SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ३८० 공 लीलावतीसारे विलाससुखमन्वभूत् सह सदैव पद्मश्रिया इतः स शूरमुनिनिर्जरः सुततयाऽवतारं यया T. Jain Education International तदीय उदरेऽन्यदा निगदितः शुभः स्वलाहल : ( ? ) । चकार वसूत समये च तं कमलिनीव लीलाम्बुजम् ॥२१ नृपपद्मकेसर उदारजन्मोत्सवात् परं निजतनूद्भवे सपदि कार्तवीर्याभिधा । क्रमात् स सकलाः कलाः शुभकलाश्च राट्पुत्रिका मुदाऽष्ट परिणीतवान् युवनृपश्रियं चाप्तवान् ॥२२ इतश्च स महामुनिर्गुरुमुखाम्बुजाद्द्वादशा ङ्गिकां च चतुरर्णवीमिव सुखान्मुदाऽधीतवान् । ततश्च स निजे पदे समरसेनसूरीश्वरैः शिवास्पदनिबन्धने गुरुमहैवास्थाप्यत ॥२३ तदनु स मुनिसिंहसूरिः समान्तात् स्खलनविरहितोद्यत्सत्क्रमोदारचर्यः । सपदि विजयदेवापास्तदुर्दर्शने भोऽवृजिनमिह विहारं सारमुच्चैश्चकार ॥२४ * प्र. ५२. [ २१-२४ इति श्रीलीलावतीसारे जिनाङ्के श्रीसिंहमहाराजदीक्षा - सूरिपद - व्यावर्णनो नाम सप्तदश उत्साहः ॥ * For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy