SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [४०९-४१३ अन्यथा विश्वबन्धूनामाज्ञालोपः कृतो भवेत् । ततो विडम्बना सर्वा भवेदत्र परत्र च ॥४०९ ततः कुलवधून्यायात् कार्ये निर्सितैरपि । यावज्जीवं न मोक्तव्यं पादमूलममुष्य भोः ॥४१० ते ज्ञानभाजनं धन्यास्ते सद्दर्शननिर्मलाः । ते निष्प्रकम्पचारित्रा ये सदा गुरुसेविनः ॥४११ गुरवोऽनशनं कृत्वाऽन्तकृतः सिद्धिमैयरुः । सूरिः समरसेनस्तु विजहार महीतले ॥४१२ सुगुरुसमरसेनः सेनयेवातिमित्या परिवृत ऋषितत्या पालिताज्ञो जगत्या । चतसृभिरिह रि भिर्दीपिकाभिः समन्तात् किमपि हि जिनदत्ताध्वानमाविश्चकार ।। ४१३ इति श्रीनिर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिनाके श्री विजयसेनादि-महापुरुषपञ्चक-व्रतग्रहण-महर्षिदशकस्वर्गमन-जयशासनजीवश्रीसमरसेनव्रतग्रहणाचार्यपदस्थापन-व्यावर्णनो नाम द्वादश उत्साहः * ॥ * ग्रं. ४३९. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy