SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ७७-८१] त्रयोदश उत्साहः ततः कुमारः संसारकान्तारोत्तारहेतवे । गुरून् विज्ञापयामास सततासन्नसेविवत् ॥७७ गुरुरूचे धीर वयमुपेमैतत्कृते स्वयम् । यत् त्वं नश्चिरसंसृष्टः प्रसादो भगवन् महान् ॥७८ ततश्च - सम्बोध्य पितरौ भक्तिनानायुक्त्यु गिरा गिरा । कारयित्वा तीर्थमहादिकं विजयसेनवत् ॥७९ नृपतिमन्त्रिमहेभ्यसुसार्थपप्रभृतिपुत्रशतैः सह पञ्चभिः । विमलसेनकुमार उपैद् व्रतं समरसेनगुरोः पदपद्मतः ॥८०॥ युग्मम् पुरि पुरि जिनचन्द्रश्रीविलासं दधानः सुगुरुसमरसेनोऽन्यत्र चक्रे विहारम् । सुमुनिविमलसेनेनापि तत्पादपद्मे मधुमधुकरलीला निर्ममे निर्ममेण ॥८१ इति श्रीनिर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिनाके रामदेव महर्षिजीवश्रीविमलसेनकुमारप्रतिबोध-व्यावर्णनो नाम त्रयोदश उत्साहः* ॥ * . ८६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy