SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ १३०-१४२ ] किंबहुना - न स प्रकार ः कोऽप्यस्ति येनासौ मांसलोलुपः । जलस्थलाम्बरचरान्नावधीद् जुगुप्सते Jain Education International अष्टम उत्साहः तदत्र दण्डपाणिवत् ॥ १३० धर्मगुरू साधू नुसत्यपि । मित्राद्यैर्वारितोऽवादीन्नास्त्यात्मा न भवान्तरम् ॥१३१ प्रज्ञापनीयो नैवायमिति शिष्टैरुपेक्षितः । अपेक्षितश्च पापिष्ठैः सोऽजनिष्ट निरङ्कुशः ॥ १३२ ततश्च ताहग दुष्कर्मार्जितदुष्कर्मभारितः । निममज्जाप्रतिष्ठाननरकाब्धौ स चासि भोः ॥१३३ तत् तादृग्गुरुमाणिक्यधाम्ना ध्वस्ततदावृतेः । जातिस्मृतिनिधिस्तस्योज्जघटे ऽचिन्त्यवीर्यतः ॥१३४ स्वैहिकोदन्तदृष्टान्ताद् गुरुवाचाऽनुमापितान् । जातिस्मृत्या स्वसंवित्त्या निश्चिक्ये प्राग्भवानसौ ॥१३५ सोऽथ व्यज्ञापयत् सूरिं निःसन्दिग्धमिदं प्रभो । कनकध्वजनास्तिक्यफलमास्वादितं मया ॥ १३६ भगवन्नस्मि भवभ्रमणरीणधीः । सर्वाहारपरीहाराद्युष्मद्देवनृपाश्रयात् (?) ॥१३७ प्राणत्यागं चिकीर्षामि [व] वर्षामि च सद्गतिम् । गुरुराख्यदिदं कर्तुं जागर्ति तव योग्यता ॥ १३८॥ युग्मम् ततस्तस्य गुरोः पार्श्वेऽनशनं प्रतिपद्य सः । गृपृष्ठ विधानेनावतस्थौ स्थेमपर्वतः ॥१३९ तत्र गृधकंककाकवृकश्वानशिवादिभिः । भक्ष्यमाणः शुभध्यानात् क्षीणायुः कल्प आदिमे ॥ १४० विमानाधिपतिर्देवो विभाकरविभोऽभवत् । सद्यप्रयुक्तावधिश्च स एवाहं कुष्ठी सकलजनतादुर्भगतमः १४२.२. "भूय". तद्गुरोः पार्श्वमागमत् ॥ १४१ ॥ युग्मम् प्रसादाद् वः पूज्याः सपदि दिविषद् भूवमभजम् । २०३ For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy