SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उत्साहः अत्रान्तरे रविरस्ताचलचूलामशिश्रियत् । तमसा त्रासित इव समयाद्धि बलाबले ॥ १८५ तत्राप्यशक्नुवन् स्थातुं समु रविराविशत् । ततश्च तमसो राज्यमेकच्छत्रमजायत ॥ १८६ अथोत्तीर्याग्रशाखायास्तरोस्तस्यैव कोटरे । सुखं सुष्वाप स धनः स्वबन्धोरिव मन्दिरे ॥ १८७ क्षणान्तरेऽथ कस्यापि संलापं तद्वोपरि । श्रुत्वा विबुद्धोऽवधानं दत्तवान् शकुनज्ञवत् ॥ १८८ तत एकेन लपितं - अये तं कत्थ गतोसि । भनितमनेन । तितसपतिविनतपतयुगसिलिलिसभजिननमिजिननतिनिमित्तम् । अट्ठापतपव्वतवलभलतेसलतित्थमगममहम् ॥ १८९ १८५-१९६ ] अन्नेन भनितमथ किं तत्थ तए किमपि तिट्ठमच्छरितं । भनितं तेनापि मया सावत्थिपुले इतं तिहं ॥ १९० Jain Education International भीम लाया केनवि लायपटमहं वुनामि भनितून । उपजीवितून लक्खं दीनाले नलपती भनितो ॥१९१ एतं पटं हि पिच्छति न जालजातो ततो स लाजानं । नकातून पुले सयले हिंडावितून च किलालो ॥१९२ नो मुनितं तं लानएन मुक्कं च साधनं पिट्ठ । तस् य गवेसनत्थं तं च नियत्तं तवेन हतं ॥ १९३ सो पुन वानियको घोलअलविमज्झे कहिंचि पलिभमदि । तत्तो सहत्थताल हसितं सव्वप्पिसाएहि ॥१९४ पिशाचवाचमेतां चाकर्ण्य कर्णसुधाच्छटाम् । स्वजीवातुं धनो मेने राट्सैन्यं यन्न्यवर्तत ॥ १९५ ततः सुप्तः प्रगे बुद्धो वटस्थो दिश ऐक्षत । निर्विघ्नं विजनं मत्वा जगाम सरसीमसौ ॥ १९६ १९०.१. मच्छरिदं. १८७.२. स्तरा For Private & Personal Use Only ม www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy