SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ३८४ लीलावतीसारे [३५-४० सम्यक्त्वं महाव्रतानि गृहीतान्यपि सद्गुरोः । पुनः सिद्धादिप्रत्यक्षं गृह्णाम्येष विशुद्धये ॥३५ अर्हसिद्धाचार्यचैत्यसङ्घश्रुतसधर्मसु । याऽऽशातना कृता काचित् तां निन्दामि मुहुर्मुहुः ॥३६ छद्मस्थो मूढचेतास्तु कियन्मानं स्मरेदिह । यन्न स्मरामि तत्रापि मिथ्यादुष्कृतमस्तु मे ॥३७ क्षमयामि सर्वान् जीवांस्त्रसस्थावरभेदिनः ।। पापप्रक्षालनादेवं शुद्धोऽहं सर्वथाऽधुना ॥३८ मुञ्चे चतुरविधाहारं धर्मोपकरणं तथा । वपुश्च प्रान्त्यसमये परकीयमिवाधुना ॥३९ इत्येवं परमेष्ठिपञ्चकनमस्कृद्ध्यानधाराजल प्रक्षालप्रगलन्मलः सुविधिना गर्दाकृतश्रावणः । लात्वा श्रीजिनपालविध्यनशनं दिव्यं सुशुद्धिं गतः प्राप श्रीविमलादिसेनऋषिराट् सत्केवलां निवृतिम् ॥४० इति श्रीनिर्वाणलीलावतीसारे जिनाङ्के श्रीसमरसेनसूरि-विमलसेन महर्षि निर्वाण-व्यावर्णनो नाम अष्टादश उत्साहः । * ग्र. ४५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy