SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ २५-३२ ] एकविंशतितम उत्साहः वन्दाप्य एष न हि हन्त पिता गुरुश्चे त्यालोच्य केवलरमासमतां किलाधात् । पित्रा केवलसुधां यदि वा तपोभिः Jain Education International प्राम्भोजितः सुत इमां स्वयमन्वभुङ्क्त ॥२५ अप्रयुक्तचरवैनयिकत्वात् सूरिरास्त हरिराह किमेवम् । पद्मकेसर उवाच सुरेन्द्रं केवलीन्द्रममुमित्यभिधासौ ( ? ) ॥२६ तौ जातकेवलविदौ सहसा विदित्वा हर्ष प्रकर्षपरिपूरितमानसास्ताः लीलावती च सुरसुन्दरिकामुखाश्च भक्त्या प्रदक्षिणयितुं द्रुतमारभन्त ॥२७ शुभतमहृदो लीलावत्याः प्रदक्षिणने गुरोः समगततरां नित्यं ज्ञानं ततो निविवेश सा । ध्रुवचिदुदयमन्यासामप्यजानत चक्रिरे परममहिमां प्रीता ज्ञानित्रिकस्य सुरास्ततः ॥२८ तथा हि वाद्यन्ते दिवि देवदुन्दुभिगणा नृत्यन्ति दिव्याङ्गना गीयन्ते त्रिदशाङ्गजाभिरभितस्तारस्वरं मङ्गलाः । ऊर्ध्यन्ते दिवि केतवः फलमणिस्वर्णादिकं वृष्यते यद्वा राजगृहं तदा ध्रुवमभूत् श्रीदेवराजः पुरम् ॥२९ प्रासादेऽगुरपरे सुरासुरा वासवस्तु भरतात्मजं यथा । कार्तवीर्यमुरुवर्य संपदं पद्मकेसरपदेऽभ्यषिञ्चत ॥३० इन्द्रो जगाम सुरधामललाम ते तु श्री सिंहकेवलमुखा मह्यां विजहुरखिलप्रतिबोधहेतो 1 वरकेवलीन्द्राः । जैज्ञे च केवलविदः परितः सुकालः ॥ ३१ श्रीपद्मकेसरनरेश्वरसारथित्वं संप्रापुषो दृढरथस्य सुतः च कीरः । संजातवानभिधया ननु नागशर्मा श्रीकार्तवीर्यनृवरस्य बभूव सुतः ॥३२ ३०.१. आसादे. For Private & Personal Use Only ३९५ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy