SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ५८-५९] ३९९ एकविंशतितम उत्साहः ३९९ अमानं विज्ञानं विगमितमलं दर्शनमलं. निरीयं सद्वीर्य प्रमदमुदितं दृग्विलसितम् । ~ --- पञ्चवत - - - - - - पलवत् सदाऽनन्त(? न्तो) येऽन्तर्विदधति तकं सिद्धिरमितम् ॥५८ तदिदमनुपमानं मुक्तिशर्मातिमानं सततमनुभवन्तः सर्वतः क्षेमवन्तः । सुगुरुसमरसेनाद्या मुनीन्द्राश्चतुर्वि शतितमजिनरत्नश्रीसुसङ्घ पृणंतु ॥५९ इति श्रीनिर्वाणलीलावतीसारे महाकथेतिवृत्तोद्धारे श्रीलीलावतीसारे जिनाके श्रीसिंहमूरि-श्रीपद्मकेसरराजर्षि-लीलावती सुरसुन्दरी-रमणमती-श्रीकार्तवीर्यसद्गुरु केवलज्ञान-निर्वाण-व्यावर्णनो नाम 'एकविंशतितम उत्साहः समाप्तः । तत्समाप्तौ च समाप्तोऽयं श्रीलीलावतीसारो नाम महाकथाविशेषः ॥ एवं च - कौशाम्ब्यां विजयादिसेननृप इत्यादौ मया यत् प्रति ज्ञातं तन्महसा जिनेश्वरगुरुश्रीपादपक्केरुहां । गीर्देव्याः स्फटिकेन्दुकुन्दकुमुदप्रालेयशङ्खद्युते रश्रान्तं प्रणिधानतश्च सुधिया सिद्धिं समध्यासितम्* ॥१ १.४. समध्यायितम्. *१ ।। छ । ग्रं. १५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy