAhaH rAjA zrIkusumaketumitAmAtyaparicchadaH / lekhagraiveyaka kIraM nabhasyAyAntamaikSata // 356 // yugmam kSaNAt nipatya purato vartmazramamapAsya ca / camatkRtAzeSasabhyaM kIro naragirA'paThat // 357 narendramaulimANikyarociryAvakitakrama / putrodantavasantena deva vardhApyase'dhunA // 358 deva devasya devyAzca zrImAn kusumazekharaH / surasundarIramaNamatyau cAMhI namantyamI // 359 iti zrutvA'vadadbhapo mudA vistArya dolate / svAgataM te svaccha vatsAgacchotsaGgamalakuru // 360 atha tasya mahIbharturanujJApya zukAgraNIH / / utsaGgazRGgamArohat kumArasyeva nandanaH // 361 vyajijJapacca rAjAnaM lekhaM vAcApaya prabho / pratyakSaraM kSaradvAppaM rAT svayaM tamavAcayat // 362 lekhaM kumArAgamanavardhApakamavetya tau / / rAjA rAjJI ca kimapi pramodAdvaitamUhatuH // 363 teSAM trayANAM vRttAntaM kIraH kSIrakirAgirA / yathAzrutaM nRpasyAkhyadekasaMstutikaH kila // 364 cumbaM cumbaM zukaM mUni nyAsaM nyAsaM svavakSasi / bhUpo'tiharSavAtUlaH kathaJcidapi nAtRpat // 365 nRpamatyuparudhyAtha gRhItvA taM tathA vyadhAt / devyA'thAmAtyasAmantAH kaumAraM bhAgyamadbhutam // 366 drAkSAdADimakharjUrasahakArAdibhiH phalaiH / taM prINayantI sA devI teSvarocakinaM vyadhAt // 367 nRpasaudhe kSaNe'trAgAd vihartuM sAdhuyAmalam / rAjA tat pravizad vIkSyAtahavat svasya sannidhau // 368 367.4. rocakitaM. Lila.-44 Page #415 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [369-382 kSmApatiH saparIvAro bhaktyA'vandiSTa tau munI / nivizyatAmAsanayorityuvAca ca gauravAt // 369 gocarAgrapraviSTena nAsitavyaM maharSiNA / dvitrairvAkyairdharmakathA'pyAdheyA'tra prabandhataH // 370 rAjaMstavAtha sabhyAnAmupakAramavetya tu / sthAsyAvaH kSaNamityuktvopaviSTau tau mahAmunI // 371 bhUpobrUtAtha bhagavan pazyAmuM zukamuttamam / etadIyoktivaicicyAd bhRzaM citrIyitA vayam // 372 muninA jJAninA proce'yaM sapUrva ivAsti naH / zuko'vag nAsmi yuSmAbhiH dRSTaH kApIti vedayaham // 373 kintu zrutaM mayA santi kvApi zvetAmbararSayaH / kadA'pi na punadRSTAH sapUrvo'smi tataH katham // 374 jJAnyuvAcAsannihitamapi sannihitaM yathA / jJAnena jJAyate tasmAd dRSTa evAsi mUlataH // 375 tato vijJApayAJcake rAjA kusumaketunA / bhagavan zukavRttAntaM brUhi rAjan nizAmaya // 376 purA hi puri kauzAmbyAM sudharmasvAmisannidhau / rAmadevazrIvijayasenAdyA daza dIkSitAH / / 377 bhagavantastataH zrImaccampApuryA vijahire / tatra zrIvimalaseno rAjA'vandiSTa tAn gurUn // 378 sAdhUna namasyatA tena dadRze gurusannidhau / zrImAn vijayasenarSirdadhye durmanasA tataH // 379 saiSa me'ri yena purA parito'smi vibAdhitaH / tadamuM vairiNaM hastaprAptaM hanmi svapANinA // 380 taccintitaprakaTanAd guruNA bodhito'tha saH / kSamayAmAsa vijayasenarSi zrAvako'pyabhUt // 381 athAntarAntarA dadhyau na suSTu vihitaM mayA / yat tadA na hataH so'riH punarnindati duSkRtam // 382 Page #416 -------------------------------------------------------------------------- ________________ 347 333-396] caturdaza utsAhaH prAnte cAsau mAsikAnazanAd bhavanapatyabhUt / tato nRtiryaGnarakabhaveSu bahuzo'bhramat // 383 punarnRSu zrAvako'bhUdvirAdhya zrAvakavratAn / babhUva camarendrasyendrasAmAnikanirjaraH // 384 .. prAnte cArtadhyAnato'sau tiryagAyurnibandhanaH / atraiva bharatakSetre priyamelAmahATavau // 385 zAlmalIzAlino nIDe kilApIDe zuko'bhavat / pitRbhyAM poSyamANazca kiJcitsaMjAtapakSyabhUt // 386 // yugmam anyadA puDitazarA zavarA yamakiGkarAH / tatrAyayuH pitRbhyAM so'vAci mA cukRthA iti // 387 teSvAsanneSvatibhayAccuJcakAra zukArbhakaH / tasya svarAnusAreNa mumucuH zavarAH zarAn // 388 mRtyubhItyA zukArbhasya pitaro jagmatuH kvacit / zukAstvaprauDhapakSo'patadbhuvi bhayAturaH // 389 ninye lilye tarugahane na dRSTastaiH sapApmabhiH / kSuttapAtaH kathamapi tamAlagahanaM yayau // 390 itazca daivayogena tatrAgAt tApasezvaraH / tenAzvAsya gRhIto'sau pAyitazca saraH payaH // 391 bhojayitvA dADimAdi phalAnyatikalAni saH / vineya iva vAtsalyAdAninye tApasAzramam // 392 taM dRSTvA tApasA Ucuraho kIraH sudarzanaH / tataH kulapatinA'sau cakre nAmnA sudarzanaH // 393 gurUktyA munikumAraiH pAlito'dhyApitastathA / . . yathA vyAsavadAkhyAtA vyAkhyAtA ca babhUva saH // 394 atha tatrAzrame'bhyAgAd vadhUrvaH surasundarI / ..... tayA sahait priyamele kumAroktyA vihAyamait // 395 pratyakSodantasaMvAdAt parokSe'numitisthiteH / pratyayaH sAdhu sAdhUkte'tha jajJe tasya pakSiNaH // 396 Page #417 -------------------------------------------------------------------------- ________________ i48 lIlAvatIsAre poha kurvatazca kSaNaM mUrcchAmupeyuSaH / navyacaitanyavajjAtismRtirasyodajRmbhata tato natvA munirAjaM so'bhyadhAt patatAM varaH / mayA jAtismRterjJAtaM tvadvaco vajravarmitam // 398 aho mahAmunerjJAnamiti tatra sabhAsadaH / dhik saMsAraM yatra devastiryaG syAditi cocire // 399 rAjA tatpAriSadyAzca samyaktvAlakriyAdbhutAH / tatrAho yugapaddezAvaratyA pariNinyire // 400 prAsukAhAraigaiauravAt pratilAbhau / rAjJA'tha mahAmunI prasthitau tau so'vag vihagapuGgavaH // 401 prabho kimatha kArya me kiJca bhAvi bhavAntaram / RSabhASe sakarNapUrNamAkarNayocyate // 402 // 397 arhan devo guruH sAdhustaduktaM tattvamityadaH / samyaktvamaNuvratAMzca pAlayethAH zukottama // 403 rAjagRhe siMharAjendratanujanmanaH / 403.4. zukottamaH . tato zrImatpadmakesarasya putro bhaviSyati bhavAn nAgazarmA'bhidhAnataH / tataH tvayA''zrame dayAlutvAt prAGnarAyurabandhi yat // 405 // yugmam padmakesarod bhUkArttavIryamahIpateH / sArathIbhUya tenaiva saha pravrajya setsyati // 406 tatsaMsArAvArapArAdyAsastvaM (?) kIra mA sma bhUH / ityuktvA tau munI kIrazcaiSa jagmurthathAgatam // 407 athA''nandamahormIbhiH preritaH puSpaketurAT / prasthAne tADayadbherIM rodaH kukSibharisvarAm // 408 tato nisvAnanisvAnairvAcAlitakulAcalaH / - A calayannacalApIThaM caturaGgacamUbharaiH // 409 dRDharathAkhyasAratheH // 404 [ 397-409 Page #418 -------------------------------------------------------------------------- ________________ 410-422] caturdaza utsAhaH devyA kanakalatayA saha sAmantamantribhiH / purI pratyapratipathAM pratipanthikathAtigAm // 410.. svavaMzazekharaM pratyAnetuM kusumazekharam / pratasthe kusumaketuH ketudanturitAmbaraH // 411 // tribhirvizeSakam avilambitaprayANaiH prAptastatpurasImani / mantriNA jJApayAmAsa svAgamaM rAmabhUpateH // 412 tatazca zrIrAmacandraH sazrIkusumazekharaH / tamabhyAgAnmahaddharyA'bhUt sarveSAM priyamelakaH // 413 zrIpuSpaketukalpadrU rAmacandranRpArcitaH / / sahagrAmasahasraNAphalat karihayAdibhiH // 414 kumAraM saha jAyAbhyAmAdAya bhagupattanam / prApa zrIkusumaketuH ketutoraNamAlitam // 415 dInAnAthavahaddAnaM nidAnaM harSasampadAm / kumArAgamane rAjA vardhApanamacIkarat / / 416 evaM ca medurAmandAnandatundilitAtmanAm / teSAM dinAnyanekAni vyatijagmunimeSavat // 417 tatazca bhoH siMharAjagurubhiH zUranirjaraH / kumArasya caraNazrIvaraNAya nyadizyata // 418 so'tha devastatra gatvA pratyuSaHpAThakakSaNe / antarikSe'nIkSyabhUrtiH papATha prasphuTAkSaram / / 419 dhiga dhig viSayamanaso'saMprAptaviSayAH kSaNAt / viSayAvinivRttatvAd durgatiM yAnti jantavaH // 420 tvayA kAmakRte saumya kiM na vyasanamApyata / viyoge surasundaryAstat kAmebhyo namaskuru // 421 kAmArtena dazAsyena lebhe'trAmutra kiM nanu / subhUmabrahmadattau ca kAmAsaktau kimApatuH // 422 412.4. svAMgamaM. Page #419 -------------------------------------------------------------------------- ________________ 350 lIlAvatIsAre [423-435 pumAMso'nye'pi bahavaH kAmakipAkabhoginaH / sudurgA durgati prApurdhik kAmAn muJca muJca tat // 423 ityAdikaM paThitvA'sau suro'yAsId yathAgatam / dvitIye'hi punastasya vairAgyAyApaThattarAm // 424 punastRtIye'yapAThIttamAM vairAgyakArmaNam / kumAro'cintayadaye vairAgyaM kaH paThatyayam // 425 tataH pRSTAH kumAreNa pArzvasthAH kaH paThatyayam / ta UcurnekSyate kazcit kevalaM zrUyate dhvaniH // 426 dadhyau kumAro yadyeSa punaH prAtaH sameSyati / tadA prakSAmyasmyavazyaM so'tha turyadine'paThat // 427 kiM nAvadhAnaM madvAkye kumAravara dIyate / iti yAvat paThatyeSa tAvat taM rATsuto'bhyadhAt // 428 kastvaM bhoH kiJca vairAgyaM paThasyevaM dine dine / so'vak kumAra vismArizIlatA te'bhavat kutaH // 429 yataH - kauzAmbyAM zrIsudharmAgre pravavrAja sulakSaNaH / navAnye'pi dazApyApurdivi zakrasamAnatAm // 430 zrInemipRcchayA sUramAnanaM pretya bodhaye / tadetat smara kumAra tvameva hi sulakSaNaH // 431 sthitvA divyavimAneSu tAbhiradbhutamIrubhiH / / tayA ca sAmAnikaddharyA parIvAreNa tena ca // 432 kiM dAvazmeSTakAgehe yoSAbhirmalakhAnibhiH / alpIyasyA zriyA'nena parivAreNa muhyasi // 433 iti zrutvA tato devAdIhApohAdito'labhat / nyAsIkRtamiva jAtismaraNaM puSpazekharaH // 434 / tataH kumArastamUce svAgataM svAgataM tava / mahAbhAga tathA dhehi pravajyA syAdyathA mama // 435 Page #420 -------------------------------------------------------------------------- ________________ 351 436-448 caturdaza utsAhaH athoce zUradevena bhostvAM bodhayituM dhruvam / . zrIsamarasenasUrisUraH prAtarudeSyati // 436 gamyaM tvayA tasya pAva vidhAtavyaM tadIritam / ityAzrutaM kumAreNa devaH svasthAnamaiyata // 437 tato yAvat kRtaprAbhAtikAvazyakamaGgalaH / / mAtApitrorvandanAya prasthitaH puSpazekharaH // 438 udyAnapAlako'bhyetya tAvat priyanivedakaH / praNipatya kumArAMhI prAJjalIti vyajijJapat // 439 // yugmam deva zrIsumanaHzreNIsevye zrItilakAdbhute / sphuratpunnAgapUgADhaye sarvato'zokamaNDite // 447 nAnAzAkhAgataviprasevite'dbhutajAtike / urcavaMze mahodyAne tvatpraticchandake kila // 441 sAdhuzAkhAvirociSNurnAnAtizayapuSpitaH / surAsuranarAsevyapAdamUlamahItalaH // 442 caturjJAnI devatAnAM lIlAvAsasahodaraH / zrIsamarasenasUriH kalpadruH samavAsarat // 443 // caturbhiH kalApakam xxx xxx xxx / xxx xxx xxx // 444 pAritoSikavRSTyA saMprINya priyanivedakam / pramodabASpamudiraH sadyaH kusumazekharaH // 445 gatvA praNamya pitarau harSaromAJcacaJcuraH / gururAjAgamodantabhaNityA srAgavIvRdhat // 446 tataH zrIkusumaketustathA kusumazekharaH / sAmantAmAtyapaurAdyaiH sArdhamantaH pureNa ca // 447 taM sadguruM namaskartu jagAmodyAnamutsukaH / triHpradakSiNanApUrva namasyAmAsa cAdarAt // 448 // yugmam 443.4. samaravAsarat. Page #421 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [149- tau yathAsthAnamAsInau jJAnadhArAdharaH prabhuH / saddezanAsudhAvRSTyA prINayAmAsa sarvataH // 449 tathA hi - rAgadveSakaSAyamohamukharairbhUtaiH sadA'dhiSThite saMsArAvasathe caturgaticaturbhUme nRNAM nyUSuSAm / nAnopadravavRndameva satataM sA tasya vArtA'nRtA tadbhUtai rahite nivastumucitaM zrIsiddhisaudhe budhAH // 450 jJAnadarzanacAritrapavitrAH saMnivastumiha hanta labhante / tabudhAstritayametadavazyaM vazyamAtanuta yAta ca siddhim // 451 taddezanA . sudhAsvAdaparINAmasya mAtrayA / ke'pyApustiryanRsurA mithyAtvaviSasaMhRtim // 452 apare tu nRtiryaJco dezasantoSamapyalam / . sarvasantoSasampattimapyanye narapuGgavAH // 453 // yugmam atha sarvA sabhottasthau tasthau kusumazekharaH / tato gurubhirUce'sau saumyAgAma bhavatkRte // 454 yacciraM naH saMstuto'si kiM na smarasi dhInidhe / kauzAmbyAdi zUradevaprAntaM vRttAntamAtmanaH // 455 yaH prAbhAtikavairAgyapAThI zUrAmaraH sa ca / / tathA jayazAsanarSidevo malayamaNDale // 456 kuzAvartapure zrImajjayazekharabhUbhujaH / devyA tu vanamaJjaryAH putraH zUraprabodhitaH // 457 nandanAcAryapAdAnte dIkSitastaiH pade nije / sthApitazca zrIsamarasenaH so'haM nRpAGgajaH // 458 // tribhirvizeSakam yo rAmadevarSijIvaH surASTAviSaye pure / girinagare'bhUt putro vatsarAjajayazriyoH // 459 kumAro vimalasenastena devena bodhitaH / mayA paritrAjitazca rAjarSiH saiSa vIkSyatAm // 460 // yugmam 459.4. vatsArAja'. Page #422 -------------------------------------------------------------------------- ________________ 411-474] caturdaza utsAhaH purandararSidevo'pi varATe siMhapattane / nabhovAhanakamalAvatyoH sUnuH surandharaH // 461 bodhitastena devena dIkSitazca mayA tvasau / sulakSaNarSijIvastu tvameva kRtinAM vara // 462 tatastvadbodhavidhaye vayamatra samAgatAH / prAJjaliH zrIkumAro'vak prabhUNAM svAgataM khalu // 463 pUjyairanugRhIto'smi tat kurve saphalaM januH / ApRcchaya mAtApitarau preyasyau ca drutaM drutam // 464 surasundarIramaNamatyau tatpura UcatuH / pRcchaye kimAryaputrAvAM satyaH patyanugAH khalu // 465 Akhyat kumAraH sAdhUktaM yuvAbhyAM svakulocitam / rAjye hi sarve sakhAyaH pravrajyAyAM tu kecana // 466 atha karNe pravizyoce kumAraM surasundarI / yenApahAritA'smyeSa maharSiH zrIsurandharaH // 467 kumAreNAtha vanditvA smitvA caucyata munyasau / / bhagavan surasundaryA yadyartho'muM gRhANa tat // 468 muniruce mahAbhAga sarvAvadyabhidApaTuH / dIkSA mayA kRtA kAntA muktikAntotsavapradA // 469 kumAraH prAha dhanyo'si jIvitaM te phalegrahi / kintvazvApahRteH pazcAnmaharSe kiM kimanvabhUH // 470 kathaM muktipurIvrajyAM pravrajyAM pratyapadyathAH / yadi kathyaM tadidaM me prasadya pratipAdaya // 471 anujJAto'tha guruNA svavRttAntamazeSataH / sa muniH zrIkumArasya vaktumevaM pracakrame // 472 tasminnutpatite vegAd yAti cAzve vihAyasA / mayeti cintayAJcakre nAzvamAtramayaM dhruvam // 473 tadayaM hayarUpeNa ko'pyaho mama vairikaH / / vairike dhIravIraizca prahartavyamazakkitam // 474 . Lila.-45 Page #423 -------------------------------------------------------------------------- ________________ lIlAvatIsAre tatazchuryA turaGgo'sau kukSideze mayA hataH / chinnavidyaH kheTa iva sa papAta mahItale // 475 tasmAdapatitAdeva phAlenottIrNavAnaham / UrIkRtya dizaM caikAM pratasthe sthemavAMstataH // 476 athAdrAkSaM vanaSaNDameka pakSikulAkulam / sambhAvyamAnasalilAzayamAzayasausthyakRt // 477 ' tasmin vizanneva jinamavanaM bhuvanAdabhutam / prekSAmAsa tadAsannaM sarazca bhuvanAdbhutam // 478 anAvaholikAM tatrAdhAyAdAyAmbujAni ca / yugAdijinamAnaJca prAJcadromAJcakaJcukaH // 479 navaiH stavaiH prabhuM stutvA zuddharAgaiH pragAya ca / sthito bahirvedikAyAM yAvat pazyAmi sarvataH // 480 tAvadivyA nAyikaikA niryayau saMrasastataH / tadanvanyA api ghanA niSpuNyAlabhyadarzanAH // 481 tato dadhye mayA'zvenApahAro'pi mameSTakRt / yadIdRg divyavanitAdarzanaM samapAdi me // 482 snAtvA tataH sarasi tA gRhItvA kamalAni ca / samAjagmustatra caitye mayA'bhyuttasthire ca tAH // 483 karasaMjJayA nivezya mAmimA vIkSya cArcitam / prabhu mithaH procurA/deSa tat samadhArmikaH // 484 tacca zrutvA mayA dadhye prINayiSyanti mAmimAH / tato'panIya matpUjAmAnacustA jagatprabhum // 485 stutvA gItvA ca tIrthezaM prasthitAstAstato mayA / praNAmapUrva bhaNitAH kA yUyaM kimihAgatAH // 486 tAbhirUce yakSakanyA jinArcArthamihAgatAH / mayA .pRSTaM punaH kenAkAryataitajjinAspadam // 487 zrIvidyAdhararAjenetyukte tAbhirmayocyata / kimityasyAM mahATavyAM tenedaM niramApyata // 488 Page #424 -------------------------------------------------------------------------- ________________ 449-201j caturdaza utsAha UcustAH zAbarIvidyA'TavyAM bhagavataH puraH / / dIyate gRhyate cApi tenAtredaM nyadhApyatha // 4895 mayoktamAyAta yUyaM kimityatreti tA jaguH / / sakhe varendro yakSendrIbhUtaH saMprati vartate // 490 sa ca prAgabhaktirAgeNa prabhu jAtvarcatisvayam / ... kadAcit preSayatyasmAnityemaH svAmizAsanAt // 491 Uce mayA bhagavatyo na moghaM devadarzanam / ..... tabUtAriH yo'zvarUpo mAmityApadamAnayat // 492 AstAmeSa te vairI deva eSa suhRt tava / .. na caiSA''pat kintu saMpanmA bhaiSIH puNyavAnasi // 413 ityuktvA tAstiro'bhUvan kSaNAdevendrajAlavat / ahaM tu vismitastasmAccaityAt prAsthiSi satvaram // 49.4 divyarUpaM bhillaveSamadhijyIkRtakArmukam / . sArameyAnvitamatha naramadrAkSamagrataH // 495 tenApi sahasA'smyUce rAjakula namo'stu te / nirbhayena mayA'pyUce kastvaM bhoH kuta AgamaH // 496 grAmasvAmisuto grAmAdAsannAditi so'vadat / . . mAM nayAtra mayetyuktaH samAgaccheti so'bravIt // 497 tena sAdhaM yAmi yAvat tAvat kugrAmasannidhau / zabarAH puDitazarA yamasyApi bhayaGkarAH // 498 mAraya mArayetyuccaigiraH peturmamopari / mayaikSi prAGnarasyAsyaM kimetadatibhISaNam // 499 so'pi vidyadghoSaghoramaTTahAsamamuJcata / zunazca prerayAmAsa mAM prati pratipanthivat // 500 vyAghravaddattaphAlAste pRSThataH pArzvato'grataH / AgatyAkulayAmAsuH pretezasyeva kiGkarAH // 501 489.4. 'pyava. 493.1. AstAne. 501.1. dattaphalA'. Page #425 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [502-514 abhyAyAntaM zunaM yAvat kRpANyA praharAmyaham / / gANDIvaiH zabarAstAvadAjadhanurmUrdhni mAM samam // 502 vileguH sarvataH zvAnAste ca me'thAsmyacintayam / tAbhiruktaM puNyavAMstvaM hA'jAyata kimanyathA // 503 atrAntare locacaJcaduttamAGgastapaHkRzaH / IryApathasthirAkSazca malAvilakalevaraH // 504 nigRhItendriyagrAmo nikAmaM kAmajitvaraH / tatrAgamat munirekaH prazamo mUrtimAniva // 505 tena te zabarAH proktA bhoH kimityeSa mAryate / tairuktameSa bhakSyaM no bhakSayiSyAma eva tat // 506 muniH punaruvAcatAnnarako jIvahiMsayA / te Ucustat kimityevaM dehino mArayatyasau // 507 RSiH punarbabhASaitAn naiSa jIvAn haniSyati / / muni te vyAharanti sma tat kiM pravrajiSyati // 508 maharSiNA'tha jagade'sau dhruvaM pravrajiSyati / tairuktaM tadgRhItvA'muM vrajAsmAbhiramocyasau // 509 tato'smi muninA prokta AgacchAgaccha bhadra bhoH / tena sArgha prasthito'haM gatavAMstvaritakramam // 510 zrAntaM vijJAya mAM sAdhuniviSTaH zuddhabhUtale / tato mayoce bhagavan kastvaM so'vagahaM muniH // 511 punarUce mayA'TavyAmatra sAdhuH kathaM nanu / ke vA'mI puruSA raudrA mAM gRhNanti kimityamI // 512 munirjagAdAmI mlecchA bhoktuM tvAM gRhNate tvamI / mayoce yadyamI mlecchAH kibhiti tvAM na gRhNate // 513 tat satyamAkhyAhi vibho sarvathA'haM tvadAzrayaH / kimarthamapajahe'haM kastvaM ke zabarA amI // 514 . 511.2. sAdhuni. 514.2. tvadAzravaH. Page #426 -------------------------------------------------------------------------- ________________ 415-527) caturdaza utsAhaH kRtrimairvacanairevaM mA pratAraya mAM prabho / tato munirmunirUpaM saMhRtyAbhUt surottamaH // 515 Uce ca puri kauzAmbyAM sudharmasvAmisannidhau / vayaM daza parivrajya saudharme'bhUma nirjarAH // 516 zrInemivacanAt zUranirjaraH pretya bodhaye / sarvairamAnyata sakhe sa cAhaM zUranirjaraH // 517 prAcyajanmani kauzAmbyAM yo'bhUccheSThI purandaraH / / svArgAt sa tvamayaM jAtastvadbodhAyAhamAgamam // 518 parastrIkAmukastvaM ca na vAGmAtreNa budhyase / ityazvarUpeNa mayA vyomnA''nIto mahATavIm // 519 mayA mlecchazvAnarUpairbahudhA'si kadathitaH / AzvAsitazca mayaiva kRtvA rUpaM mahAmuneH // 520 tataH kumAra jagade sa mayA vibudhezvaraH / evamevaM vyatikare mahAtman pratyayo'stu kaH // 521 devenoktaM smarAbhogaM vidhAya sudhiyAM nidhe / IhAdi sRjato jAtismRtiH kAntAtha me'milat // 522 taduktipratyayAjjAto devoktau pratyayo dRDhaH / tato mayoktamatrava dIkSe nava vilambyate // 523 suro'vagdIkSitasyeyaM dustarA te mahATavI / svayaM dIkSA'pyayuktA tat tvAM naye pitRsannidhau // 524 tatra prAgbhavamitrasya zrIjayazAsanAtmanaH / sUreH samarasenasya dIkSethAH saumya sannidhau // 525 ityuktvA mAM sa utpATya nabhovAhanabhUbhujaH / sAgapathAnveSiNo'raNye'zvArUDhaM purato'mucat // 526 zrIsamarasenasUrenivedya mama vAsanAm / zUradevo divamupaid guruH siMhapuraM punaH // 527 526.3. zrAga Page #427 -------------------------------------------------------------------------- ________________ lIlAvatIsAre apuSpaphalavat prApte mayi pramudito nRpaH / puramAyan puranarairgurUdantena vardhitaH // 528 tato vijJapayAJcakre mayA vasumatIpatiH / deva devatarUnetAn gurUn vandAmahe puraH // 529 atha pRthvIzvaro'haM ca tathaiva saparicchadau / prANemiva prabhuM gatvA sabhAyAM ca niSediva // 530 tataH kumAra saMsArAraNyanistINidIpikAm / dezanAM sUtrayAmAsa / gururmohagirisvaruH // 531 tathA me prAgbhavodantavasantena prabhurvyadhAt / jAtismRtilatAM zraddhotpuSpAM dIkSAphalonmukhIm // 532 tataH saMbodhya pitarau priyAM ca priyadarzanAm / priyayA priyamitraizca sahAdIkSe nRpAGgaja // 533 iti zrutvA prabhuM natvA zrImAn kusumazekharaH / gRhe gatvA''ha pitarau zrutaM bhagavato vacaH // 534 cartugatikasaMsArAdduHkhAgArAnnirantaram / nirviNNo'haM tAta mAtaranujAnIta mAM tataH // 535. yenAsmi gurusArthazaproktadIkSAdhvanA'dhunA / prasthAya nirvRtipadaM yAmi nityasukhAspadam // 536 pitA''khyat te'dhunA rAjyaM vatsa dIkSocitA''vayoH / kramavyatikramaH ko'yaM bhavatA . zikSito'nagha // 537 bhavAndhormama niryAto dta hastAvalambanam / mA sma kSipata tatraivetyuktvA putro'patat padoH // 538 mAtA'bravIn zRNu vatsa tvadviyogAnilomibhiH / / mama prANA amI vegAduDDAyyante palAlavat // 539 putro'vocadamba tarhi dIkSyate samameva hi / / yena nAtra viyogaH syAnna cAmutra zivAspade // 540 tato'vAdIt puSpaketurnirbandhazcet tavedRzaH / tadA kusumacUlo'yaM vatsa rAjye'bhiSicyate // 541 541.2. nibaMdha'. Page #428 -------------------------------------------------------------------------- ________________ 542-546] caturdaza utsAhaH tvayA tu saha sarve'pi vatsa dIkSAmahe vayam / putro'bUta sAdhu tAta kSaNaM nAtra vilambyate // 542 tataH sAmantasacivaparyAlocapuraHsaram / rAjA zrIkusumacUlaH svayaM rAjye'bhyaSicyata // 543 atha zrIkusuma / naH sarvatIrthakRtotsavaH / sAdhaM kanakalatayA zrIsAmantazatena ca // 544 surasundarIramaNamatIbhyAM parivAritaH / paJcazatyA ca mitrANAM tathA kusumazekharaH // 545 suguru samarasenAcAryarATpAdamUle sakalakuzalalakSmIvallarIsthUlamUle / jinapatimatavidhyAdhAnapUrva vitene caraNahariNanetrodvAhalIlAvilAsam // 546 // tribhirvizeSakam iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAGke puraMdarazreSThijIva-zrIsurandharakumArasya sulakSaNarAjaputrajIva-kusumazekharakumArasya ca dIkSAmahotsavavyAvarNano nAma caturdaza utsAhaH // * * gra. 558. Page #429 -------------------------------------------------------------------------- ________________ paJcadaza utsAhaH vilasaddharmanandane / bhImasaha devadhanaJjaye // 1 itazca bhArate'traiva sarva x karmI gUrjutretidezo'sti sudhAsvAduphalAkaraH / rAjadhAnI vivekasya tridivasyeva khaNDalam // 2 // yugmam tatra yo nAnAvAhinIramyo mahAbhUbhRtkulAzritaH / dezAntarairajeyazca dezarAja ivA'zubhat // 3 rAjA rarAjoccairudIrNa balavAhanaH / naravAhana aizvaryAnnAmnA zrIbalavAhanaH // 4 babhau yadIyadoH stambhe'vaSTambhe rAjyasadmanaH / jayazrIH paJcAlikeva nArAcairhaDhitA dRDham // 5 zIlacandanasaurabhyasaurabhyitadharAmbarA I premapAtramabhUt tasya devI malayasundarI // 6 sukRtAmbhodhisaMbhUSNumukhapIyUSapAyinoH 1 ghasrAH sahasrazo'tIyustayordevatayoriva // 7 anyedyuH kanakarathadevaH saudharmakalpataH / kukSau lasundaryA nandanatvamavindata // 8 rAkAmRgAGgavat kAntyA samaye'jAyatAMGgajaH / kulamRgAGka ityasya nAma cakre mahotsavaiH // 19 kramAt kalAbhiH sarvAbhiryaH zliSTaH samadarzanaH / lIlayeva smarajayI vijigye'nIdRzaM haram // 10 kalApAtrIrbhUpaputrIraSTASTAzAramA iva / mahIyasA'tha mahasA pitA tenAdavAhayat // 11 tAsAM samAsAM subhagaMkaraNyA yuvarATzrayA / tamudvAhya kRtakRtyaMmanyo manye'bhavannRpaH // 12 Page #430 -------------------------------------------------------------------------- ________________ 12-21] paJcadaza utsAhaH atyunnate vizAle ca sudhAnirmalanirmalaiH / ... abhinne'pi nRpAbhimne saudhe'dIvyat sa tatsakhaH // 13 jJAtvA kulamRgAGkasya cAritrAvaraNAtyayam / bodhaye suguruH saiSo'nyadA taM devamAdizat // 14 maGkharUpaM vidhAyAgAnnagaraM so'tha nirjaraH / jagaccitrakaraM citrapaTamAdarzayajjane // 15 tathA hi - akRte randhane zvazrvA snuSaiSA pazya piTTayate / nanAndrA khisyate cAsau bhrAtRjAyA yadA tadA // 16 eSA snuSA kalahakRt bhinte svasyAMbaraM svayam / / zvazrareSA'dhunA vadhvA piThyate hA niraGkuzam // 17 tathAkSAraM rAddhamidaM kimadya dayite rAdhnoSi kiM na svayaM dhik tvAM krodhamukhImalIkamukharastvatto'pi kaH kopanaH / AH pApe pratijalpasi pratipadaM pApastvadIyaH pitA __ dampatyoriti nityadantakalahaM bho bho janAH pazyata // 18 tathA - zvazrUH krUratayA kaTAkSayati mAM duSTA nanAndA'pi me bharturbhagnyativallabhA'sti na cirAnme garbharUpaM hale / Aste krodhamukhI ca devaravadhUdagdhA'smyahaM karmabhiH __ prAyo bhojyamaniSTamityayamaho brUte vadhUTIjanaH // 19 ityAdi hAsyakRccitraM darzayan prAkRte jane / bhUribhUri labhatyeSa maGkho gRhNAti no punaH // 20 nirlobhanatayA tena raJjitaM nikhilaM puram / priyamitraiH kumArasya tattaccitramakathyata // 21 15.1. 'yAgonna. 18.2. 'svato.. Lila.-46 Page #431 -------------------------------------------------------------------------- ________________ lIlAvatIsAre kumArazca maGkhametamajUhavat / kutUhalAt sospyAnaman dUratospi kumAreNa nyagadyata // 22 re paTe taba kenedaM likhitaM kiJca vA'styadaH / kumAredamAtmanaiva likhitaM vRttamAtmanaH // 23 paTaM vIkSya kumAro'tha jagAda bata varNakAH / aho rekhAprAjJjalatvamahorUpakakauzalam // 24 he / yathAsvarUpametanme pratipAdaya rAjasUH // 26 1 kumAra zRNu vIkSasva darzyamAnaM mayA'dhunA // 25 lambAM kanthAM kare kRtvA sa mo darzayatyatha / kautukAkSiptacaitAstu nizAmayati arhasiddha zrutacaityasaGghAdiprAtikUzyataH nRtvaM mu(?) hAya niSpuNyaH sUkSmadruSveSa hA'gamat // 27 bAdareSu tatasteSu hA jagAma To utsarpiNyavasa siMNyoH santAste ( ? ) Svasya ca sthitiH // 28 tebhyo devaiSa udvRtto jAto hI pazya vAyuSu / tato'pyagniSu tatrAsthAdasaMkhyAtamanehasam // 29 jAto'psu pazyAtha bhUSvasaMkhyAtA avasarpiNIH / tataH kathaJcidudvRtya pazyAsau dvIndriyeSu bhoH // 30 jAtaH kRmiprabhRtiSu saMkhyAtaM samayaM sthitaH / pazyAthAgAt trIndriyeSu kITikAmatkuNAdiSu // 31 athaiSa caturakSeSu makSikAvRzcikAdiSu / kumAra vIkSasva tasthau saMkhyAtAn hAyanAn khalu // 32 saMmUrchimanRtiryakSu paJcAkSeSu yayAvayam / tataH kumAra pazyAsau prathame narake'gamat // 33 tatra ca cchidyate saiSa pacyate bhidyate muhuH / sAgaropamamekaM tu tasthau sarIsRpeSvathotpadyA sau tatra nRpAGgaja // 34 godhA nakulAdiSu / nAnAjIvAMstatra hatvA dvitIye narake'patat // 35 [ 29-35 Page #432 -------------------------------------------------------------------------- ________________ 31-49 paJcadaza utsAhaH chedabhedAdi tatrApi soDhUvA'yaM sAgaratrayam / tataH pakSiSu hiMsreSu jajJe pazya nRpAtmaja // 36 atha pRthavyAM tRtIyasyAM saptasAgarajIvitaH / / nArako'bhUt tatra ghoraghoraM duHkhaM sa soDhavAn // 37 tataH pazyaiSa siMho'bhUdyamasyeva sahodaraH / saMhRtya jIvAnnAnA'sau turIye narake'gamat // 38 dazAbdhIMstatra ca sthitvA'nubhUyAsukhamutkaTam / kumArAthaiSa so'bhUt pazya hanti tanUmataH // 39 tataH paJcamanarake saptadazAbdhijIvitaH / / tatra soDhvA mahAduHkhaM jAto matsyo narottama // 40 paJcendriyavadhAdezca SaSThapRthvyAmayaM yayau / dvAviMzati sAgarANi sahate pazya vedanAH // 41 mahAmatsyastato jAtaH pazyAyaM matsyalakSabhuk / tato'bhUt saptamapRthvyAM trayastriMzyabdhijIvitaH // 42 tatra nArakahiMsAdermatsIgarbhe samAgataH / antarmuhUrta sthitvA'tra saptamyAM punarapyagAt // 43 apratiSThAnanarake SaTSaSTimiti toyadhIn / antarmuhUrtAntaritAn varAkaH pazya tasthivAn // 44 tato bhrAmyazca tiryakSu siMhebhAzvagavAdiSu / kSuttaSNAdimahAduHkhaM hI varAkaH sahatyayam // 45 zarAGkuzakazArAdighAtairgurubharaistathA / asAvasAtaM siMhAdibhave santatamanvabhUt // 46 zrIkumAraiSa mahiSo jAtamAtraH kSudhA'mRta / / punazca mahiSo jAtazcAmuNDAyA baliH kRtaH // 47 saiSo'bhavat kharo bhAraM vAhyate pazya hanyate / / kharI vIkSya bharaM kSiptvA bhukkurvan dhAvate'dhamaH // 48 tato gartAzUkaro'bhUd viSThAdyazucibhakSakaH / anAryoM jananIM bhuktvA mRtastadgarbhamAgamat // 49 Page #433 -------------------------------------------------------------------------- ________________ 150-13 lIlAvatIsAre athAyaM zvA'bhavaddeva kSudhAoM vraNacandrakI / saMprayukto hahA zunyA varAko hanyate'dhamaiH // 50 jAtazchAgo yAyajUkairyAge'hanyata pApmabhiH / mAMsAzibhiH pazya jadhne hahA mRgabhave'pyasau // 51 sa eSa vanakolo'bhUdazvathaTTena veSTitaH / / bhittvA'zvathaTTa praNazyan hataH zalyena kenacit // 52 kalavikAdivAlo'yaM jAtaH zyenadvikAdibhiH / / jalacArI ca kaivatairvarAko'hanyatAsakau // 53 athotpede varAko'yaM manuSyeSu kathaJcana / raNDAproSitapatyAdegarbha'gAli kadauSadhaiH // 54 raNDAdigarbhe punarapyAyAto na mRtastathA / hI kumAra varAko'yamujjhAJcakre zmazAnake // 55 strIgarbhe dvAdazasamAH sthitvA mRtvA svavarmaNi / .. jAtaH sthito dvAdazAbdI triraSTAbyeSa jAtavAn // 56 nArIgarbhe sthitazcaiSa tiryak sthitvA na nirgataH / kumAravara jajJe'sau mAtuH svasya ca mRtyave // 57 ayaM garbhe sthita eva vikRtya pRtanAM ghanAm / yudhdA mRtvA ca hA garbhanarakAnnarakaM gataH // 58 kumAra jAta evAyaM revatIdoSato'mRta / punarutpanna evAyaM vinaSTo dantapIDayA // 59 ayaM ca jAto viNmUtrApavitro rodano'sakRt / makSikAbhizca zUkAvAn mAtuH klezAya kevalam // 60 daridragehe jAto'yaM zuSkAno garbhago'pi hi / . jAtamAtre ca jananI hA kumAra vyapadyata // 61 pitrA'yaM cAjAdidugdhairavar2yAta pitA'stamait / / eSa karparahastastu bhikSate pratimandiram // 62 57.4. mAtu. Page #434 -------------------------------------------------------------------------- ________________ 63-75 ] paJcadaza utsAhaH kubhojanAdaiSa kuSThagalannAzauSThakarNakaH / makSikApiNDako nirbhatsyate bhikSArthamAgataH // 63. saiSa mRtvA punarjAto naro dAridryamandiram / parAbhavamahApAtraM jIvannapi na jIvati // 64 kSaireyIM vIkSya bhuJjAnAn yAcate smaiSa mAtaram / rudatI sA'pi duHkhArtA bASpairevottaraM dadau // 65 tata eSa kSudhA mRtvA kathaJcit karmalAghavAt / jAtavAnabhyatanayo vyavAhe'nyasutAmasau // 66 tadvyaye hRtasarvasva ivAsau pazya roditi / kva gatA'si prativada kAnte kAntavilocane // 67 naiSa bhuGkate na pibati tato vAtena pUritaH / mRtyavasthAmiva prAptaH parityaktazca vaidyakaiH // 68 tato'sya pArzve jananI pitA bhrAtA ca roditi / ayaM tUtpatya patati taptorvyAmiva matsyakaH // 69 kathaJcideSa praguNIbhUtaH pitrAdayo'hRSan / eSo'nyadA gato dyUte'saMkhyaM dhanamahArayat // 70 tatazvAkruzyate mAtrA pitA kiJcid dadAti nauM / gRhe pravezaM naivAsya bhrAtaro'pi dadatyatha // 71 dyUtakAraizca gartAyAM nikSipyAdAya mUrdhani / etasya dhUlIpiTakaM pitA mocayate na hi // 72 mahAjanena melanyA mocito'sau na yAvatA / eSa jajJe pazya cauraH khAtraM khanati pAtakI // 73 ArakSakairepa dRSTaH kharamAropitastataH / sarvatra bhramitaH puryAmudabadhya pitRmandire // 74 patitaH pAzataH saiSa zUlAyAmadhiropitaH / kathaJcicchubhamRtyozca jajJe rAjJo'yamaGgajaH // 75 67.1. bhRta. Page #435 -------------------------------------------------------------------------- ________________ [76-88 lIlAvatIsAre saMprAptayauvanaH kAmAturo mantripitRpriyAH / sAmantalokakAntAzca pApo'bhuGkta balAdasau // 76 pitrA nirvAsito dezAnniHsahAyo'tha nirdhanaH / kAmavajrAnalottaptastirazcIrapi sevate // 77 naSTAM raNDAmRddhimatI dharatyeSa smarAturaH / jAtairapatyaiH klizyeta kramato niSThite dhane // 78 vArddhake muNDitazirA varAko jIrNamaJcake / / suptaH pUtkurute bhAryAdayaH zRNvanti no punaH // 79 nRduHkhavarNanAyoktA bhavA ete nirantarAH / saptASTanRbhavebhyastu jJeyamantarbhavAntaram // 80 tato'yaM vyantaro jajJe srIpuMsAdigrahaspRhaH / nAnAnarthakaratvAcca mAntrikeNa nyagRhyata // 81 kilbiSikAbhiyogyeSa kumArAjani pApmataH / / so'yaM jAto vyantarAdivAhanaM hA nirUpaya // 82 gandharvAdizca gandharvAnIke tu na rajatyayam / paraddhidarzanAdeSa devabhAve'pi khidyate // 83 prApte'pIndrAhamindratve cyavanAdeSa duHkhitaH / ete devabhavA bodhyA naratiryagabhavAntarAH // 84 etazca bhRgukacche'sau jasAdityAGgajo'bhavat / vaNigajasaraviH saiSa kadaryo lobhasAgaraH // 85 gRhe zaTitadhAnyAdi jaraccIraM ca yacchati / potena ratnadvIpe'sau yayau pitrAdyasammateH // 86 pazya tatraiSa ratnAni prabhUtaza upArjayat / / cakre ca vaNija mitraM ratnadvIpanivAsinam // 87 pApmanA'nena so'bhANi bhagukacche mayA saha / Agaccha ratnAnyAdAya mahAlAbho bhaviSyati // 88 : Page #436 -------------------------------------------------------------------------- ________________ 367 paJcadaza utsAhaH sa ca mugdhaH sahAnena potena prasthito'mbudhau / / antaHsamudraM tAmbUle viSeNAmAryanena saH // 89 rodityeSa jasaraviH sa vaNig vyantaro'jani / jJAtvA'vadheH sa svavRttametaM cikSepa vAridhau // 90 tIrvA'rNavamayaM daivAnmilito dhAtuvAdinoH / [ tAbhyAM ] hantumayaM ninye kumArISa palAyata // 91 nidhaye tarupAdaM ca khanannaiSa nivAritaH / / adhiSThAtRvyantareNa kopAire nici kSipe] // 92 yakSiNI sAdhayatyeSa pApaH prArthayate ca tAm / tayA grahilitaH prApto gRhe pitrA paTUkRtaH // 93 svayaM svaM pitaraM hatvA viSeNaiSa yazoraviH / muktakaNThaM zaTho rodityavadhAraya dhInidhe // 94 punaH karpAsamAdAya yayau garjanakaM prati / davena dagdho'sau pApaH prApannarakadurgatim // 95 vasumitravaNikputrI vasunando'bhavat tataH / kurvannasau dhAtuvAdaM pitrA'vAri na tiSThati // 96 bhAgaM datvA pRthakcakre nirdhano'tha nidhiM khanan / yoginA'sau hataH kiJcit pazcAttApAd vyayaM gataH // 97 rAjJaH padmarathasyAGgabhUH kanakaratho'bhavat / asau pitrA samaM mantraM bhoH kumArAnyadA'kRta // 98 deva sAmantamanvyAdyAH paurA jAnapadAstathA / ekaikazaH svaM gRhyante yasya kozaH sa hi prabhuH // 99 ceTyA bhinna rahasyaM tat sAmantAdyaiH sapadyapi / rAjA dArugRhe kSipto'yaM ca kanakaratho'nazat // 100 prAptazca puri kauzAmbyAM zrIsudharmAsyapakajAt / svaM caritraM nizamyAsau jAtiM smRtvA nirakramIt // 101 Page #437 -------------------------------------------------------------------------- ________________ 368 [102-114 lIlAvatIsAre kauzAmbyAM prAvrajannete daza te ca divaM [ gatAH ] / zrInemipArzva'mI pRcchantyAgAmibhavasAdhanam // 102 prabhurUce zaradevAt prabodho vo bhaviSyati / / pradIpAdiva dIpAnAM prapadyadhvaM mudaM tataH // 103 ayaM ca kanakarathazcayutvA'bhUnnagare pure / balavAhanamalayasundayo reSa nandanaH // 104 sa ca tvameva kumAra nAtra kazcana saMzayaH / .. zUradevo'haM maGkharUpeNAtra samAgamam // 105 paTo'yaM tava bodhAya mayA'racyata citrakRt / . tat kumAravaredAnIM budhyasva kuru saMyamam // 106 ete'nantabhavAzcAtra proktAH sambhavamAtrataH / vastutastu jasaravimukhyA bhavacatuSTayI // 107 ityetat tadvacaH zrutvA'syehApohaM vitanvataH / mUrchA'mUrcchat kumArasya lokarmaGkho'jighAMsyata // 108 jAtismaraNamitre ca milite rAjanandanaH / tAn niSidhyAvadanmaGgaM svaM rUpaM darzaya prabho // 109 sa ca devo divyarUpaM darzayitvA tiro'bhavat / tAM vAtI pitarau zrutvocaturmA vatsa niSkabhIH // 110 putro'vadat tAta mAtaridaM vAmapi yujyate / niSedha[yanta yanmAmapyetanmohavijambhitam // 111 dvitIye'hni zrIsamarasenasUriH sahasraruk / prAtaH sahasrAmravaNe parApadudayazriyam // 112 tataH sadyo'pi sabalavAhano balavAhanaH / zrImAn kulamRgAkazca prabhuM nantuM prajagmatuH // 113 bhagavantaM . namaskRtya yathociti niSedatuH / / dharma zrutvA nRpo jajJe dIkSecchuH zrIkumAravat // 114 109.4. niHkramI. Page #438 -------------------------------------------------------------------------- ________________ 369 115-116 ] paJcadaza utsAhaH ladhuputraM zrIamaramitraM nyasyA''tmanaH pade / akArayat tIrthamahAdikaM vijayasenavat // 115 tatazca - sma vahati balavAhano mahIndraH sakulamRgAkakumArarAjayantaH / caraNabharamaho tato munIndrA hyahuta jinezvaralIlayA guruzca // 116 iti zrInirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke kanakarathakumAra-jIva-zrIkulamRgAGkakumAra-dIkSA-vyAvarNano nAma paJcadaza utsAhaH // * 115.3. AkArayat. * graM. 122. Lila.-47 Page #439 -------------------------------------------------------------------------- ________________ SoDaza utsAhaH athAtra bharatakSetre kurumaNDalamaNDanam / trailoke'pyaMpratirUpA'pratirUpA purI babhau // 1 rAjA duryodhanastatra vireje dhRtarASTasUH / sakarNazca paraM dharmAtmajapakSapriyakaraH // 2 yudhiSThiro dviSAM bhImaH kIrtipUraiH sadA'rjunaH / sahadevo nakulazca sa zrIduryodhanaH param // 3 padmotpalamRgAkSINi nopamAnAni yaddRzoH / manye vilAsavandhyatvAt sA'sya devI sulocanA // 4 sukezI susmitA svAsyA yA suhastA suvAk [ supAt ] / svIryA svaMGgI ca kiM tadAhUtimAtraM sulocanA // 5 tau cAnyonyaM vapuSpAtre sukhapIyUSapAyiNau / astodayau na hi vidAJcakrAte amarAviva // 6 sa vairisiMhajIvo cordevyAH kukSAvavAtarat / susvapnadohadazcaiSa samaye samajAyata // 7 pratyahaM navanavo'sya dazAhaM jananotsavaH / / ekAdaze'hni suSeNa iti nAmotsavo'bhavat // 8 saubhAgyasundaravaputtataH paramayaM svayam / divAnizamaho jajJe sarveSAM nayanotsavaH // 9 Ajanma sakalo'pyeSa kalpa ityeSa bhUbhujA / kalAcAryAya sakalakalArtha dhruvamAmArdIta // 10 udUDhaniHzeSakalaM niSkalaGkakulAGganAH / taM pANau kArayAJcakre rAT svakIrtikRte dhruvam // 11 tatra zrIyauvarAjyazrIH svayameva samakramIt / tAM rAT saMkramayan snehAt paunaruktyaM viveda na // 12 Page #440 -------------------------------------------------------------------------- ________________ 371 13-25] SoDaza utsAhaH aharnizamasau rAjacittasaudhe vasannapi / svavadhUkAraNAnmanye'dhyAsta saudhAntaraM punaH // 13 anyedhurjayapurezajayaputrIM nRsundarI[ m ] / . svayaMvarAmupayeme kumArendurnizAmiva // 14 zvetayitvA'bhitaH kIrtyA zaGkhAbhrakavalakSayA / citrayitvA pratApena kuruvindasanAbhinA // 15 AjJAlAkSAvatAreNa projjvAlya bhavanodaram / nyAyadauvArikeNoccai rakSyamANo'tra sarvataH // 16 ratnarociviphalitapradIpadyatimaNDale / pradhAne'bhyantarAsthAne nidhAne sarvasampadAm // 17 puNyalakSmIsakhIrAjyakamalAkamalAkare / svarNaratnotkarodAre zrIsAraGgAdhipAsane // 18 / adhyAsAmAsuSastasya zrIduryodhanabhUpateH / zrIsulocanayA devyA'laGkRtArdhAsanazriyA // 19 . kumAre zrIsuSeNe cAnyAsannAsanamaNDane / / yathocitiniviSTaizca varyasAmantamantriSu // 20 prakrAntAyAM ca sAmrAjyakiMvadantyAM samantataH / antarantaH parIhAsodante ca pravisarpati // 21 / ratnakarburitasvarNadaNDAlaGkRtapANikaH / priyaGkaro'nyadA dvAHsthaH pAdau natvA vyajijJapat // 22 // aSTabhiH kulakam deva garjanakAdhIzApratizatramahIpateH / siMhadvAre'sti dUto'yaM prabho yat kRtyamAdiza // 23 drutaM pravezayetyukte rAjA dUtaH sabhAmupait / / natvA''sIno vijJapayetyAdiSTo bhUbhujA'bhyadhAt // 24 vijanaM kAryatAM deva rAjoce vijanaM hyadaH / yaste rahasyaM kimapi tannizaGkamudIraya // 25 . 16:1. ajJA'. 19.4. zriyaH Page #441 -------------------------------------------------------------------------- ________________ 372 lIlAvatIsAre [26-38 dUto'brUta bhuvIdAnIM yatpratApa irammadaH / / vairinArIkSaNerAbhirmAdyan satyAnvayo'bhavat // 26 so'pratizatrubhUmIndro garjan garjanakAdhipaH / / AjJApayati te samyak sAvadhAnaM nizAmaya // 27 yAM narasundarIkanyAmupayeme tvadaGgajaH / AsIn me sA vRtA tat tAM preSaya drutameva bhoH // 28 yadvA giriM vA dariM vA jalaM vA sthalameva vA / zaraNaM pratipadyasva nAnyathA jIvitaM hi te // 29 smitvA dUtamathAbrUta zrIduryodhanabhUpatiH / re prabhuste sa me pattiH kuta evaMtaro'sya tat(?) // 30 puNyakSayAd vA tasyeti matiradya vyajambhata / kandarAsu sthitaM siMhaM rekArayati kaH sudhIH // 31 tataH prakupito dUto bhUtAviSTa ivAvadat / / sadA tvameva me svAmitIrthapAdAmbujArcakaH // 32 tanna kiJcididaM rAjan bhavaduktaM tato drutam / / nRsundarImimAM dehi zaraNyaM vA samAzraya // 33 zrIsuSeNakumAro'tha vyAjahe'mu sudurmukham / padorgRhItvA kSipata purInirdhamanena bhoH // 34 tataH kSitipatiH prAha vatsaitanna khalacitam / dUte daNDo na hi zlAdhyaH kintu tatraiva kuprabhau // 35 tatastAtamanujJApya caturaGgacamUvRtaH / / taM prati zrIsuSeNaH srAk pratasthe sthemamandaraH // 36 dUtaM cAkhyadrutaM gaccha svaprabhoH pratipAdayaH / idAnIM puruSo bhUyAH pAtAle'pi na mokSyase // 37 nivilambaiH prayANaizca kumAraH prApa sImani / svadUtena tamUce ca prApto'haM kSatriyo bhavaH // 38 35.2. etaM na. 36.4. sthena.' Page #442 -------------------------------------------------------------------------- ________________ 39-52] SoDaza utsAhaH 373 tatastaM sarvapracchannatAhavigrahakAriNam / parastrIlipsumasamavairaM mancyAdayo'mucat // 39 sAmantA mantriNaH sarve zrIsuSeNasya te'milan / / tataH pradhAnatyaktaH sa praNanAza zRgAlavat // 40 zrIsuSeNo garjanake pravartya pitRzAsanam / mahAbalAMstatra deze'sthApayad daNDanAyakAn // 41 vardhApakaM prAhiNocca zrIduryodhanabhUbhujaH / rAjadhAnyAM svayaM sthitvA sausthyaM sarvatra cAtanot // 42 tataH svarAjyAbhimukhaM vavale sa balezvaraH / / zrIsuSeNo nijabhuvi vasantapuramApa ca // 43 tatra zrInandanodyAne skandhAvAraM nyavezayat / krIDan zrInarasundaryA tasthau ca katicidinAn // 44 itaH zrIsiMharAjasuSeNamavabudhya tam / prabodhayogyaM samarasenasUririhAgamat // 45 tatraiva nandanavane tasthau ca saparicchadaH / prabhuM vaMdAravaH paurAH zuzruvurdharmadezanAm // 46 tathA paurAdibhirvandyamAnAn nidhyAya tAn gurUn / zrIsuSeNakumAraM taM papraccha narasundarI // 47 Aryaputra puraH ke'mI kimAcAraM caranti vA / kumAro'vagime zvetAmbarA dharma ca kurvate // 48 priyA'zAsrakSuNNagatiH kumAraM punarabravIt / Aryaputra dharma iti kaH zabdArtha udIryate // 49 zAsrAbhyAsI kumAro'pi pratyuvAca nRsundarIm / / priye durgatipAtyanidhAraNAddharma ucyate // 50 priyA''ha durgatiH keyaM priyo'vak narakAdikA / / kathaM nAthAtIndriyaM hi narakAdyavasIyate // 51 anumAnAditi prokte kumAreNa priyA'vadat / pratyakSAviSaye nAthAnumAnaM na pravartate // 52 Page #443 -------------------------------------------------------------------------- ________________ 374 lIlAvatIsAre anumAnAntarAdeva tatpravRttau vidAMbara / itaretarAzrayaNAnavasthAdi prasajyate // 53 priyaH prAha priye nAtra pUrvadoSo sthitiryataH / pUrvAnumAnaM nAntyAzrin kintu pUrvatarAzrayam // 54 anavasthApi naivAtrAvatarItuM pragalbhate / dvitra(?) jJAnodaye'vazyaM jijJAsAvinivRttitaH // 55 kiJca - sAdharmyata vRttyAsdhyakSamapyanumAnakam / pravartakaM tatastanna bhaved dUSyAnumAnavat // 56 svapna pratyayadRSTAntAt pratyakSaM na prameti cet / tadA'khilavyavahArocchedadoSastavApatet // 57 api cAptagirA'pyeSA durgatirbudhyate budhaiH / sA''khyadAptaH ka Uce'sau vItarAgastrilokavit // 58 na mRSAbhASaNe'muSya kAraNaM kimapIkSyate / rAgAdidUSito hyajaH puruSo bhASate mRSA // 59 preyasyUce tarhi nAtha zraNumaH kiM vadantyabhI / tatastau dampatI prAptau sUrirAjasya sannidhau // 60 apazyatAM pravizantau prathamaM tau mahAmunIn / kAyotsargavIravajraparyaGkAdyAsanasthitAn // 61 nAnAlabdhitaTinyabdhIMstapaHkrazitavigrahAn 1 rAjasAmantamantrIbhyazreSThisArthapanandanAn munIzvaram / prekSAMbabhUvaturatha va (?) dantastau saumyaM sudhAkaramiva prabhAkaramivojjvalam // 63 payodhimiva gambhIraM kalpaducintAmaNyAdermAhAtmyaddhivijitvaram dhIraM kAJcanazailavat / tato bhaktyA namaskRtya taM sUriM saparicchadam / AsAMbabhUvaturimau prAJjalI sadguroH puraH // 65 [ 53-65 // 62 // yugmam // 64 // yugmam Page #444 -------------------------------------------------------------------------- ________________ 66-78] SoDaza utsAhaH atrAntare'vadhicarAt taM vijJAya nRpAGgajam / zrImatsamarasenasya . munIndrasyopajAnukam // 66 paJca varNavimAnAnAM dhoraNIbhiH samantataH / dyAM bhuvaM cAntarA ramyAM sRjanniva navAM divam // 67 kalazaizcavimAnAnAM tAmarasamayImiva / divA'pi ca patAkAbhijyotsnAzreNimayImiva // 68 nAndItUryaninAdaizca zabdAdvaitamayImiva / gAyadbhirgAyanastomairgAndharvaikamayImiva // 69 nRtya bhinartikAvRndaividyanmAlAmayImiva / maGgalapAThinAM pAThaH sanmaGgalamayImiva // 70 kaNThIravadvIpadvIpizArdUlasarabhAdibhiH / yAnahaMsahayAdyaizcarbhA(?)vismayamayImiva // 71 agarairamarIbhizdha gaNanAmatigAmukaiH / rUpAntarairiva nijaiH paritaH parivAritaH // 72 manovanebhazravaNadRkkaraGkakArmaNam / pade pade sthiraM pazyan puraH saGgItakautukam // 73 bhAsvantamapyabhAsvantaM tanvaMstanuvibhAbharaiH / zrIzUradevastatrA'gAt saudharmendra ivA'paraH // 74 // navamiH kulakam tAvaddevaparIvAraH sa prAkSiNayat prabhum / gurubhaktibharAkrAnta iva nIcaiH nanAma ca // 75 bhagavantamanujJApya siMhAsane nivizya ca / / ekaikabAhoH srIpuMsapAtraiAtriMzatA kSaNAt // 76 SoDaza SoDaza nATyAnyAdhAya purataH prabhoH / updshyopsNhRty natvA stutvA punaH prabhum // 77 vinayAt praznayitvA ca zrutvA nirvacanAni ca / yathAgataM jagAmAzu sa zrInirjarazekharaH // 78 // tribhirvizeSakam 68.2. tAmaryasa. 73.4. puraMH Page #445 -------------------------------------------------------------------------- ________________ 376 lIlAvatIsAre [79-87 kumArastadidaM vIkSya vismayasmeramAnasaH / dadhyAvaho bhagavato bhagavattA mahAdbhutA // 79 papraccha ca prabho ko'yaM mahAmAhAtmyamandiram / amAnaM mahimAnaM yazcakAreti prabhoH puraH // 80 prabhurjagAda kauzAmbyAM sudharmasvAmino'ntike / vayaM dazApi niSkrAntA ityAdi prAggatakramam // 81 zrIvairisiMha jivastvaM surAtmAtveSa nirjaraH / jayazAsanajIvo'haM tvabodhArthamihAgamam // 82 athehApohAdi kRtastasya zrIrAjajanmanaH / prAgnavavyaJjikobuddhA sAga jAtismRtidIpikA // 83 amAnajJAnazraddhAnasaMvegAvegatastataH bhaktyA vijJApayAmAsa guruM kurunRpAtmajaH // 84 sambodhya mAtApitarau ruciraucityuktibhiH / prabho yuSmatpadAmbhoje zrayiSye rAjahaMsatAm // 85 tatrAmAtyairathAhUya pitarAvanvajijJapat / atisaMvegavairAgyAtinirbandhaprabandhataH // 86 atha varivasitazrIsarvadevAdhidevaH praviracitayathecchAmAnadAnAvadAnaH / jinamahimajuSo'sya zrIguroH pAdapadme caraNamadhu sakAnto'pAt suSeNadvirephaH // 87 itizrI nirvANalIlAvatImahAkathetivRttoddhAre lIlAvatIsAre jinAke vairisiMharAjaputra-jIva-zrIsuSeNakumAra-dIkSA-vyAvarNano nAma SoDaza utsAhaH / 84.4. nRpAtmajaH * graM. 90. Page #446 -------------------------------------------------------------------------- ________________ saptadaza utsAhaH itazca magadhAbhidhe janapade sudA(? dhA)mAspade 'sti rAjagRhapattanaM . vasumatIziromaNDanam / ihAsta jayadharmarAT kramaparAkramasvargirATa ___ satI subhagatAvatI priyatamA'sya padmAvatI // 1 tadIyaudarAntare hariNarAjasusvapnato . 'vatAramakarot suro vijayasenarAjarSisUH / prazasyasamaye'sau samajaniSTa diSTAmbudhiH .. - sa siMhanRpazekharo vijayate bhavAneva hi ....2 ya eSa kathitaH purA'tra vasudevadevaH sko| .'rimardanasutA'bhavannibhalavena(?) - lIlAvatI / sa sAdhu dhanadevako'jani surAlayAt pracyuto / / 'sako kamalakesarastava sunandanaH - samprati // 3 praboghasamayo'dhunA nRpa tavetyasau preSitaH .. prage paThitavAn surastava ca dharmarAgo'bhavat / vayaM ca tadihAgatAstata idaM mayA mUlato - virAgamatikAraNaM nijamudIritaM vistarAt // 4 iti zrutavatAM kSaNAnnapatisiMhadevI tanU ruhAM hRdudaye januHsmRtitamo'padaH (1) prodagAt / tato'khilavilokanAjjaguramI bhavAbdhestvayA / vayaM munipa tAritAstadadhunA vidheyaM diza // 5 tadA ca sahasA''gato gurumuvAca zUrAmaraH prabodhayitumeSa mAM nRpasutaH pratizrAvyatAm / suto'sya bhavitA'smyahaM yadatha rAjasUrabravId vratecchuradhunA'pyahaM tata ida kutaMHsambhavi // 6 Lila.-48 Page #447 -------------------------------------------------------------------------- ________________ 378 * lIlAvatIsAre jagAvatha sa nirjaraH sphurati te caritrAvRti stadAzraya nRpazriyaM tvadapare tu dIkSAzriyam / tataH svasamaye bhavAnapi hi dIkSitA siMhata stadetadamaroditaM sapadi te same menire // 7 nRpaH sapadi padmakesaramatha svarAjye nyadhAt str vidadhe'dbhutaM nRpatitAbhiSekotsavam / pitA'sya nRpateradAt samanuzAstidambhAnnijA taraGgamapi vaibhavaM bata mahAzayAH sarvadAH // 8 tataH paTahapUrvakaM matamadApayat sarvato nRpo vyaracayattarAM jinagRheSvathASTAhikAH / nitAntamaparAdhinAmapi hi bandimokSaM vyadhA"damArimudaghoSayat sucandana vilepanaiH kila yazobhirApANDuro dukUlavasa naizca phenilapayobdhilIlAM tribhuvanA bhayArambhavat // 9. dadhiH / dIkSAzriyA // 10 samauktika pariSkRticchalasamakSabhAsvadguNaH prasUnavikacasrajA srajita eva sureNa saha padmakesaranRpeNa klRptotsavaH H ! "suradruma digantaraca rajjanAgamanakArinAMdIravaH ma puro sahasranaravAhikAM suzibikAM samadhyAsitaH iva pravartitamatapradAnoddhavaH / 1 magadhamaNDalocchalitakAvya kolAhalaH // 11 rapravarasundarI kSapitalAjapuSpArcitaH 7.1. nirjara.. kSitIzvarakarasphuraccamarapuNDarIkAdbhutaH vratodyadarimardanapramukhamukhya sAmantayuk sukaNThasaghavAGganA satatagItatanmaGgalaH 1 // 12 subuddhayamalabuddhikaprabhRtimantrivargAnvitaH / susAdhvyanupamavratAcaraNacittalIlAvatIpriyAprabhRtinA'varodhanajanena saMsevitaH // 13 [ 7-13 Page #448 -------------------------------------------------------------------------- ________________ 14-20] saptadaza utsAhaH vayasyavarivasthitaH sajinadattasuzrAvakaH parivrajitumutsukaH sapadi siMhabhUmIzvaraH / purAt svarUpamAn tataH pracalito'tha nandIzvare mahotsavacikIrSayA surapatiryathA didyate // 14 // - paJcabhiH kulakam athopavanatIrthamait sugurudaivatAlaGkRtaM vihAya zivikAmasau sapadi pAdacArI yayau / / pradakSiNayatA guruM saha paricchadena tridhA 'munAvasumatIzinA trigatikA kilAkuNDali // 15 praNamya padapaGkajaM samarasenasUrerguro vratAya samupasthitaH saha paricchadenAmunA / sa siMhanRpatiryadA khalu tadaiva mohadviSo mahApuravare'bhavat satatameva bhaGgAnakam // 16 vimucya vasanAdikaM sumuniveSameSo'dadhAt samAjakavaca kila prabalamohanirjitvaram / rajohRtimukhAMzuke sadasi kheTake'nvagrahIt kacoddhRtimiSAt kilAkhyaditi zAtravonmUlanam // 17 namaskRti puraHsaraM samayikasya sUtraM jagau sumantramiva moharATsakalacamvavasthApakam / pradakSiNanayA punaH samarasena sUreguro jagAda karaNatrikAMtarayameva me'taH param // 18 sa siMhanRpatirmuniH sapadi sA ca lIlAvatI take nRpatimantriNaH sajinadattasuzrAvakaH / maharSipadavIvRtAH sasuradAnavairmAnavaiH pramodaguru nemire kimapi jigyire'ntadviSaH // 19 praNamya saparicchadaM samarasenasUri guruM jagAma puri padmakesaranRzekharastatra ca / pratApavijitAhitaH kimapi kIrtibhAgIrathI pavitritajagattrayo'nvaziSadindravat svaM padam // 20 Page #449 -------------------------------------------------------------------------- ________________ 380 gong lIlAvatIsAre vilAsasukhamanvabhUt saha sadaiva padmazriyA itaH sa zUramuninirjaraH sutatayA'vatAraM yayA T. tadIya udare'nyadA nigaditaH zubhaH svalAhala : ( ? ) / cakAra vasUta samaye ca taM kamalinIva lIlAmbujam // 21 nRpapadmakesara udArajanmotsavAt paraM nijatanUdbhave sapadi kArtavIryAbhidhA / kramAt sa sakalAH kalAH zubhakalAzca rATputrikA mudA'STa pariNItavAn yuvanRpazriyaM cAptavAn // 22 itazca sa mahAmunirgurumukhAmbujAddvAdazA GgikAM ca caturarNavImiva sukhAnmudA'dhItavAn / tatazca sa nije pade samarasenasUrIzvaraiH zivAspadanibandhane gurumahaivAsthApyata // 23 tadanu sa munisiMhasUriH samAntAt skhalanavirahitodyatsatkramodAracaryaH / sapadi vijayadevApAstadurdarzane bho'vRjinamiha vihAraM sAramuccaizcakAra // 24 * pra. 52. [ 21-24 iti zrIlIlAvatIsAre jinAGke zrIsiMhamahArAjadIkSA - sUripada - vyAvarNano nAma saptadaza utsAhaH // * Page #450 -------------------------------------------------------------------------- ________________ aSTAdaza utsAhaH atha zrIsamarasenA vihitaihikasatkRtaH / zrIvimalasenasurandharau kusumazekharaH // 1 kulamRgAGkaH suSeNa iti paJcarSibhiH saha / santatakSataSaSTakairiti duSkarma varmavat // 2 tathA hi - dvAdaza pratimA muktAvalI ca kanakAvalI / ratnakAvalyau ca guNaratnasaMvatsara tathA // 3 ladhIyazca mahIyazca siMhaniSkrIDitaM tathA / mahIyazca ladhIyazca bhadraM bhadrottaraM tapaH // 4 AcAmAmlavardhamAnaM tapazcAndrAyaNaM tathA / itthaM tapobhiH sukRzAH zive mAtuM nu te'bhavat // 5 // tribhirvizeSakam jJAtvA'tha samarasenasUrIndraH zeSamAyuSaH / sammetazailazikhare mahAzuddhazilAtale // 6 saMstArakaM samAruhyAnazanaM pratipadya ca / / padmAsanasthaH pUrvAbhimukho maulIkRtAJjaliH // 7 garIyastarasaMvegataraGgottuGgamAnasaH / madhuradhvaninA''rebhe vaktumArAdhanAmiti // 8 // tribhirvizeSakam namo'rhate bhagavate jJAnadarzanazAline / nRsurAsurapUjyAya jyAyase jagatAmapi // 9 yAdavAnvayasUryAya saMprAptAkSayasampade / pravAdyatkIrtitUryAya sarvato'pi nirApade // 10 saMsArArNavanirmagnajantusantAnatAriNe / karmavalallIvitAnakanemaye'riSTanemaye // 11 // tribhivizeSakam 8.2. taraMgataraMgotuMga'. Page #451 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [12-22 arhatAM sarvasiddhAnAM manaHparyavazAlinAm / avadhijJAninAM sarvazrutakevalinAmapi // 12 purataH paramaprItyA'ticAramalamAtmAnaH / prakSAlayAmi parito nindAgarhAdivAribhiH // 13 // yugmam tathA hi -- akAlAdiH zrutajJAne darzane zaGkitAdikaH / cAritre tvasamityAdistapasyakaraNAdikaH // 14 vIrye tu nigUhanAdiryo'ticArAmayo mama / saMjAtastaM cikitsAmi nindAgardAdibhaiSajaiH // 15 // yugmam yacca sUtrArthapauruSyoH pratilekhanakAdiSu / kaSAyendriyogeSu duzcakre zodhayAmi tat // 16 mahAvratAni paJcApyAdade teSAM puraH punaH / aSTAdazAghasthAnAni kSAlayAmi muhurmuhuH // 17 kSamayAmi sarvAn jIvAn kSAmyantu mayi te same / teSAM kSAmyAmyahamapi maitrI sarveSu me'dhunA // 18 AhAramupadhiM sarva vapuzca caramakSaNe / samakSamarhadAdInAM vyutsRjAmi tridhA trikA // 19 parameSThinamaskArapratyAhAravidhAnataH / dhyAyannantarmuhUrta sa pAdapopagamaM vyadhAt // 20 vidadhaditi ca paJcAcArikArAdhanAM sa pratisamayamudItottaGgasaMvegavegaH / kSapakamunipadavyA prasthito ghAtighAtA nirupamitimavApat kevalajJAnalakSmIm // 21 tadanu tadanuyAtaH pAtayitvA kSaNAnta 1rabhibhavalavopagrAhikarmArivAram samamasamamunInAM paJcazatyA vyalAsIt sugurusamarasenaH zrImahAnandapuryA[ m ] // 22 14.2. saMkitAdikaH. 19.4. nyutsRjAmi. 21.2. 'tottaMga .... Page #452 -------------------------------------------------------------------------- ________________ 383 23-34] aSTAdaza utsAhaH evaM vimalaseno'pi buddhvA''yuHzeSamAtmanaH / gurUnanujJApya sAdhaM gItAthaiH praticAribhiH // 23 zrIsammetagireH zaGge supuSkalazilAtale / padmAsanyaivamUce'tha maulikuDmalitAJjaliH // 24 // yugmam namo bhagavate nemisvAmine zivagAmine / bhUrbhuvaHsvastrayIpUjyapAdAya paramAtmane // 25 tathAnamo'rhadbhyo'starAgebhyaH samyagvAgbhyazca kevalAt / / arhatsiddhAdibhedebhyaH siddhebhyazca namo namaH // 26 gaNabhatpramukhebhyazcAryebhya stAnnamo namaH / upAryebhyaH sarvAGgAdhyApakebhyo namo namaH // 27 mahAvratAdrIndrabhRdbhyaH sAdhubhyo'pi namo namaH / / manasA vapuSA vAcA vaMde'smi parameSThinaH // 28 teSAM ca purataH sarvAnaticArAn vizodhaye / yadete dharmaprAsAdasUtradhArasahodarAH // 29 yanmayA'nAdau saMsAre mithyAtvAvRtabuddhinA / / anAryamupadiSTaM tadgaheM nindAmi sarvataH // 30 nAsti jIvo nAsti dharmaH sarvajJo nAsti kazcana / nAstikena mayoce yadgaheM nindAmi tat tridhA // 31 yat srIzastrAkSasUtrAdirAgAdyaGkakalaGkitAH / devatvena mayaucyanta gardai nindAmi tat tridhA // 32 pApazrutaM yacca mayA'dhItamadhyApitaM tathA / pratikrAmAmi tat sarva sarvathA'pi hi samprati // 33 iSTApUrtAdi pApaM yat kvApi dharmatayA mayA / upadiSTamanujJAtaM gaheM nindAmi tat tridhA // 34 27.3. upAyebhyaH . 34.1. ipTApUttA'. Page #453 -------------------------------------------------------------------------- ________________ 384 lIlAvatIsAre [35-40 samyaktvaM mahAvratAni gRhItAnyapi sadguroH / punaH siddhAdipratyakSaM gRhNAmyeSa vizuddhaye // 35 arhasiddhAcAryacaityasaGghazrutasadharmasu / yA''zAtanA kRtA kAcit tAM nindAmi muhurmuhuH // 36 chadmastho mUDhacetAstu kiyanmAnaM smarediha / yanna smarAmi tatrApi mithyAduSkRtamastu me // 37 kSamayAmi sarvAn jIvAMstrasasthAvarabhedinaH / / pApaprakSAlanAdevaM zuddho'haM sarvathA'dhunA // 38 muJce caturavidhAhAraM dharmopakaraNaM tathA / vapuzca prAntyasamaye parakIyamivAdhunA // 39 ityevaM parameSThipaJcakanamaskRddhyAnadhArAjala prakSAlapragalanmalaH suvidhinA gardAkRtazrAvaNaH / lAtvA zrIjinapAlavidhyanazanaM divyaM suzuddhiM gataH prApa zrIvimalAdisenaRSirAT satkevalAM nivRtim // 40 iti zrInirvANalIlAvatIsAre jinAGke zrIsamarasenasUri-vimalasena maharSi nirvANa-vyAvarNano nAma aSTAdaza utsAhaH / * gra. 45. Page #454 -------------------------------------------------------------------------- ________________ ekonaviMzatitama utsAhaH tathA surandharamuniqhatvA paryantamAyuSaH / / namaskRtya caityasAdhUn kSamayitvA'khilaM gaNam // 1 vitIrNAlocanaH klaptAnazano gItasAdhuyuk / sammete padmAsanasthaH suvizAlazilAtale // 2 pUrvapuruSadikprAptyai . pUrvAzAbhimukhaH kila / mUrdhanyastahastakozo'pAThIdArAdhanAmiti // 3 // tribhivizeSakam namo mithyAtvatimiravidhvaMsakavivasvate / krodhoSarbudhameghAya mAnAmbhodanabhasvate // 4 mAyAvallIparazave lobhAmbhodhighaTodbhave / ariSThanemine bhaktyA dvAviMzAya jinezine // 5 api ca - surAsuranarasvAmikRtAmarhanti ye'rhaNAm / bhUrbhuvaHsvastrayIzAnAste'rhanto maGgalaM mama // 6 trailokyajayino rAgadveSamohamahArayaH / yahatAste'rihantAro bhavantu mama maGgalam // 7 dhyAnAgninA bhavabIjamithyAtvAdipradAhataH / ye na rohanti saMsAre te'rohantazca maGgalam // 8 kSINASTakariyo ye bhuJjate zivasampadam / kRtakRtyA bhagavantaH siddhAste mama maGgalam // 9 matizrutAvadhimanaHparyavakevalAbdhayaH pratyekabuddhAdayazca sAdhavo mama maGgalam // 10 kSAntyAdirdazadhA dharmaH zuddhaH sarvajJabhASitaH / / bhavAmbudhau nirapAyaH potazca mama maGgalam // 11 Lila.-49 Page #455 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [12-24 nArakAmaratiryaGnaeNsamudAye'tra nizcitam / arhanta uttamA ete bhUdhareSu sumeruvat // 12 vyavahAryAstadanyebhyaH sUkSmakebhyastu bAdarAH / paryAptAstvaparyAptebhyo nigodebhyaH parIttakAH // 13 nArakebhyazca tiryaJcastebhyo mastitaH surAH / devebhyo devAdhidevA arhanto dhruvamuttamAH // 14 // yugmam yeSAM garbha janane ca vrate kevalamokSayoH / trailokyaM kSubhyati yathA pramodabha[ ra ]meduram // 15 tathA hariharAdInAM kasyApyanyatarasya na / arhanto bhagavanto'mI tato'pi jagaduttamAH // 16 trailokyamuni koTIrAH zAzvatAH zarmabhAjanam / kRtakRtyA bhagavantaH siddhAstadbhuvanottamAH // 17 surAsuranarAH sarve smaravIrasya kikkarAH / tajjetAraH sAdhavo'mI bhavanti jagaduttamA // 18 sarvajJabhASito mAmartyapUjyazca zAzvataH / trikoTIdoSamuktazca dharmoM lokottamaH sphuTam // 19 durvAraduHkhasambhArAgArasaMsAracArataH / yarmocyate jagat sarvaM te'rhataH zaraNaM mama // 20 yeSAM nAmotkIrtanena bhakttirAgAnnamaskRteH / / siddhAspadaM prApyate te siddhAzca zaraNaM mama // 21 sahAyA asahAyAnAM ye dharme zivavartmani / ratnatrayIbhUSitAste sAdhavaH zaraNaM mama // 22 yajjagadbAndhavaidiSTaM sarvajJaiH sarvadarzibhiH / / nityArogyAya tat kurve zaraNaM dharmabhaiSajam // 23 sarvAn jIvAn kSamayAmi teSu kSAmyAmi sarvataH / dade mithyAduSkRtaM ca tyajAmi malavad vapuH // 24 15.4. pramodabhamedurAM. Page #456 -------------------------------------------------------------------------- ________________ 25-36] ekonaviMzatitama utsAhaH catuHzaraNikAmimAM dRDhatamAM catuSpotikAm niruddhanikhilAsravAsitapaTAJcitAM saMzritaH / vyatItabhavavAridhiH paramavittizRGgAritaH ... surandharamuniH zivAspadarasAM samAzizriyat // 25 atha prAntyArAdhanAyA jJAtvA'vasaramAtmavit / prAguktayuktayA sammetagirau zuddhazilAtale // 26 prAGmukhaH padmAsanastho muniH kusumazekharaH / paryantArAdhanAmevaM madhuradhvaninA'paThat // 27 namo devAdhidevAya bhuvanatrayabandhave / nistIrNavistIrNatamApArasaMsArasindhave // 28 jagastriyadIpAya niSpratIpAya tAyine / ariSTanemaye nityaM nityanirvRtidAyine // 29 prANAtipAtamakhilaM mRSAvAdamadattakam / mithunaM parigrahaM ca sarvato rAtribhojanam // 30 guroH puraH pratikhyAtaM varamapyadhunA punaH / pratyAkhyAmi prabhorane prasadya prekSatAM prabhuH // 31 yugmam azanaM pAnakaM khAdya svAdimaM sarvameva hi / yAvajjIvaM vividhenApathyadaM vyutsRjAmyaham // 32 yadapIdaM vapuH pUrva zItAderyanna rakSitam / sarvathA tadapIdAnI vyutsRjAmyasmi pAMzuvat // 33 tathA'nAdau bhave nAnAvimAnabhavanAdiSu / yanmamatvaM mayA cakre tat tyajAmi kumitravat // 34 yacca kiJcinbhe mamatvaM mAnavISvamarISu ca / tirazcISu ca tat sarve vyutsRjAmi palAlavat // 35 yanme mamatvaM putreSu pavitreSu guNazriyA / / tadidAnI vyutsRjAmi svajAmiprabhRtiSvapi // 36 32.4. pathyada. Page #457 -------------------------------------------------------------------------- ________________ 388 [37-40 lIlAvatIsAre yanmamatvaM parIvAre priyamitreSu bandhuSu / sarvakAlInamadhunA dhunAmi padadhUlivat // 37 caturaGgeSu sainyeSu bhANDAgAre pure jane / mayA mamatvaM yaccakre taccake thUtkRtaM yathA // 38 sa ityArAdhanAmuktvA niSaNNastRNasaMstare / ArukSat kSapakazreNI niHzreNI zivasadmani // 39 amuM kusumazekharaM zubhasamAdhisUraprabhA pahastitatamoripuM sapadi kevala zrIH svayam / svayaMvara varasrajA varayati sma tadbhAjinaM tamAzu zivasundarI samamupAyata premataH // 40 iti zrInirvANalIlAvatIsAre jinAke surandhara kusumazekharamahAmuni-nirvANa-vyAvarNano nAma ekonaviMzatitama utsaahH||* * gra. 44. Page #458 -------------------------------------------------------------------------- ________________ viMza utsAhaH atha zrIkulamRgAkaH zazAGka iva pArvaNaH / jJAtvA'stakAlaM sammetAstagiriM samazizriyat // 1 zilApaTTe dRDhapadmAsanasthAyI puromukhaH / maulisthakaramukulo vaktumevaM pracakrame // 2 ariSTaneme bhagavan bhuvanaikavibhUSaNa / Adikartar lokanAtha lokottama tamopaha // 3 tubhyamabhyantarollAsibhaktito'stu namo namaH / zRNu prasadya bhagavan bruve kiJcin manogatam // 4 // yugmam tavaiva purato nAthAdhunA nindAmi duSkRtam / AsravAn sakalAneva pidadhAmi ca sarvataH // 5 prANaprahANaM re jIva tvayA prAptaM muhurmuhuH / tatparicitasya prAptau kSobhitabyaM tvayA na hi // 6 narake mAgitamapi na tvayedaM parApyata / sampratyamAgite tatra labdhe harSo vidhIyatAm // 7 garbhastho'tha jAyamAno bAlo'tha taruNo jaran / muhurmRto'si tat sampratyati maiva vRthA kRthAH // 8 cakrezvarazrIdharAyA ye cAtrAparapauruSAH / zAzvatAste'pi nA'bhUvaMstat kiM tvamiha khidyase // 9 ye vajrakAyA devendraprAtihAryasaparyitAH / te'pyarhantaH sthirA nAtra tat kA'tiste vyayAgame // 10 indrAhamindrAH sarve'pi cyavante svAyuSaH kSaye / tadAtmannAtmanAtmAnaM dharyavarmitamAtanu // 11 tathA rAghnuhi paryantaH samayaM samyagAtmanaH / / paNDitamRtyunA mRtyuJjayaH syA abhavo'pi yat // 12 Page #459 -------------------------------------------------------------------------- ________________ 390 lIlAvatIsAre [13-24 itthaM kulamRgAGkasyArAdhanAM paThato'pi hi / / ArUDhasya samAdhidroH kSapakazreNivIrudham // 13 kevalajJAnastabakasaurabhaM jighrataH kSaNAt / / mahodayaphalaM hastakuzezayamupAgamat // 14 yugmam prabho jagadidaM gilatyalamanityatArAkSasI tadetadanupadrute naya pade kvacinmAmiti / suvijJapanato'munA sumuninA dhruvaM neminA prahitya paramAM vidaM dhruvapade'yamAvAsyata // 15 evaM kiyatsvapyahassu suSeNo'pi mahAmuniH / paryAlocyAyuH paryantaM sammetAdrau zilAtale // 16 tRNasaMstAramAstIryottamAGgakarakuDmalaH / paryantArAdhanAmuccArayAmAsa mRdudhvaniH // 17 // yugmam zrIyAdavakulAmbhodhizaratparvasudhAMzave AjanmasImamathitadurvAraviSameSave // 18 karpUrapUrasurabhikIrtivyAptAbdhinemaye namasyAya trijagatAmoM namo'riSTanemaye // 19 // yugmam tatpuraH prANAtipAtaM mRSAvAdamadattakam / abrahmaparigrahaM ca saMparAyacatuSTayam // 20 bandhane kalahAbhyAkhyAnake mAyA mRSA tathA / / paizunyAnyaparivAdamithyAtvAratiratyatha // 21 ityaSTAdazapApAnAM sthAnakAnyakhilAnyapi / / moharATsthAnakAnIva nAzayAmi samantataH // 22 caturvidhaM tathA''hAraM pratyAkhyAmi tridhA tridhA / / sarvAbhISTamapi vapustyajAmi tRNakhaNDat // 23 kiJca - ekadvitricatuSpaJcendriyA jIvA bhavATavau / atrANA azaraNAzca nihanyante parasparam // 24 Page #460 -------------------------------------------------------------------------- ________________ 25-30] viMza utsAhaH tathA pitA mAtA sutA mAtA bandhumitranRpAdayaH / zaraNaM na bhavantyatra svayaM hyazaraNA abhI // 25 tadasAre'tra saMsAre sarvajJopajJa AgamaH / kSAntyAdirdazadhA dharmaH zaraNaM nAparaH punaH // 26 tacca jIvAdhunA labdhaM sudurlambhamapi tvayA / / tataH paryavasAne'pi kA cintA tava sAmpratam // 27 ityevaM bhAvayanneva zrIsuSeNamahAmuniH / zukladhyAnaratnasAnumArurohAtiraMhasA // 28 ardhA'dhirUDhe tatraiSa parApat kevalazriyam / sarvAdhirUDhe tvadvaitamudaM kaivalyasampadam // 29 saMsAracArakagRhe'zaraNastamondho duHkhAturo'smi tadadhIzvara mAmaveti / etadreiva vimalAvRjinaprabogha dhAmnA svapArzvamanayat prabhunemiretam // 30 iti zrInirvANalIlAvatIsAre jinAGke zrIkulamRgAGka-zrIsuSeNa-mahAmuni nirvANa-vyAvarNano nAma viza utsAhaH / / * 26.2. mAgamaH * gra. 33. Page #461 -------------------------------------------------------------------------- ________________ ekaviMzatitama utsAhaH zrIsiMhasUrinRpatiH paratIthikAjJAmutthApayan pratipadaM draDhayan jinAjJAm / grAmAkarAdiSu vihRtyatarAM pareyuH zrIrAjirAjagRhakAnanamAjagAma // 1 sadyaH priyaMvada iti prathitAbhighAna udyAnapAlakavarazca tadAgamena / zrIpadmakesaranRpaM sahaputrapautragotraM sma vardhayati tasya paricchadaM ca // 2 rAjA pramodabharanirbharahannizAntaH svaNIMzukAdinikarapratipAdanena / udyAnapAlakaga, sahaputrapautragotraM sma vardhayati tasya paricchadaM ca // 3 sAmantamantrivarapaurajanAnuyAtaH sAntaH purazdha caturaGgacamUvRtazca / zrIsiMhasUrigururAjanamasyanAya zrIpadmakesaradharAdhipatizcacAla // 4 he zeSakUrmapatidigadviradA idAnIM sarvojasA kSititalaM sakalaM pradhatta / zrIpadmakesaranRzekhara eSa sarvaRddhayA prayAti gururAjasabhAjanAya // 5 gatvodyAnamasau vihAya nRpatezcihnAni sUrIkSaNe / __ mUrdhanyastasuhastakur3amalamiSAt saMgIrNatacchAsanaH / tat tAvat parivArayuk kSitipatijyotiSpatiH zrIguruM merukSoNidharaM pradakSiNayati smAnandaromAJcitaH // 6 paJcAGgasaMspRSTamahItalazca tatpAdapadmaM saM namazcakAra / / tatra sthirasthAyukapuNyalakSmyA bhAlasthale saMkramaNAya manye // 7 yathAsthAnAsIne nRpatitilake tatra bhagavAn sudhAdhArAdhArAdhara iva sugambhIraninadaH / kSaNAd bAhyAbAhyaprabalatarasantApazamanI sudharmavyAkhyAnAmRtarasamahAvRSTimatanom // 8 tathA hikule janma kSIrArNavanavanavollolavimale sulakSmIrakSINA svaparajanatAnandavasati / supAtre zrIdAnaM prazamaparipAkaH pariNatau parIpAkAn puNyazriya udayate zrIbharatavat // 9 Page #462 -------------------------------------------------------------------------- ________________ ekaviMzatitama utsAhaH yathAmahAvidehe kila puNDarI kiNI puryAmabhUt tIrthapatiH zriyo nidhiH / zrIvajrasenasijagatpatisphuratkoTIrakoTImaNicumbitakramaH // 10 putrAstadIyA dhuri vajranAbho bAhuH subAhuzca tatazca pIThaH / / tato mahApITha iti krameNa krameNa jajuzca dhurandharAste // 11 zrIvajranAbhaM vinivezya rAjye pradAya sAMvatsarikaM ca dAnam / prabhurdidIkSAkSatamohazatrurjayazriya svApa ca kevaladdhim // 12 abhyAyayAvAyudhazAlikAyAM zrIvajranAbhasya ca cakraratnam / SaTkhaNDamasmAdvijaya prasAdhya svIkRtya cakrizriyamatyabhuGkta // 13 athA'nyadA tatra pure vyahArSIt zrIdharmacakrI prabhuvajrasenaH / zrIvajranAbhapramukhAzca sarve pituH sabhIpAjjagRhuvrataddhi[ m ] // 14 zrIdvAdazAGgI prathamo'dhyagISTArjIviMzatisthAnakato'rhadRddhi / ekAdazAGgImapare tu peTuH sarve tapasyAM vividhAM vitenuH // 15 vaiyAvRttyadhanena bAhusumunizcakrIndirAmArjayat sadvizrAmaNayA subAhuyatirapyUrjasvalaM dorbalam / sarvArthe sukhazevadhau 'yayuramI tatra trayastrizataM sthitvA'bdhIn bharate yugAdijinarAT zrIvajranAbho'bhavat // 16 bAhuH zrIbharatezvaro'jani subAhurbAhubalyAkhyayA pITho brAhmayajaniSTa so'pi ca mahApITho'bhavat sundarI / sve rAjye vRSabhezvareNa bharataH saMsthApitaH svAmyupait dIkSAM kevalamAsadacca bharatazcakrezvaro'jAyata // 17 zrInAbheyajinazvare zivagate zrIbhAratAdhIzvaro rAjyaM prAjyamabhukta tIrthamatanot tat tAgaSTApade / vAtsalyAmRtakulyayA'pi ca parolakSAMzca sAdharmikAn saMprINan gRhamedhitAmapi vahattaistIrthabhUyaM bhuvi // 18 15.1. 'dvAdazAMgI. 17.1. bAhu. Lila.-50 Page #463 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [19-24 sa cA'nyedyaH snAtaH pratipadadhatAlakRtibharaH kilAdarzAgAre svavapurabhipaztannita itaH / / vizobhA nirvAbharaNarahitAmajalimasau samantAdapyAgantukasuSamamevAGgamabudhat // 19 tatastaddRSTAntAdakhilamapi saMsAramabhito' pyasAraM manvAnaH zubhatamaparINAmavazataH / dalitvA ghAtIni prabalatamakarmANi sahasA gRhastho'pyAzliSyad bata batatamAM kevalaramAm // 20 zaNvanneva hi padmakesaranRpastatsarvamatyadbhutaM vairAgyAdbhutabhaGgimaGgayakRta tAmAtmaikavedyAM tataH / UccairvIryavilAsataH pavanataH karmAmbudAlI kSatA sadyaH kaivalikaH prakAza udagAt tasyAvanIbhAsvataH // 21 atraivAvasare pramodavikasannetrAravindo hariH sarvA saparicchado'tha sahasA'yAsIdanAyAsyaho / kSveDAnAdajayAravaiH kila tadA devA jagarjurghanA gandhAmbho vavRSuH sumAni ca tataH sadyaH pupuSpe ca bhUH // 22 AgU ratnavimAnamAlitamahIpIThAzcaturdhA'marAH zakreNaucyata padmakesaranRpo dhatsvarSiveSaM prabhau / kRtvA locamadhatta veSamRSirAT zakrAdibhirvandita zcake kaivalikotsavazca jagatIkautUhalaikAkaraH // 23 indro vyajJapayad gurUn praNamatAmu kevalobhAsvaraM sUriH sAdhu phalegrahirmama jahAyAsau'dhunA'bhUditi / AnandaikamayaH pradakSiNayituM taM yAvadevotthita stAvacchuklasamAdhinA'navadhinA tasyApyudait kevalam // 24 19.2. 'rzAmAre. 23.4. kevalikotsavazca. Page #464 -------------------------------------------------------------------------- ________________ 25-32 ] ekaviMzatitama utsAhaH vandApya eSa na hi hanta pitA guruzce tyAlocya kevalaramAsamatAM kilAdhAt / pitrA kevalasudhAM yadi vA tapobhiH prAmbhojitaH suta imAM svayamanvabhuGkta // 25 aprayuktacaravainayikatvAt sUrirAsta harirAha kimevam / padmakesara uvAca surendraM kevalIndramamumityabhidhAsau ( ? ) // 26 tau jAtakevalavidau sahasA viditvA harSa prakarSaparipUritamAnasAstAH lIlAvatI ca surasundarikAmukhAzca bhaktyA pradakSiNayituM drutamArabhanta // 27 zubhatamahRdo lIlAvatyAH pradakSiNane guroH samagatatarAM nityaM jJAnaM tato niviveza sA / dhruvacidudayamanyAsAmapyajAnata cakrire paramamahimAM prItA jJAnitrikasya surAstataH // 28 tathA hi vAdyante divi devadundubhigaNA nRtyanti divyAGganA gIyante tridazAGgajAbhirabhitastArasvaraM maGgalAH / Urdhyante divi ketavaH phalamaNisvarNAdikaM vRSyate yadvA rAjagRhaM tadA dhruvamabhUt zrIdevarAjaH puram // 29 prAsAde'gurapare surAsurA vAsavastu bharatAtmajaM yathA / kArtavIryamuruvarya saMpadaM padmakesarapade'bhyaSiJcata // 30 indro jagAma suradhAmalalAma te tu zrI siMhakevalamukhA mahyAM vijahurakhilapratibodhaheto 1 varakevalIndrAH / jaijJe ca kevalavidaH paritaH sukAlaH // 31 zrIpadmakesaranarezvarasArathitvaM saMprApuSo dRDharathasya sutaH ca kIraH / saMjAtavAnabhidhayA nanu nAgazarmA zrIkArtavIryanRvarasya babhUva sutaH // 32 30.1. AsAde. 395 Page #465 -------------------------------------------------------------------------- ________________ lIlAvatIsAre [33-40 athAna(?)malakevalA munidhunIsahasrAnvitA sadaiva jagatIzvaro raziro'vataMsopamA / jagatritayapAvanI surasabhAjitA jAhnavI vadudyatavihAriNI bhuvi rarAja lIlAvatI // 33 bhavArNavamahAtarI bhagavatI vihRtyAbhito yadA'nazanasusthitA sthitavatIha lIlAvatI / tadaiva surasundarI ramaNamatyupait kevalaM suraiH kRtamahAmahA yugapadeva tisro'sidhan // 34 kiM prAgajanurgurusudharmavibhorbhavAntaraM mUrtyantaraM samarasenamunIzvararasya vA / zrIkevalazriya uta pracalanniketana zrIsiMhasUririha siMha ivA'jayacciram // 35 saiSa zrIsiMhasUristaraNiriva bhuvo bhAsakastArakazca ___ saiSa zrIsiMha sUrividhuriva jagatastrAyakaH prINakazca / saiSa zrIsiMhasUristridazazikharivat pronnato'bhISTadazca saiSa zrIsiMhasUristrijagati yadi vA niHsamAno batAbhUta // 36 ciraM vihRtyA jagatIM vibodhya zrIsiMhasUrIzvaraAyuralpam / vedyAdikarmAdhikamAkalayya sadyaH samudghAtamiti vyadhatta // 37 tadyathAcakre pUrvakSaNe'sau nijatanupRthulaM daNDamAtmapradezai rUdhiolokamAnaM taditarasamaye tvIdRzaM sAkapATam / sphAra pUrvAparaNetyatha parasamaye dakSiNenottareNa kSubdhaM tAdRkSamevAntarabharaNamathAnukramAt saMjahAra // 38 kSamayitvA parito'pi saGghamanaghaM prApto'tha zailezikA kSapayitvA nikhilAni tAni ca bhavopagrAhikarmANyapi / rucite'nantakapaJcakena satataM lokAgracUDAmaNau zivasaudhe samayena rAjyalabhat zrIsiMhasUrIzvaraH // 39 padmakesaramunIndra kevalImaNDaleSu suciraM vihRtya saH / kArtavIryanRpateranugrahaM vIkSya rAjagRhamanyadA yayau // 40 Page #466 -------------------------------------------------------------------------- ________________ ekaviMzatitama utsAhaH taM namasyitumathAbhyagAnmudA kArtavIryanRpatirmahaddhibhiH / / padmakesaraguruzca dezanAM klezakandakhananIM vinirmamau // 41 abudhyata mahIpatijhaTiti kArtavIryo yato ___ mahatsugurorvaco bhavati sAkSimAtraM param / vidhAya vasudhAdhavaM sapadi padmacandraM sutaM svayaM tu sa nirakramIt sa ca zukAtmakaH sArathiH // 42 abhUcca sakalAgamopaniSadAM padaM so'cirAt tatazca guruNA vyadhIyatatarAM sa gacchAdhipaH / svayaM tu gururanyadA vidadhadeva saddezanA mupAkramata satvaraM kimapi sarvayogacchide // 43 tathA hi - Adau vAGmanase sa cAdare tanuyoge na sa tAdRzA'dhIt / ekenaiva nihanti patriNA kRtahasto hyubhaye zavyake // 44 kAyayogena sUkSmeNa taM bAdaraM so'jayad dantinaM tadradeneva bhoH / sUkSmavAkcittayogAvasAvekadA kAyayogena sUkSmeNa nirjigyivAn // 45 klaptakArya tato'sau muniH sUkSmakaM kAyayoga kSaNAdgeharatnaM yathA / svena vidhyApayAmAsa yogIzvaraH so'tha zailezI -- -- - - - - - // 46 niruddhanikhilAzrayaH sapadi pAdapaupamyakaM vidhAya vidhinA kSaNAt kimapi varyaparyakakam / nihatya - - - - - nibiDakarmavidvighaTAmasidhyadanurUpatAM bata yayau ca vIraprabhoH // 47 zrIkArtavIryo gaNadhAriratnaM prabodhya tAntaM viSayeSu bhavyAn / paryAyamuccaiH pratipAlya cAnte saMlekhanAmArabhataivamevam // 48 catvAri varSANi tapo'STamAntaM tatpAraNe sarvamiheSaNIyam / / punazca catvAri tapo'STamAntaM vinA vikRtyA tviha pAraNaM syAt // 49 saMvatsarau dvau ca tapazcaturthamAyAmamevAtra ca pAraNe syAt / SaNmAsamanyacca tapo'STamAntamAyAmamatrApi hi pAraNe bhoH // 50 44.3. naivaM. Page #467 -------------------------------------------------------------------------- ________________ 398 lIlAvatIsAre SapamAsamanyaddazamAdikaM tapa AcAmamatrApi hi pAraNAdine / syAd dvAdaze'bde khalu koTisaMhitamAcAmamatrApi tapo vikRSTakam // 51 saMlekhanAmiti vidhAya kRtASTamo'sau svAdhInatAmagamayan kila kevalardhim / evaM taprobhirabhipazyati yat sakhIyaM sA kA'pyaho vijayate bata muktikAntA // 52 Aruhya niSpratimavIryarathaM sasUtaH zrIkArtavIryamunirAyatamuktisaudham / sA sadya eva kila kevalalakSmikAkhyA sAMmukhyamana gamitA ramitA ca tena // 53 ataH(?) peyaM geyaM na navavasanaM sparzasukhanaM na visphArA hArA na ca parimalaH ko'pyapamalaH / rasodArA sArA na ca rasavatI nApi sudatI samunmIlallIlA smaranivasatiryatra yuvatiH // 54 / ku - zaMso - sminniti hatagatimyitutarAM paraM tyaktvA'zeSa viSayapaTalaM nistuSadhiyaH / niSaNNA adhyAtma zamazamanizaM zAntamanaso labhante tad yasyAvakaramapi nocuviSayajam // 55 // yugmam avarNairasparzerarasajanisaMsthAnatanukai ragandhainiHsaGgairhatasakalavedairapi tataH / munIndrestairmuktau sukhamanupamaM syAdyata idaM vazIzA karSanti prazamasukhabhanayA'tra yadaNum // 56 na zoko'pi stoko na ca khalu mRSA nA'pyaziziSA na cAdhirna vyAdhi nimRtijarA na prasRmarAH / sadAmandAnandAmRtarasaghanAsvAdavidhinA . samastA apyastA iva samabhavaMsteSvapi lavam // 57 54.2. anamalaH . Page #468 -------------------------------------------------------------------------- ________________ 58-59] 399 ekaviMzatitama utsAhaH 399 amAnaM vijJAnaM vigamitamalaM darzanamalaM. nirIyaM sadvIrya pramadamuditaM dRgvilasitam / ~ --- paJcavata - - - - - - palavat sadA'nanta(? nto) ye'ntarvidadhati takaM siddhiramitam // 58 tadidamanupamAnaM muktizarmAtimAnaM satatamanubhavantaH sarvataH kSemavantaH / sugurusamarasenAdyA munIndrAzcaturvi zatitamajinaratnazrIsusaGgha pRNaMtu // 59 iti zrInirvANalIlAvatIsAre mahAkathetivRttoddhAre zrIlIlAvatIsAre jinAke zrIsiMhamUri-zrIpadmakesararAjarSi-lIlAvatI surasundarI-ramaNamatI-zrIkArtavIryasadguru kevalajJAna-nirvANa-vyAvarNano nAma 'ekaviMzatitama utsAhaH samAptaH / tatsamAptau ca samApto'yaM zrIlIlAvatIsAro nAma mahAkathAvizeSaH // evaM ca - kauzAmbyAM vijayAdisenanRpa ityAdau mayA yat prati jJAtaM tanmahasA jinezvaraguruzrIpAdapakkeruhAM / gIrdevyAH sphaTikendukundakumudaprAleyazaGkhadyute razrAntaM praNidhAnatazca sudhiyA siddhiM samadhyAsitam* // 1 1.4. samadhyAyitam. *1 / / cha / graM. 15. Page #469 -------------------------------------------------------------------------- ________________ [ granthakAraprazastiH ] tIrthe zrIvardhamAnasya zrIsudharmasvAmino'nvaye / . zrIvardhamAnaH suguruH sudharmasvAmyudaiyata // 1 tacchiSyamaulimaNiraidhata gUrjaratrAsutrAmadurlabhanarezvaramUrdhasevyaH / zrImAn jinezvaragururgurudhAmapUraiH zUraM vijitya bata satpathamaikSayadyaH // 2 sannItiratnAkara(?)mukhyatarkAn zrIaSTakAdevivRtIzca mRSTvA / campUmi - - vRtavAgliAsAM lIlAvatIM yaH sukathAmasUta // 3 tatpAdapadmamadhupo jinacandrasUrirAdyo'dyatannikhilavAGmayasindhusindhuH / saMvegasArasarite 8 8 - - - - yat tannibandhamiSataH parito nirIyuH // 4 zrIstambhanAbhidhasutIrthamaNipradIpo'bhU - - - . . varo'bhayadevasU riH / AzaizavAdapi hi yo vimukho navAjhyA vRtiM - - - mitikAJcidahonavADyAH // 5 tatpaTTanetA'tulasauvihityajJAnAmbudhiH zrIjinavallabho'bhUt / yaddattasadgranthasudhAprapAstAH - - samastairapi muktipAnthaiH // 6 tadIyagacchAmbujakhaNDacaNDabhAnurbabhau zrIjinadattamariH / / yatpAdasevA bata rAjabhistaiH sa - - sampUrNatamairvitene // 7 tadanu ca jinacandrasUrisiMhaH samajani zaizavazAlinA'pi yena / prabalamadabharapravAdidantAvaladalanA khalu lIlayaiva cakre // 8 tatpaTTapUrvAcalahelikeliH pradyotanazrIjinapatyadhIzaH / yasyodaye saMprasaMsAra dhAma nAnyasya kasyA'pi hi sarvadikSu // 9 athAbhyudayamAsadat prabhujinezvarazcandramA ramAmadabhidaM gaNAmbudhivilAsajAgratkaraH / jinendrabhavanAcalAH pratipadaM ydiiyodye| babhuH prathamacandrikAkanakakumbhacaNDAdbhutAH // 10 2.1. reghata. Page #470 -------------------------------------------------------------------------- ________________ yastAtkAlikanavyakAvyakusumairAcat trisandhyaM jinAn nAnAlabdhinadanadIparivRDho yo'nuvyadhAdgautamam / zrImAsbhUSyata yat pratiSThitatamaiH ziSyairvihArerdvidhA yo vidhidharmasIna sukRtAdvaita batAghAt kalau // 11 * epa sugurusuratarustato'bhyudItaH pRNati jaganti jinaprabodhasUriH / sanayanasumatiprabhAdhanA'bhidhaM tamupamAmupamAM naya ( ? ) // 12 -- aikyAt satataM lIlAvatIsAre manISitalatAvistAradhArAdharAt zrIsUrIndrajinezvarasya suguroH ziSyAvataMsAgraNIH / zrI [ jinaratnasUrirasRja ]nnirvANalIlAvatIsAraM sAramudArabhaktimadhuraH prAkasUripAdAmbuje // / 13 namaH prabhujinezvara mArgAdi pratyakSaraM gaNanayA guruM kavitvapada vidguruM yatiSasarvadevaprabhum / pramANapadavIguruM vijayadevasUriM mahA ( ? ) gamaguruM namaskurmahe // 14 bhiye (?) lIlAvatI dvinavate zaradAM sahasre zrIvaikrame'raci jinezvarasUri [pAdaiH ] / [tasyAzca] saMcitiriyaM punarekacatvAriMzattrayodazazateSu mayA vitene / / 15 K V sahaiva lakSmI tilakAnubuddha buddha lIlAvatIsAramamuM tu jainezvaraprabandhena prAcInasadgurujinezvara [ sUri] pIyU[Sa] vidaghe ye tai (?) harate pragRhya tadidaM sudhiyo dhayaMtu // 17 caritaM vyadhAma | sahAgrajena // 16 mamabhidhAnakathetivRttam / zipuSya yoge jAbAlipattanavare ca [ sama ]rthito'yam / sAyutArthaM sArdhaM trizatyadhikamuktamanuSTubhAM bhoH // 18 aGkato'pi 5350 | Page #471 -------------------------------------------------------------------------- ________________ 402 granthakAraprazastiH vyA x x x x zrutapathapathikena jinprbodhytiptin|| samazoghi rANinA'sau saumyamUrtigaNinA ca // 19 chandovyAkaraNapramANa -laMkArapArINaghIH ___ kAvyajJAnavidhAnazodhanakalAcAturya / Adarza prathame mama kramayatA'muM saumyamUrtirgaNiH sAhAyyaM ragaNipraSThAH sa me(?) vyAdadhuH // 20 yAvad(?)dvIpasarasvatAM ghitibhRtAM melaM(?) mitho vi[dyate ?] [ yAva - narajanmaratnakanakaprAgbhArasArazriyam / yAvat prAJcati ratnasAnuzikharI ni(?) 4. mudiyAd vyAkhyAyamAno budhaiH // 21 [iti granthaprazastiH smpuurnnaa||] zubhamastu caturvidhazrIzramaNasaGghasya // Page #472 -------------------------------------------------------------------------- ________________ [ Abbreviations: DMP.: 'A Critical Study of the Des'ya and Rare words from Puspadanta's Mahapurana and his Other Apabhramsa works by R.N. Shriyan, 1969. DN. Hemacandra's Desinamamala. DS.; An Encyclopaedic Dictionary of Sanskrit on Historical Principsal, Guj.: Gujarati, H.: Hindi. HP. Hemacandra's Paris'istaparvan. HT. Helen Johnson's Translation of HP. IAL: Turner's Comparative Dictionary of Indo Aryan Languages. LSJ. : Lexicographical Studios in Jain Sanskrit by B. J. Sandesara and S. D. Parekh, MW. M. Monier-Williams Sanskrit - English Dictionary, PSM. H, Sheth's Paiasaddamahannavo.] Lexicographically important words and expressions with meanings, notes etc. First Utsaha Verse No. 15 sAra uttara (IAL 13355). 17 mAtrA zaktivardha karasAyanamAtrA (Guj. 33 mAtrA). sitApiNDa : 'white lump sugar. ' 19 sidhU - (cl. 1) : 'to attain Siddhi.' 29 yathociti yathaucityam. ,, ghana : bahu (Pk. ghaNa, Guj ghaNuM 'much, many': IAL. 4424). 32 manmanam avyaktaM vacanam (Pk. mammarNa: under DN, Hemacandra considers to be a Sans krit word.). khelayU -: krIDay- (IAL 3918). "" 34 jIvanmRtikA (1) jIvanmRtA 'dead though alive.' 37 roga (in roga mAgyikA) kSarita nae. 41 picchila atisnigdha (cf. IAL 8152). 42 mandAkSa (in mandAkSamandAkSI ) : lajA. MW. gives reterence to the harSacarita for this sense. DN. VI 141 gives as a dezya word with the meanings and duHkha. 48 utpuNchana raising of the tail', ( utpucchra - from the kAzikA on the aSTAdhyAyI VI 2195). 51 udaJcat : 'rising. ' 55 pratilAbhanA giving alms presents (to monks others) (cf. Pk paDilAi paDilANa ). 56 amArighoSaNAdAna : hiMsA nivAraNaghoSaNAkaraNa (Pk. amAri hiMsA nivAraNa). 61 pariSkAra AbhUSaNa. ra and 62 vardhayU : 'to congratulate some one' (Pk. vaddhay). "" mahilita : unmattIkRta (Pk, gahiliya; cf. IAL 4366). 65 prage on the morning of the next day.' Page #473 -------------------------------------------------------------------------- ________________ toraNa.). 404 Important words 66 vandanamAlikA : festoon of green 83 lalantikA : 'a long pendulous leaves etc.) necklace. (Cf. IAL 10916.) suma : kusuma. 84, 125 maNI (f.): maNi (Pk. maNi narinRtat : pres. part of the f., H, maNi, mani f.; IAL. 9731). intensive of nRt. 85 cUlA : cUDA (Pk.). ,, keli : kadalI (Pk. kelI, Old Guj. 87 nandanAkrIDa : nandanavana. keli; IAL 2712). 94 tUryatrika : tauryatrika. talika (in bhAsvattoraNata,panIyatalikam , 97 zvetasapti : zvetAzva, arjuna. metri causa for bhAsvattApanIya 100 kamalA : zrI, zobhA. talikatoraNam): talikatoraNa was a 105 zrutI : zruti. type of festoon (Guj. afazi " dyumna : dhana. ,, kauzalikA : upahAra. 108 aupajAnuka : (aSTAdhyAyI IV 3 40). 113 uttvara : utsuka. ,, kAzmIra : kuGkuma. 116 mRDa : ziva. ,, alika : bhAla. 122 upadA : upahAra. ,, AkAlikam : 'instantaneously.' 123 nAbhI : nAbhi. 68 saMvastray-: 'to clothe'. 124 smAra : smarasambandhina 75 rila-: 'to crawl' (IAL 10735 , kUpI : 'a small well' (Guj, kaI.) -36.) " nAzA: nAsA. 76 cAndra : karpUra (Pk. caMda). 129 virajanavasana : 'duster'. uttAraNa : materials used to ,, udhUlana : 'besmear (with powder)'. remove or ward off the effects of evil eye or black magic' 78 snAtrakAra : snApaka. (Guj. utAra, utAraNa; IAL. 1791, 79 lumbi: 'hanging bunch of 1792). fruits). (PK. luMbI; IAL 11089). , dhut : dyuti. " ramA: zrI, zobhA. .. , dIpra : 'radiant'. 130 mattavAraNa : balcony, turret.' 82 prakvaN - : 'to tinkle, , kanI : kanyA. , gharghara : nUpura (cf. Pk.ghagghara, Sk. 131, 133 rAjapATI: 'king's routine / ghargharA, gharikA "girdle of tinkling round of the city along bells'). with the royal entou83 jhalajjhalantI: 'shining' (IAL rage' (Pk. rAyavADI, rAya5352). vADiA; the meaning of Page #474 -------------------------------------------------------------------------- ________________ 131 avatara : 'descent (occurs also at zizupAlavadha | 43). 132 tArAmaitrI : 'affectionate exchange of glances', 'love at first sight' (Pk, tArAmettI at karpUramaJjarI 28.3; Guj. tArAmaitrI, tArAmaitraka). 140 catuSkarNam : heard by four ears only.' (MW. records it from the paJcatantra ) - 142 prAbhRta: upahAra ( PK. pAhuDa ). 143 bhRzAy : ? 146, 149 vIvAha : vivAha. 147 rAdha : vaizAkha (mAsa). "" 149 temana : 'sauce, secondary dish' (sce timmaNa, DMP 110; 5949.) IAL " lIlAvatIsAre rAjapArivA given in MW. is to be corrected; rAjapaTTikA recorded in MW. seems to be a wrong reading), >> " " 150 gaurava : 'dinner given by bride's party (Guj. gorava 'dinner given to the bridegroom's party'). dhUlIbhakta : vivAhavidhivizeSa. prahINaka : 'sending gift of eats as a part of the marriage ceremony (Pk. paNaya ). udbhAsvara : 'radiant. 151 prAvArin : prAvArayukta. ghara -: to shape, hammer' (Pk, ghaD-; IAL 4407.) ucchalU-: 'to spring up' (IAL 1843.). 152 Azcaryita : 'made wonderstruck. 152 pArI a tablet or cake (of camphor.)' 154 dhavalamaGgala ' types of festive songs (See svayambhUcchandas IV 16-21: chandoMnuzAsana V 40: mAnasollAsa, IV 16549, 552 ), 155 thaha : row' (Pk.). 157 sampradAnita : 'presented.' 161 prAtibha : pratibhAsambandhin. 162 lAbhana : present (espectally of eats ) ' ( Pk. lAhaNa, DN. VI 73, IIV 21; Guj. lahANu .). " 33 pratilAbhana : return present' (see lAbhana). koSThapUraNa : 'filling of a square.' (a literary game.). 163 sravantI : nadI. " vyattyukSI : 'mutual sprinkling with water,' (recorded in MW. from the zizupAlavadha and the prasannarAdhava . ) 164 dhAtu : gAnasvara. (see mAnasollAsa IV 16 15 f.) mAtu : gAnazabda. 168 vikurvaNA : 'creating by magic powers (Pk. viuvaNA). 170 aupavAhya : 'elephant fit for riding.' 171 saMdhA : 'union.' 182 kavacahara: a kSatriya youth of an age suitable for martial training' (kAtyAyana on aSTAdhyAyI III 2 10) 183 tuSNaj : 'thirsty (aSTAdhyAyI), Page #475 -------------------------------------------------------------------------- ________________ 6 187 aunnatya: unnatatA. sva: dUkRti : 'sweetening.' " 189 vidhyAp to extinguish' (Pk. vijjhAbU, IAL 11703) lakSmi : lakSmI. 95 197 paripanthinA: 'obstruction. 202 dezanA : dhamepideza. 2. 3 nAsIra : agrAnIka. 204 mAri: prANivadha ( Pk, mAri.). 306 yugaladharmin a twin' (inhabiting the Uttarakurus) (HT. I). 207 nIvRt : ' vicinity, abode' (?) 210 jaivAtRka : candra (MW. records it from bhAminIvilAsa II 76 ) . 211 apAkha: 'sickness. ' 213 jIvAtu : revivifier' (HT. I. 214, 242 pAdaH 214 paGkilIkRta : 'made muddy. ' 238 zyAmA : rAtri. anehas : 1 yUSa : pIyUSa. 239 varNaka : : vatsa. "> " d. " avadhAryatat etc. : gamyatAm etc, (used respectfully in a formal discourse; cf. Guj pdhaare| which ultimately derives from this usage.) Important words kAmasurabhI : kAmadhenu. svaH zAkhin : kalpadruma. 242 adhibhU : prabhu. 243 bhUpaSTha: bhUpa. 247 phalegrahi : 'fruitful', 'bearing fruits' (aSTAdhyAyI III 226; also in the naiSadhIya). 248 tIrthika : 'follower of a religious sect (Pk, titthiya.) 251 adhyakSa : 'perceptible to the senses.' 257 pravAk : mukhara. 269 pratisandhi : (?) 262 parizeSyataH: pArizeSyAt. 263 sarvakaSa : 'oppressing all' (qualifing khala). 39 " 264 jalpAka : vAcATa. tUSNIkA : mauna. "" 266 kauTasthya : kUTasthatA. 269 kakSI : 'to admit, accept. 271 ukkArya : utkRSTa. 272 : maidhin : gRhastha. 274 yauSmAkIna : 'your' (aSTAdhyAyI and HP). sakarNa: vidvasU apakarNanIya : 'not to be heard.' a 287 zrAddha a Jain believer, Jain layman (Pk. saDUDha, saddha). 288 kSeAda : carcA, vicAra. vardhA : to congratulate (Pk. vRddhAv, Guj vadhAvU; IAL 11343) . 289 : saMparka (occurs also in the " " nalacamU ). caJcura : capala (Pk. karpUramaJjarI III 23). / Page #476 -------------------------------------------------------------------------- ________________ lIlAvatIsAra 23 vIkAza : vikAsa. 291 samaya : 'Jain Agama.' ,, nizcaya : 'one of the Nayas in 29 gurumaruttara : prazastagurudeva. Jainism.' 31 yathociti : vide | 29. 293 samavasa-: "to halt for preaching' 34 kha : indriya (MW.records it from (Pk). bhAgavatapurANa VIII 23.). 298 sAk: zIghram . 35 amat : prANin. 304 garji : (megha)garjana. (IAL 4048) 36 caurikA : cautha (Pk. coriA). ,, abda : megha. . 37 kuTumbIkR -: to count as a kinsman.' 306 0kamra : kAmin. 38 akSa : indriya. 307 urIkRti : svIkRti. 41, 128 anehas : varSa (1). 310 praguNa : utkRSTa. 47 0kira : 'pouring out' (MW. 311 sUtka: atyutsuka. records it from the viddhazAla bhajikA.) 54 DimbharUpa : child' (Pk. DimarUva; Second Utsaha ___cf. IAL. 5533). 7 sadhrIcI : sakhI (also used in the 55 bhuNDa : 'hog' (DN. VI 106%BbhaTTikAvya). Guj. muMDa). 11 sauvastika : purohita. ,, udarambhari : 'nourishing only (one's own) belly.' 14 vANijyAputra : trader ? ' (cf, Guj. 56 praharaka dA - : ' to pay periodical vANotara, vaNajAro; IAL 11466, visits. 11234.). 57 bhaSaNa : bhaSaka. 15 krayANaka: 'goods for sale' (IAL 3584.). ,, bhaSaNa : zvan (Pk. bhasaNa). , bhANDazAlA : 'warehouse' (IAL 59 eSaka : : eSaH (aSTApyAyI VII 347.). 9441.). 64 kArmaNa : 'sorcery, magic' (IAL 21,195 viDUvara : Damara ' mutiny', 3075.). 67 pApmin : pApin. 'revolt' (The expression is akANDaviDvara 'a sudden mutiny.. 72 nodanA : incitement.' PSM. has noted 74 asi : tvam. akaMDaviDDara from the upadezapaTTIkA but it 79,87 zrIkaraNa : department of gives extent', 'pomposity' justice', 'law court.' and 'terrible' as the meanings hai pUtkR: 'to cry out as a compof viDDara.) laint (Pk. pukkara-; IAL 8246). Page #477 -------------------------------------------------------------------------- ________________ Important words 79 akSatra (n.): an injustice, tyrrany 124 pradIpana : 'setting on fire, or maltreatment' (incorrect for inflammation' (Pk. palIvaNa: 378917; Old Guj. 377; see e.g. Guj, pleSaNa; cf. IAL 8665). ratnacUDarAsa1 53; DS. references 834 77311 : 'cart' (Sanskritised from are from Jain texts).. Pk. gaDDI; IAL 4116)... 8. kaNTikA-vRtti : 'hedge of thorn bush' (IAL 2679, 12068)... ,, siNa : zaNa (Pk; IAL 12272). 86 tunda: :protuberant belly' (DMP. 131 pidhApita : 'caused to close;" (pidhApayati is used in the 5903; IAL 5860). bhAgavatapurANa: IAL 8194). . ,, kSurI : 'knife.' (IAL 5860). 87 zrIkaraNa : See || 79. , khAni : 'mine' (Pk; Old Guj, khANi; IAL 3873). 95 pAta : 'short dhoti (Guj. potiyu; 137 dezahiNDin : 'wandering from IAL 8400). place to place.' , AveSTa : 'strangle' (IAL 1447.) fios. : 'wandering.' 97 Dimbhaka : zizu (DMP 589; IAL 143 kIkaTa : penniless' (abusively.). 5553.). 102 vidhyApya : See | 189. 144 avalaga : 'to serve' (Pk. olagga DMP, 744; cf, IAL 822). 106 devakulikA : 'a small shrine. 147 bhaTTa : 'a member of the (IAL 6526). bhATa caste"; a petty panegyrist in putrabhANDa : 'children and grand search of patronage. (Guj. children' (HP.; Pk. puttahaMDa, bhAra; IAL. 9366). DMP 1017.). 148 vinaSTa : 'spoiled' (Old Guj. 108 pApman : pApa. viNa Thu; IAL. 11771). 109 tuNDa : 'mouth' (pajoratively) 151 kazmala : foul, (DMP 112, 117; !AL 5853). 155 gocara-caryA : bhikSATana. 113 muTaka : 'bale, bundle'. 121 dhUmraghUmyA : dark cloud of smoke' 165 paTTarAjJI : 'chief queen' (Guj. (dhUmyA occurs in the mAlatImAdhava: paTarANI.) IAL. 6849). 164 deganumA ; upamA, 'resemblance." ,, ArADi : 'shriek' (DN. | 75 165 niHsarpiS : 'without ghee.' ArADI). 170 vardhApana : celebration' (Pk. baddhAvaNa, , viphacakaca : 'dishevelled hair.' Guj. vadhAmaNu.). 124 zodhita : 'searched (Guj. zodha 177 zikSApanA : hitazikSApradAna (Guj. "to search'). zikhAmaNa.). 1. Ed. H. C. Bhayani, 1979. Page #478 -------------------------------------------------------------------------- ________________ Important words 183 pAnIyahArikA : 'woman fetching water.' (Pk. pANiyahArI, Guj. pANiyArI, H. panihArI; IAL 8088). 184 karakA : 'hail stone' (Guj. karA: IAL 2782). , rAjapATI: See 1/131. 188 uS-: to burn.' 189 kANayU-: "to cause to become one-eyed by piercing an eye,' kharamyAM vAna kA'pi vA : Probably to be emended as dicat vAnakAmiva. khuralI means 'practising archery' (MW) and vAnakA may mean 'a target' (cf. vAna 'a hole in the wall of a house,' MW.) 195 viDUvara : See || 21. 201 gonasa : 'a kind of large snake (Pk. goNasa, IAL 4288.) 209 zarIracintA : 'natural bodily function.' 212 gRholikA : 'house lizard' (Pk. gharAliyA, Guj. gharoLI IAL 4431.) 213 asmi : 1.' 256 maha : utsava. 263 candra : karpUra (cf. 1 76.). 265 saMvatrayU-: "to clothe' (See 168.). 267 nabhodhuni : svarNadI, gaGgA. 269 bhaTTa : See || 147. , thaTTa : 'group' (Pk.). 271 pratilA : See | 55. 273 caLa : 'chewable' (food.). cUSya : what is to be sucked' (food.). 275 abhI-dAna : abhayadAna. 278 mAri : See | 204. ,, prage : See | 65. 279 ulloca : 'canopy'. maNI : See | 84. degcaNa : "prominen due to' (aSTAdhyAyIv 226.) caraNa : tapazcaraNa. 280 dhusad : 'a god.: 281 ziti: kRSNa(pakSa). bha: nakSatra. zvetaruci : candra.. ,, inabhU : sUryasuta, 'Saturn. ' 216 lA-: 'to take, Third Utsaha sAyA. 219 gauracyA (f.) : 'to berespected.' 222 akarNa : lacking in self-con trol' (?). 227 asiputrI : 'knife.' 228 sAMrAviNa : 'uproar' (mAlatImAdhava and naiSadhIya). 231 kRpANI : knife, dagger.' 235 prakSarita : "armoured' (Pk. pakkhariya: Old Guj. pAkhariu; IAL 8432). 239 saMzIti : saMzaya. 252 krudh- (in krupizAca) : 'anger.' 255 arvAgdRzU : 'person of limited vision.' 6 kaNamanda : 'as weak as adust particle' (?). 7 dhAnyakITa : 'an insect found in corn' (Guj. qaz; IAL 6779.). 12 jitakAzin : 'behaving like a conqueror'. 14 guptipa : 'prison-guard, , ahaMyutA : ahaGkAra. 21 rAjan : candra. 25 janyurvI : janmabhUmi. Page #479 -------------------------------------------------------------------------- ________________ 28 janus : janman. 29 kuja : maGgala (graha). ratita "" lattA 'kick": Guj lAta; IAL 10931.) 30 bhArata before (Pk. Arao). paJcavarSI five years. ' " , niSTApa-:'to destroy' (Pk. hin- ). ,, 32 armaTha : ineffective. ' 34 tIta atIta ( Pk. tIa ). " *vartin vartamAna 'present time. ' 45 (with) to stare' (GL). tagamaga, with jo- 'to see'). 49 tAlay - : 'to lock.' ,, kicked' (Pk. utpA-10 cause to carry (Pk. uppAda, Guj' upAi; cf. IAL 1809). 50 yAmika: prAharika. 52 caitya temple. ' "" lIlAvatIsAra 27 56 sAkU See I 298. 61 kSaNa (n) : 'offense' (Pk. khUNa). 63 dhIsakha : 'minister.' : atijAgarin 'extremely wakeful ( kAzikA on aSTAdhyAyI Vil 3 85). aDDaNa (n) shield' (Pk). hati : blow "" 64 candramauli a turban marked (Pk. " with brilliant spots" mauli; Guj . moLiyu' ' turban'). 65 zreSThi merchant' 67 nirepita 'ordered' (Old Guj. niropU to order.) kiMrAjan 'a bad king' (aSTAdhyAyI II 1 64, V 4 70). 23 nIvRt 'abode', (also I 207). 69 0dezya dezIya, 'resembling (aSTAdhyAyI V 367). 70 sauvAGgaja grand child' (?). desert, barren khila zItalikA 'small pox (Guj. : zILI; IAL 12490). 33 " 72 nyagbhU - to 'subside' (?). 75 ghana : See 1 29. 76 kRSTi throny hedge.' 77 kukSiM bhariH Milling only his own belly' (aSTAdhyAyI 111 226 ) 79 muNDa 'head'. : 81 varzabada addicted to'. 86 pArzve near (Guj. pAse.). " guruvandakaH yAti : 'comes to pay homage as to a guru' (a Prakiitism). aTTa : haTTa. krayANa : merchandise, ' 27 87, 90 carikA : parivrAjikA. 92 kamra : 'being in love' (aSTAdhyAyI III 2 167). 77 93 ArakSa 94 jAhika 98 dattahastika 'supported, ' guard ( Arakkha, DN 115 ) 'courier.' 103 saramAsUtA zunI. 104 vigup to revile, censure (Pk, vigob- ). 106 chagaNikAH dried cowdung cake (Sk, Pk, chagaNa, Pk, chANI; IAL 4952, 5007) 107 abhyAkhyA -: 'to accuse falsely, 110 puNDraka tilaka. 112 pApa 'sin'. vigup See III 104. 37 193 pakUtrima 'ripe.' 115 pradoSa wicked' (zizupAlavadha : II 78). Page #480 -------------------------------------------------------------------------- ________________ Important words karuM 182 avakraya-geha : 'a rented house, 184 krama : foot' (Pk. kama.). 186 rAmaNIyaka : loveliness' 189 kArmaNa: (1) lekhazAlAkaraNa : schooling' (Guj. nizALagaraNu). 118 kazmala : 'foul, 119 magadha : mAgadha, 'bard.' 121 govara : 'name of a village (cf, IAL 4316). 123 tuk : putra. 124 asta : gRha, astAcala. 127 zatakhaNDita : 'broken into a hundred pieces, destroyed completely', 128 vazy-: 'to control (denomina tive from vazya). 130 nyaka-: to humiliate.. ,, prajAvatI : 'elder brother's wife.' 137 kathaMkAram: 'how' (zizupAlavadha || 52.). 139 mastake pAtayU : 'to dash on the head, make to suffer the bad consequences.' (a Prakritism). 140 grAmakUTa : 'village headman' (Pk. gAmaUDa, DN. || 89; Kannada gAuMDa, gAvaDA). Acam-: "to be clean' (Pk). Acam-). 150 phalegrahI : See | 247. 153 (b) dambha (m.): 'a burn (Old Guj. DAMbha, Mod. Guj. DAma; DAM 'to burn.',. 156 bhaTTa : brAhmaNa. 157 bhaTTinI : brAhmaNI. channa 'secretly (Guj. chArnu.). 159 hIl-: to insult' (Pk). 162 vAdhrINasa : 'rhinoceros,' 163 ekikA : ekAkinI. 165 paryazru0 : 'bathed in tears.' 169 saMvyAna : upper garment.' 487 : hem of a garment.' (Guj. pAlava.) 170 pATita : 'torn. 190 jAni: 'wife, 192 paTTikA : 'a wooden slab for writing' (G, pATI.). , AraTita : 'bawling' (Pk, AraDiya, Guj. AraDU to bawl.') 194 niSkala : (1) ignorant of arts' (2) (?). 201 droNamegha : a rain-cloud making heavy down-pour' (Pk. doNameha). " mudgazela : 'an impenetrably hard mountain' (Pk. muggasela.). 201 dRpATava : 'power of the eye sight.' , jagaccakSus : sUrya. 202 ahaMyu : ahaGkArin. 203 zastrI : 'dagger, 205 zaNDa : 'a bull set at liberty.' - (Pk. saMDa, Guj. sAMDa; IAL 13331) 206 pizAcakin : kubera (pataJjali on aSTAdhyAyI V2 129). 207 pUruSa : puruSa. 211 sRtaM mama : I have nothing to do with,I have no use' of.: (cf. the Gujarati idiom 'saryu' enough.') 226 abhyamitrya-: 'to be advanced against or attacked' (bhaTTikAvya and aSTAdhyAyI V2 17). Page #481 -------------------------------------------------------------------------- ________________ lIlAvatIsAra 228 svajihavayA baliH kriye : offer myself as victim for the wellbeing of your tongue' - an idiomatic expression of extreme praise. Ap. 'balikijja' siddhahema VIII 4 338). 232 vaSapaTTikA : "touchstone' (Pk). 235 unnamra : 'errect,' ,, vijitvara : 'conquering.' 242 maSImukhI (f.): 'black-faced.' 244 uccaNDU-: 'to throw up, to shoot upwards.' (cf. Pk. uccaMDiya 'raised up'). 245 unmadinU : 'intoxicated.. 252 vyadha : 'piercing' (zizupAlavadha). 257 lepakRta : 'plaster-cast.' 263 niHsvAneSvavalan ghAtAH : 'sounding strokes fell on the kettle-drums. (cf. Old Guj. idiom 'valiu nIsANe ghAu'). sArAviNa : general acclamation of a number of people together' (mAlatImAdhava). 267 vArin : 'restraining.' 270 nirghATita : driven out (Pk: niddhADiya). 273 vRti : 'fence.. , goSThika : 'priestof a Jain temple' (Guj. goThI). 8 zrAddha : 'adevoutJain (Pk. saDDha). 11 indu : karpUra. 18 uddhRtta : 'one who has left one kind of existence to be born into another'. (Pk. uvyaTTiya). 21 sarasvat : samudra (zizupAlavadha). 23 krama: caraNa. 25 kakubbhAstika : diggaja samUha. , hAstika : gajayUtha (aSTAdhyAyI IV 247). 27 udaraMbhari : 'filling up the hollow.' 30 kalAntara : 'interest.' ,, vaNijyA : vANijya (Pk.. vaNijjA, Guj. vaNaja). ,, yAnapAtra : naukA (Pk, jANavatta). ,, bhATaka : "fare' (Pk, bhADaya, Guj. bhADu). yonipoSa : 'raising seedlings.. 31 indu : karpUra. 32 tuvarI : 'alum.. 33 aurvavahni : 'the submarine fire.' 33, 34 loSTika : 'rust of iron.' (). 34 pratIka : limb.' 37 laJcA : 'bribe' (Pk. laMcA, Guj. lAMca; IAL 10914). , vyavahR-: to trade.' 38 mahAsthAla : 'cooked offering on a sacred day,' (?) 38, 40 talavara : 'city guard' (Pk.). 38,43 khoMTTikA: 'a counterfeit coin; coin alloyed with base metal.' (cf. IAL. 3931; Guj. khoTu 'alloyed, Pan. khoTa 'alloy'). 41 sthirIbhU-: 'fo wait' Fourth Utsaha 2 praharakaM dA: 'to keep watch, to attend' (cf. Guj. 'pahero devo'). 6 bakoTa : kutsita-caka. 7 bhAvasAra : 'a devout Jain layman'. Page #482 -------------------------------------------------------------------------- ________________ Important words 42 mA"-: 'to ask for' (Pk magga-, ____Guj. mAga-). 44 kirATaka : 'vile merchant' (IAL 3173) 45 catuSkikA : 'a set of four.' puMzcatuSkikA : probably means 'a group of four guards. Compare Guj, cokI 'keeping watch, watch-post,' (cf. IAL 4629). 49 adhvanya : pathika (aSTAdhyAyI V216). ,, parAJca : turned away'. 53 kroDa : lap' 58, 61, 62 : jisa (in personal names jisanAga etc.) for jasa (Pk. jasa0,Sk. yazas ). 58, 59,61 Asa (in personal names AsapAlaka etc.) : azva (Pk. Asa). 63 pAlhaNa : 'name of a male mAlhaNa : kAlhaNa : ., jAlhaNa : " " devaDa : , AsaDaka: 66 dehaDa: ,, zailI : 'method, mode of con duct.' 68 adhyakSa : 'openly.' 76 kauvindI : the wife of a weaver.' ,, vaNTha : 'a dwarf, cripple or vagabond.' 81 bhUSAkaraNDI : 'jwellery box.' 86 zalyahasta : 'armed body-guard' (Old Guj. selahatha, Cf. Guj. zelata 'a surname'). 87 dhAvikA (f.) : 'washer.' 97 vilakSa : 'crest-fallen.' (Pk. vilavakha). 99 chuTita : 'escaped.' 101 zIl-: 'to do, to carry out.' ,, asako : asau. 103 kAcapicya (n.) : 'bothersome prattling.' (Guj. kacapaca). ,, sphorita :: flashed.. . 105 vigupta : 'confused.' 110 Dumba : a man of low and untouchable caste of that name.' 116 Ir -: 'to go, to act.' ,, rA-: "to give, to allow.. , Iritum rA: 'to allow to move or act.' 124, 125 : nizUkatA : 'mercilessness' (here personified). 125 Azruta : 'agreed. 134, 270 : asmi : aham. 135 lA-: gRha- (Pk. le-). 139 jIvikA : livelihood.. 141 vyUta : 'woven'. 142 sAmagrI: 'means and materials.' 143 dInAra : 'a gold coin' 144 karmakarmaTha : (a place) fit for carrying out work.' 149 kaSapaTTaka : touchstone.' 149, 163 prasU : mAtR. 152 vAraka : 'one's turn.' (HPari.. Guj. vAro). mehalA : mahilA. , vAmahelA : 'amorous dalliance (of women).' 154 prahadhUla : praharSayukta. 159 zudh- : to find out.' 160 kAntei sthA-: 'to stand close to a person (for whispering).' 162 asmi : aham Page #483 -------------------------------------------------------------------------- ________________ lIlAvatIsAra 166 pAdacArikA : 'moving on foot.' 166, 202pAdo'vadhAra-: 'to go', Used to express politeness or respect. (Guj, padhAra). 167 AzAmbara : 'a Digambara Jain.' 170 kuhaka : deception, fraud.' 173 saMsthAsnu : 'stopping, halting.' , mAgin : 'guide. path-finder.' 174 do-: "to cut, reap, break.' , saribha : mahiSa. , 04173 : 'consuming dry fruits,'(?). ,, kaNThIrava : 'an elephant in rut.' 175 grahapati : sUrya. 179, 182 pAlI : bank' (Pk., IAL 8041). 180 vyAsidh-: "to keep off, prevent' (zizupAla0). 181 aGgAbaholikA : bath' (Pk. aMgohali, Guj. aMghoLa; cf. IAL 142). , kaNehatya : "to satisfaction'. with payaH papI kaNehatya compare kaNehatya payaH pibati in kAzikA on aSTAdhyAyI 14 66. 183, 2.7 kulya : 'belonging to the family of. 183 taTI : sarit (Ap. taDI). , kamra : lover ) (aSTAdhyAyI || 2 167). , utpitsu : 'about to leap (zizupAladeg). 184 kampra : 'trembling. 185 cUlA : cUDA (Pk.). 188 zakunajJa : 'knower of omens.' 195 jIvAtu : life. giving drug' (HPari.). 199 narendra : vaidya. , dhAtUpala : a wondrous stone turning base metals into gold. 200 prastara : 'stone (Pk. Guj. patthara, IAL 8857). ,, prasAd-: 'to give as a favour.' 203 dhanAyat : 'baing desirous of wealth.' 205 nizAnteza : gRhapati. 206 grAmagrAmaNI : "village chief.' , padika : 'a foot-mark expert.' (cf. Guj. pagI). 207 haka- : 'to call with a shout.: viba-: to make a false state ment, lie.' , puMbuva : 'making a show of , bravery.' 213 karpara : 'skult (Pk. kappara). 215 kAmadra: kalpavRkSa. 220 devadinna : nomen proprium (Pk.; Sk. devadatta). 223 rora : daridra (Pk.; Hpari.). 229 zrAddha : 'a devout Jain lay follower.' ,, parimoSin : 'a robber.' 230 paripATI : '(visiting holy places) one by one on a round'. The sentence here is paripATyA caityAni anamat. In later literature a pilgrimage of various holy places is called caityaparipATI or in old Gujarati catyapravADI and there are numerous Jain works bearing this name. 236 kathAnaka "tale' (Pk. kahANaya; IAL 2705). Page #484 -------------------------------------------------------------------------- ________________ 239, 245 bhukti : 'enjoyment of ownership (over a country, etc.). In dezamukti, rAjyamukti ( ( Pk, bhutti, IAL 9521). 255 pratyanIka pratipakSin virUddha ( Pk. : paDiNIya). 256 dahA sarva : 257 mUrcchA : gRddhi, Asakti (Pk. mucchA). 266 pArzve : 'near' ( PK. Guj. pAse ). 268 vitti : knowing'. Important words 279 sthAnaka : The construction tasya sthAnakena ahaM tena gaNita seems to be a Gujaratism: The corresponding Mod. Guj is tene sthAne teNe mane gaNyo. 284 samUlakA kap to exterminate, ' 286 kAcapicya : 'useless, bothersome discussion.' talavargika feudatory. "" 290 utpArooting up. (Pk. uppAda; IAL 1820 ). 293 amara not at all careless, careful (pradara used in HPari.) 296 AbhU to be present near, to assist (7). 308 vidhyApU: 'to be extinguished. (Sanskritization of Pk visAva see IAL 11703). : 306 paNAyA business, transaction. 308 sAkAra (?) 312 AtUpita 'smeared' (Pk, tuppa : ' ghee', tuppiya 'smeared with ghee IAL 5864). 313 pAtpadma: pAdapadma 317 niSkarSikA (f.) : 'that which pulls out. ' varatrA frope, thong" (cf. Guj varata 'rope tied to the well bucket'). 27 318 caraTa 'thief' (Pk. caraTa ). lilIkRta 'devastated'. "" ghaNTApatha 'the main road, highway. ' 319 binTU : 'to harass give trouble (Pk. viNaDU ). 320 kAmasurabhI kAmadhenu. " 23 323 vyatigama : 'crossing.' 326, kAmakumbha : 'a wish-fulfilling magic pot. (cf. Pk. kAmaghaDa and the kAmaghaTakathA ) . 348 : zarIracintA call of nature.' 327 bhuvi bhojana (in bhujikSaNa 'dinner time and snigdhabhuji 'sweet, fatty food'). 227 kalye 'yesterday. ' 415 : 328 tAlakaM dA to lock' (cf. Guj. tALu devu ). 334 prAbhRta a present' (Pk. pAhuDa). 235 svaka: kinsman, relative (Pk. saga, Guj, sago, IAL 13894). 237 dezin preaching' (dezanA 'preaching. serman' in Sk. Jani litrature: Pk. dekhaNA ). " 344 upaskara : 'small things of merchandise' (IAL 2264). 245 jasAditya, mAhinI Hybrid Sk. Pk. personal names. 346 bilagU hang on to' (Pk. vilaggGuj., IAL 11881 ). jani : birth'. 35 350 kuvinda: 'weaver'. malavikA 'loft' (?). : ,, 351 dehacintA See IV 326. 352 pAka a residential area in a town.' (G. pADe). araNyarudita 'crying in wilderness". Page #485 -------------------------------------------------------------------------- ________________ lIlAvatIsAra / 358 om : 'yes'. - 360 Thaka 'a cheat (Guj. Thaga. cf. IAL 5489). 361 malavI : Ses IV 350. , bhekhyakam : (1). 371 devaDa : a personal name. 372 mahasU : 'festival'. 373 vaggaDa : a personal name. 374 dAHsahAya : 'a helping hand.. 377 degsU : suta. 380 bhANya : kathya, , apavaraka : 'inner appartment.' (Pk. oaraya, Guj. oraDo. IAL 450). , apaTu : 'sick.' 381 srota : jhaTiti ,, 405 asmi : aham ,,, 385 surI: 'knife' (Guj. charI: IAL 3727). 384 Atura : 'sick' (Pk. Aura). 390 ziSTavAn : kathitavAn (Pk. siha - kathita). 23, 24 bhagnI : bhaginI. ,, ,, bhAgneyI: bhAgineyI. 25 dhyAmala : dark, dirty. (Sanskriti zation of Pk. jhAmala; IAL 5369). 27 udvatta : 'born in a higher class of beings. (Pk. uvaTTiya). kAmala: 'jaundice.' (cf. Guj. kamaLo). 27, 29 abrahma : abrahmacarya (Pk. abambha). 28 cAkrika : 'an oilman'. 29 grahilita : 'possessed, maddened. Pk. gahiliya). 31 dIpra : 'radiant. 34 sUryajA : yamunA. 36 kuvala : kuvalaya (kathAsaritsAgara). 38 jiSNu : viSNu. " prajuSamANa : 'enjoying.. 39 varSuka (in degsudhAvarSaka) : 'pouring out,' (zizupAlavadha). 40 azyAna : 'extensive.' 46 mahAnaTa: ziva. 49 puSTiTTibha : 'an osprey among men, a parasite.' 53 na pUryate : 'is not enough. (Ap, pujjai, Guj, pUge) 54 hasa : hAsya. 59 kArmaNa : *magic charm to make others completely subservient.' Pk. kammaNa, Guj. kAmaNa. IAL 3075). 61 pAdamUle : 'near.' 64 kanI: 'girl. 69 velAkUla : 'sea-port, 72, 83 rUta : 'cotton' (Sanskritiza tion of Pk. rUa. IAL 10798). Fifth Utsaha 1 pravedaka : informar.' 7 suma: kusuma. 9 dhusad : 'a god. ,, saumyatAta : "father of Budha i.e. the moon.' 11 atiprage : 'in the early morning.' 16 upaSTambhaka : 'supporter.' 17 upaSTabdha : 'supported.' 18 khel- : 'toplay (Pk; IAL 3918). 20 jantva : jantu. Page #486 -------------------------------------------------------------------------- ________________ lIlAvatIsAra 72 garjana : the city of Gazna' (Pk. gajjapA). 83 krayANaka : 'goods for sale,' (IAL 3584). 84 sukhavAhana : palanquin,'sukhAsana... vegasara : 'mule.' 86 garjanaka : see v 72. 81 sthan : sthairya. 92 amudRkSa : like those.. 95, 96 manda : 'sick' (Guj, mAMda). 96 pAnIyaM sahate na te: the water does not suit your health' (cf. Guj. tane pANI sahetuM nathI). 98 sukhAsana : 'palanquin.' 99 zvAsura : father-in law's house- hold.' (Pk. sAsuraya, Guj. sAsarUM). 106 davathu : 'heat' (aSTAdhyAyI / / 389). , pronmAtha : vinAza. prapA-dApaka : 'donor of road-side water-reservoir for travellers.' (for prapA see IAL 8681). satrAlaya : satrAgAra 'a charity house distributing food to beggars.' sausthya : susthatA. 'welfare, 107 caNa : 'renowned for' (aSTAdhyAyI v226; HPari). ,, garjA : (megha)garjanA. vibhAyana (0). : "terrifying.' ,, hakkA : 'threatening shout or call' (Pk, IAL 13938). 108 pAva : 'near (Guj. pAse). 11. raNaraNaka: longing due to se paration from the loved one.' pArApata : pArAvata. lalita : love-play' (Pk. lalia). 115 mAdyAyita : 'silent expression of return love.' 116 kAkI : cakravAkI. 119 pratIcchA: svIkRti (Pk. paDicchA). 120 priyamelaka : bringing out a meet ing with the beloved.' 121 adaHprada : 'giver of that'. 125 anAkarNitakam : 'action of having not heard.. 127 sAvahittham : 'with dissimulation'. , bhagnikA : bhaginI. 128 sva rNAkta: 'gilted.' 132 praguNa (with vyadhA-) : 'to arrange properly.' 133 prabodhay (with dIpa) : 'to light 135 ISA ( in paryaGkeSA) : 'side piece (of a bedstead) (Guj. Isa; IAL 1620). 136 svApa : "sleep:. 141 vArdhAnI : 'water pitcher' (HPari). dantapavana : 'a small piece of wood to clean the teeth with - (IAL 6157). , val : 'to turn back,' 'return' (Guj. vaLavU; IAL 11405). 142 catuHkarNam : 'heard by four . ears only.. 147 AbhANaka : 'proverb (IAL 1228). 153, 154 kSaNa (n.) : aparAdha (Pk. khUNa). 155 apicAri : 'partial service, ___treatment or attention,' 156 paTu : svastha "physically well.' 157 asi : tvam. ,, praticara-: "to look after a patient' (Pk. paDiar). prasU : 'mother'. Page #487 -------------------------------------------------------------------------- ________________ Important words armi 162 bhujikSaNa : dinner time'. bhojyahArikA : 'a maid servant bringing dinner.' 163 graha : 'insistence.. 165 vyAghuTa-: "to return' (Pk. vAhuD-3 IAL 12192). 171 kumArasaciva : 'prince's secretary'. 173 kaivarya : 'fisherman's job'. 178 karNe jap-: 'to whisper into the ear.. 18. abhiSeNaya-: 'to march with an army againsi'. 181 abhiSeNana : 'marching against, with an army'. 182 AsmAka : 'our' (aSTAdhyAyI, IV 31-2). 182, 183 medinI: 'a Meda woman.. Medas were at times identified with the caNDAla or untouchables. (IAL 10320). 192 druta : 'ran away'. ,, arAla : vakra. 193 udavasita : gRha. 996, 198 adRzyIkaraNa : "the art of becoming invisible'. 197 aGkalla : aGgoTha (Pk. akola: IAL 113). 198 antardhi : antardhAna. 199 churI : 'dagger'. nikAra : apamAna. , vyatihAra : 'reciprocation : 201 vAraka: turn (Guj. vAre). , 379199 : 'lacking sexual desire. ,, veza: "entrance'. 202 samitAcUrNa : godhUmapiSTa. 204 vigo: "to humiliate publicly:: 206 uvRtta : 'rose to a higher birth scale.' 208 dhRti : 'holding, keeping.' .209 kunda : 'a turner's lathe.. 211 zalabhRdbhU : viSNusuta ( kAmadeva). 213 tADaGka : tATaka (Pk). ,, tADita : pinaddha (Old Guj. tAD-'to wear, to stretch'). 215 pratipratIvam : limb by limb' (naiSadhIya). 214 zaktidhara : skanda. 215 kRtamukha : nipuNa. 216 vaidagdhI : vaidagdhya. sevadhi : zevadhi. ,, caJcu : nipuNa. 219 khanI : khani. 220 AravyayA: "in name only'. 229 atisagraha : a mistake for atya sadgraha ? 231 pUtika: "putrid.. 233 pUti : 'pus.: , akSAma : analpa. 234 vilakSa : 'downcast'. 235 kArpaTika : 'a beggar in tatters' (Pk. kappaDiya). 239 vAsa: vAsanA. 243, 257 rAjapATI: 'royal processlon'. 243 kuTIraka ; 'hut' (Pk. kuDIraya). 252 praduHSanti : 'become manifest'. 253 sara : sarasU. 255 asmi : aham / 256 dhurINa : fit to be harnessed'. 263 vyaloka : aparAdha (Pk. vilIa, vilia). 263 267, 268 kirATaka : '(fraudulent) merchant' IAL (31737). 271 kradh : 'anger'. Page #488 -------------------------------------------------------------------------- ________________ 285 jyotkRta : namaskRta (cf. Pk. jokkAra = namaskAra; jokkar- 'to salute'). prasU : jananI. prela : to push away' (Pk. pelUIAL 9002). >" " 288 dhanyikA : dhanyA. 295 tUSNI : mauna ( Pk, tuhi ) . 296 nasi : nAsikAyAm. 299 ralikAkRtau : 'in humouring ( ? ) '. " pAdo'tradhAr : 'to take a step, to go'. 304 diviSad : 'a god.' 308 gali : lazy bullock, (Pk, gali, Guj. gaLiyo; IAL 3975 ). caratva : 'practising free-booty.' (Pk. caraDa ). 310 praticArikA : paricArikA (Pk. paDicAriyA ). 314 satyaMkAra : Tearnest money.' " " eSaka: : eSaH 315 anIkara : army chief. ' 318 dhoraNI : 'continuous volley (of arrows )' (Pk. dhoraNI ) . 319 aciraprabhA : vidyut. 323 ghanAghana : ' rainy clouds, rains '. 325 kAMdizIkamanAH : ( with bhU : .' become desirous of taking to flight'. 330 saMzIti : saMzaya. 333 tarukSu : tarakSu. 339 caraNa : saMyama, cAritra ( Pk . ) . lIlAvatIsAra pAdamUle : 'from at the hands of'. (Pk. pAyamule). X x 23 Sixth Utsaha krodha. 7 krudhU : 8 dru : druma. X 17 vANijyaputraka : 'a merchant's apprentice' (cf. vaNikputra in "" Kathasaritsagara; Guj. vANotara; IAL 11486). 20 abhimara : vaca, mAraNa. veDa : viSa. 33 25 ilApati : pRthvIpati. 27 dhAtrIpati : pRthvIpati, 33 satyApita : 'proved to be true'. 36 zakti : 'rotten ' ( Pk saDiya, Guj. saDyu, IAL 12268) 36, 53 kvathita: kuthita 'become putrid, (Pk kuhiya, Guj. ko, IAL 3282). 36 vyApAray -: 'to trade in'. 38 bhANDakhinna : ' ( a garment ) soiled with goods or marcandise' (?). mudhAlamya : (a useless garment ) obtained from waste (?).' daNDita : a garment made by sewing two rags (cf. Pk. DaMDi. Guj DAMDiyu ). 42 dezin : vaidezika, 'a foreign "" z traveller. ' 44 upakSaya : 'damage'. 52, 53 vAraka : 'generation' (Guj. vAro ). 54 daNDi : see VI 38. 58 karmaTha (in prANasaMdehakarmaTha ) : 'kSama, capable of creating'. 59, 87 na pUryate : 'does not suffice'. 59 tvakaM : 'svat'. 61 vAtUla: 'effected by the derange ment of the vata element,' crazry (IAL 11504). 68, 83 jasaravi : Prakrit form of yazoravi (VI 33 ). 64 vArddhaka : 'infirmity of old ag'. Page #489 -------------------------------------------------------------------------- ________________ Important words 1 jA 69 praguNa : "ready' 70 nAgarita : 'anchored' (Pk. naMgara, Guj. laMgara 'anchor). 73 astAgha : *very deep' (Pk asthAha; cf. IAL 980 asthAdha). 371691ET : 'halting, stopping for a while (?)' , antarIpa : dvIpa (aSTAdhyAyI VI 3 97) 74, 100 praharSu la : prahRSTa. 78 potaM zulkApayAmAsa : 'paid customs duty for the ship.. , unmedura : inflated, corpulent'. 87 cheda : hAni (Pk chea). 91, 93 ravi : shortened form of __jasaravi. . 92 tvatka : tAvaka. - 96 bAhittha : "ship (Pk.; see vahina; IAL 11461). 93 bhANDaM zulkApayAMcakre : 'paid customs duty on the goods.' 97 aucitI : aucityam 99 pratIra : tIra. 102 sadhyaJc : mitra. 104 bihast-(denom. from vihasta): 'to take hold of.' (cf. Pk. vihasta : 'having in hand). 106 pratipratIkam : See v 215. hRSIka : indriya. , devAnAM priya : mUrkha. maiva te'bhUjjaniH kvacit may you cease to exist:-a curse (cf. aSTAdhyAyI || 3112). 116 adRSTa carI : adRSTayUrvA. / 117 vibhaGgajJAna: mithyAtvayuktAvadhijJAna (See Pk, vibhaga). 119 vikR-: "to create by supernatural power' (P. vikuvv). 120 : niryAmaka : 'helmsman.. ,, sitapaTa : 'sail.' " nAGgara-: 'to anchor.' 121 abda : 'cloud'. 122 ugrAhaNa : 'raising, lifting up'. vyAnaze : 'was pervaded.' 124 Anaka: 'a large drum'. 125 prajighAMsu : 'desirous to kill.' " dhArA musalAkArA: cf. Guj. musaLadhAra (rain) falling in streams as thick as a pestie'. 126 pAtra: gaNikA. 127 proccakaH : 'very loudly'. 133 paTahaH: a fact proclaimed by ____beating a drum i. e., well known.' 144 caJcUcaJcavi: fighting by beaks' 148 prAcya : 'previous', , prAduHSad "becoming manifest'. 154 sammAn-: topartake (food etc):. (Pk. samANa-).' . zramacchide : 'for removing fatigue'. 163 kalpapustaka : 'a book showing the method or process.' 164 parApta : prApta (cf. Pk. parAv 'to. obtain'). 17. tumba, 171 tumbaka : 'hollowed gourd used as vessel for holding liquid' Guj. tuMbaI (IAL 5868). 163, 164 pikA, 179 kUpI : 'pit, small well. (IAL 3400) 182 pAta, 183 potaka: 'shoot' (see. under IAL 8399). Page #490 -------------------------------------------------------------------------- ________________ 187 vAdite zrutI : 'ears sounded i.e., a hallucination of spoken words was produced by the ears.' divi : gagane. "" 189 ucchalU -: 'to arise'. 194 adhyakSa : 'present before the eyes. 198 pu braggart, boasting of bravery'. 199 grahilIkRtya : having made crazy'. 201 cIrikA: 'strip of cloth, rag (IAL 4843). 202 Dimbhaka : 'young boy'. 208 aprArthita prArthaka asking for a thing improper to ask for (Pk. apatthiyapatthaya). 212 Thakita cheated (Guj Thagyo). mandakuTTita: 'struck by (the inau spicious planet) Saturn." 221 sarvakaSa : ' cruel to all, all-oppre ssing.' 21 226 rUta 228 paTakuTI : 'tent'. 230 otu : mArjAra. 33 lIlAvatIsAra 22 cotton ' ( Pk. rUa ). Akhu : mUSaka. ekasAthena together, in a company (Guj eka sAdhe ). 232 kaTakAve 'army-like siege'. rodAntara : heavenly space. "" 97 233 vidhyApay : 'to extinguish (see IAL 11703) abhisandhi Azaya. "" 237 pracakra: 'marching army'. 244 vigandhimRd odourless earth with magic properties ?' mUThI (science of) roots having magic properties'. 249 deSTAraH upadeSTAraH. 40 249 Thaka : 'a cheat. 257 kalpazilpin : 'an expert in the sastric rules.' 258 uddhArakaM dA 'to give on credit (see IAL 2018). 260 jyoskRtya namaskRtya (see V 285) Thakura Rajput village chief' (IAL. 5488). "" 261 gomaye jhikA a woman engaged for removing cowdung'. bhagnI : bhaginI. bhAmbhika : town-crier. (cf. Rajasthanl, Guj bhAMbhI). " ,, 262 bhUmIbhuj bhUpati. 263 pratigrAha military service'. 266 niropa AzA. 267 vinaSTa: 'spoiled' "" kara 269 bhagna ran away' (Pk. bhaMga). 276 chagaNahArikA a woman engaged for removing cowdung. 280 kaTin 'wearer of rags'. 282 upaparopay destroy.' 283 kathaM pRccha (1) 291 tUryatrika tauryatrika. : samArac to improve to put in good shape', 204, 406 rAjapATI 500 V 243, dhArA azvagativizeSa, w 314 mantu aparAva. 319 kAndizIka : 'running away secretly.' "" 333 bhATI : 'charges to be given to a prostitute. ' ghATI 'dacoity.' Page #491 -------------------------------------------------------------------------- ________________ harara Important words 336 varAkikA (f.): 'wretched.' , kalyU : 'to cut.' 337 atra : azru. 341 bhuNDazUkara : 'pig.' 344 sAdhArita ; prAptAvalambana. 351 pheTA : (?) 353 dIvyat : vardhamAna. 364 pitRparyAyataH : through successive generations.. ,, vedagarbha : brahman. 368 rUcya : 'pleasing', 369 bhuji : bhojana. 371 utta-: avatR-(Guj. Utaravu). 372 vigupta : avamAnita. 373 varcas : purIpotsarga. ,, vhogRh : ' latrine'. 38. bhAgneya : bhAgineya. 381 yAmisU : bhAgineya. 383 jAmeya : bhAgineya. 384 kutapa : bhAgineya. 385 pustaka (m.) : book, 389 yAyajUka: 'performer of sacri fices.' 427 bhujimaNDapa : bhojanamaNDapa. 430 vijJApsu : 'desirous to make a submission.' 438 zemukhI : zemuSI, mati. 439 kiTa : vaNija (pejoratively). 445 vaNThIbhUta : 'enslaved.' 449 aupAdhyAyaka : teachership'. 474 sacI : zacI. 475 matka : madIya. 478 avahitthA : 'dissimulation' 482 upajJA : 'unfounded impression.' 487 paTTazAlA : 'main hall'. ,,, 488 apavaraka : 'inner apartment'. 489 vArtay-: 'to talk to' (HPari). 502 castarI : vinodavArtA (DN. // 2 : catthari - hAsa).. 505 pUryate : is sufficient'. 513 avidura : ignorant of?, 515 garji : garjanA. 520 laya : Azraya. , vinaTita : vyAkulita (Pk. vinaDiya). 521 eSakaH : eSaH (aSTadhyAyI VII 347). 522 kanaka : kanakaratha. Seventh Utsaha 396 apratibimba : anupama. , bimbaka : 'replica'. 407 adRSTacarI : 'ahaSTapUrvA'. 408 prasphArita : 'made to swell.' 414 pazyatohara : caura. 415 khAnI: khani. , haTTikA : vipaNi. " ahaH haTTa 417 dauSyika: 'cloth merchant' (Guj. . dozI). 418 maNi : maNI. 424 ApitsA : desire of possession.' 2 hRSIka: indriya. 10 pAthAda : payoda. 13 kArmaNa : magic charm.' 14 udvarta : udvartana. ,, vAHsnAna : vArisnAna. , kASAyI: kASAyavastra. 17 gantrIkheTana : driving a cart' (Pk. gaDDI cart; kheD- to drive).' , halakheTana : tilling with a plought (Pk. kheD 'to plough).' Page #492 -------------------------------------------------------------------------- ________________ lIlAvatIsAra 423 23 khAtikA : ditch' (IAL 3862.) , bAhyikA : 'residential area outside the defensive moat surrounding a city' (Pk.) bAhiriyA. 30 pracyotat : 'oozing.' 31 nicola : 'upper garment.' , gabdikA : 'cushioned seat.' (Pk gaddiA, Guj. gAdI). 32 haMsarUta : haMsatUlikA, haMsaroman. , muNDahastapiNDa : ? , talikA : 'mattress' (Pk. tUliA). zatapatrI : kamalavizeSa. ,, strastara : AcchAdana. 34 akSa : indriya. 36 vidura : 'knower', 39 hastalekha : 'blue print, plan.' 41 amatra: pAtra (aSTAdhyAyI IV 214). 47 zuNDA : madya. 48 ardhacandrapradAna : 'seizing by the neck.. ,, carikA : bhikSukI. oSin : 'burner.' ajanani : ajAtatA. , pUti : 'stinking.' 73 syUtAsthatA : 'condition of the _mouth being sewn i. e. . speechlessness.' 76 mahADhakA: merI. 79 kAzyapI : pRthvI. 83 abhiSeNana : marching with an army.' 95 lattita : kicked.' 833 git : 'the next day morning.' 124 astAgha : (1) gabhIra (Pk, asthAha); (2) pApamukta. 125 unnamra: unnata. svakamra : (1). , suma : kusuma. ,, ucchAlita : 'bounced.' 126 arvAka : 'on this side (of the river.' 130 pAdavartanI : foot thack.' . 131 pAdava : Foot track.' , azvIya : a troop of horsemen' (aSTA IV 248). 132 bhuji : bhojana. 134 prAtibha : 'intuitive knowledge.. 135 ajyAni (adv. : 'unharmed'.) 136 upadA : 'respectful present (to a king).' 138 prAbhatIkR-: "to offer as a present' 141 utpada : 'with raised feet'. , rala : (1). 146 khaTakhaTArava : 'empty noise.' 150 jAvika : 'courier' (rAjataraMgiNI)'. 165 maitrabha: anurAdhA-nakSatra. 166 mahana : pUjana. , sindhu : nadI. 16.7 abda : megha. 170 nisvAna : bherI (Pk NissANa; Old Guj. nisANa). 173 abhIdAna : abhayadAna. 176 vazA : kariNI. 180 vaNThakali : bhRtyakalaha. 182 AlI: zreNI. 183 gANikya : gaNikAsamUha (mahAbhASya on aSTA. IV 240). 184 dUSyApaNa : 'cloth shop', , taGgaDa : 'oil mart 2).. 185 prasava : pala (?). Page #493 -------------------------------------------------------------------------- ________________ 424 Important words 186 dauyika : 'cloth merchant'. , aTTa : haTTa. ,, kAndavika : 'sweetmeat seller' 188 pAna : caNDAla (Pk pANa). , bhaTTa : 'bard' (Pk.). ,, thaTTa: zreNI (Pk.). 192 senAnya (for sainAnya ?) : senApatitva, 196 dhUmyA : 'cloud of smoke'. 197 ghoTaka : 'horse'. 198 prasRmara : prasarat. ,, pRthatka: pRthat. 199 pradhana : saD-grAma. 200 talavarga : rakSaka (3). 201 kSurapra : 'sharp-edged (arrow).. 202 mUlagraha : base support' 202, 204 zAripaTTa 203 dru : druma. 205 aurvAnala : agni. .206 sUra : sUrya. 207 skandhAvAra : zibira. 211 jitakAzin : behaving as a victor.. 216 ubhayApANi : 'with both hands'. (aSTA0 / 4 128). 38c faeffea : driven out' (Pk. niddhADiya). 222 tarNi : crossing'. 227 jiSNu : jigISu. 229 avahAra : 'suspension of arms'. 232 nimantu : niraparAdha. 234 upadA : seevll 136. 236 anAtmanIna : AtmahIna. 238 kSatriya : 'incurable (disease). " matka: madIya. 239 kiMprabhu: kuprabhu. 241 hastika : hastisenA. , azvIya : azvasenA. ,, pAdAta : padAtisenA. ,, rathya : rathasenA. 242 kalpita : 'caparisoned (elephant)'. ,, arthaman : sUrya. 246 zaravaNa : zarasamUha. 247 hakkA : AhvAna (Pk.). , camin : armed with shield. ,, varavarikA : IpsitadAnaghoSaNA (Pk. varavariyA). 228 jambhArAti: jammAri, indra, , bhrami : bhramaNa. 250 sitapaTa : 'sail'. kUpaka : 'mast'. ,, jayaramA : jayazrI. 251 vyAkoza : vikasita. 253 kAlapRSTha : dhanuS (Pk. kAlavaDa). ,, niritvara : nirgamat. 254 patayAlu : 'about to fall' (aSTA0 III 2 158). 259 varma : body. ,, melaka : 'gathering' (?). 261 barin : ratha. ,, ullAlita : 'threw up'. 265 nisvAneSvavalan ghAtAH : drums were beaten' (A Sanskrit translation of Old Guj. afoss nisANe ghAu). 266 pRSThahassay-: 'to give courage'. 267 utpATya : 'to carry'. 271 AtmabhU: Atmaja, putra. 275 vArukA : kariNI. 279 dantinI : kariNI. Page #494 -------------------------------------------------------------------------- ________________ 54 283 vAribandha : an arrangement for catching an elephant,' pRSThe lADU : 'to follow. " 288 prati : 'copy'. kauzikI : (?). "" 289 dAzrI : bAhulakSmI. 293 prasRmara : see VII 198. bhUmI : bhUmi. X 23 X lIlAvatIsAra X Eighth Utsaha 2 nyakSeNa : 'entirely'. 8 janaGgama: caNDAla. 13, 16 kroDa : zukara " saTTA : pakSivizeSa (cf. MW. savA). 15 vItaMsa : 'a cage for catching animals." 17 saMdhAna : upadaMza. 18 uttapaH (in raseAttRpaH ) : ( ? ) 22 ghasmara : 'voracious' (aSTA0 III 2 160). 23 palala : mAMsa. 30 haritU : diza. 31 avacUla : 'a pendent crest'. 33 jhalatkAra : 'flashing brightness'. (Guj* jhaLakavuM 'to shine, to glitter) 36, 92 ghatra : divasa. 39 pArINa (in akUpAra- pArINa) : pAragAmin. 41 gAmuka : gAmin (aSTA0 III 2154). 42 vedhya : 'target.' "" vyadha : 'piercing' (zizupAlavadha ). 43 janus : birth'. 44 pApaddhi : mRgayA. 4, 88 nazti : Akulita. 46 sapIti : sahapAna. rw 62 aGkuTa : 'hook'. 74 bhikSAka : bhikSuka (aSTA0 111 2 155 ) . 81 bhagnikA : bhaginI. 88 zakuni: kite' (Pk. sauNi). dvika : kAka. "" 91 avakIrNin : 'one who violated the vow of chastity'. 92 avazin : vandhya. 93 karmaTha : dakSa (aSTA0; bhaTTi). " mantu aparAdha. pramApaNa : vadha. "" 97 AkheTaka - kheTana : mRgayAkrIDA. merA : maryAdA ( Pk.). 23 98 jaDa : jala. 100 425 name'. 102 gIH pati : bRhaspati. 103 sanIcI (f.) turned in the same direction.' 110 nAzikA : nAsikA. 114 spheora : skuraNa. 117 trayastriMzi0 : 'thirtythree.' 118 matsI : matsyA. 122 vaNTha : dAsa. nazU (for nasU ) : nAsikA. 127 golikAdhanuS : 'catapult. ' 129 asmakavyAdhi : 'a disease marked by morbid appetite. ' has mizra : honorific tagged after a Page #495 -------------------------------------------------------------------------- ________________ 1 426 134 ujjaghaTe : ' opened'. 137 rINa : zrAnta ( Pk.). 139 gRdhrapRSThavidhAna : 'amode of penance in which life is ended offering body as vultures etc. ' (Pk. See PSM). sthema : sthairya. " Important words 144 kuhaka : 'trickery, deception.' 145 joSaM ju-: mauna bhaja-. 147 jitakAzin : See. VII 211. 153 catuH karNam : 'when only four ears were present.' 154 utsahiSNutA : utsAhitA. by a prey to giddha vidya; 155 sImAla : sImAntavartin . ( Sk. sImApAla, Pk.). 158 thaTTa : 'troop' (Pk.), 159 mRgadhUrtaka : zRgAla (Pk. mayadhutta, DN. VI 125 ). 162 zRgAlasiMha : zRgAlavIra. 163 jasaravi : yazoravi (Personal name) (Pk.). 164 ullalU-: jump.' 167 gobbara : name of a village (Pk. govbara, IAL 4316). " 188 dhAtreyI : 'foster sister'. 168, 169, 178 kuTumbin : 'farmer' (IAL 3235). 171 carikA : parivrAjikA. 180 mAri : mArI 'goddess of pestilence 181 bhiNTa : 'flax hemp (H.G. bhIMDI; IAL 9492). grAmeyaka : 'villager. ' 4 tvac : ' cinnamon 4 jAtIphala: jAtiphala 'nutmeg'. "" 5 kApizAyana : surA ( zizupAla 0 ). 7 varSopala : pakvAnnavizeSa (Pk. varisolaka). 8 ghusRNa : saffron ( Pk. ghusiNa ). 10 ciJcarIka : caJcarIka, bhramara. 193 bhidura : bhedaka, Xx x mUrchA : Asakti (Pk. mucchA). abhilaSyati : abhilaSati. "" 11 visaMsthula : vihvala ( Pk. visaMthula ). 17 19 nAyaka, Iza, 180 adhisUdeg Izvara, * adhinAyaka (all as last member of a compound) : 'having, possessing'. 18 0 adhisU : 'master i.e. possessor (?). 29 druti : drava paTavAsa: sugandhicUrNa. AmakarpUra : 'raw camphor' (?) 'a multitude of Ninth Utsaha " 30 31 gandhaskandha : " fragrances', 32 hRSIka : indriya. x "" (?). 35 adhI tinI (f.) : 'student'. "" rAmasikyabhAj : 'vehemently fond' 37 alakSmI : 'poverty or misfortune.' AryA : pArvatI ( Pk. ajA): rambhAga : having a bellowing voice (like a cow)' (?). 40 bhoginI : king's concubine', Page #496 -------------------------------------------------------------------------- ________________ lIlAvatIsAra kara7 41 uccATya-: 'to ruin by magic'. 111 ajIvaniH stAda : 'may they perlshi ,, eSikA : eSA (aSTA VII 3,47). (a curse). (cf. aSTA || 3112 42 pare dyavi : anyadivase. com). 121 nirdhAd-: nizkAs42, 43 nas : nAsikA. 133 kAkanAzaM naza-: 'to run away 44 manda : 'sick'. or disappear speedily (like a , ahila : 'mad. crow):. 51 kArmaNa : 'witchcraft (Pk. kammaNa). 138 asako : aso 54 sadhyac : 'together with'. 141 abhisandhi : abhiprAya. 55 vigupU-: "to make a victim of 142 melita : arranged to meet... public insult and ridicule' (Pk. 145 mantrin : 'snake charmer'. vigo-: Guj. vagovaq). 62 asako : aso. 145 pramadvara : pramAdina. ,, vijitvarI : 'conquering'. 153 viDvara : 'mutiny'. 65 jyotkR-: 'to greet' (Pk. jokAra-). 157 pariSkAra : bhUSaNa. 169 dandazUka : sarpa. 69 praguNa : frestored to health.' 70 paTUbhU-: "to be restored to gond 164 unmiNTha : hastipakarahita (Pk. miMTha = hastipaka). health'. 78 tinihaDukkI : 'a kind of medi 166 rucya : rUcita cinal herb'. ,, prelita : prerita ( Pk. pela-). 78 agadaGkAra : vaidya (naiSadhIya ). 174 paTTa : siMhAsana (Pk.). 79 trilAha : dezavizeSa. 182 apATava : apaTutA illness'. 82 doSajJa : vaidya. 184, 187 gRhmaka, 185 gRhya : 'secretly 89 bhidA : bheda. in the service of, bought over.' 90 pAdo'vadha:- Agam-(honotific). 192 dhAtuka : 'killer'. (aSThA III 2,154). 94 suma : kusuma 203 vigup-: see IX 55 96 ghaTakapara : "potsherd used as a 205 uddAl-: 'to snatch. (Pk.). begging bowl'. , malimluca : caura. 96 ajanani : ajAMtatA. 215 dru : druma 107 bhikSAka: bhikSuka, 217 kASThatakSa : 'carpenter'. 108 rola : kolAhala (Pk.). 220 cArANya (for cAraNya ?) : cAraNamuniyogya. 110 bhArati : naTa, 226 prAtibham : pratibhotthaM jJAnam. Page #497 -------------------------------------------------------------------------- ________________ 428 Important words 227 tRSNajU : tRSita (aSTA'). 125 laGgha : 'acrobat' (Pk.). 126 adhyupapanna : atyAsakta (Pk. ajjuvavaNa). ,, lumbI : 'bunch (Pk. IAL 11089) Tenth Utsaha ,, bhUri : 'gold'. 19 putrikA : 'doll. ,, tolitA : (1) 20 nArIkujjara : 'elephant figure 128 tatpAva'bhyasya : 'having studied composed of the figures of women'. under him'. 22 pakSasArika : 'performiug a suppor 132 aTTa : 'shop.' (Pk.). ting role' (?). " paNU-: 'to trade in, to sell:. 26 caJcura : capala (Pk.). 133 paTavAsa : fragrant powder for 32 na pazcAnnAgrataH pazyati : 'he was blind perfuming clothes'. to everything else around' (cf. 377aata : 'fragrant powder for Guj. idiom kazu AgaLa ke pAchaLa perfuming water'. joto nathI). , vyavahR- to deal in, to sell'. (IAL 12173). 35 padyA : 'steps (of a ladder).' 41 granthigrahaH kRtaH: decided to stand 135 pradhI : catura. together' (?). 136 mahArdha : 'precious'. (Guj. moghu; 56 semAla : sukumAra (Pk.). IAL 9954). 66 prAtivezika : 'neighbouring'. , AbhANaka : 'proverb'. (IAL 1228). (Pk. pADibesiya). 141, 143, 146 puTI : 'small packet' 72 pherU : 'jackal.' (Guj. paDI; IAL. 8253). 143 acchoT-: 'to unwind the binding 76 vinaTita : vyAkulita. ___ string'. (Pk. ucchoD-). 79 dArudhAman : 'prison' (?). 145 udyAnikA : 'going for picnic in 86 viDvara : 'revolt.' (Pk. viDDara). a park (Pk. ujjANiyA). 91 bhANita : 'sent a messags'. 147 harSulA : dRSTA. 108 saMvAha : durga (Pk.). 152 nAzA : nAsA. 11. Thakura : sAmanta (cf. IAL 5488). 153 vyaGgita : mutilatad'. 111 laJcA : 'bribe' (Pk. IAL 10914). 154 pratizraya : vasati (Pk. paDissayaM). 116 pAthoruha : kamala. 157 tRSNajU : jijJAsu. 117 udarambhari : 'filling up hollow.. 166 avahiti : avadhAna. 122 naztA (for nasyA): nAsArajju 'nosestring'. Page #498 -------------------------------------------------------------------------- ________________ lIlAvatIsAra Eleventh Utsaba 81 priyamelaka: -meeting of lovers'. 6 degvAtUla : 'madly fond'. 82 AsUtra-: 'to carry out, to complete'. 7 bhaTTa : bard. 86 ahaMyu : garvita. 7 dyavRkSati : kalpavRkSAyate. , cA : 'scarecrow'. 9 sAraGgikA ; tantrIvAdmavizeSa (Guj. , sadhra yaJca : as good as, comparsAraMgI). able to': 9 rAvaNahastaka : tantrIvAdyavizeSa (Guj. 89 varaka : 'a person sent to solicit rAvaNahattho). a girl in marriage'. 10 cokSAcAkSavyavahAra : 'conduct obs- 92 adhyakSam : "in the presence of'. erving the distinction of reli 96 joSam AjuS : 'to resort to giously clean and unclean silence'. (things).' 103 samavasRti : samavasaraNa'. 11 mahelAH mahilA. 108 dambholi : vajra. 19 sughoSA ; vINA. 117 samavasu-: 'to hold samavasaraNa.' 27 kATIra : mukuTa (pArzvanAthacaritra / / 1;54). 118 dhAtrI : bhUmi. 28 lIlAvrajyA : lIlAgati. 121 jAnudana : knee-deep'. 29 saMvyAna : uttarIya. 123 rupa (wrong reding for rUpya), , upasavyAna : 'undergarment'. 'silver'. (aSTA', I 1,36). 124, 125 kapizIrSa : 'small pinnacle orna30 dalika : kASTha (Pk. dalia). menting the fort wall' (IAL 2751). 31 zAlInya : zAlInatA, 124 kAnaka : golden.' 35 khelyamAna : 'being made toplay'. "svaHsravantI : svarNadI, 'heavenly 36 adhItinI (1.): 'one who has Ganges'. studied.. 125 varaNa : prAkAra. 42 te zrutI vAdite : 'your ears them. selves produced halucination 127 vAnamantara : vyantara (Pk. vANavaMtara, of naise'. vANamaMtara). 54 velA laga-: to take time (of. 132 rAdha : vaizAkha. Guj. vakhata lAg-). ,, U : kArtika. pa, vikAla : 'evening'. 133 apavaraka : 'a room'. 61 maha : utsava. 135 vandanamAlikA : festoon' (H). 71 vimadhyataH : 'from the midst'. ,, zoNAzman : mANikya. 74 zrIzrI lakSmIzobhA. ,, kambikA : lIlAyaSTi. Page #499 -------------------------------------------------------------------------- ________________ Important words 138 kAnakI (f.) : 'golden'. 292 gAndharya : gAndharva, 'art of music'. , yavavAraka : yavAGkara (cf. Pk. javaraya, , pAna : cANDAla (Pk. pANa). Guj. javArA). , peTaka: troop (of singers)'. 293 avasaraM dA-: "to give an audience.' 146 nirujchayat : nIrAjayat (cf. Kumara 303 vyAsidh : to detain forcibly:: sambhava XIll 18 niruJchana). 310, 425 hevAka : 'fondness (for), 157 nRjanuS : narajanman. devotion (to)'. , cintAmaNI (1.): cintAmaNi. 314 yabhaviSya : 'one who relies on 158 apAcI : dakSiNA diza. destiny, fatalist'. 162 vikR-: 'to produce by magic 315 degvAtUla : 'madly fond of". power'. 329 ucchoTya : "having untied, or 177 mudira : 'rejoicing'. set free'. 192 sarvavidura : sarvavid, 332 vinazyati : 'troubles'. 207 snAtra : snAna. 342 chuTita : 'escaped'. 217 Thaka : dhUrta. 345 vidherajananirastu : fie on the destiny' 218, 290 Thakita : vaJcita. (a curse). 225 paJcAkSa : paJcendriya. 347 abhIzu : kiraNa. 362 pazyatohara : caura, 231, 236 pASaNDa : 'a false, hypo critical religious practice'. (Guj. 373. udanvannavanIta : samudranavanIta, sudhA, pAkhaMDa). 374 yAmI : bhaginI. 239 avakezin : vandhya. 404 zavalA : an iron club (Pk. sabalA). 246 asamAdhi : 'mental unrest' (Pk. 408, 455 viDvara : (in) akANDa viDvaraasamAhi). 'untimely or sudden 250 mantu : aparAdha. flare-up or disturbance 251 anugAmuka : anugAmin . of peace' (cf. u.kaMDaviDDara in PSM under viDara). 254, 356 sukhAkR-: "to gladden' (aSTA __v4, 63). 415 capeTAM dA-: "to slap'. 258 brAhmaNya : brAhmaNasamUha (aSTA IV 2, 423 nirghATita : driven out'. 42). 433 stamba : 'plant, shrub.' 261 bakuzaH : zithilAcArI zramaNaH (Pk, 435 kozapAna : 'ordeal of drinking bauso). enchanted bath water of the 263 jJAnaramA : jJAnalakSmI. holy idols'. ra mare : possibly an exclamation 462, 463 pRSThaistaya-(denominative expressing curse-Death to from pRSThaista): 'to extend itI Let it die (cf. Guj. mare). a protecting hand, Page #500 -------------------------------------------------------------------------- ________________ " zAkA. lIlAvatIsAra 466 grahilita : 'crazy'. 57 matallikA : 'excellent'. 471 apramadvara : 'careful'. 59 rAdha : vaizAkha. 485 zemuSI : mati. 60 vIrajayantikA: Mw. gives 'a 493 chupti : 'defiling touch or contact' kind of dance performed (Pk. chutti; IAL 5057). by soldiers after a victory or 497 yo joSaM (yaSiMdhA -: o renain on going to a battle' as the meaning; possibly, 'a flag or silent).' banner symbolizing victory in 509 zivatAti: welfare'. battle.' 5.6 ghAtuka : killer'.. 62 avatara : avataraNa. 510 gharmA : the first hell (according 63 nUtna : nUtana. to Jain cosmology).' 74 go : vAcU , kiraNa. 504 babbUla : 'Acacia Arabica' 87 uSarbudha : agni (in krodhoSabudha = (IAL 9148). ___ krodhAgni). 512 lakA : 'scorching summer gale' (H, Guj. lU). 89 andhu : pa. 90 parINAma : pariNAma. jhalakita : dagdha (Pk. jhalakiya). 94 sakarNa : vidvasU (Pk. sakaNNa). 513 agaTyamAna : 'roaming incessantly. 1.0 pAza: 'contemptible' (in puspAza 514 gori ? 'a contemptible man') (ct. chatrapAza). 102 urIkR-: svIkRTwelfth Utsaba 108 saMlikhU-: 'to practice saMlekhanA.' 3 nAsIra : agrAnIka. 111 mAsikabhakta : 'one month's fast'. 4 saMvarmaya-: "to provide with a coat 113 upapad-: "to be born in aclass of of mail.' gods'. 8 kezaloca : kezaluJcana. 124 dantAvala : dantin. 8 niHpratikarmatA : saMskaraNa-prasAdhanAbhAva 137 gandhakASAyI : 'a perfumed towel'. (cf. Pk. paDikamma, parikamma). 137 saMvastraya-: 'to clothe'. 8 abhimara : 'killer' (Pk ahimara). 139, 140 raiSTa : 'made of riSTa, 11 deguttadeg : (1) a kind of jewel'. 13 nirmera : nirmaryAda (Pk. merA = maryAdA). 139 vastikA : (1) 89 aifa : 'weariness'. 139 pRSThaka : ' board used as a 28 padyA : mArga, sepAnapakti. manuscript cover.' 32 parIrambha : parirambha. 140 viDUrabhUmaNimaya : vaiDUryamaya. 42 abhIdAna : abhayadAna. 146 alika : alIka. 47 zaGgArita : 'adorned': 157 mahasU ; utsava (Pk. maha). 55 cataITa : 'market at cross-rcads'. 164 visUtraNa : throwing into confu(IAL 4626). sion'. Page #501 -------------------------------------------------------------------------- ________________ Importanit words 166 rakSNa : rakSaNa (aSTA0 1|| 3,903 383 DiNDIra : phena. bhaTTikAvya). ,, jAdara : 'a type of costly cloth' 169 pAtrikA : gaNikA. 407 bohittha : naukA. 170 tiAlamA : vAdyavizeSa (Pk.). 182 ummedura : pragADha. 185 zalAkA : (1) Thirteenth Utsaha 93 pausnI : pUrNimA. 209 viccharda : ATopa 'pomp' (Pk. 2 girinAra : the mount Girnar', vicchaGa). , prakhelU-: to play'. 206 rAjapATI : froyal procession'. 3 ghana : divasa. , thaTTa : troop'. 27 cATukAra : fla tterer. 210 praharSula : praharSavat. 32 camcA : 'strawman'. 215 utpala-: 'to jump' (IAL 1837). 38, 14-213 rodaHkukSibhari : feeling 216 niruJcha-: nIrAja-to worship' the hollow of the sky'. (metaphorically). 37 viDvara : 'mutiny'. 28 AkheTika : 'hunter.' 41 kASThA : maryAdA, praNAlI (1). 225 bhaTavAda : 'bravery'. (Old Guj. 46 padga : 'pedestrian'. bhaDavAu). 57 turam : 'quickly'. 230 cAnta : bhukta. 62 vikR-: to create by divine 230, 264 peTaka : troop (of actors). . power' (Pk. (vikuvU-). 236 kiri : zUkara. ,, vAdala : durdina (Pk. baddala; IAL 237 anarva : 'excellent', 11567). 239 aDuna : 'shield:: 72 nyazcita : 'pressed down, bent 241 vRti : fence', down. 252 pheru : zugAla. 74, 76 rasavatI : 'cooked dish, pre283 huMka-: 'to roar with aitalssound pared meal' (IAL 10656). 285 daNDikA : (1) 74 caraTaka : caura. 295 ilA : pRthvI. ,, luNT-: 'to plunder' (IAL 11078), 297 galagarji : 'grunting' (Pk. galAji). 300 gambhIravedin : 'restive (elephant). 351 bimba: 'image of a deity'. Fourteenth Utsaha ,, AzAtanA : 'desecration'. 7 pANigRhItI : karagrAhikA 'a girl 337 ayaHputrI : iron doll'. grasping hand in marriage.' 9 jayAnaka : jayadundubhi. 347 varNikA : 'sample (IAL 11338). 10 vismera : vikasita. 350 nizrA : Azraya (Pk. NissA). 24 yakA : yA. 358 Azru- 'to accept'. 31 mayu : kinnara. Page #502 -------------------------------------------------------------------------- ________________ lIlAvatIsAra 37 varATA : name of a country. 246 balAhikA : balAkA (Pk. balAhayA). 38 niHsAmAnya : asAmAnya (Pk, NIsAmanna). 248 avahitthA : 'dissimulation'. 48 jevAtRkatA : cirAyudhyatA. 252 Dhok-: "to present.' 51 layA : 'bribe'. ,, vAhyAlI : 'horse riding track'. 52 candrakAlikam : yAvaccandram . 253 dhArA ; 'pace of a horse'. . 57 sthemana : sthairya. 267 dhAdivAhaka : sArthavAhajana (8) 68 subhagApIDa ; subhagazekhara. 275 pUganaga : pUgavRkSa. 74 viccharda : ATopa. 285, 287 vahitraka : ship'. 79 pArzva : 'near'. 293 bimba : idol. 82 duSThukRtam : duSkRtam . 301 lA-: 'to take'. cc alfae : 'nocturnal attack'. 306 zyAmA : pakSivizeSa. so nifua : 'told through an agency. 340 arcA : pUjA. 91 avakraya : 'revenue' (aSTAdhyAyI 355 hariviSTara : siMhAsana. ___iv 4, 50). 358 yAvakitakrama : rajitacaraNa. 101 manita : 'promised'. 362 vAcApay : 'to cause to be read:: 128 sudhAndhas : sudhAbhojana, deva. 364 ekasaMstutika : 'a uniqe bard' (?). 137 niSThaya : cANDAla, 366 vAtUla: 'mad'. 175 mela : samAgama. 367 ocakin : 'satiated'. 182 sarvadeza yaH vidadhe : 'was killed'. 368 yAmala : yugala. 187 praguNaya-: to cure.' 373, 374 sapUrva : dRSTapUrva (?). 193 caccarI : carcarI (Pk.). 384 virAdha-: "to violate a religious 193 pramad : pramoda. vow'. 386 zAhin : zAkhin , vRkSa. 201 priyamelaka: priyasamAgamakAraka. 387, 388 cuGkaH-: "to squeak'. 214 gandikA : 'a cushioned seat'. (G. gAdI; cf. IAL 4053) 394 vyAsa : paurANika 'a reciter of Pauranika narratives'. (Guj. 219 kSIrapANa : drinking of milk'. vyAsa). 221 gauravya : "worthy of being honoured.. 398 patatAM varaH: the excellent bird:: . 227, 228 bhagnI : bhaginI. 402 pratilAbhita : 'was given as alms.' 238 joSaM juSa-: "to resort ro silence.. 407 avArapAra : 'endless' (Pk. avAra), 244 varANasI : vArANasI. 427 tundilita : fattened:: Page #503 -------------------------------------------------------------------------- ________________ 432 mIru : sundarI, aptarasU (?). 446 romAJcacacura : romAJcacaJcala, 467 bhidA : bhedana. 471 majyA mArga. knife' (IAL 3727). 475 churI kheTa : khecara. 29 476, 501 phAla jump' (IAL 13834). 479 holikA snAna (Pk. aMgoha li Guj. aghola IAL 124 ). 482 ghana: 'many' (Guj. ghaNuM). 496 rAjakula "your excellency' (honorific term of address to a king; Old Guj. rAula ). 504 loca : 'shave by plucking the hair'. 526 utpATayU: 'to carry (Guj, upADaM) 531 svaru : bajra. 543 paryAloca 'consultation' (Hpari.) X Fifteenth Utsaha 2 gUrjaratrA 8. Gujarat. saNDala (n) : khaNDa lIlAvatIsAra "" 5 paJcAlikA : ' doll'. 7 saMbhUSNu saMbhavin ghasa : divasa. 33 9 rAkA : pUrNimA. 15 ma 16 pi to boat'. picture scroll displayer.' "" 18 rA 'cooked'. khim-nindu (Pk.). rAdhnoSi : 'you cook'. dantakalaha dispute'. 19 vaghUTI : 'daughter-in-law'. " " 29, 30, ut- to rise up for being born among a higher category of beings'. 434 33 saMmUrchima : 'a being born without intercours between a male and a female'. 43 matsI female fich pIDA (Pk. asAya ). 46 asAta 50 candraka : 'sore (Guj cAMdu). 51 bAyajUka a frequent performer of sacrifices', 53 dika: kAka. 59 revatI 'small-pox. 61 zukAvat 'nauseating (Guj. sUga 'disgust, nausea'). nAsikA. 63 nAzA 65 kSeyI 'a dish prepared with milk.* 73 melanI meeting. gathering'. 82 kilbiSika : 'lowest type of gods' (Pk. ffiafe). 85 jasAditya a proper name. jasaravi proper name. : 'rotten'. 4. name of a city (Gazna). "" 86 zakti 95 garjanaka Page #504 -------------------------------------------------------------------------- ________________ Important words 100 dArugRha : 'a wooden cage (used as a lock-up)'. 105 mUrchA : Asakti. 112 sahasraruc : sahasrazmi . . Sixteenth Utsaha 1 svIryA : sugati. 18 sAraGgAdhipAsana : siMhAsana. 21 kiMvadantI : janazruti. 22 kaburita : 'made variegated'. 26 irammada : vaDavAnala. ,, IkSaNerA : netravAri, azru. 31 rekAray- : 'to challange'. 38 fatiha : 'drain, gutter (Pk. NiddhamaNa). 37 puruSo bhUyAH : "be a man', 'show your manliness or bravery (cf. Guj. idiom bhAyaDo thaje). 41 vandAru : vandanArthin. 72 degaMtigAmuka : degatiga. 87 varivasita : vandita, pUjita. , avadAna : 'glorious act.' 9 amAri: 'royal order of not killing animals.' 1. dadhi : dadhAna. , srajita : sragvin. 11 uddhava : utsava. ,, magadha : mAgadha. 12 puNDarIka : zvetachatra. 13 avarodhana : antaHpura, 14 varivasyita:mAnita. 15 kuNDaly-: to encircle i. e. cancell (as in an account book) or destroy'. 16 maGgAnaka : 'stampede (in a battley (Ap. bhaMgANauM, Guj. bhaMgANa). 17 kheTaka : 'shleld'. 19 take : te. Eighteenth Utsaha 6 AcAmAmla : 'a roligious austerity called 3719faa' (IAL 1070). 19 upadhi: upakaraNa (Pk. uvahi). 20 pAdapopagama : anazana-vizeSa (cf, Pk. pAopagama, pAovagamaNa). 23 praticArin : paricara. 39 prAntya : antima. 40 prakSAla : prakSAlana. Seventeenth Utsaha 2, 3. asako : asau 3 sakaH : sA. 8 samanuzAstidambhAta: 'under the guise of instruction'. 9 aSTAhikA : 'eightday religious. festival (Pk. avAhiyA; Guj. bhaThAI. Nineteenth Utsaba 4 uSabudha : agni. 5 ghaTeodbhava : agastya. Page #505 -------------------------------------------------------------------------- ________________ Important words 6 arhat : tIrthakara. 7 arihantR : tIrthaGkara. 8 agehat : tIrthaGkara. Twentyfirst Utsaba 17 koTIra : mukuTa. 4 namasyana : namana. 25 rasA : pRthvI. 7 sthAyuka : sthAyin (bhahi). 29 tAyin : trAyin , rakSaka. 1. koTIra : mukuTa. 32 svAdima : 'betelleaf, areca nut 2. batatama : 'most wonderful. etc. to be chewed after meals. 22 veDA : siMhagarjanA. (Pk. sAima). , suma : kusuma. 36 jAmi : bhaginI. 33 dhunI : nadI. 38 thUtkRta : 'spat out, discarded'. 50, 51 AcAma : 'gruel of rice. 40 apahastita : 'driven out' (Pk. water. bhavahatthiya). 55 nistuSadhI: nirmalamati. 57 aziziSA : bubhukSA. " prasamara : prasaraNazIla. Twentieth Utsaba 58 takam : tad. 8, 10 ati : Arti. 1. saparyita : pUjita. pranthakAraprazastiH 17 saMstAra : 'grass-bed'. 9 heli : sUrya. 20 saMparAya : kaSAya. 18 samarthita : samApta (Pk. samasthiya). Page #506 -------------------------------------------------------------------------- ________________ Corrigenda Introduction page line correction line 25 29 17 21 33 22 12 36 19 33 14 36 to make favourably disposed Dhagavaha accidentally example at not Kanakaratha undetheir needs. hetaera led Kancanapura at the door fled Vijayaraja offered actor and 21 13 correction Nivvana 2. Jinesvara4. JinaratoaVardbamaos latter's extent 5. Summary illustrative story end, here prince religious subdied in caravaneers stuck manifest pierced behaviour an oppor The queen Mithyatva: kings other previously coquettish un 18 8 19 22 34 .si 35 22 last 9M 3 24 37 27 rid dying. consequences made led him (drop 'the') caravaneer wealth was the fruit of religious merit produced by endeavour, and her to fix : sinful courtesans, aeceptde 21 18 an between thunderstorm attacked the soul dying 33 29 32 15 last Page #507 -------------------------------------------------------------------------- ________________ 438 page line correction 23 45 9 30 16 last 17 20 21 26 page line correction the Jaina 28 Jaina 32 monks' 13 Bharata on whom showered presents 32 25 incident becam. known 33 11-12 delete (The story of Amaraketu ends here) (The story of Madanamanjart resumed) 8 monastic a few became assembly 35 relating them, the 24 Kausambi 24 to his prince in a Births 34 Once, when Surasundari ascetic 13 regained 14 tribal prince queen amphibian Vairisimha and the soul of Dbanadeva is Gunarato successor, be became Babubali Kartavirya listened Gaccha Kuvalayamala elaborate consequences Simhasanadvao Caupanna-maha o thousand naturalistic Prakrit Kuvalaya 0 integrated scenes usages 23 33 20 25 20 28 10 17 32 54 28 18 Text utsAha padyAMka 1. 4 sudharma' * 7 praphANi 17 zuzrUSA 18.2 dhIsacivau 41 svayaMdatte 66 nAlocchalat 84 navamaNIkuNDale 110 degzriyA . padyAMka 123 nAbhI puSkaraM nu trivalI veNisaGgamaH 128.2 saMkAzodeg 167 yatadeg 187 degvitAnatA 208 avasthita 208 ramayopa. 224 deva tIrthaM 226 sAraM Page #508 -------------------------------------------------------------------------- ________________ 228 zokamahA' 2. 4 vijayavaccho 11 zuraH 62 krUre 69 nAgni ; sa mAtulaM 75 kruddho 79 viSNumitropari spaSTaM 83 zikSAdAtA 85 degdhikRta 128 so'trAdhiSehe 141 zayitvA''zliSTa' 152 somAjIvo 167 kuladevyevaM 182 kariva dvipaH 189 vAnakAmiva 212 vilimpati 243 degmUvyiAjAta 257 zreSThI purandaraH 267 chatreNa 273 mahArAjoSbhojayata 281.3 tatIya ina 3. 24 yAjJasenIbhidAntaram 43 brahi 44 nAmazeSIbhavA0 46 9ddhi zAdhi naH (1) 51 svaukodvArANi bandhubhiH 70 rakai raGka0 73 tatkula 75 kaNTikAH 93 tadvArtA''rakSa 100 sphAryamANe 105 kartAsmi 138 0bhyAkhyAnAzubha 158 mantracchanna 165 paryazrumukhI 200 samucchaladbrahmateja 235 tadantaHstambha 258 upaviSTAya Urya0 4. 71 zrUyatAM .83 degvAnanayaM 84 khyAnakaM 93 0sabhyatayA 119 vraja 121 // 126 jApAlasya 137 0samudreNa 147 preSi 179 zIghra 181 jIvitaMmanyo, vyAgAvaholikAm 186 samudra 216 0devata 217 sakRpAtrA 218 tasyA udara0 234 niSidhya 257 zrayatAm 258 ki 271 samyagaha 276 0bandhAkhya 285 saMvaro'vaga 304 kAlayApanA 308 brAjha 338 siddhayadhvA dhvAna 343 zUnya 347 kRcchA0 357 kIhaka 370 jAnannasaM0 373 vaggaDA0 383 pativaca0; svamitra Page #509 -------------------------------------------------------------------------- ________________ 387 Looking to the context some portion seems to be missing after this. 391 syAvitakitam tathA dRzya 399 vyajJapyata 403 paratrApi 5. 9 jitadyusa0 20 taruNI bhra0 32 zUraseno janapadaH 36 bata 61 tavAziSA 66 tamabhyayAt 74 zrIH prANa 102 zvazra0 118 nediSThAM 124 druta 138 sulakSaNAsscakhyo 150 madgehe 158 0dAho 169 suprAbhRtasto 176 tatpatnI-savidhe 180 pallIpatiH 185 druhyan 187 jAne 213 bhrapaTI 221 05cUta 222 yata0 225 dhruvam 227 dAsyemI 314 nivaiSakaH 329 zrutaH 6. 7 krudhA 20 svAmimantri0 22 utya 25 zUraM 30 yatsaurabha 35 [kva vidyeti 47 AgAM 57 naTAdayaH 74 0ttAzI:praharSulaH 76 tAhaka 100 0zIHprahadhulo 109 re deva 127 proccakaiH 134 0nnirgAhyo 159 surI 160 devatAgre 185 0vicintyeti bhAgya 202 DimbhakaryaSTi0 267 rAjAbatA 319 kAndizIkaH 327 zreSThayUce 337 zmazru 349 degsvAkutobhayam 392 0dhanvAttabANo 406 0zulobhA 462 0dApadeSiNaH 471 padmAvatIdevyA vyAjahe 512 zrUyate 7. 31 00 49 0tipradviSTA 176 saughAsanne bazAnAM 225 patyazva0 226 cAtruTan 276 taireva 8. 4 rasanA kSeSu 8 0pyAleSTuM Page #510 -------------------------------------------------------------------------- ________________ : 14 gorigAyanti 24 rAkSasI0 27 zrIsudharmA0 51 sujanai0 74 te mitA eva 89 rANamauna 184 pApA kula 187 0matraiva 9. 35 0siMhAyAtho0 " 169 svAminA 11. 76 bodhayitvAsso 152 naizte 204 pazyan 206 vidAvara 239 ava kezi vacastava 252 pathyApathyatAm 304-zAssire 315 bhRzam 318 rAjyaM dvayama 327 vegena 381 priyamelaka 423 nirdhArito 442. hastyazva0 444 0zcaka 12. 12 dipUta 66 0 0 82 0samyupazrutaH 137 degbhUSitAM 142 puSpa0. 210 krIDayAsskheTakaM 343 vIkSAvabhUva 383 sadhyagyazaH 13. 3 ghasravat 7 tahevAM0 27 re cATukAra 74 0caraTakai. 14. 22 yuvAbhyAo 31 kalAbhI rUpeNa 56 0kamArujam 60 hato 83 0lihalaharya 86 Aghogya 91 sasarvasvaM 98 bhaiSI/20 110 cAsyan 145 anyAnya. tatpUskRtisarit 147 0vratI 166 thAbrUta 188 preSyanta 209 vRtA 210 prAvRtAGgIbhiSa. 228 sa joSa 240 bata 248 sApyAha 276 bhAka 278 athAsmi 286 durvAta 293 jagannAthavimba0. 309 candreNAsmyu0 334 siMharAja. kumAra0 346 dRga 372 bhUpo'brUtAtha. 389 mRtyubhItyo / 402 0pUrNa0 407 0rApArapArAd 418 siMharAja gurumiH 459 surASTrA0 460 vijayasenastena 469 munirUce : 478 jinabhavanaM E Page #511 -------------------------------------------------------------------------- ________________ 29 jagatritaya0 408 svayaMvaravara0 20. 23 0khaNDavat 29 arvAdhika 21. 9 parIpAkA: 19b opazyannita 198 0maguli0 23 prabho 26 vara vaina 32 sutaH sa kIraH; sUtaH 40 munIndra kevalI maNDaleSu 50 0mAcAma0,0mAcAma 51 SaNmAsa0 52 tapobhi0 granthakAraprazastiH 481 sarasa 491 arcati svayam 492 tadvatA. 493 suhattava 523 matraiva 538 datta 539 0bavIt 544 kusumaketuH 15. 25 mata 26 kambA 27 bihAya 63 deSa 71 tatazcAo 112 0sUrisahasra 16. 1 0pyapratirUpA0 9 sundaravapustataH 45 zrIsiMharAja suSeNadeg 57 svamapratyaya 6. vadantastau 67 paJcavarNa 68 kalazaizca vimAnA0 72 amara 0. 83 prAgbhava 85 0cityayu. 17. 28 0sako 5b degtamonudaH 6d idaM kutaH0 8b degdbhutaM nRpa0 15d smunA vasu 18a namaskRtipuraHsaraM c samarasenasUre0 18. 11 tridhA tridhA 19. 15 trailokyaM 20 te'ntaH 25 lavAM sita 12b samayamasumatiprabhAvanAbhirbata - suSamAsuSamA na 13a- vAkyAt 14. stumaH dbhiSeka0~~ ~-~ [Agama0 16a tilakAgrajena pratyekabuddha caritaM 17a [sUribaddhaM lIlAvatI] samabhi0 __ c vidadhe mayeti d haste 18c gaNanayo [iha] 19 vyA[karaNAdi]zrutadeg b samazodhi rA[jagaNi 20d [sAgAragaNi 210 nirvANalIlAvatI]d [sArastAvadayaM nitAnta]mudiyAd Page #512 -------------------------------------------------------------------------- ________________ Glossary " 38 184 page verse zuddhiH 403 6(line) Principals 4. 4 75 rika 405 1(line) rAjapATikA 406 187 svAdUkRti 264 jalpAka 407 asumat ArA 279 'prominent 41. 76 thorny 82 vazaMvada 215 kAma : kalpavRkSa 415 255 viruddha 415 337 sermon' in Sk. Jain 418 - 252 prAduHSanti ,, 271 bhANDasvinna svaraka 424 238 kSetriya 427 gRhyaka dhAtuka 428 147 correct the page number as 431 431 read 501 for 509, 509 for 510, 511 for 504 431 514 goriGgaNa? 218 for 28 283ahum sound 27 flatterer 182 sarvadezIya 72 0atigAmuka 132 Ww.. Page #513 -------------------------------------------------------------------------- ________________ Page #514 -------------------------------------------------------------------------- ________________ For Private & Personal use only www.janelibrary.org