SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ५४२-५४६] चतुर्दश उत्साहः त्वया तु सह सर्वेऽपि वत्स दीक्षामहे वयम् । पुत्रोऽबूत साधु तात क्षणं नात्र विलम्ब्यते ॥५४२ ततः सामन्तसचिवपर्यालोचपुरःसरम् । राजा श्रीकुसुमचूलः स्वयं राज्येऽभ्यषिच्यत ॥५४३ अथ श्रीकुसुम । नः सर्वतीर्थकृतोत्सवः । साधं कनकलतया श्रीसामन्तशतेन च ॥५४४ सुरसुन्दरीरमणमतीभ्यां परिवारितः । पञ्चशत्या च मित्राणां तथा कुसुमशेखरः ॥५४५ सुगुरु समरसेनाचार्यराट्पादमूले सकलकुशललक्ष्मीवल्लरीस्थूलमूले । जिनपतिमतविध्याधानपूर्व वितेने चरणहरिणनेत्रोद्वाहलीलाविलासम् ॥५४६॥ त्रिभिर्विशेषकम् इति श्रीनिर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिनाङ्के पुरंदरश्रेष्ठिजीव-श्रीसुरन्धरकुमारस्य सुलक्षणराजपुत्रजीव-कुसुमशेखरकुमारस्य च दीक्षामहोत्सवव्यावर्णनो नाम चतुर्दश उत्साहः ॥* * ग्र. ५५८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy