________________
२५६
Jain Education International
न सूनृतम् ।
ततस्तदत्य संबद्धमश्रद्धेयं स्वच्छाशय कदाचित् ते न वक्तुमपि कल्पते ॥ २१५ सोमादित्योऽथ गुरुराट्प्रदत्तज्ञानशेवधिः । वाग्वैभवं कुटुम्बस्य व्यतानीद् दुर्गतिच्छिदे ॥ २१६ हे तातानाद्यविद्याख्यठकेन ठकितात्मनः । मतिमोहोऽनादिरासीन् ममापीयच्चिरं हृदि ॥२१७ सम्यग् गुरुगिरा तत्त्वज्ञानेनाघाति सोऽधुना । तत्त्वस्य साक्षात्कारो हि धियां स्यात् परमं बलम् ॥२१८ तत् तात तत्त्वविदुषामविद्या शिल्पिकल्पितम् । नालम्बनं भवत्येतद् यत् तातेन प्रजल्पितम् ॥ २१९
लीलावतीसारे
ततश्च
वेदा अधीता न त्राणं न त्राणं भोजिता द्विजाः ।
न त्राणं जनिताः पुत्रा इति वेत्ति न कः सुधीः ॥ २२०
-
―
यतः
सर्वे वेदास्तन्न कुर्युः सर्वे यज्ञाश्च भारत । सर्वतीर्थाभिषेकाश्च यत् कुर्यात् प्राणिनां दया ॥२२१ दया च धर्मस्य मूलं सा च पूर्णाऽर्हतां मते । एकेन्द्रियादिकान् जीवान् नैवान्ये जानतेऽपि हि ॥२२२ यच्च शूद्राधमा इत्याद्युक्तं तन्नैव युक्तिमत् । के शूद्रा ब्राह्मणाः के वेत्यपि ज्ञातव्यमस्ति यत् ॥२२३ हिंसासक्ता अविरता ब्रह्मचर्यविवर्जिताः । पाप्मचाटुकृतो वेश्यादिप्रतिग्रहारिणः ॥ २२४
1
यामच्छागादिपंचाक्षघातनिर्घृणमानसाः कथं वयं ब्राह्मणाः स्मः शूद्रा एवेति लक्षणैः ॥२२५॥ युग्मम् श्रमणा भगवन्तस्तु हिंसाद्यघपराङ्मुखाः ।
स्वाध्यायध्यानलालसाः ॥२२६
1
॥२२७
समितिगुप्तिगुप्ताश्च प्रतिबन्धप्रतिकर्मपरतप्तिविनाकृताः शत्रुमित्र तृणस्त्रैणस्वर्णपर्ण समाशयाः
[ २१५-२१७
For Private & Personal Use Only
www.jainelibrary.org