SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ १४२-१५४ ] १४८.४. नः. Lila.-42 Jain Education International चतुर्दश उत्साहः तस्याः शब्दानुसारतः । प्राकारमत्यगात् ॥ १४२ अङ्गरक्षसखोऽधावत् विद्युदुत्क्षिप्त करणादपि क रे यासि क्व रे यासि प्रियां हृत्वा ममासुर । मास्त्वं प्रिये त्वां हि वेगात् प्रत्याहराम्यहम् ॥१४३ इति ब्रुवन्नैककोऽपि दधाव (?) वायुवेगतः । शालरुद्धैस्त्वङ्गरक्षैश्चिखिदे पूदकारि च ॥१४४ अन्यायजनपूत्कारैः पूर्णा तत् पूत्कृतिः सरित् । भृगुकच्छं कच्छमिव प्लावयामास सर्वतः ॥ १४५ तत्तरङ्गैरभिहतः प्रबुद्धः पुष्पकेतुराट् । विज्ञातपुत्रवृत्तान्तः सद्यः सर्वचमूवृतः ॥१४६ अङ्गरक्षादिष्ट दिशा प्रहिण्वन्नभितः सैन्यांश्चचालाब्धिप्रवाहवत् ॥ १४७ ॥ युग्मम् प्रत्युद्यानं प्रतिसरः प्रत्यद्वि प्रतिवर्त्म च । कुमारमन्विष्य नृपस्तद्वार्तामप्यवाप न ॥ १४८ यहं पर्यट्य कुसुमकेतुरेतुमना कुमारान्वेषणव्रतीः । ह | मन्त्रिगिरैवागाद्गतसर्वस्वमान्यसौ ॥ १४९ पुरं अपुत्रस्य गृहं शून्यमित्युक्तं तुच्छमेव हि । अपुत्रस्य जगच्छून्यमिति पूर्णमवैन्नृपः ॥१५० तथाऽपि धैर्यमालम्ब्य देव्याः सम्बोधनाय सः । अन्तःपुरमुपैच्छून्यं शून्यागारसहोदरम् ॥ १५१ दृग्भ्यां प्रावृषमास्येन राहुमाहूतवत्तमाम् । पश्यन्तीं भुवमस्यां नु वेष्टुं तां वीक्ष्य राड् जगौ ॥१५२ नाटकवन्नानारसावेशोद्भवो भवः । देवि तदयं तत्त्वविदुषां न विषादमुदास्पदम् ॥१५३ देव्युवाच स्वामिपादपद्मनित्यविलास्यसौ । कुमारहंसोऽरण्यान्यां प्राणिति प्राणितेश किम् ॥१५४ For Private & Personal Use Only ३२९ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy