SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २६-३९] अष्टम उत्साहः ततो गुरून्नमस्कृत्य मन्त्री व्यज्ञापयत् प्रभो । किं कथं प्राङ् मया चक्रे श्रावय श्रवणौ मम ॥२६ ततो श्री सुर्धा गणधर स्तमूचे अस्ति श्रीधातकीखण्डे ज्ञानरत्नदीपप्रकाशभुवनोदरः । वाग्मिनां वरः ॥२७ प्रतीच्यमेरुभारते । किलाखण्डलमण्डलम् ॥२८ मण्डलं कोशला नाम अत वाहतां कल्पकल्याणक महादिषु । मिलत्यखिलमप्यत्र किलाखण्डलमण्डलम् ॥२९ श्रीसुकाञ्चीपुरी तत्र सुकाञ्चीव भुवो बभौ । झणत्कारैर्वाचालं हरिदम्बरम् ||३० रत्नचूलोऽशुभन्नृपः । जज्ञे यस्या अर्हद्धर्मावचूलोऽत्र यत् सम्यक्त्वाचलस्याग्रे स्वः शैलोऽपि चलाचलः ॥३१ बाह्यं वेवारि विनमद्धर्मवैभवात् । तस्यान्तरङ्गमपि तत् स्वयं नेमे भयातुरम् ||३२ तस्य प्रेमगुणरत्नावली रत्नावली प्रिया । यत् सम्यक्त्वझलत्कारो दिनं प्रत्यधिकाधिकः ॥ ३३ तस्या रूपं वपुर्भूषा शीलं तस्यापि भूषणम् । तस्यापि भूषा सम्यक्त्वं संवेगोऽस्यापि भूषणम् ||३४ अद्य श्वो वा परिव्रज्यां राज्यं हित्वा जिघृक्षतोः । राज्यं च भुञ्जतोर्भोगफलक दयात् परम् ॥३५ मिथोऽवियुक्तमनसोर्यथा युगलधर्मिणोः । ययुः सहस्रा घस्राणां तयोरेकाहहेलया ॥३६॥ युग्मम् अन्यदा सुषुवे देवी कुमारं स्फारकान्तिकम् । जितारिरिति नामास्य सुषुवे च महीपतिः ॥ ३७ समये च कलाचार्याभ्याशेऽभ्यास्यत् कलाः कलाः । विशेषाच्च धनुर्वेदनिर्वेदं स राजसूः ॥३८. यौवनश्रीतरङ्गितम् । कला कूपारपारीणं तं भूपो भूपकन्याभिः प्रमोदादुदवाहयत् ॥३९ २८.१. घंडे. ३८.२. “भ्यासे. Jain Education International For Private & Personal Use Only १९५ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy