SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३७६ लीलावतीसारे [७९-८७ कुमारस्तदिदं वीक्ष्य विस्मयस्मेरमानसः । दध्यावहो भगवतो भगवत्ता महाद्भुता ॥७९ पप्रच्छ च प्रभो कोऽयं महामाहात्म्यमन्दिरम् । अमानं महिमानं यश्चकारेति प्रभोः पुरः ॥८० प्रभुर्जगाद कौशाम्ब्यां सुधर्मस्वामिनोऽन्तिके । वयं दशापि निष्क्रान्ता इत्यादि प्राग्गतक्रमम् ॥८१ श्रीवैरिसिंह जिवस्त्वं सुरात्मात्वेष निर्जरः । जयशासनजीवोऽहं त्वबोधार्थमिहागमम् ॥८२ अथेहापोहादि कृतस्तस्य श्रीराजजन्मनः । प्राग्नवव्यञ्जिकोबुद्धा साग जातिस्मृतिदीपिका ॥८३ अमानज्ञानश्रद्धानसंवेगावेगतस्ततः भक्त्या विज्ञापयामास गुरुं कुरुनृपात्मजः ॥८४ सम्बोध्य मातापितरौ रुचिरौचित्युक्तिभिः । प्रभो युष्मत्पदाम्भोजे श्रयिष्ये राजहंसताम् ॥८५ तत्रामात्यैरथाहूय पितरावन्वजिज्ञपत् । अतिसंवेगवैराग्यातिनिर्बन्धप्रबन्धतः ॥८६ अथ वरिवसितश्रीसर्वदेवाधिदेवः प्रविरचितयथेच्छामानदानावदानः । जिनमहिमजुषोऽस्य श्रीगुरोः पादपद्मे चरणमधु सकान्तोऽपात् सुषेणद्विरेफः ॥८७ इतिश्री निर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिनाके वैरिसिंहराजपुत्र-जीव-श्रीसुषेणकुमार-दीक्षा-व्यावर्णनो नाम षोडश उत्साहः । ८४.४. नृपात्मजः * ग्रं. ९०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy