SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३७८ * Jain Education International लीलावतीसारे जगावथ स निर्जरः स्फुरति ते चरित्रावृति स्तदाश्रय नृपश्रियं त्वदपरे तु दीक्षाश्रियम् । ततः स्वसमये भवानपि हि दीक्षिता सिंहत स्तदेतदमरोदितं सपदि ते समे मेनिरे ॥७ नृपः सपदि पद्मकेसरमथ स्वराज्ये न्यधात् str विदधेऽद्भुतं नृपतिताभिषेकोत्सवम् । पिताऽस्य नृपतेरदात् समनुशास्तिदम्भान्निजा तरङ्गमपि वैभवं बत महाशयाः सर्वदाः ॥८ ततः पटहपूर्वकं मतमदापयत् सर्वतो नृपो व्यरचयत्तरां जिनगृहेष्वथाष्टाहिकाः । नितान्तमपराधिनामपि हि बन्दिमोक्षं व्यधा"दमारिमुदघोषयत् सुचन्दन विलेपनैः किल यशोभिरापाण्डुरो दुकूलवस नैश्च फेनिलपयोब्धिलीलां त्रिभुवना भयारम्भवत् ॥ ९. दधिः । दीक्षाश्रिया ॥ १० समौक्तिक परिष्कृतिच्छलसमक्षभास्वद्गुणः प्रसूनविकचस्रजा स्रजित एव सुरेण सह पद्मकेसरनृपेण क्लृप्तोत्सवः H ! "सुरद्रुम दिगन्तरच रज्जनागमनकारिनांदीरवः म पुरो सहस्रनरवाहिकां सुशिबिकां समध्यासितः इव प्रवर्तितमतप्रदानोद्धवः । 1 मगधमण्डलोच्छलितकाव्य कोलाहलः ॥ ११ रप्रवरसुन्दरी क्षपितलाजपुष्पार्चितः ७.१. निर्जर.. क्षितीश्वरकरस्फुरच्चमरपुण्डरीकाद्भुतः व्रतोद्यदरिमर्दनप्रमुखमुख्य सामन्तयुक् सुकण्ठसघवाङ्गना सततगीततन्मङ्गलः 1 ॥१२ सुबुद्धयमलबुद्धिकप्रभृतिमन्त्रिवर्गान्वितः । सुसाध्व्यनुपमव्रताचरणचित्तलीलावतीप्रियाप्रभृतिनाऽवरोधनजनेन संसेवितः ॥ १३ For Private & Personal Use Only [ ७-१३ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy