SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Jain Education International नवम उत्साह: अथापरे द्यवि श्रीमान् सुधर्मप्रभुरभ्यधात् । घाणलौल्यविपाकं भो निशामय दिशां विभो ॥१ नानापरिमलासक्तो प्राणदुष्टभुजङ्गमः । प्रत्यासन्नोऽनर्थसार्थनिदानं वश्यितो न चेत् ॥२ मूर्छामतुच्छां दत्तेऽसौ चैतन्यमपहन्ति च । अश्नाति प्राणपवनं श्वभ्रपातं तनोति च ॥३ तथा हि - एलालवङ्गकक्कोलत्वग्जातीफलगर्भितम् पञ्चसौगन्धिकं गन्धलुब्धस्ताम्बूलमिच्छति ॥४ एलापाटलकर्पूरप्रमुखैर्वासितं पयः । द्राक्षादिपानकं कापिशायनं च पिपासति ॥ ५ सुगन्धिनागरंगा म्रमातुलिङ्गादि सत्फलम् । कर्पूरचन्दनरसवासिपूगीफलादि एलाकर्पूरचूर्णादिवासितं मोदकादि च । कर्पूरपूरितं वर्षोपलादि च जिघत्सति ॥ ७॥ युग्मम् चन्द्रचन्दनकस्तूरीघुसृणादिविलेपनम् सौरभ्यलुभ्यद्भ्रमरमालाः 1 कुसुममालिकाः ॥ ८ कृष्णा गुरुप्रभृतिभिः सुगन्धलक्षपाकादितैलाभ्यङ्गं केशवस्त्रादिवासनम् । च सर्वतः ॥ ९ इवाश्रान्तं १०.१. वासांत. च ॥६ चिञ्चरीक घ्राणेन्द्रियवशंवदः । प्रतिक्षणं वर्धमानातुच्छमूच्छौऽभिलष्यति ॥ १० एतच्च विपुलां लक्ष्मीं विना सम्पद्यते न हि । विपुला श्रीश्च न प्रायो विनारम्भपरिग्रहौ ॥ ११ For Private & Personal Use Only त्रिभिर्विशेषकम् www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy