Page #1
--------------------------------------------------------------------------
________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team.
Page #2
--------------------------------------------------------------------------
________________ RIGINAL तत्त्वचिन्तामणौ शब्दखण्डं । शब्दामाण्यवादादि उच्छन- प्रच्छववादान्तं । श्रीमद्गङ्गेशोपाध्याय विरचितं । श्रौमथुरानाथ-तर्कवागीश विरचित-रहस्रनामकटोकासहितं सियाटीक सोसाइटी समाजानुमत्या संस्कृत विद्यालयाध्यापक श्री कामाख्यानाथ - तर्कवा गौशेन परिशोधितं । कलिकाताराजधान्यां वापतित नियन्त्रे मुद्रितं । शकाब्दाः 1818 | I0 1867 /
Page #3
--------------------------------------------------------------------------
Page #4
--------------------------------------------------------------------------
________________ तत्वचिन्तामण शब्दखण्डे शब्दाप्रामाण्यवादादि उच्छन्न-प्रच्छन्नवादान्तभागस्य सूचीपत्र । एद्द्ण्। 185 विस्स्य्ः। शब्दप्रमाणलक्षय शब्दाप्रामाण्यवादियउइमतं .... तत्खरहनं ... ... भन्दाप्रामाण्यवादिनरन्भौमांसकमतं तत्वहनं ... ... शब्दाप्रामाण्यवादिप्रभाकरादिमतं तत्खण्डनं ... ... खमते शब्दस्य प्रमाणान्तरत्वव्यवस्थापन बाकाशावादपर्वपक्षः धाकाजावादसिद्धान्तः योग्यतावादपर्वपक्षः योग्यतावादसिद्धान्तः बासत्तिवादः तात्पर्य्यवादे परमतखख तात्पर्य्यवादे खमतव्यवस्थापन तात्पर्य्यवादे मोमांसकमतं ... तत्खण्डनं शम्दानित्यतावादपर्वपक्षः शन्दानित्यतावादसिद्धान्तः उछम-प्रच्छन्नवादः 205 212 सातवादा ... 316 325 2 20 // 150
Page #5
--------------------------------------------------------------------------
Page #6
--------------------------------------------------------------------------
________________ BIBLIOTHECA INDICA A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW SERIES.-Nos. 858, 866, 875, 883, 891. THE TATTVA-CHINTAMANI BY GANGESA UPADHYAYA, PART IV, VOLUME I. SAVDA KHANDA FROM SAVDAPRAMANYAVADA TO UCHCHHIA PRACHCHHANNAVADA FROM THE COMMENTARIES OF MATHURA NATHA TARKAVAGISA EDITED BY PANDIT KAMAKHYA NATHA TARKA-VAGISA. Professor, Sanskrit College, Calcutta. CALCUTTA PRINTED AT THE BAPTIST MISSION PRESS 1897.
Page #7
--------------------------------------------------------------------------
Page #8
--------------------------------------------------------------------------
________________ OM नमः शिवाय । तत्त्वचिन्तामणौ शब्दास्यतुरीयखण्डम् । अथ शब्दो निरूप्यते । प्रयोगहेतुभूतार्थतत्वज्ञानजन्यः शन्दः प्र्मान्न्म्। शब्दास्यतुरीयखण्डरहस्यम् । न्यायाम्बुधिकृत तुं हेतु श्रीराममखिलसम्पतेः । तातं त्रिभुवनगौतं तहलकारमादराबस्वा ॥ 1 ॥ श्रीमता मधुरानाथ त्र्क्वाऔग्धीम्ता। विषदौलत्य दर्यन्ते तुरौयमणिपक्किकाः ॥ 2 ॥ पाबौनिकौ पण्डितमण्डलीषु सत्ताण्डवेरध्ययनं विनापि। मदु कमेतत् परिचिन्य धौरा निजामध्यापनमातनध्वम् ॥ 3 ॥ प्रत्यवादिप्रमाणवयं निरूपितमिदानौं घरमप्रमाशं गन्द:(1) (1) बौलश्रीमथरानाथेति ख. (1) रानी पद इति ।
Page #9
--------------------------------------------------------------------------
________________ सत्त्वचिन्तामणौ . निरूपणीयोऽतः शिव्यावधानाय प्रतिजानौते(1) 'अयेत्यादिमा, 'श्रय' उपमाननिरूपणानन्तरक्षणनिष्ठं, 'शब्द' भाब्दप्रमाकरणं, पथाश्रुते श्रये प्रमाणशब्दस्य लक्षणकरणे अन्तिरतापत्तेः । "निरूप्यत इत्यत्र निरूपणं स्वक्षण-स्वरूप-प्रामाण्यादिभिज्ञापन, लक्षणस्वरूप-प्रामाण्यादिप्रकारकजानानुकुलो व्यापार इति थावत, पाख्यातम्य च विषयत्वमर्थः, तथाचोरमानविशेय्यक-लक्षण-स्वरूपपामाण्यादिप्रकार कजानानक नव्या पारानन्तर क्षनिछाभिन्नो योलक्षणा स्वरूप-प्रामाण्वादिप्रकारकज्ञानानुकलव्यापारतविषयः प्रमाण शब्दः इत्यन्वयः । 'प्रथपदस्य स्नप्तदितीयाविभक्रिकस्य निरूपणक्रियाविशेषणतया लोक पवनोत्यादाविवाभदस्य मंमगमर्यादावलनभ्यत्वात्, नाम्नः क्रियाविशषणावयले ऽअभेदान्वयबोधस्यैव माका छत्यान, व्यापारश्च शब्दप्रयोग एव सहिषयता च व्यापारानुबन्धिई (2) तेन शब्दर निर्विषयकन्वेऽपि न पतिः । (1) अथवहितोत्तर कालकन्यत्वप्रकारक-शिष्यसमधितबोधानुकूमधारः प्रतिमाः , म च यधेयादि निरुप्यत इत्यन्नं वार, निएऊर्-. इत्यत्र वर्तमानसामीप्यार्थ का नट प्रायम्, वर्तमानकालाव्य वजिताकालार्थ वात्वेन जाधेत्यादि कास्य निरुतनिझावं, अश्ये न्यादिना इत्यत्र अभेदे टीया तथाच अर्थ यादिवाक्याभिन्नतिजानकूलातिमान् भगिकार इति shaabdbodhH। (1) व्यापारानुषन्धन) यापार प्रयोज्या, तथाच शब्दप्रयोगस्य निर्विषयक त्वेऽपि बाचितभण्डभन्यामात् तज्जन्यज्ञानरूपण्यापारविषगत्वेभ तहिमयावनिर्वाह इति भाव्ः।
Page #10
--------------------------------------------------------------------------
________________ शब्दास्यतुरीयखगर्3e शब्दाप्रामाण्यवादः । , केचित् । अथाब्दस्य ध्वंमाधिकरणक्षणसित्वरूपानन्तरक्षणकृत्तित्वाश्रये ॥ धर्मिणि न किरपि तु अनन्तरक्षणत्तित्वे धर्मएव क्रिः अनन्तरक्षणवृत्तित्वत्वरूपेणानन्तरक्षणवृत्तिलस्य शक्यतावच्छेदकलमपेक्ष्यानन्तरक्षणत्तिवत्वस्य केवलस्य शक्यतावच्छेदकल्ये लाघवात् तथाचाश्रयायिभावसम्बन्धेनेवायथबोध: प्रभदभम्बन्धेनान्वयबोधे अथपदम्य धर्मिणि लक्षणापतेः, अतएव चाव्ययातिरिक्रमानः क्रिया विशेषणानस्थल एव अभेदसंबर्गकान्वयबोधनियमोऽव्ययातिरिक्रन्थम्न एव धात्वर्थ-नामार्थयोर्भदावयवाभावनियमच, अन्थया श्रथादिपदम्य धर्मिणि लक्षणापतेः । vstutm। 'प्रथादिपद स्थानन्तरचणवृत्तित्वेऽपि न माक्र: अपि त्वनन्तरत्व एव शक्रिः, अनन्तरलञ्च ध्वंभ एव, तथाच 'प्रथपदोलरं मातमीला पात् लप्तमप्तम्यर्थ भमामकालीनत्वे ऽथपदार्धम्योपमाननिरूपणाध्वंमस्थापयः(1) म तु धात्वर्थ, धात्वर्थे च भप्तम्यर्यस्यान्वय इति प्राः । न्भेन्, घि भाग् मान्र्' ब्लिल् अन्न्दा वा कापि प्रकृते उपमाननिरूपणोपम्यापकपदाभावेनोपमान निकपणानन्तरक्षणत्तित्वम्य उपमाननिरूपणानन्तरलस्य वा विशेषतो लाभाथे लक्षणाथा श्रावण्यकत्वेनाभेदान्वयबोधपञ्चम्यापि मम्यक्बादिति । (2) यश पाब्द स्वंमाधिकरगाहसिवाय ifa! 11) व्यपि त्यनन्तरक्षण एव शक्तिः पान तमत्वज्ञ अधिकागात या ध्वंस विशिकावं तयाचायपदोनः सप्तमीनीपात् लुप्त समय निधनायामेवाधपदार्थस्योषमाननिय गाध्वंसविधिय.क्षणम्यान्धय इरि kha0 /
Page #11
--------------------------------------------------------------------------
________________ तत्त्वचिन्तामणौ अच 'न उपजौवकत्वमेव सङ्गतिरयं गवयपदवाय इत्युपमित्यात्मकशक्रिपद विषयकज्ञानस्य शाब्दधौकरणतया शब्दम्यातिदेशवाक्यार्थज्ञानात्मकोपमानोपजीवकत्वादिनि भावः । ननु उपमित्यात्मकशब्दप्रमाणस्थ अति देशवाक्यार्थज्ञानात्मकोपमानोपजीवकत्वतदति देशवाक्यार्थज्ञानाभकोपमानस्यापि पतिदेशवाक्यज्ञानात्मकशब्दोपजीवकत्येनोपजीयोपजीवकभावाविशेषापमानमेवादौ कुतो मिरूपितं शब्दस्नु पश्चानिरूप्यते विनिगमकाभावात् । अथोपमाने शब्दोपजीवकत्वमेव मास्ति यच कीदृग्गवय इति प्रश्नानन्तरं चित्रलेखादिना tAdRApiA'vadanaM तत्रातिदेगावाक्यं विनापि मादृश्यज्ञानाताको पनानोत्पत्तिः । न च चित्रलेखादिना गोसदृशो-- पस्थितावपि तत्र गवयादवाच्यत्वानुपस्यितेः तदपस्थित्यर्थमभिप्राय विषयः शब्दप्तचापि कल्पनीय इति वाच्यम् । चिचलेखापस्थिते गोसदणे प्रश्नवाक्य स्थरावयपदोपलापिनस्य गतषपदायमस्य मनसेव बोधो पत्तेः श्रामिणायिका अन्यनाया अनावम्यकत्वात् । न च पक्येइ नजन्यशाब्दबोध वा इच्छामत्त्वात् तद्विषयसम्पादनाय गन्दोऽवयं कनीय इति वात्त्। यदा प्रानिमाचे द्न्छ्। नन्दा शब्दकल्पनाभावादिति चेत्, तईइ, शब्दस्यापि नोपमानोपजीवकलं स्थात् व्यवहारादिनापि शक्तियाहात्मक शब्दोदयात् क्वाचित्कोपजीवकत्वञ्च तुल्यमिति, भैव. मानतावच्छेदकधर्मव्यापकोजोन्यतानिरूपिता या स्वरूपोपजीवकता तस्था एव प्रमाणामाराभिधाने (2) स्वरूपत उपउवकतेति kha0 /
Page #12
--------------------------------------------------------------------------
________________ प्रयोजकत्वात् । मानतावच्छेदकधर्मश्च इष्ट्रियत्व- व्याप्तिज्ञानत्व-वर्णज्ञानत्व-भादृश्यज्ञानत्वान्यतमधर्माः सा च 1) शब्द एवं वर्त्तते न तुपमाने मादृयज्ञानमात्रस्यैव उपमित्यात्मकश क्रिपद विषयका शाब्दधीकरणतया शब्दस्य उपजीव्यत्वात् मन्दमात्रस्य च उपमार्ग प्रत्यनुपजीव्यत्वात् उपभोक्ता व स्वरूपयोग्यता बोध्या तेन निलिमादृयज्ञानस्य शक्तिपदविषयको मानुपधायकत्वेऽपि म चति: उपमितित्वेन प्रादृश्यजानत्वेन कार्य कारणभावात् मादृश्यज्ञानमात्र प्रतिपदविषयको मितिस्वरूप योग्यलात् । उपजोषकता च प्रमाणविभाजकोपाधिनियतधर्माविकिया बोध्या तेनातिदेवार्थज्ञानात्मवमानस्य वर्णज्ञानतावछोपनीयतानिरूपित शाब्दवाच्नकार्याश्रपि न नतिः मब्दस्य उपमितिकरणवानियतत्वात् मालात्कार-वानुपत्वादिकञ्च श्रमुमतिकरणत्व नियत ताननेन किमिनियन आनलेन अनुमितिवेन ता 3 ) कार्यकारणभावान तेन प्रत्यनवकल shi शब्दाख्यखण्डे शब्दाप्रामाण्यवादः । n क्र्ती। वायात्काल नात्रयवचेनि 10 / रा सानलन अनुमतित्लन वज्ञानलेन तचिकानुमा इति 600 चिह्नितपुस्तकपाठः वृतु यानाम्यात्म पछि निर्भर, परामर्शविशेषत्य अनुमितिनिप्रो प्रतिकारजात्यव्यवस्यायने गवानिप्रनशुभङ्गात् परामर्शस्त्र कारारार्थमेव जानवेन अनुमिति कार्य-कारणाभावो न तु यामिवानत्वेनानुमितित्वेन न वा समानत्वेन कानुमितिवेनेत्यवधेयम् ।
Page #13
--------------------------------------------------------------------------
________________ तत्वचिन्तामयी भजत्या न प्रत्यक्षानन्तरमनुमाननिरूपनानुपपन्तिः(1) / 10 का ओषधौ परं इन्तीति प्रश्न दशभुलसदृशौषधी ज्वरं हन्तीत्युसरे उपमित्या ज्वरहरणकार्य-कारणभावग्रहः तचोपमितेः भकिपदाविषयकत्वेन शाब्दधीकरणत्वाभावादुमितित्वमपि प्रमाणविभाजकशाब्दधीकरणत्वानियतमिति वाच्यम् । उपमितेः शकिभाषविषयकावनियमेन(2) तवानुमानादिनैव कार्य्कार्न्न्भाव्फादिति। एतेनोपमानफलस्योपमितेरनिदेशवाक्यज्ञानात्मकशब्दपालस्यातिदेशवाक्यार्थज्ञानस्य उपजीवकतथा फलतः शब्दोपणीवकलस्योपमाने सत्त्वात् शब्दनिरूपणानन्तरमुपमाननिरूपणापत्तिरित्यपि प्रत्युक्त, निरुक्षस्वरूपोपजीवकताया एव प्रमाणान्तराभिधाने प्रयोजकतया पलत उपजौवकत्वम्य तदप्रयोजकत्वात, यदबतरं यनिरूपणं तनिष्ठतदुपजीवकताया एव लाघवात् तब भयोजकतया फलनिष्ठफलनिरूपितोपजौवकतायाः कारणानन्तरं कारणाभिधाने प्रयोजकावासम्भवाञ्च, फलमिडफलोपजीवकतायाः कालिगुल्-जालिछ्मिन्लालाबाद् ना ar'i smbr'dhena कारणनिष्ठत्व-कारणनिरूपितत्वाभ्युपगमेऽतिप्रसङ्गात् गौरवाच्च । अतएवानुमानदौधितौ फन्तत इति विहाय स्वरूपतश्चेत्युक्तमिति स्म्प्र्दाय्ः। नण्यास उपजौव्योपजौवकभावयोस्तुल्यत्वेऽपि न इतिः श्राम (1) चामत्वेन 'धनु मतित्वेन कार्यकारणभावात् प्रत्यक्षत्यव्यापकोपजीव्यता__निरूपितोपजीवकत्वं अनुमानन्याज्ञतसिसि सात्पर्य्यम् । (2) प्रतिविषयकत्वनियमेनेति खः ।
Page #14
--------------------------------------------------------------------------
________________ शब्दावतुरोयखडे शब्दाप्रामास्थवादः । बनियो गातेरप्रयोजकत्वात् किन्नु स्वतन्वेच्छखेति न्यायेम(1) रचैव कमनियामिका, मानिशानन्तराभिधानध्यापकतायामुपधुण्यते अन्यथा मादृश्यलिङ्गक-पदलिङ्गकानुमितेरपि लिजामविधया ज्ञानमामान्यस्थानुमितिकरणतया वा अनुमानत्वेन तदुपणीव्यत्वस्य भादृश्य जानव-पदज्ञानत्वावच्छेदन मावान उपमान-सम्दयोः पूर्वमनुमाननिरूपनेऽपि किं विनिगमकमिति प्राडरिति संक्षेपः । लक्षण-स्वरूप- प्रामाण्य मिरूपणय प्रतिसातत्वात् प्रथमतो लक्षणं निरूपयति, 'प्रयोगेति 'प्रयोगहेतुभूत' प्रथगकारणीभतं, चदर्थनवजाम' यत् अर्थविषयकतान्यज्ञानं, नान्यः 'प्रमाणं शब्दः' इत्यग्वयः, 'प्रमाणं शब्दः' इति लक्ष्य निर्देशः, अन्यथा 'सम्रपदस्य लक्षणानर्गतत्वे, प्रमाणमामान्यस्य लक्ष्यतापत्तौ अर्थान्तरायाप्योरापक्ते:(2) प्रथमतो येम केनापि प्रमाणेन वार्वाक्यार्थज्ञानं ततो वाक्यार्थज्ञानशाम ततः परस्य वाक्यार्थज्ञानं भवविति वाक्यार्थ जानेछा ततो वाक्यार्थज्ञानरूपेष्टमाधनतामानात वाक्य इका(5) ततो वाकारूपेष्टमाधमताजामात् रुनिसाध्यताजानमहकतात. कण्ठाभिधामादौ चिकीर्षा ततः कण्डाभिघातादिमाधिका कण्ठा (1) खतन्त्रेच्छम्य पर्थनुयोगानहत्यमिति न्यायेनेत्यर्थः । (1) स्वर्थान्तरं धनाकाजिताभिधानं, प्रमाण सामान्यम्य लक्ष्यत्वे धमाकाजितस्य शब्दानिरिक्षप्रमाणस्याभिधानापत्तिरिति भाव्ः। प्रमाणसामान्यस्य लक्ष्यत्वे प्रमाणसामान्यान्तर्गतप्रत्यक्षादी प्रयोगहेतुभूतार्थ सत्वज्ञानजन्यशब्दत्वाभावादण्याप्तिरिति तात्पर्यम् । (2) तिसाध्यवाक्ये रचा इति kh0|
Page #15
--------------------------------------------------------------------------
________________ चितामणी "धुपादानक प्रवृत्तिः ततः कष्टादिचेष्टा विभागादिक्रमेण कष्टाभि urnigraft: आतरैर्पत्तिरिति प्रणाल्या प्राचां नये परपरवा ववाकयार्थबुयोधथिषापूर्वकवाक्यत्वावच्प्रिति वाक्या 'ज्ञानस्य हेतुतया च सर्व्वत्र लक्षणं वङ्गमनीयम् । वह्निना सिचति इत्यप्रमाणशब्देऽतिव्याप्तिवारणाय 'तस्वेति यथार्थैत्यर्थः । मनु 'प्रयोग हेतुभूतेति ज्ञानविशेषणं व्यर्थ न हि प्रयोगाहेतुभूतेनापि ज्ञान शब्दो जन्यते यदिदं व्यावर्त्तयेत् शब्दाचेतुभृतं श्रथ शब्दं जमयतीति (9) वदतोव्याघातात् । न चार्थतत्वज्ञानादिजन्यमंस्कारादिवारणाय तदिति वाच्यम् । तथापि प्रयोग हेतुभृतार्थतत्त्वज्ञानान्यसंस्कारादावतिव्यातितादवस्यात् । तदारणाय शब्दपदं lakSyawater प्रवेशमयमिति चेत्, कृतं तर्हि भूतान्तेन । श्रर्थपदमपि यर्थं श्रर्थत्वस्य ज्ञानविषयत्वस्वरूपस्य केवलातथा ज्ञानमात्रस्यैवार्थविषयकत्वेनाव्यावर्त्तकत्वात् । म च वाक्यार्थज्ञानद्वारा वतृपदार्थतत्वज्ञानजन्ये माचादोश्वरीयपदार्थज्ञानजन्ये च वह्निना मिझतीत्यादिबाधितवाको तिव्याप्तिवारतुरेरे वाक्यार्थ परमिति वाच्यम् । तथापि कष्टताम्वाद्यभिबातादौ तद्वाक्यरूपे माघनता दिज्ञानात्मक वाक्यार्थतत्वज्ञानजन्यःएर् arraftaaris तिव्याप्तितादवस्य्यात् दृष्टसाधनत्वादेरपि यत्किञ्चिदाक्यार्थत्वात् । श्रथार्थपदं स्वार्थपरं स्वपदं प्रकृतवाक्यपरमिति चेत्, तथापि वहिकर एक से का नुकूलकृतिमानित्यादिप्रकृत L (1) शब्दाहेतुभूतेन यच शब्दोजन्यत इतीति ka0 / शब्दा हेतुभूत अरे शब्दजन्यतैति ma0 /
Page #16
--------------------------------------------------------------------------
________________ भावापि बजता प्रमालान् । सम्बन्ध तथा चनियानिए दबस्यात् सार्थवं सवन्यप्रतिपत्तिविषयत्वं तव पदार्थप्यनीति , बारीश्वरस्य वा पदार्थतलबानमादावाप्थतिव्याप्ने9रिलाय तश्व मत्त्वपदमपि व्यर्ष स्दुपादामेऽथ्तिचाप्ने?रित्वादिनि। पचते. रदं हिन प्रमाणशब्दसामान्यशक्षणं शरमावस्यैव प्रमा प्रत्येण साका- : जव्हत्यस्त्र भन्दत्वम्य वा तलक्षणवात् वजिना मितीत्यस्यापि कचिदर्थ प्रमाणवेनार्थतात्मेत्यादर्थत्वापाच किन्तु कस्मिन्वयें कि: वाक्यं प्रमाणं तस्येव लक्षणं, तथाच अर्थतत्त्वेत्या देवियक-नाम- / धर्मक-तमकारकयथार्थ ज्ञानजन्यो , यः स तद्विशेष्यक-सत्संसर्गकतत्प्रकारकप्रमाणपन्द इत्यर्थः, एतमाभायैवार्थपदं, पशिना निधतात्यायोग्यवायरस सेके वझिकरएकखांगे प्रमाणत्ववारणाय यथार्थति, तादृमज्ञानजन्यसंस्कारेकादावतियाप्तिवारणाय प्रयोकर हेतुभूति जन्यविशेषणं, प्रयोगहेतभूतवध वर्णमाला, 'प्रयोग' वर्णस्य, 'यो हेनुः' या मामयी, 'ततो भूतः नत उत्पा इति व्युत्पत्तः, तथाच वर्णमामग्रीजन्यत्वे. मप्ति निकलतत्त्वज्ञान, अन्यत्वं निरूलप्रमावशब्दस्वमिति लक्षणं फलितं । संस्कारेशादिश न वर्षमामयौजन्यः स्तरमामय्या इतरथाजनकवादिति नातिव्याप्तिः, स्वनिवारणाय गब्दत्वमपहाय वर्णत्वेनोपादाम, वर्णवा .. कवादियापक-शम्दलव्याय-ध्वनिव्यावृत्तमातिविशेषः । न सवर्णप्रागभावजन्यले मतौस्येव मम्यक् किं कारणकशापात्मकसामग्रीप्रवेभेनेति वाच्य्म्। यत्र वर्णप्रागभावप्रत्यचे bAkyArthI'yupanautI भामते तत्र वर्णप्रागभावप्रत्योऽतिप्रमात् तस्य वाच्यार्थविशेषण
Page #17
--------------------------------------------------------------------------
________________ या निशामनवस्यापि तचः अत्र अरत्व संस्कारा अर्थविषयक अर्रेरन च वारणसम्भवादिति वाच्यम् । यथासचि वैस्स्म्योमावात्। एतच जायमानशब्दस्य प्रमाणत्वपचे, शब्दम प्रमाणपत्रे तु तादृशः जम्यविषयक ज्ञानत्वं खचणमवसेचम् । मोनोऽव्यातिः यदा कदाचित् येन केनचित् kramagratefenaria अएरोप्न मौनिना अर्थक्रमेणानुसन्धोषात्तरै ने च यस्मिन्नर्थे यदर्थांशे प्रमाणमन्दत्वं - तदर्थप्रकारकयथार्थज्ञानजन्यावं नाति तादृशज्ञानाम् after reaftert उचारकस्य च तादृशज्ञानाभाएवं वच वा यदर्थबोधयिषया वाक्यसुचरितं श्रोचा भ्रमेण लचणादिना वा तदितरोग्यासः तच श्रोतु वनता मायाप्रामायापन्तिद्विशेभ्य-तैप्रकारकज्ञानजन्यलाभावात् एवं शुकारिते पथथा मितीत्यादिवाऽन्याभिः प्रतवाक्यार्थानभिज्ञतया दर्द वाकां मुखयाधनमिति jereenaraideva tena तदाक्यप्रयोगादिति चेत्, न तेषापउवादुमान्यतया लक्षणमन्वयात् । चैत ffer fractaresogyavAkyasyApi करणात् वज्ञयंशे प्रमाणत्वापति एवमौवरीयतादृशज्ञानजन्यतथा घटमानयेत्या बुदामोनारितर्त् करण वशे प्रमाणलापतिरिति वाच्यम् । vaRineti भागस्य (9) तदंशे प्रमाणावस्येष्टत्वात् सिञ्चतीतिभागस्य (1) वशिनेति भागे इति la0 /
Page #18
--------------------------------------------------------------------------
________________ वधिमाजमनावमा जान आममावासयोगायोग सवात् प्रतएव अभिवावत्तिय वादवि काय रति सपनोग्यतया बनावनोऽपि भाइस परः कर्मत्वमाषषनं अतिरित्यादरपिजीरिया घटप्रकारकवचार्यज्ञामजन्यतया कर्मले घटांचे प्रमा कति वाचम् । घटबद-कीपादिपद अषणया घटः कल समुदितमाको घटपत्कर्मवरूपविभिडे पनि पटवारी bishbkhiilnmblghni ए सिभिलिबाग् सापि तादृप्रभाखरूपप्रोग्य विमेत यानाभाय इति वाच्म्। वशिमा बितीत्वारोप करणकत्वाने वालमाया यवनात् । र माया शाय नमान वाक्याज्ञानं विवापि शक-बालबायि पाय्योगा। वाकार्यशानवेन हेतुत्वात् तापीचरोमवाक्याजानमणि अच्चम् । तथापि विवादिशकाहिना व्यभिचारणन् । नाबाल्यार्थबोधयिषापूर्वकवायलायपि प्रति यवाक्यार्थज्ञावं हेतु रिति न व्यभिचार इति वाचम् । मानाभावात् । न च वाक्यं प्रति वाक्यार्थज्ञानस्य माधावतोऽपि उप्रणाच्या वाक्यार्थयुबोधयिषापूर्वकवायलावधि प्रति खविषयोकादिद्वारा वाक्यार्थज्ञानं इतरावश्यक इति वाचम् । (प्रमावस्येति kh0| (2) शुकादिभिरिति । 1y
Page #19
--------------------------------------------------------------------------
________________ स्व्चिन्ताम्न्रे। . प्रणाख्या वाक्यार्थज्ञामय परम्परया तादृशवाक्योपयोगिवेऽपि आमान्थाल्य्' मालामाधान् आह्माल् bilr'i mr'iandh-न्ग्धाजाग्ल्न्ग्किय्' आस्खानुमालाबिला ब्यान्ग् ज्ञानज्ञानात् वाक्यार्थज्ञाने रकासम्भवात् स्लौकिकप्रत्यक्षं प्रत्येव विषयस्य हेतुल्यात् यत्र च वाक्यार्थज्ञानस्य लौकिकमाक्षात्कारादेव तरेका तत्रापि वाक्यार्थज्ञानस्य तद्धेतत्वे गानाभावः कण्ठाभिधातादिना अन्यथामिद्धत्वात्, अतएव वाक्यार्यज्ञामज्ञानमपि न हेतुः कण्ठाभिधातादिना अन्यथामिद्धत्वात् अन्यथा जलाधरणादेरयुकप्रणाल्या कपालसंयोगादिसाध्यकप्रवृत्तिधारा घटादिशेतस्वापोरिति भव्यमते लक्षणमिदममवि पयसा सिञ्चतौति वाक्ये निरुतार्थतत्वज्ञानजन्यत्वविरहादित्यपि निरस्तम् । मानवेम ईश्व रौयतादृशजामजन्यतामादायैव भयष लक्षणसमन्वयात् । न चैवं सत्त्वपदवैयर्थं अयोग्ये लादृशवाक्यार्थज्ञानस्य इश्वरीयस्थाभावात् वाकृताक्यारीज्ञानस्य चाशनकत्वादिति वाच्यम् । वक्रवाक्यार्थज्ञानस्थ वाक्यार्थज्ञानलेनाजनकत्वेऽपि मानत्वेन कालम च जनकत्वान् । अस्तु वा अन्यत्वमात्र समानकालौनत्वमात्र लाघवात् तेम कार्यत्वापछि प्रति ज्ञानत्वेन कालत्येन च कार्य-कारणभावासत्त्वेऽपि न वतिः । (1) तथाच यदिपोषयोः कार्य-कारणभावः तत्सामान्ययोरपौति नियमे माग:भावेन कार्यविशेष प्रति कालविशेषम्य ज्ञागविशेषस्य च कारयत्वेऽपि कार्थत्वावच्छिन्नं प्रति कालसामान्यस्य शानसामान्यस्य च हेतुब मामाभाव इति भावः ।
Page #20
--------------------------------------------------------------------------
________________ jaanur'ii aay'aakhaal|' फेरितुः पयार्थज्ञान मानावेऽपि बारानुपूर्वाधान हेतुरेव तथाच तलपहावयादा शानिनवाक्यानुनौ-बाधितवाचार्योभयविषयकसम्मानजन्य बाधितवाको प्रतियाग्निः sbaasmuuliiy'aalbidhaa स्र् ब्याखाय्' उलाद् sh खाल्वेन जनकत्वं विवक्षितं येन नोकदोषः साहित्याज्ः। तदसत्, बाघाघ्ल्स्स्बान्दीमाल्न्ग्काबि नाम्ब्ल् सालाम् वाम्बाभिघातजन्ये करणापाटवजन्ये च वाक्ये व्यभिचारात् । ग चैवं घटमानयेत्याचामुपूर्बोमविदघोऽपि भूखादः तामानुपूर्वोकवाक्यप्रयोगापतिरिति वाच्यम् । भानुपूर्वाजानं विना कण्ठाभिघातादौ तादृशवाक्यरूपेष्टमाधमतामानस्यैवासनावात् । खोदेश्यकसिस्साघ्स्साघ्लाब्न्दि smmaanyuliikhnr'mm bliigiilil'pi कारणये मानाभावात् कण्ठा भिधानादिमा यथामिद्धत्वाच अन्यथा स्वर्गादिशामस्थापि यागादिमायक प्रवृत्तिद्वारा यागादिअन्यवर्ग हेतुत्वाप्रिनि। केपित, प्रयोगो इभतो यस्येति व्युत्पत्त्या प्रयोगातोः . भूतमुत्पत्रमिति व्युत्पत्त्या वा प्रयोग हेतुभूतपदं शाब्दवरूपात विशेषविशिष्टपरं, ना दर्थतत्त्वज्ञानं तदेव जन्यं यस्येति रौत्या भादप्रमाकरणत्वं लक्षणं पर्यवमितं, अर्थपदश्च स्व्रूप्क्थ्न्। म चैवं माध्यतावच्छेदक लक्षणयोरभेद इति वायम् । लक्ष्यप्रविष्टस्य विक्ष (1) विसंवादिवाको इति । (1) वाक्यार्थशानवदानुमा जानमपि न वाक्यहेतुः मागाभावादिति kh।
Page #21
--------------------------------------------------------------------------
________________ शिकायों मनु शब्दो न ममाय तथाविवरणविशेष प्रमाण, athghaaghlks), alimaa nr'njhi अबिबिसा) प्रमालच पूर्मवत् बासंचर्मक-तत्तत्पदावटिनं योगमिति पारिति संवेषः ॥ शक्षणमुशामिदानौं मामाण्यं व्यवस्थापयितुं प्रथमतो बौद्धमतमामञ्च निराकरोति, नन्वित्यादिना, 'म प्रमाणं न प्रमितिकरणं, पारणलश्च पलायोगव्यवछिनकारणत्वं फल्नोपधायनसमिति धावत्, मह व्यापारवत्त्वे पति कारणत्यं, प्रमायोगव्यवच्छेदामास वा माणदेतोरप्रयोजकत्वापत्तेः । नन स्वप्रत्यक्ष-(2)सालिङ्गकासुमिव्युपधाधकत्वात् बाध इति वाच्य्म्। शब्दाविषयकानामिनिभिवामित्युफभाएकान्यावा) माध्यत्वात् । पत्रे च शब्दपदं शब्द ज्ञानपर, अन्वथा न्यायमरोऽपि सब्दज्ञानस्यैव प्रमाणत्वात् पिसाधनापोः शावमाभशम्दस्थ करणत्यपक्षे तु यथाश्रुतमेव साधु । न च तथापि प्रजनितभाब्दबोधके भक्दज्ञाने तादृशधरे वा अंशत: मिसाधनं -एवं भादो गुप इति शब्दे नजाने वा अंशतः सिद्धमाधममिति वाच्य्म्। (1) लक्ष्यप्रविविलक्षणप्रमाव येति का, ya0 / (1) तथात वस्तुगत्या लक्ष्यत वच्छेदक लक्षणयौरभेदेऽपि उपधितानुप हितभेदात् लक्ष्यतावच्छेदक लक्षणभावसङ्गतिरिति भावः । (2) पत्र प्रत्यक्षपदं लौकिक्प्र्त्य्क्स्स्प्र्म्। (3) आग् mustaabissy'ni म्लिलिनि य्था niy'maanuss। समितिभिन्ना या प्रमितिः तदुपधामकान्छनोव
Page #22
--------------------------------------------------------------------------
________________ भब्दाखातुरोगामादि । बस एक 'नाप्रत्यक प्रमाण' इति वामवालि किमी अमरते ति वाचम् । त अनुमान परि + प्रमा नदा तेन लियडे एक भन्दा प्रमाचे भविषनीति अब्दोनि प्रमाणमित्यायः सुप्रसनुमानप्रामाचं तथापि फलवभिचारेण करणवाभावात् + प्रमाणमित्याअषः । न शब्दस प्रमोपधापकत्वानन्धुपगमे गन्दनवणणारं विशिष्टानुभवः कथं शादिति वाच्यम् । एतमते शब्द प्रवणनम्मरं विभिनुभवीवामिशः विपापचितितहसमर्गाबहमाचम् । बहार भोग प्रत्येक सत्यापखितौ ममभव मळच साक्षात्कारात्मको विधिहानुभाः त्यभिप्राय इति म कायमुपपत्तिः । अ ब मान वा शब्दाविषयका मिति भित्रमित्युपधायकं न पेति बिस्बिलिः, angkshaay'aajaalaali बिम्ब् यादकावच्छेदेन व निषेधस्य सिरहेस्यत्वात् नाणनितमादयोधको शब्द भनोगुण पनि ब्रेक विधिकोटाबंशतो बाधोभिषेक कोटावंशतः सिमाधममिति । केचितु, शब्दत्वं सन्जानत्वं वा तादृशामित्युपधायकक्तिन देति विप्रतिपत्तिर्मातोऽसतो बाधाधवकाशः, गब्दत्वा गन्दपद.. ) तयाघावच्छेदावच्छेदनानुमिती सामानाधिकरग्यभायेस सिरपति बन्धकत्वान् न सीसाधनमिति भाव्ः। (2) मनु विशिडमतेरानुभविकत्वात् अनुभवापशाप हबबरसादरा य्ति।
Page #23
--------------------------------------------------------------------------
________________ : चतामणी । करया तत् यस्मिन् सति क्रिया भवत्येव । शब्दे सति प्रभा भवत्येवेति नायं शब्दः प्रमाणं । न च शब्दो न प्रमाणमिति (1) वाक्यस्य प्रामाण्याप्रमाण्ययेआर्थ्याघातः अस्याप्रामाण्येऽपि एत प्रवृत्तिनिमित्तमुभयवादिसिद्धमेव केवलं जातिरूपत्वे तयावृतिरूपत्वे च विवाद इत्याहु: ( 1 कुतो न प्रमाणं तत्र हेतुमाह, 'तथाहोति, 'करणविशेषः ' प्रभायाः करणं, 'क्रिया भवत्येव' कार्य्यमुत्पद्यत एवेत्यर्थः तथाच हर्द्रतनि करवमिति भाव:, 'प्रमा भवत्येव' व प्रमा भवति, श्राकाङ्गादिज्ञानविरहदशायां पदार्थस्मरणादिव्यापारविरहदशायाञ्च शब्दात् प्रमानुत्पत्तेरिति भावः । तथाच प्रमोपधायकत्वात्यन्ताभावा हेतु:, प्रमा च शब्दाविषयकत्वेन श्रनुमितिभिन्नत्वेन च विशेषणीया तेन स्वलिङ्गकानुमिति स्वप्रत्यचादाय म स्वरूपासिद्धिः । न च साध्याविशेषः तादृशप्रमोयधाय कान्यत्वस्य Starterer अन्योन्याभावात्यन्ताभावभेदेन भेदादिति हृदयम् । 'वाक्यस्य' भवदुक्तवाक्यस्य, 'प्रामाण्याप्रामाण्ययोः' प्रमोपधायकत्वे " (1) नायं प्रमाणमिति ka0 / (9) न च न प्राब्दः प्रमाद्यमितीति ka0 / (9) शब्दत्वस्य जातिरूपत्वं गुणगान कर्तृपरमते विवादः शब्दत्वस्य खडोपाधिरूपत्वे शब्दत्वस्य जातित्वाङ्गीकर्ट चार पित्ये स्वमते विवाद होते समुदिततात्यर्थम् ।
Page #24
--------------------------------------------------------------------------
________________ - पावाहा। - - दुत्वाप्यमानाविसंवादादिति चेत्, न पायाशादिमता अप्रमोपधायकवे र, 'याधातः' शब्दस्य प्रमोपचापकायसवाधार प्रमोपचायकाले आयातं अब्दच साक्षादेव प्रमोपपाथकावं, अममोपपाचकावे हि अप्रनोपधायकलं धमापधायकत्वं, प्रमित्यनुपधापकावं वा, श्राचे प्राचातं मन्दमावस्यैव प्रमोपधायकत्वं, विषयमानेन महतवाक्यजन्यमानस्य भ्रमवान् । अन्ये शब्दस्य प्रमोमधायकान्याने मामाभावः भवदुभवाक्यस्येव तप मानवादिति भावः(5) / 'प्रामास्येऽपि' प्रमित्यनुपंधायकोऽपि, 'एतदुत्यायमामेति एतत्पन्धपदाथापखिदि-महसयमकतमनस इत्यर्थः, अतिसंवादात्' पतिसंवादिज्ञानगमकवात् शब्दमा प्रमोपधायकान्यवदिषयकप्रमाणनकलादिति यावत्, तथाच मन एव शम्दस्य प्रमोपधायकान्याने बानं, सुनिश्च प्रामामाहाभायेति भाव्ः। कधिच 'एतदुत्यापासुमागाविसंवादादिनि पाठः तचैतन्जन्यमाध्य-sAdhanAdisyapadAyA~pasthini-तहसंगांयाजन्यानमानण्य zAmdapramopacAthakAnyAyasaalr'uulaaki, म्थानाल्र्' मि स्माधान् मानमिति भावः । र चालानुगामस्थापि प्रामाखमप (1) रातदुस्थापयानुमानाविसदादादितीति क. ! (2), 'प्रतवान्य ज्ञानस्य' शब्दो म प्रमाणित साजना शामस्थ, ____ 'भ्रमाचात्' बाधित्निध्स्स्क्त्वादिलाया। 16) साग यदि 'प्रदः माय इति भवंदुसवाय प्रमिथुपधायक सदा अन्दमाचम्य प्रमिशनुपधापनत्व निष्पमाणकमिति भावः ।
Page #25
--------------------------------------------------------------------------
________________ चिन्तामणी : पदार्थस्मरणादिव्यापारवतः प्रमाणत्वेन तथाभूतात् प्रमोत्पतेरावश्यकत्वात् तथाभूतत्वे च फलाजनक सं गमादिदममङ्गतमिति वाच्यम् । एतत्पाठपचे सौगतमाषस्य पूविपति हृदयम् । स्वमते भागा सिद्धिमाह, 'श्राकाङ्क्षादोति श्राकाङ्गाज्ञानादि विशिष्टस्येत्यर्थः. 'आदिमा योग्यता ज्ञानामत्तिज्ञान ज्ञान-विरोधिभिजामादिप्रतिबन्धकाभावपरिग्रह: (1), 'पदार्थमरणादौति पदार्थमरणादिरूपव्यापार विशिष्टतेत्यर्थः, 'आदिमा श्रवान्तरवाच्या नोधपरिग्रहः श्राकाङ्क्षा ज्ञानन्तु न पदज्ञानव्यापारः अनुमानादिना तानेऽपि शाब्दोदयादिति तस्य पृथनिर्देशः, 'प्रमाणवेन' प्रमामामग्री विशिष्ट आवश्यकलादिति, तथाच शब्देनोभयवादिभिद्ध हेतुरिति भावः 1 न्वाकाङ्क्षादिज्ञानवशिन्देऽप्याकाङ्क्षा दिज्ञानरूपमा पौरि 'दशायां प्रोषधायकत्वाभावाभ्युपगत इति म भगामिद्धिरित्वहिरे, 'ताव प्रति इवामय्यमवधान इत्यर्थ, 'तकार: 'सम्यादित्यनन्तरं योन्यः, 'कलाजनकस्य' प्रमाफीपधायकलाभावस्य 'करणान्तरेति करणान्तरे चतरादावपि मत्त्वाचेत्यर्थः, Fera चरादौ यभिचार प्रतिभावः । श्रन्योन्याभावस्य साथ (यादिना योग्यताधानाविज्ञान निहोनि सादिप्रतिबन्धका भावपरिग्रह इति sa0 / (1) तथाच पचतावच्छेदकनामानाधिकरणेन हेलभावात् भागसिद्धिरिवि मात्रः ।
Page #26
--------------------------------------------------------------------------
________________ ghaalaaluhiighssi amaamaar'aar'| 2 mulinliansh nt r'khaa mdiighliilaammaamaa khaal bilkini maar:| akss shdi glp smmaaminishir`saagr'uul daalaa , भावः / न चैवं वाकाश्रवणानन्तरं वाक्यार्थवोधः कथं स्यादिति वाप्यम् / वाक्यघट कीभूततत्तत्पदेभ्यतत्तापदार्थापयिती mnomaamliimaalaar'ur'uur'kssaar'iissaa| ph ny'aath br'hmaar'jaanl anggsaanigifiagssaakaar'ii: r'uup braahmaatuy'aa sumissiidi thaarthbinimll| saandhl maalbigkhaadyaaly' alibini / khaaledhir'i laanii maanaamr'aann caalaanir'igaanshesn msbaamiililiaansyaa bhuuy'aa ghnaadaaghssmilaamaathaa jhaaliin shiissslaay'aadd'| ndl, gm maami athm: ddhaani buhaamblbi|aaH aalsaar maas| aph kns saani muy'aa anggammiaa: jaalaalaagiithi saabilaa kii| वरूतमा अनर्थ ट्रयोगि श्रुतमवेदं पुराणादिभ्य इत्याकारानु"; yaa bllaami:| n b sudaanii: maansmmnn er arg: aabgaani: ky' maatRgaalumti r'bi baan / sumiilaaln aar'u naar' anny ny' gy'aasumii(2) sty ass: sun by'aali+kssikaa o shaar'iikhbi saathii| (1) davaphilotpasiniyAbhikAyA itikh.,m| {*) "a r'aa mny'i aaN+nH '' bishbaambini , /
Page #27
--------------------------------------------------------------------------
________________ referent | 1 vaca taca शाब्दे पणेति वाच्यम् । श्रुवः प्रत्यचे लक्षपेत्य स्थापि(1) सुवा । अथास्तु शाब्दत्वं जातिरस्तु वा तदवच प्रति पदज्ञानजन्यपदार्थ पवित्यादे हेतुत्वं तथापि या जातिर्मानसत्वव्याप्येव तथाच चचुरादिवच्छन्दोऽपि प्रत्यक्षप्रमाणान्तर्यंत एव न तु प्रमाणान्तरं । म त मानसत्वव्याप्यत्वे यागादेः शाब्दबोधानन्तरं अरि erware इन्त्रव्यवसायापतिः तच ददं मानुमितं न वा तुरे fear तमेवेदं पदेभ्य इत्यनन्दनमायाभावापतिखेति (9) वाथम् । लौकिक विश्यतास्वरूप माचात्कारलावच्छिन्नविषयत्न:सदभावद्विषयत्वात् (") / श्रन्यथा सुरभि चन्दनं इत्युपनीतभानाआरि अत्रि एनर्रतित्शनुव्यवमाथापत्तेः मौरभ न माचात्करीमोवायाभावात्ते (*) : म स तस्य मागसत्वव्याप्यले upakRtaateferrerrararaf(1) यागादिशाब्दबोधे उपनीतभानापतिः तथाच यागादिकं प्रणमत्यनुव्यवसायका पटादिकं पटणोमीत्ययमाः स्यादिति वाम् । शाब्दवावका विषयतायास्तनाभावेन (1) शाब्दे शक्तिः श्रावणात्य से राक्षस्यामीति 0 0 ॥ (9) सखि, ग (3) लौकिकवितात्मकेति kha0, (4) मायाव् 'यागादे दो भावः । ja0 / शाब्दस्य मानसोपनीतभानात्मकतया लौकिकनिष्यत्वावानरं न मागं साक्षात् करोमीत्यनुव्यव साक्षात्कृत मित्यनुव्यवसायानुपपत्तिरिति (4) इत्यनुष्यवसायानुपपतेति kha0, ga0 / (i) पदान्यपरितघटादीनामपीत्यर्थः ।
Page #28
--------------------------------------------------------------------------
________________ शालारोपलो शहाणामाबादः । 28 नामातुधवावाभावात् परं कृत्या पदजन्यपदावोपस्थित्यादि अब्धत्वं तवैव तादृणविषयतायाः मत्वादिति चेत्, न, शाब्दबजातेमनिमतस्याप्यत्वे मानाभावात् तदवछि मगि हत्त्या पदजन्यपदाधापस्थित्याकासा जानातित्वस्यावश्यकत्वेन माधव-गौरवानवकामात् । न च शाब्दसामग्रौदशाया मानमसामय्यावश्यकचात् मानसभामण्येव मानमिति वाच्यम् । मानसजानं प्रति जाब्दमामय्याः प्रतिबन्धकत्याभावस्थामिळूतया नटानौं भामभमामथ्या अपि स्न्दिग्ध्वात्। न र शामत्वस्य मानमत्वविरुस्त्ये मानमत्यापछि प्रति शाब्दमाभयौपतिबन्धकत्वस्य कम्पनीयतया तड्याप्यन्वे कम नति भाधान महान मानसत्वव्यायव तदभावान्यतरमाध्यकप्रमेयत्वहेतुकानुमानमेव प्रमाणमिति वाच्यम् । म हि ममापि भानमन्ताछिन पनि भाब्दमामगौत्वेन प्रतिबन्ध कत्वं, अपितु अनुमित्यादिमाम साधारणेम मानसंतरजाममामयीत्वेन, तश्चानुमित्याधुत्पत्तिदायां मानमोत्पत्सिवारणाय भवतामप्यावश्यकमिनि नो माधवं परन्तु विपरीतमेव गौरव तथापि माइन्यम्य मानमतविरुद्धले मामलेर जानमाभण्या मानमत्वमेव प्रतिबध्यतावच्छेदक नवाप्यले तु भादेतरमामसत्वमेव प्रतिषयतावच्छेदकं अन्यथा मनिसामगौसन्वे भिन्नविषकलौकिकात्यजसामग्रीसत्वे चाषाघुपनौतभानादिमामयो सत्त्वे व मानमानारवत मादात्मकमामाभाग्यनुत्पत्त्यापत्त. किच्च माप्दत्यस्य मानसत्वव्याप्यत्वे थत्र पदजन्ययागाधुपस्थितिमयमघटायुपस्थितिय समूहसम्बनोपस्थितिकमा . ( लापवशामसहमिति का।
Page #29
--------------------------------------------------------------------------
________________ कर S " . स्वस्थ करणान्तरसाम्यात् । तथापि शब्दो न प्रमा तत प्रामाला-बोग्यतादिमभूचालम्बनं ततो यागादेः शाब्दबोधः तत्र भाब्दयोधममये उच्चवतोपस्थितघटादेरपि मानसापत्तिः । न चेष्टापत्तिः, शाब्दबोधानन्तरं घर जामामौत्यनव्यवमायापत्ते, अपि च. योग्यतामभयदाणायामपि शदश्रवणानन्तरं वाचार्यनिश्चयोऽनुभव मिद्धः स कथं स्यात् ये ग्यतामंगायें मति मानसमंशयमामयौमत्त्वा... दर्थसंयोत्पत्त्यापत्ते. एकरदायरपदार्थवत्त्वस्य योग्यतावादिति कतं प्ल्वितेन्। ... इदानौं वैशेषिकमतमारते, 'तथापीति आकाङ्घादिज्ञानविशिष्टस्य शब्दस्य शब्दाविषयकप्रमोपधायकन्वेऽपौत्यर्थः, 'म प्रमापानरगिति, मनु प्रमाणात रत्वं यदि खभिनप्रमाणत्वं तदा नदभावे साध्ये भिसाधन(3) / अथ प्रत्यक्षानमानभिन्नप्रमाणलं तदा स्म्मान् ग्स्र्स्सिक्ति: ब्नीघ्मालामा , अनुमान्निर्म्ल्न् तदा तदभाये माथे मिद्धमापन चायिकैरपि शब्दनिकानुमितौ शब्दस्य करणत्वस्वीकारादिति चेत्, न. प्रमाणन्तरत्वं हि अनुमितिभिन्नशब्दाविषयकप्रमिनिकर णावं, तदभावः साध्यः स्वविषयकप्रत्यनकरणाया. बाधधारणाय shbdaavissyketi| न च प्रत्यक्षकरणलमेव मास्ति व्यापाराभावादिति वाच्यम् । स्वविशिष्टबद्धौ (1) कारणास्तरसाम्यादिति kh.| . 11) तयाध सम्मिन् वभिन्न प्रमाणात्याभावस्य सर्बजादि सम्मतत्वमिति भावः ।
Page #30
--------------------------------------------------------------------------
________________ वाला पदार्थसंसर्गस्यानुमानादेव सिद्धेः । तथाहिं ....... ............-.----...-----... - .....----- कर शवसम्भवात् निर्विकल्पकस्यैव व्यापारमात् । न चैत्र शब्दविषयकगाब्दकरणे शादोगुण इति शब्द नैयायिकानां अंशतः सिद्धसाधन इति वाच्यम् । पचतावच्छेदकावच्छेदेन माध्यमिकद्देश्यत्वात्तदधिभावेन वा पनत्वात् । / यदा 'म प्रभाणान्तर' कृतप्रमाणामार्गतं, प्रताज्ञानमित्यन्यनरत्वयाणतावच्छेदकानभवृत्तिस्वजन्यतात्यकमिति यावत, इमिन्द्रियादायेव प्रसिद्धं, ध्वंम्रादेरपौन्द्रियादिजन्यतया मिदिनारणाय अनुभववृत्तीति, स्मातेर यनमानजन्यतया अनु... भानम्य प्रमाणान्तर्गतमम्पादनाय जानत्वं विहायानुभवत्वे मोपादाभ्'| पतञ्च भायमानशब्दकरतापछे. शब्दभागकरणतापक्षे सु शब्दज्ञानं पक्षोयोध्या, मात्र हेतुमार, 'पदामिमर्गम्येति, 'अनुमानत एन मिद्धेः पनुमिनिसामग्रीत, एक गमात्, अनुमिति .' अनुमान गत मरिति हा, अयमेव पाट. टीकाकारसमस इति । नाभिन्न गाउम्य जवादियः । 'यभावेनोवादा मिलनन्तर प्रियमाधार तत्वाभावात् तदनमालवन तादृशजन्यज्ञात्वकालमात्रविक्षणे माध्यामिदिः कालादिनिए, मनकतानि पिरजातामा अभि अनुभवमिवाल सद्यक्तिमय लम्य घटादिजन्यायामपि सत्त्वात तादृशंज-यमावस्य थाप्णतावकंदकत्यामानात भामानाधिकरण्यसम्बन्धनानुमवत्तित्यविधिजन्यतात्पन्य सापाचाप्यतापछेदनावे त्वनुमानपत्य तादृशाजन्यतावच्छेदेन । तादृशान्यतरत्ययायलसिझविवाद यस्यापि सिद्देगिति पर्बकम्प रव भमिति धोयं' इत्यधिकः पाठः क-चिचिताम्स के बसले ।
Page #31
--------------------------------------------------------------------------
________________ चिन्तामयो । सामग्री मिश्रामय्या प्रग्रहादिति यावत् एवञ्च अनुमितिसामयोभिन्नसामयौजन्यशब्दाविषयकज्ञानाकरणवादिति हेतुरिति भावः । वयं हेतुः खरूपासिद्धः घटमानयेत्यादिमन्दजन्यज्ञानस्यानुमितिमामय भिमामयजन्यत्वादित्यतश्राह 'तथाहौ ति । यद्वा अनुमिति* बामपोभित्रसामग्रीजन्य शब्दाविषयक ज्ञान करणत्वादिति हेतुरक्षा, नवयं हेतुः स्वरूपासिद्धः तादृशसामग्रीजन्यशब्दाविषयक ज्ञानं पदार्थसंसर्गज्ञानमेव तब्देव करणत्वात् शब्दस्येत्यतश्राह 'पदार्थसंसर्गखेति, 'मिद्धे. ग्रहात् तथाच तादृशसामयौजन्यत्वमेव पदार्थ संसर्गज्ञाने नास्तीति भावः । श्रनुमानं मिद्धिप्रकारमेवाह, 'तथाहौति, यद्यपि प्रमाणान्तर्गतत्वे साध्ये मायं हेतुः सम्भवति अतीन्द्रिये परमाण्वादौ व्यभिचारात् तथापि तम्भिन् माध्ये 'अनुमागमः' श्रमु मानविधया, 'सिर्द्ध:' माधकत्वादित्यर्थः तथाच पदार्थसंसर्गानुमापकलादिति हेतुरिति भावः । पदार्थ संसर्गकानुमापकत्वमेव कथं . तदाद, 'ताति । * * केचित्तु शब्दो न प्रमाणान्तर" हत्यस्य शब्दवं तज्ज्ञानत्वं वा अनुभवासाचाच्या जात्यवच्छिन्नकार्य्यता प्रतियोगिक कारणनावदकं नेत्यर्थः, तत्वे साधकाभावादिति तुराः । ममु शब्दशेष प्रमाणान्तरं तदा घटमानयेत्यादिवाक्यप्रयोगानन्तरं 1) पदार्थ संसर्गबोधः कथं स्यादित्यत चाह, 'पदार्थति, श्रनुमानतः सिद्धिप्रकारमेव विणोति, 'तथाचतोत्याजः । (1)मा येत्या दिवाश्रनन्तरमिति 70 ga0 /
Page #32
--------------------------------------------------------------------------
________________ ekhaadshpraamaamaabaad| गामभ्याग दण्डेनेति(1) पदानि वैदिकपदानि का तात्पर्य्यविषयस्मारितपदार्थसंसर्गज्ञानपूर्वकाणि पदश्रवणनम्मरं पदार्थापस्थितिस्तदनन्तरं पदानि पौनत्य पदार्थान् पक्षी कृत्य वा पदार्थसंसर्गः भोपानुमौयते न तु पदार्षसंमर्गस्य शाबदबोधः इति वैशेषिकमतं तत्रादौ पदपक्षकानुमानप्रकार दर्शयति, 'दगर्3अनेति, पदार्थपक्षकमवये वक्ष्यते, गुरुनये लौकिकः शब्दोऽनुवादक: वैदिक एव प्रमाणं तन्मातनिरासायं वैदिकपदानि पोहत्य वैदिकस्य ने ऽप्यनुमानान् पदार्थसमर्गसिद्धिप्रकारं दर्शयति, 'वैदिकेति. अत्र वैदिकशब्दत्वन न पक्षता किन्तु स्वर्गकामोऽमिष्टोभेन यतेत्यादिकमेण अन्यथा पदार्थादे विशिष्टज्ञानामम्भवादिति बोध्यं । 'तात्पर्यविषयेति तात्पर्यविषयोभतोयः ममारितपदार्थसमर्गः नमानपूर्वकाणीत्यर्थः । न च तात्पर्यविषयीमतोय: मंसर्गस्तज्ञानपूर्वाणोत्येव सभ्यक किं स्मारितपदार्थत्यनेनेति वाच्यम् । दण्डेन गाभ्याजेति प्रयोगानन्तरं गोपदार्थाम्पदार्थादिविषयकजानमनुभवमिहं अनुमानेनापि तादृक्जामं करणीयं अन्यथा नविषयकज्ञानार्थ प्रश्दम्य प्रमाणामरत्वापत्तिरतम्तदुपादानात् । न च समापि कर्मत्ये गोमंमगांवगाविज्ञानं कर्मान्वं गोमन वेति संशयनिवर्तकं तम एतदनमानान्न वृत्त सेम शब्दोऽवयं प्रमाणारमौकार्यमिति वाच्यम् । तात्पर्य्यविषयः भारितपदार्थमंमी यत्र तज्ञानपूर्वकाणौतिव्युत्पत्या तात्पर्य्यविषयस्मारितपदार्थसंसर्ग- . (7 दहेन गामभ्यानेलोति kha0, एतत्पाठस्यैव टीकाकारसम्मतत्वमिति ।
Page #33
--------------------------------------------------------------------------
________________ .. .. अवदानवानपूर्णकालीमिए) बाध्यार्थ( 1; प माहिरोनि का माईदादराने अचा पदार्थलरूपेण मौसंवर्ग वतृकालज्ञानपूर्णकावर सिजाति तथा पदार्थ पेण घटादिसंवर्गवत्कविज्ञानपूर्वकम् । विप कर तसंसर्गस्न तात्याविषयतया कथं मायावत्काविज्ञानपूर्वकलं सत्यतीति वाथम् । थदा पदार्थ नाऽपि तात्पर्यविषयः अथ च गवादिपदेन स म सारितादा अभिशाप । म प प्रश्नपदे सम्झामपूर्वकत्वस्य बाधादेव न विद्धिरिति वाच्य्म्। यदा तज्ञानमपि वस्तुः पूर्वमस्ति तदा बाधाभावात्, स्मारितलोपादाने तु तस्य तदानौममारिततथा न तसंवर्गवज्यानपूर्वकलमितिः । न च तत्सिद्धावपि न पतिः उद्देश्यन्य' कर्माले मोसमर्गावगाहिज्ञानस्य वृत्तवादधिकन्तु प्रविष्टमिति न्यायादिति वाच्य्म्। तथा सति दण्डेनेत्यादिप्रयोगानगरं घटाद्यविषयकज्ञानमनुभवमिळू अनुमानेन च तम्ब वृत्तमिति तदर्थं सदस्य प्रमाणामारताप एवं सर्वच योध्या 3) / न च घटादिरपि . (1) न च तथापि तत्सम्बन्धेन गोमवनिश्चयस्यैव विरोधित्यात् तस्यानि... तात् तद्दोषलादवम्यामिति वायं । तत्सम्बन्धेन ताज्ञानरयेव बब तत्प्रयोजकतत्सम्बन्धक्त्वज्ञानस्यापि विरोधित्वादिति भावः । (1) साध्यत्वादिति क. 13) एवं सर्वत्र बोध्यं' इत्यनन्तरं ग च तथाप्यनुमिती ज्ञानपूर्वकाथ मुहाजिर् मान् yulunrnihijr'iy'lmldinlimini वाय्ण्। झानपर्वकत्वाचतिरिकशाब्दविषयविशेष्यप्रकारकर्मसर्गातिरितविशेष्यप्रकारसंसर्गाविषयत्वमन्यूनानतिरिक्तविषयकत्वं तच्च तादृधपूर्वकभानेऽपि सादृशानुमितावशुमित्यभिप्रायादिति ध्येयं' अधिकः पाठः कचिन्हितपुम्स के वर्तत इति ।
Page #34
--------------------------------------------------------------------------
________________ भटादिपदेने. चारित एवं "चम । तपसारितेत्यर्थः) प्रकलपारित दितीय वर्ण देवं अन्यथा वहा~ करपल-कर्मनोभवनिगोसंव वर्णते अयं चाम्पदन करणत्वं न सारितं तदा नात्य गोपद्मारितार्थसंसर्गचापदार्थत्वरूपेण करज्ञानपूर्वक शापि विद्यापतेः सिद्धो च तदानों करणत्वाविषयक ज्ञानानुभवखानुमानाद निहात् ( ) तदर्थं शब्दस्य प्रमाणान्तरापत्तेः त्य refore अ वसिवेमा रितार्थ संसर्गस्तान् पा एतदम्प स्मारितामा नपकारि एवं तात्पर्य्यविवचोभूतों में त पदस्मारितार्थममर्गस्तदान् य एतट्टापदमा रितार्थतज्ज्ञानपूर्वका त्यादिक्रमेण नाव साध्यं स्मूहात्ण्म्ब्नानुमितिः। न च यदा द नेत्यादियुक्रेन गोपदैन मम्बन्धिविधया श्राकाशमपि सरित इन्तेन्से अर्र्पर्यविषयः तदा एतद्रोपदस्मारितवा काशादिसंज्ञानपूर्वकत्वयापि सादिति वाचम एवेर् (9) एतद्रोपदस्मारितत्वस्य विवचितत्वात् एवममुपय माइ तमपि म्या विवसणीयं, अन्यथा याम्पदेन वाकवचित (2) प्रकृतपदस्मारितेत्यर्थादिति ka0 / " बाबु (9) करवत्वाविषयक ज्ञानस्यानुमानादनिर्वाहादिति kha0 ma0 / (9) च विं शक्ति-वक्षयान्यतर सम्बन्धत्यं तथाच सम्बन्ध ग्राम्यतरसम्बन्ध धाम जन्यपदकारितत्वं यत्र विवचयो, क उतएर्स् wratrena ननात्वत्वेन जनकत्वरूपसम्म करिश्मा पदास्तित्वमिति ।
Page #35
--------------------------------------------------------------------------
________________ तत्वचिन्तामयी सबन्धन करणवमपि भारितं तविष्टगोर्ससोऽपि तात्पर्यविषयः तदा तथापि मिद्यापोः, तात्पर्य्यविषयवं संघर्गविशेषणच(1) चदामपदार्थकर्मस्वमिहगोपदार्थस्य समवायरूपसंमर्गतात्पर्य्यण दण्डेनेत्यादिवाक्यं प्रयुक्तं तदा एतद्गोपदमारितार्थमंसर्गवरूपेण एककालौनत्यादिसंसर्गवत्कर्मास्यज्ञानपूर्वकत्वस्यापि सिद्धिवारणाय ! तात्पर्यविषयबच एतत्पुरुषीया एतत्कालौना या एत्द्दाक्य्ज्ञ्य्प्र्सौतौच्छ्। तद्विषयत्वं, यदा एककालोनलादौ सयवाये व तात्पर्येण दण्डेनेत्यादिनाक्यं प्रयुकं तदा तात्पर्थविषयोभूतैतगोपदारितार्थसंसर्गत्वरूपेण एककालोनत्यादिसंवर्गवत्कर्मत्वज्ञानपूर्वकत्वस्यापि मिद्भिः शादित्याकालगनिरूपकत्वमपि ममर्गविशेषणं देयं,2) आकाङ्गानिरूपकत्वञ्च एतगोपदनिरूपितेतदम्पदनिष्ठाकाङ्गानिरूपकत्वं, अन्यथा एककालोनवादरपि कुचिदाकासानिरूपकत्वेन सदोषतादवस्यात् । न च वैशेषिकैः शाब्दत्वजातेरनभ्यपगमात् तन्वये श्राकाङ्क्षानिरूपकल) दुर्षचमिति वाच्यम् । तैरपि शाब्दत्वजातिरभ्युपेयतएष परन्तु मा आतिम्नानुमितित्तिनुमितित्वव्याप्येत्येवाभ्युपगमात्, अस्तु वा तत्तसंसर्गभिन्नसंसर्गत्वमेवाकाचानिरूपकत्वं,' एवं यदा गवि काले च तात्पर्येण दण्डेनेत्यादिकं वाक्यं प्रयुकं अथ -......... ..... . (1) संसर्गविशेषणञ्चेत्यस्य व्यग्रिमेण सिडिवारणायेत्यनेन सहान्धयः । (3) श्राकालानिरूपकत्वस्यापि संसर्गविपोषणात्वमिति kha0, ga0 / (2) शाब्दबोधानुकूलानुपौंमत्त्वरूपाकामागिल्पकत्वस्य भान्दवघटित.. खेन तादृशजायमभ्युपगमे तस्य दुर्चचत्व मिति तात्पर्य्यम् । (4) पाकासानिल्पकसम्बन्धत्वमिति क.
Page #36
--------------------------------------------------------------------------
________________ - - पाकाहादिमत्यदकदम्बत्वात् घटमानयेतिया कि पभोपदेन सवण्या घटादिरपि मारितः पम्पदेन असल्या करणवमपि स्मारितं तयोः संहगोऽपि तात्पर्यविषयः एतदुभवन्तु न तात्पर्यविषयः तदा एतगोपदस्मारितार्थसंसर्गवदेतदम्पदार्थलारूपेण घटादिसंसर्गवस्करणवज्ञानपूर्वकत्वस्यापि सिद्धिः स्यादिति गोपदमारितार्थेऽम्पदमारितार्थे च तात्पर्यविषयत्वं विशेषणं देणं । मनु गोपदार्थामपदार्थघटितमाध्ये मंसर्ग तात्पर्य्यविषयत्वविशेषणं व्यर्थं तात्पर्याविषयीभूतककालो नत्वादिसंमर्गस्य प्रकृतस्थले पाकाङ्गायाअमिकपकलादेवामिद्धेः इति चेत्, मत्यं, तदुभयषटिनवाथे म देयमेव तत्, किन्तु यत्राभ्याजपदमपि पोकतं तत्र धानुकूलवविषयत्वाख्यमम्बन्धद्वयमेवाकाहानिरूपकं तदभिप्रायेण मूले सदुपादानमिति सधै र्म्न्नीय्ण्। आकाक्षादिमत्पदकदम्बलादिति गोपदाकाङ्क्षादिमदम्पदत्वान् दण्डपदाकाङ्गादिमट्टापदलादित्यर्थः, सम्हालम्बनय परामर्श:, 'आकाशादौत्यादिना योग्यतापरियाः, यत्पदाकाहायोग्यतावत्पदं भवति(e) तत् सन्मात्पर्यविषयौतो यः वृत्त्या तत्पदस्मारिततात्पर्यविषयौमतम्यार्थस्याकाङ्गानिरूपकमंसर्गः सदाम् यो वृत्त्या तत्पदोपस्थापिततात्पर्यविषयौभतार्थ: तत्रामपूर्णकमिति सामान्यनुखी व्याप्ति:(2) विशेषव्याप्ती 'घटमान (1) यद यत्पदाकाहायोग्यतावश्यत्यत्पदं भवतीति kh.| / 1) अरे चिन्वं यत्तयां सामान्यत उदाहरणवायाधीनसामान्यचाति लामः ततो विशेषहेतुपरामर्थः, अच वा तादृशोदाहरणानन्तरं
Page #37
--------------------------------------------------------------------------
________________ बिलासी विति दृष्टानामतः । एवञ्च पशिना मिहतोत्यादौ यपदाकाऋट्दिमसिष्पदे व्यभिचारः मिपदार्थस्य एतट्टापदोपस्थापितार्थसंवर्गवत्त्वाभावादतो यत्पदयोग्यतावावं हेतायुपातं, तदर्थच न यापदार्थापाधितार्थकत्वं, सथामति यत्पददयेन पदार्थो नोपस्थापितः परस्परमवाधितार्थकन्तु भवति तचैव यभिचारापत्तेः तदुभयपदमारितस्यैवार्थस्याप्रसिद्धरपि तु वृत्त्या यत्पदस्मारितार्थाबाधितार्थव वृत्या स्मारकत्वं तत्, अवार्थद्वय एव तात्पर्यविषयत्वं विशेषणं देणं, अन्यथा तात्पर्य तिनैव यत्पदव्यं प्रयुक्त अयं च वृत्या स्मारितार्थक परस्परमबाधितार्थकच भवति तत्रैव व्यभिचारापत्तेः तात्पर्यविषयौमतस्यैव तद्यामिद, अबाधितवन्तु भात्पर्यविषयसंसर्गण बोध अन्यथा पदार्थमाने तात्पर्य यत्पदद्वयं प्रयुक्तं तसंभमें तात्पर्य नास्ति किन्तु पदार्थापभ्यापकत्वं प्रवाधिनार्थकलञ्च वर्तते तव व्यभिचारापत्तेस्तास्पर्थविषयतत्पदार्थसंमर्गस्यैवाप्रशिद्धेः । नन -------- ------- ------- --------..--. सामान्यहतो व्यानिशानं ततोऽस्मदेव व्यातिविशिविशेषतोः पक्षधर्ममताज्ञानात् विशेषरमोद माध्यसिद्धिरिति अत्तटिनमाभान्यायाप्तिकायकरामान्योदाहरणस्थले कार्यकारणभावः तयाच यत्पदाकाङ्गा-योग्यतालैयत्पदं भवति तत् तत्तापय्येविषयीभूतो यः या तत्पदरसारिततात्पर्यविशयीभूतस्यार्थस्य चाकाहानिरूपक्समर्गः तथा गो सध्या तत्पदोमस्थापिततात्पविषयीभूताः साज्ञानमर्चकम्भवति इत्युदाहरणानन्तरं सामान्यतो बाहिर अमपदं गोमत्कर्ममताज्ञानपूर्वकं मोशकालावदम्यक्त्वादिति ज्ञ्य् ईम् आमि- अन्ग्राद् bsundhsblshmaa shbdiTila समूहालम्बनामकानमितिर्मविष्यतीति ।
Page #38
--------------------------------------------------------------------------
________________ योग्यतासमध्ये सति संसृष्टार्थपरत्वात tapaFerrore संसर्ग तात्पर्य्यकन्ये सतोत्येव विशेषणमुपादीयतामिति वाच्यम् । तथापि यदा घट-कर्ममयोरभेदसंसर्ग तात्यये चटमिति प्रयुकं विसर्गे तात्पर्यं नास्ति तदा तदम्पदे व्यभिचारापत्तेः अम्पदोपस्थापितार्थस्य तात्पर्य्यविषयभूतसंसर्गवस्याभावात् बता विषयवतोघटतादातयमंमर्गीनाम्पदार्थनिष्ठः चम्पदार्थनिष्ठघटयमंसर्गय न तात्पर्यविषय इति यदा चाधाराधेयभाव सम्बन्धे तात्पर्येण घटः कत्वमिति प्रयुकं तदा तत्काल पदे) व्यभिचारः कनपदार्थ घटपदार्थस्याकाङ्क्षा निरूपका भेदसंसर्गवा भावात् तदङ्गवत्वं विशेषणं । न च तथापि म दोषसदस्यः पदस्यापि तादाम्यसम्बन्धेनान्वयबोधजनने घटपदाकाङ्क्षवत्त्वादिति वाच्यं । श्राकाङ्गानिक पकसंमर्गेष्णबाधितत्वच्य लाभाय तदुपादानात् तदयं निर्गलितार्थः कृष्या त्योपस्यापिततात्पर्यविषयीभूतार्थतात्पर्यविषया कामरूपकसम्बन्धेभावाधितस्य तात्पर्यविषयभूतार्थस्य त्या स्मारकं चत्पदं भक्तौति सुस्थम् । प्रकृतवाध्ये मोलावतोकारोऋ हेतुदयं दूषयति, 'योग्यतेमि, 'मनु संसृष्टार्थपरत्वं एकपदार्थ संसर्गवान् योऽपरपदार्थमा प्रतीतौयोचरितत्वं तथाच योग्यतोपादानं वर्थ विसंवादिवाकायो ऽपरपदार्थस्येकपदार्थ संसर्गवत्वाभावादेव भावेनैव व्यभिचारख बाधित (9) तट-सत्त्वपदे इति ka0 /
Page #39
--------------------------------------------------------------------------
________________ सचिन्तामयी सनिधिमत्वाति न हेतुः, संसृष्टोषियोऽर्थस्तत्परत्वं तत्परसविधिमत्वं वा असिई संसर्गस्य प्राग्म्तीतेः। बादिति चेत्, ग, संसृष्टार्थपरत्वं हि एकपदाऽपरपदार्थमंसर्गप्रतीतौछयोधरितत्वं एवञ्च विसंवादिवाक्ये व्यभिचारवारणाय योग्य, सोपादान, योग्यमतात्पर्य केण वाक्येन यत्र पदार्थसारणं न जमितं तब यभिदारवारणायासत्तिमाचे सतौति स्मारकवार्थक, 'तत्परेति संसृष्टार्थपरेत्यर्थः, तथाकपदार्थेऽपरपदार्थभंसर्गप्रतीतौछयोञ्चरितवं पति प्रामत्तिमत्त्वादित्यर्थः, प्रचापि योग्य्तानुस्स्च्नीया। न च हेत्वोरभेद इति वाच्यं । विशेष्य-विशेषणभावभेदेन भेदात् । ... केचित्तु अव योग्यता न प्रवेभनीया । न चात्र योग्यताया अप्रवेओऽयोग्यवाक्ये व्यभिचार इति वाच्च । एतदोषस्यामाप्तोक्तैत्यादिमा खयमेवाये वक्ष्यमाणात् इति प्राडः । यथाश्रुते दूषणमाइ, 'ममष्टो हौति एकपदार्थसंवर्गवान् थोऽपरपदार्थस्तत्परत्वमित्यर्थः, 'नत्परति तत्परत्वे मति मनिधि मत्ववेत्यर्थः, 'वाकारश्चार्थ, 'श्रमिद्ध' प्रकृतानुमानात् पूर्वमजातं, विशिष्टज्ञाने विशेषणज्ञान इतमाह, 'संसर्गस्येति एकपदार्थसंसर्गापस्यापरपदार्थ प्रागप्रतौ तेरित्यर्थः । न चैवं भवतामपि माश्याप्रसिद्धिरिति वाच्य्म्। यत्तयां भामान्यतोन्याप्तिस्थलेऽप्रमिदुःखैव माध्यस्य पक्षधर्मातावलात् सिद्धेईनुप्रसिद्धिश्शावश्यमपेचितेति भावः । इदमुपलक्षणं पूर्वोतक्रमेण योग्यताविशेषणमपि vyarthamityapi bodhyN| (1) vizeSaNa-vizeSyabhAvabhedeneti kha0, g0|
Page #40
--------------------------------------------------------------------------
________________ KARAMERME HAMASTER संसृष्टत्वप्रकारकप्रतीतिपरत्वं साकारकातोतियरस विधिमत्वं वा अनातोक्ते निराकाच व्यभिचारित मवेकपदार्थ परपदार्थसंसर्गप्रतीतौछयोश्चरितवं संसधार्थपरलं शोचरितवे पति मधिधिमावं तत्परमविधिनायमित्यत पार 'संहष्टयप्रकारकेति एकपदाऽपरपदार्थसंदृष्टवभकारकेत्यर्थः, पर प्रकारकत्वं विषयकत्वमा अन्यथा खरूपासिद्ध थात, 'अनाप्नोकपति अयोग्य इत्यर्थः । न चैतदयुत योग्यताया हेतुघटकवादिति वाच्यम् । 'धनाप्रोकपदस्य स्थिरजलाभिप्रायेण पयमा सिञ्चतत्याधनाप्नो कविशेषपर लात् । म च तचापि न व्यभिचारः तस्याययोग्यत्वादिति वाच्यम् । लौमावतीकारमते हि अवधप्रयोजकरुपवत्वं योग्यता मा च तत्र वर्तत एव जलत्वस्य सेककरणयान्वयप्रयोजकरूपत्वेन तस्य करकायां भावात्, पावित्मते ऽअनातोक इति दिनीय हेनी दूषणं तर योग्यताया अनिवेशात, 'निराकारे चेति हेसुदये दूषणमिति ध्येयं । 'निराका चेति घटः कर्मात्यभामयनं कृतिरित्यादावित्यर्थः, घटपदार्थ कम्मेवपदार्थस्याकाशानिरूपकममाप्रमिया माध्यामत्त्वादिति भावः । ममु पदाभ्याअधात्पर्यास्थानार्थयोविषयवरूपसंवर्ग तात्पर्यणदण्डेनेत्यादिवाक्यं प्रयुक्त अनुकूलत्वसंसर्ग च तात्ययं नास्ति तदा तदाक्यान्यजाने न्यायमयेऽनुकूलत्वमसमभामते भवन्मते मतदानीमभ्वाजपदार्थसंसर्गत्वरूपेण तदपि सिहोदित्यम प्राइ, ममर्गस्येति अभ्या-- जधाबर्याख्याताययोः संसर्गस्येत्यर्थः, 'पप्रकारकत्वेऽपौति को
Page #41
--------------------------------------------------------------------------
________________ after संसर्गस्य बहुप्रकारकत्वेऽपि नामभिमतसंसर्गसिविलस्य । तात्पाविषयत्वात् । अन्यथा शब्दादप्यभिमताषयबोध न स्यात् । अतएव विशेषण-विशेष्यभाववदर्थकानि नबोधपूर्वकाणि वेतिर) न स्यायं । यत्त स्मारितार्थसंसर्गवन्तौति साध्य, मत्वर्थश्च पत्वेऽपौत्यर्थः, 'अनभिमतेति दण्डेनेत्या दिवाक्यजन्यज्ञानविषयतया मेधाथिकानभिमतेत्यर्थः, 'तस्य' अनभिमतसंसर्गस्य, तथाचैतदर्थमेव मथा तात्पर्य्यविषयत्वं संसर्गविशेषणमुपात्तमिति भावः । 'अन्यथा' तस्य तात्पर्य्यविषयत्वे, 'शब्दात्' दण्डेनेटादिवाक्यात्, न्यायनये इति श्रेषः, 'अभिमताषयबोध:' अभिमतीयोऽन्वयबोध: एकमंसर्गमाचविषयकशाब्दबोध इति 9) यावत् स न स्यादित्यर्थः, 'श्रतएव अनभिमतममर्गसिद्धिप्रभादेव, 'विशेषण-विशेष्येत्यादि, सार्थकानौत्येतावन्माचोकौ ममर्गस्य न मिद्धिरित्यतो ऽविशेषण-विगेय्यभाववदिति विशेषणता-विशेष्यतान्यतरवदित्यर्थः, विशेषणत्वमपरपदार्थमिटवैभिकाप्रतियोगितया भाममानत्वं, विशेष्यत्वचापरपदार्थप्रतियोगिक* वैशिष्यानुयोगितथा भाममानवमिति भावः । 'सहोधेति तादृशा वयवोधेत्यर्थः । . प्राचार्योयं माध्यमाशय दूषयनि, 'यत्त्वित्यादिना, प्रचापि तात्पर्य्यविषयोचतो यो वृत्त्या एतत्पदस्मारिततात्पर्यविषयार्थस्य (6) अभिमतसंसर्गसिदिन स्थादितौति ka0 / (1) तरोधमकागति वेति का। ' ) असर्ममात्रविषयकशाब्दबोध इतौति kh.|
Page #42
--------------------------------------------------------------------------
________________ y __ Ale U MER ANE संसर्गदत्वमिति माध्यार्थः, एवं प्रत्येकं तसत्पदमादाय बानेक पा प्रत्येकमम्पदादिकमेव परः हेतुस पूआ एव समूह सम्बनौ बम मिति-परामर्माविति बोथम् । मवर मवर्षः का समन्ध:(1), मंयोग-समवायादेः पछे बाधितत्वादित्यस बाह, ममर्थबेति, 'सिङ्गलयेनि, 'लिङ्गपदं पक्षपरं, अन्यथा पदाला कि बाभावेन बाधापन:, शर एव तादाम्यसम्बन्धेन निमित्याप्रक ना, 'ज्ञापकत्व' कारणीभूतज्ञामावच्छेदकाव(2) / नतु 'भिजनयति लिभ ज्ञापकत्वमावस्यैव समन्धवे दोषाभावात् । न नेपाविकैः मिसाधनावनौयं तैरपि सदस्य भापकत्वस्वीकारादिनि वाय्म्। म हि नैयायिकः मह विवाद इदमनुमान विन्त वाकाश्रोत शिषिकनये यया रोत्या अनुमानविधया शब्दात संमगंधीः मा रौतिस्पदर्भसे नाप नेयाधिकः मिद्धमाधमोहावमप्रमाभावात् अन्यथा 'लिङ्गलयेयुझावपि मिसाधनोलावनमभवान् नैयाथिकैः प्रच्छन्द लिङ्गलयापि भापकलसौकारात पूर्वी कसंसर्गज्ञानपूर्वकत्वानुमाने मदाप मच गैयाथिकैरपि नदीकारादिति चेत्, न, वैशेषिकनये पदानां सिङ्गानिधयेव भापकाये तय सम्पायनमापरत्वात् मम्मन्ननु ज्ञापकत्वमाचमेवेति दिक्। ति, पचे भापकत्वसंवर्गण एतादृशमर्गमिझो ताहा th अ सम्बन्धो मत्वर्थ इति ख., ग.. (1) ज्ञानविज्ञापा कारताया विषयविधयापदकावमिव ।
Page #43
--------------------------------------------------------------------------
________________ याचिकामी नमितिहेतुत्वेन श्रनादित्वात् । तच शामकलमासार्थासिद्धेः । प्रमापकत्वे तेनैव व्यभिचारान जाप कन्धेन तादृशसंसर्गसिद्धिः दृष्टान्ते ज्ञापकत्वसम्बन्धेन एन्गिसर्गमिद्धावेव पचे ज्ञापकत्वसम्बन्धेन तादृशसंसर्गसिद्धिरित्यन्योन्याश्रयः, अन्योन्याश्रयाभावे हेतुमाह पूर्व पूर्खेति पूरेत् अमर्नि उत्तरोत्तरवाकये तादृशसंसर्गानुमितौ dRSTAnA'farer प्रयोजकत्वेनेत्यर्थः, 'श्रमादित्वादिति पचौयसाध्यसिद्धेर्दृष्टाभौषसाध्यसिद्धेरादावन पेचितत्वादित्यर्थः । केचित्तु 'नर' द:, तथाथ 'हेतुत्वेनेत्यन्तमन्योन्याभावे हेतु:, अर्थ पूर्ववत् । मन्येवमनवस्येत्यतश्राह 'श्रनादिस्वादिति वजारवदनादिलादित्यर्थः तथाच प्रामाणिकी श्रमएअर् न दोषायेति भाव इत्याः । तदसत् । पञ्चम्यन्तेमेव muza'hetuprayoganiyamAt तृतीयाया श्रमङ्गतत्वापत्तेरिति ध्येयम् । 'अरुनार्वे' ज्ञापकत्वसम्बन्धेन, स्कारित पदार्थसंसर्गस्य साथैति शेषः, 'अर्थति एकपदार्थ अपरपदार्थसंसर्गा सिद्धेरित्यर्थः, प्रवर्त्तकञ्च तथा ज्ञानमिति भावः । ननु स्मारितपदार्थ संसर्गवन्तौति व चायं करणीयं किन्येकपदार्थ संमर्गवत्थ परपदार्थों चदेकपदार्थसंसर्गज्ञानं तनकामीति साधनीयं तथाच मोक्रदोष इत्यत श्राह 'मापक इति एकपदार्थ संसर्गवत्थ परपदार्थ यदेकपदार्थसंसर्गज्ञानं नन त्यर्थः, सा इति शेषः, 'तेनैव' श्रमाप्तोकेनेव, कर (t) दमिति 20 20
Page #44
--------------------------------------------------------------------------
________________ कामिकापमा विचतोत्यादिवाकयेनेवेति यावत्, चतरामानस्याचाचपलात्ताते चान्यप्रयोजकरूपवन्यस्य योग्यतामा -योग्यतागर्भपूर्वी तोस्तत्रापि सत्यादेकपदार्थ संसर्गवावस्था पर पदाअसर्द arties अरेवादिति भावः । बाधाभावरूपयोग्यतायाहेतुविशेषणत्वे तु 'प्रमापकत्वं प्रमोपधायकत्वं प्रमा स्वरूपयोग्यलं वा, आद्येऽनमितशाब्दबोधले शब्दे व्यभिचारः, श्रम मिराकाङ्क्षादेरपि स्वरूपयोग्यत्वेनाकाङ्क्षादिमनविशेषणं हेती व्यर्थं योग्यतावस्वम्यैव सम्यक्त्वात् यदि च साकाङ्क्षन्दत्लेग म्हरूपयोग्यता तदा. आकाङ्क्षावस्वमेव सम्यक् योग्यतादिविशेषणं व्यर्थं प्रत्यादौमि दूषौरसेयानि । केचित्तु 'ज्ञापकत्वमात्रेण' ज्ञापकत्वसम्बन्धेन, साध्यत्व इति शेषः, 'अर्थेति, 'अर्थ:' उद्देश्यः संसर्गानुमितिरिति यावत् अस्यासिद्धेरित्यर्थः श्रभावप्रतियोगितावच्छेदकेन हि मम्बन्धेन साध्यं माधयत्यनुमानं ज्ञापकत्वच नाभावप्रतियोगितावच्छेदकं नृत्य नियामकत्वादेति भावः । मनु वृत्तिनियमाकसम्बन्ध एव माध्यतावच्छेदकमम्बन्धथा, 'प्रमापकत्व' इति धर्म्मिपरोनिर्देशः, प्रमा विशिष्टज्ञानं के सम्बन्ध वृत्तिनियामकसम्बन्धे इति यावत् साध्यतावच्छेद में इति शेषः, 'तेनैव' पदेनैव, 'व्यभिचारादिति पदे वृत्तिनियाम कसम्बन्धेन पदार्थसंग सत्त्वात् इत्याजः 1. भानुयायिमस्तु ननु 'आरितार्थसंसर्गवत्या दार्थसंसर्गज्ञानजनकत्वमाचं माध्यं एकपदार्थेऽपरपदा बदपरपदार्थज्ञानं तज्जनकत्वं वा श्राद्ये चार 'ज्ञापकति
Page #45
--------------------------------------------------------------------------
________________ मानायच्छेदकतया च संसर्गसिद्धिः ज्ञानज्ञानस्य थिप्थ्विस्स्य्क्त्व्निय्मान्। शाकाववाचकालुमानमात्रेणेत्यर्थः, 'अर्थति एकपदार्थ परपदार्थ गाधिरित्यर्थः, प्रवर्तकच तज्ज्ञानमिति भावः । अन्ये पार, मायकल इति एकपदार्थ परपदार्थसंसर्गवति यसमान मानकर इत्यर्थः, साञ्च इति भेषः, 'सेनैव' अनातोकेनैवेत्याहु:(1) / अदाल, संसर्गदेव माध्यत्वात् भापकत्वस्य , मत्वर्थतया पावतापोद स्म्ब्न्ध्त्वात्। मनु भवदुकानुमानाड्यापकलेन होतं संसर्गजामं सिधातु संर्षत कथं सिद्धेतस्य व्यापकत्वेनाग्टहीतलादिव्यत पार, 'शाऽभावोदकानयेति परामर्श ज्ञानांधे संसर्गस्य विशेषणतावोदकतया जिभानानुमितौ वह्निवदन(र) त्न्ग्कान्मित्य्र्थ्ः। अनुमितेः विगाइने प्रमाणन्तरभाइ, 'ज्ञानज्ञानस्येति, 'तदिषयेति मानविषययावविषयकलादित्यर्थः, यावदित्यकरणे थकिचिदिषयविकलमिद्वापि स्ण्स्र्ग्विस्स्य्कालासिद्धेः। मनु नायं नियमः भानमितिपदकन्ये शाब्दबाने प्रात्मा ज्ञानवान प्रत्यबुमित्यादौ . ब्भिचारात्। न विषयविभिष्टतया तजामानावगादिभानय तज्ज्ञानवादिषयविषयकत्वमिति नियम इति वाचम् । घटः भाम रति जामय घटनाममित्यादिशब्दती पाने Pradhan (1) अन्वषप्रयोगकल्पकत्वं योग्यतेति भावः । / 1) वाजत्ववादोसि ka0, ग.
Page #46
--------------------------------------------------------------------------
________________ .. . / . ... षिते संसर्गे र सम्बन्धित एवं विशेषणात्वा । यभिचारात् । न च तज्ज्ञानविषयीभूतथावविषयविशितषा तबानागारिज्ञानस्य तज्ज्ञानयावद्विषयविषयकत्वमिति निचन इति वाथम् । उकसंसर्गज्ञानामुमितेः संसर्गज्ञानविषयोभनयावधिपवविभिष्टतया संसर्गज्ञानावमादित्वस्यैवामसिद्धेः तव विवादा । म. र तज्ज्ञामयावदिषयोपस्थितेरण्यवहितोक्रवर्ति चतज्ज्ञानविषयकं ज्ञान तत्तज्ञानयावद्विषयविषयकमिति नियमः अनुष्यबमायादौ तथा दर्शनात् उकानुमित्यादौ च मानविषयस्य मोपसितवं अनुव्यवसायादौ च व्यवमायादित एव तद्विषयस्योपस्थितत्वं प्रभावे र पदार्थसंसर्गज्ञानानुमितिजमकोभुतपरामर्श नैव पदार्थसंसर्ग भागथावदिषयाणामुपस्सिंतत्वमिति वाच्यम् । तथाप्ययं घट रत्यादिज्ञानाव्यवहितोत्तरज्ञानवानित्यनुमित्यादौ ) व्य्भिचारादिति। मैवं, बाधकाभावे सति तज्ज्ञानविषयकं यज्ञानं तत्सममानयावदिषयविषयकमिति नियमात् उथले काराभावादेरेव बाधक मावान व्यभिचारः । मन्येवमपि सम्बन्धिनः पदार्थस्य भानं कथं थादित्यत बाह, "संसर्ग चेति व्यापकविशेषणविशेषणौमतसंभों चेत्यर्थः, 'सम्बन्धिनः' पदार्थस्य, विशेषकवादिति विशेष्यतेऽनेनेति युत्पन्था परामर्भ विशेषणवादित्यर्थः । ननु तथापि मोत्वाधान-. मादिरूपेण गवाधाजनादिसंमर्गमिद्धिः कथं स्यात् भारितपदार्थ बादिरूपेणैव व्यापकतायात प्रवर्तकश्च तक्षामा) अत पार, (1) ज्ञामायवहिवोत्तरेत्वस्य धमिवादाविधन या सामन्यः । (2) तथा चावमिति ख., म .
Page #47
--------------------------------------------------------------------------
________________ M / पचधर्मता बलात व्यापकत्वेनाट होतस्यापि संसर्गविशेऽवस्य सिद्धिः । अथैवं भ्रान्तिज्ञानमपि भ्रमः स्यात् । न पेडापतिः, ईश्वरस्यापि भ्रान्तत्वापत्तेः । इदं रजतमिति भ्रमादिव शुक्तौ रजतज्ञानवानयमिति भ्रमस्य ज्ञानात् भ्रान्तियापत्तेश्व I अ 'पचति, 'व्यापकत्वेनेति ताद्रयेणेत्यादिः, 'संसर्गविशेषस्येति गोवाभ्याञ्जनत्वादिविशिष्टोपस्थित संमर्गस्येत्यर्थः । श्रमविषयक भ्रम इत्यभिप्रायेणाशङ्कते, 'अथैवमिति, 'एवं' jJAnajJAnasyetyAdifree, eith bhramasya ज्ञानमित्यर्थः, 'भ्रमः स्यादिति एकव्याप्तिवलाम विषययावद्विषयकत्वेन तस्यापि भ्रमविषयभूताम हैयिविषयकत्वादिति भावः । भ्रमस्येव तज्ज्ञानस्यापि भ्रमले न afaroSa इत्याशयवतः संशयं निराकरोति, 'म चेति, 'ईश्वरस्येति, तस्य सर्वज्ञत्वेन सर्वभ्रमविषयक ज्ञानवत्त्वादिति भावः । मनु अनन्तर अद्द् विशेषणादेव नेश्वरज्ञानम्य भ्रमत्वं तस्य समाजविषयकत्वेनैव धर्मिग्राहकममा फेम मिद्धेरित्यस्वरसादाच, 'इदं रजतमिति, 'शुकाविति, प्रवृत्यापत्तेरित्यनेनान्वितं 'ज्ञानात्' bhramAnuwiderert, 'भ्रान्तिति भान्ति पुरुषस्येत्यर्थः । भ्रमविषषयावद्विषयकवे मोभयोरप्यविशेषादिति भावः । एतदप्यापाततः, रजतज्ञानवानयमितिज्ञानेन रजतस्वविशिष्टेदेविषयक ज्ञानवानयमिति ज्ञानं विवचितं इदं विशेआकरजतत्वप्रकारक ज्ञानयामिति ज्ञानं वा, महताविष्टापतिरेव तस्थापि शुक्र रजतत्वप्रकारकत्वेन भवतापि
Page #48
--------------------------------------------------------------------------
________________ S " / | F8' / jn| naaik-sntshikhiiir`ntir'i kaass lll lmbaandhilmi aambl| lghi mhubishi, maassssttrhmaasndhaandhlaa) lngkaa smbhaabynyjk naa akaalr' sndhaan| smth naak-sntdidhijbaalaalil sjlninisaal smbhaassnn,lpi tthaajiirss anaadaay'i bishb s shaakhaakt mstini sbaabhlii maalaaliihmaar'aa sri.. shikh yungnaar'hmaalmni / / maay'aajaal jiir`bi naambaar'aa saalaad imimihsiihmghssaandhbsaan: angkshaa sbthembl nuss iminnihmnnr' sntugir'issr' shaaessaaksnignjumaabissaamntriighll smbhlir'ib naaer`aar'uuesndhaar'laar' / l b munggeiinlaagaabniinikaanur`shnr' shbdlmbr'aahmn skimbaar ab skh mnisssaaabdhaaj dii mnggl साः म्क्न् मालाल्न्ग्क्लि लिखा* म्ल् muny'i मान् ब्स्तु बा स्न्धारेण सम्भवतीति तस्य प्रवृत्तिविषये रजतलपकारखादिति वाच्चमा anyr'i आधार्' ब्नीनि yiy'bhbaassaay' गालीमि , एख्नाएण्रूमाबामाबाहिरि ,m| o aalbessiy'jibi , / ~~~~ ~~~----------- ---... :
Page #49
--------------------------------------------------------------------------
________________ स्त्च्चिन्ताम्। यत्तु धमविषयविषयकत्वेन न ममत्व) अविषयाणा) सिद्ध्यसिद्धिपराहतत्वात् इति, तब व्क्स्स्याम्ः। * ........................ ------- - -- --. .... काविषयकालान बाधबुद्धिरूपबाधकमझावात्, अतएव शुक्रिविशे-. व्यका-रजतलप्रकारकशानवामयनिति शाब्दादिज्ञानात् प्रकृत्तिरापाद्यते तवास्मन्मते तो रजतत्ववैशियोपश्यापकपदाभावात् को न रमतत्ववेशिय तिषयः तन्मते व काबिलेनावश्यं तस्य विषयत्वादिल्यपि परास्तं. तत्रापि कारणाभावरूपबाधकसझावादिति मयः । ___'अथैवमिति पचे अभडिषय कत्वमेव भ्रममिति स्वौकुर्वतो वैशेषिकदेशिनः सिद्धानमुपास्य दुष्पनि, (9'यचित्यादिना, अन्यथा प्रथैवमिति पूर्वपक्षिणं प्रति यत्तित्यादिनाज तन्न वक्ष्यामैत्यस्यालम गुणतापतेः 'शेवमिति पूर्वपलिणाऽग्रे सिद्धान्तानभिधानान तदुपरि दोषाभिधान तस्यैव सिद्धान्तकरणौनित्यादि:यवसेयम्() / 'भमविषयविषयकत्वेन' भ्रमविषययावद्विषयकत्वेन, 'न भ्रमत्वं', श्रापादयितुं शामिनि पोषः, मिहासिद्धीति भ्रमविषथांणां यावतां मत्त्यामत्वान्या मित्यर्थः, 'पराहतत्वादिति पापादनस्य थाहतवादित्यर्थः, भ्रमविषयाणं यावतां सत्त्वे तविषयकवेन नाथं .. (1) भ्रमविषयविषयकत्वेनाभममिति क. 1) भविषयवेति kh0| (1) सिद्धान्त्येत दूषयतीति का। (4) अन्ययेवादिरवसे या यन्त' पाठः sva0-10चितिपुस्तकहये नानि ।
Page #50
--------------------------------------------------------------------------
________________ शब्दास्यतुरीयखर shbdaapaamaannyvaad| . मैवं, असहिषयकत्वेन न भ्रमत्वं धमविषयाणां ...-----.......धमत्वमापादनीयम् सन्मात्रविषयक धमत्वयोर्विरोधात्, असत्त्ववेत्तथापि मत प्रापादकतातच्छेल्ककोटिप्रविष्टत्वेन श्रपादकसाक्स्सुस्न्धान्धाबान्ध्लामाना बालान् अस्स्न्: - गंमदियेव भानाङ्गीकारादिति भावः । यद्दा असावञ्चेत्तदा सविषयकात्वभप्यमदेव नथाच तेन कथमापादनौयं प्रति व्यास्यभावेनापादकत्वस्यानुमापकत्वस्य वा प्रसन्नादिति भावः । तत्र' याघातापायां समाधानटाकी, 2) वक्ष्याम रति दूषभित्यादिः, 'मैवमित्यादिना श्रमविषयकलस्य भ्रमरूपतानिराकरणावसरेऽतुपदमेवेत्यर्थः, एतत्समाधानं तदा मम्भवति यद्यमद्विषयकलं भ्रमल 'भवति अन्यशः मुन्ना विधयकत्व-राधिकरणप्रकारकत्वरूपप्रमात्र.. धमत्वयो:(2) विरोधाभावेनेतत्ममाधानागम्भवात् तव दूपणी-- यत्वादिति भावः । श्रमविषयकलेनेति, धान्यन धनवा नित्यादाविवाभेदे ततौया, 'भमत्व' भ्रमपदप्रतिनिमितं, तथाच भ्रमपदप्रतिनिमित्तं माविषयकलरूपमिति समुदिनार्थः । केचित्तु ममत्वं यमपदश क्य, रतीयार्थोऽवच्छिनत्यं, तथाच धमपटाक्यत्वं भामविषयकत्वा विश्वमिति ममुदितार्थ इत्याः । * 'धमविषयाणा मिति, शनि-रजतत्व-ताशाशाना मर्वेषां पार (5) असहिषयकचेनाममवमिति s। (1) नम्' व्याधातापायां . सभाधानयुकाविन्ययं पाठः gvA0चिनिव पुलकंइये नान्ति । (2) सन्मावविषयकत्य-ममत्वयोरिति स्व. म. /
Page #51
--------------------------------------------------------------------------
________________ चिन्तामी । म किन्तु व्यधिकरप्रकारकत्वेन । न च भ्रमस्य ज्ञाने व्यधिकरणं प्रकारः रजतत्वप्रकारकत्वस्य ansfer न्यथा भ्रान्त्युच्छेदः (") प्रमाणाभा अर्थरोओर्र्थः । नवे सदिषयकवेऽपि रजतत्वभ्रमस्य यथा तथा रजतमविषयक ज्ञानस्यापि भगत्वमस्त्वित्यत श्राह 'किनियति 'व्यधिकरणेति विशेष्यताव्यधिकरणेत्यर्थः अत्रापि हृतौया पूर्ववत् । ननु व्यधिकरणकारक भ्रमन्व एव भ्रमम्य शानं कथं न भ्रम इति तटस्थामङ्कायामाह 'न चेति, 'बधिरां प्रकार इति । स प्रतियोगिवाचकपदम् (2) श्रनुयोगिवाचकपदसमानलिङ्गकलनियमात् व्यधिकरणभित्र नपुंसकलिङ्गकाग्रेए प्रकार इत्यस्य पंकिलादिति वाच्यम् । अत्रापि धिकरणमित्येवानुयोगि व्यधिकरणमुद्दिश्य प्रकारभेदविधानादतः सामान्यतो. नपुंसकलिङ्गनमेवोचिनं प्रकारराब्दस्य च brajafears अगोमिति भाव: / 'रजतचभकारकत्वस्येति समम् ज्ञाने का राज प्रकारकत्वस्येत्यर्थः, शुक्तिविशेष्यकाए araft अत्ति, 'श्रन्यथा' रजतत्वप्रकारकत्वस्य भ्रमेऽसत्त्वे, 'नौति रहतत्वाभाववदिष्टकावरजतत्वप्रकारकत्वाश्रयज्ञानोच्छेद दत्यर्थः, ' प्रमाणाभावादिति, 'प्रमाण' प्रभार सख्यां रज " (1) मोच्छेद इति कर (1) प्रतियोगित्वमनुयोगित्वञ्चावयवोधग्य अन्य सामेदः स च प्रकारस्येति भावः ।
Page #52
--------------------------------------------------------------------------
________________ 12 शब्दास्तु दाप्रामाण्यवादः । बाः। ननु प्रतारकवाको व्यभिचारः विशेषदर्शनेन तंत्र संसर्गज्ञानाभावात् । न च संसर्गमप्रतीत्य वाक्य संभावयकयान्विर अतल प्रकारकत्वाभावादित्यर्थः भ्रमविज्ञानमप्रसिद्धमिति भावः । freekazAgamAtre शुत्यादौ रजतस्य -- प्रमातिरिकं केचित्तु 'श्रन्यथा' देधिकरणस्य प्रकारचे, 'भान्तौति रजतलाभाववद्विशेष्यकरनसत्यप्रकारकज्ञामोच्छेद इत्यर्थः प्रमाणेति तथा संति भ्रमग्राहकस्य जनस्य शादी जनयादिवैशिष्यावाचित्वेन - शुत्यादौ तदभाववावगाहमा जलाभावरति शादी " . रजतत्वप्रकारकत्वरूपमातित्वावगाहनासम्भवादिति भाव इत्याजः । तु 'अन्यथा श्रमदेशिट्यविषयकलस्य भ्रमावरूपले ऽभ्रा म्युच्छेदः नमावदः प्रसाति नानयेत्यादिव्याप्तिटेर afare स्वामिविया मम विषसाधकलादिति भावैत्याः । वसत् शुक्तो रजतवस्था सदेशि - विषयक मानमत्वां न प्रमात्वानपायादिति षः । 'म तारजति बस्तुगत्या घटवत भूतले परप्रतारतेन्छया प्रयुक्त घटाभाववतमिति भिमाद तेन 'खासप्रकारकताको व्यभिचार इत्यग्रिमन्थेन न यौनमिति ध्येय, 'विशेषेति तारक वर्धमिति खस्य निवसत्येनेस्थर्य:, 'संसर्गेति घटाभाव-भूतलयो: संसर्गज्ञामाभावादिकार्थः । (1) विशिष्टेत्यनेन निर्विकल्पक ज्ञानव्याः तथाच अंग-प्रभातिरिक्तस्य निर्विकल्पक जनस्य पनि क्षतिः ।
Page #53
--------------------------------------------------------------------------
________________ 'referral | रचना न सम्भवतीत्याहार्थं तस्य संसर्गज्ञानं सम्भवतौति वाच्यं । तावत्पदज्ञानादेव शुकस्येव वाक्यरच न च बाधाभावरूप योग्यताविशेपित सेतोस्तत्राभावात् कथं व्यभिचार प्रति वाच्यम् । 'योग्यता विरहाचेत्यनेनास्य दोषस्याग्रे स्वयमेव मात्वात् । केचित्तु श्रन्वयप्रयोजकरूपवत्त्वं योग्यता हेती प्रविष्ठेति भ्रमेणाहते, 'नम्विति, तथाच 'प्रतारकाये' इत्यस्य करकाहेमत मेक इति जानानेन परस्य करकाकरणकलेन सेक बोधो भवत्विति प्रतारच्या प्रयते पयमा सिञ्चतीति वाक् इत्यर्थः श्रग्रे च बाधाभावरूपयोता देतौ प्रविष्टेत्यभिप्रायेण *अत्रररति माधास्यत इत्याजः । यद्यपि 'भ' एकपदार्थेऽपरपदार्थ 'वाक्यरचना' को प्रवृत्तिः, 'चायत, तस्याप्रतिबध्वादिति भावः । zrAzArthajJAnamacaM'pi श्रमापूर्वकन्वयनमा यिसाध्यांवरहाभियानस्तदवस्य एव, तथापि स्फुटत्वात् तदुपेच्य दूषणान्तरमाह, 'तावत्यदेति सुखादिरूपेआधनतया श्रानुपूर्वी प्रामादेवेत्यर्थः, erraneant विनापीति शेषः । न्तु पक्ष्याद्यतिरिकस्य वाक्याकुतो वाक्यार्थज्ञानरूपेष्टसाधनताज्ञानमेव हेतुरिति स्वि रुअर्नेकाद्वारा प्रतारणा स्थलेऽपि वाक्यार्थज्ञानमवश्यमये जि (9) तस्य संसर्गस्य भागमस्तीतीति ka0 / 2
Page #54
--------------------------------------------------------------------------
________________ दाप्रामान्न्य्वाद्ः। . भूदायतुरीयसंपले भब्दाप्रामाण्यवादः ! मोप्प्त्तेः। अन्यचापि तस्यैव तत्रत्वादिति चेत्, न, एमहाक्यमेतस्य पदार्थसंसर्ग बोधयिष्यतीत्याशयेन वाक्यप्रयोगात् तस्यापि संसर्गज्ञानात् योग्यताविरहाच । अतएव विसम्बादिवाक्ये शुकवदुचरिते न --- ----- ------ नमित्यत बाइ, 'अन्यत्रापति पति-पशुभिन्नस्य मूर्व-बालकादेवाक्यानकूलकतावपौत्यर्थः, 'तस्यैव' सुग्बादिरूपेटमाधमत्वेनानुपूर्वीज्ञानस्यैव । 'आशयनेति इच्छ्योत्य्र्थ्ः। अन्यथाशातार्थस्थान्यथाबोधयिपाया: प्रतारणत्वादिति भावः । 'तस्थापि' प्रतारकस्थापि, 'संमर्गज्ञानादिति पदाथांना 2) परस्परसंसर्गज्ञानादित्यर्थः, संसर्गबोधनेच्छा प्रति ममर्गज्ञानज्ञानद्वारा संभर्गजामस्यापेक्षितत्वात् संसर्गजामं विना प्रतारणाया श्रमम्भवादिति भाव्ः। न च विशेषदर्शनसत्त्वात् कथं समगंजाममिति वाच्य्। पाहायंसंमर्गज्ञानस्य रथाकथञ्चित संसर्गज्ञानस्य(5) च नहा वेऽपि समावात् । न च तथापि संसर्गज्ञानजन्यत्वं नाम्यवेति व्यभिचार इति वाच्यं । संसर्गज्ञानपूर्वकत्वमा थन्य माधवादित्यभिप्रायात् । ननु तथापि प्रभापर्यवसायिमाध्यविरहाट्यभिचार एवेत्थम्वरमादाह, 'योग्यसेति, बाधविरह एव योग्यता हेती प्रविष्टेति भाव्ः। अतएव' हेतौ बापाभावरूपयोस्थना विशेषणादेव, एकवदुरित इति एकपदार्थ(1) एकप्रकारे गा मानार्थम्य प्रकारान्तरेण तापनेच्छाया इत्यर्थः । (2) प्रक्कतपदार्थानामिति क । स) शौकिकाप्रामाण्याश्रयस्येत्यर्थः । - -- . m m
Page #55
--------------------------------------------------------------------------
________________ भिचारः शब्दात् संसर्गप्रत्ययस्तु योग्यताभ्रमात् । www induri faar ratarrer vA sambafe परपदार्थ संसर्गज्ञामवदन्येओरित इत्यर्थः । यद्यपि तादृशयोग्यताविशेषामुपादाने प्रमापर्यत्रमाथिमाध्यविरहिणि तत्तातपकसिम्बादिवाकामाच एवं व्यभिचारो भवतोति शुकवचरितत्वयन्तः नुधावनं vya aft arraria एकपदार्थेऽवर-. " पदार्थज्ञानमा चपूर्वक माध्येऽपि व्यभिचारः सम्भवतीति तावत्यधावनं । न च तथापि करिते इत्यस्यैव मा hafditi व्यर्थमेवेति व्य्म्। शकोन्चरिते तात्पर्यागमेहेत्वभावेन भिकारामम्भवात् ववमि तु एकपदार्थेऽपरपदार्थमामाभावेऽपि इदं वाक पक्तिकरणत्व-संमर्गीथों ज्ञानं जनयत्विति सामान्यतस्तात्पय्यमम्भवादिति भावः तत्र न योग्यता तर्हि कदाचित् कथं तच संसर्गते: देखभावादित्यत आह 'शब्दादिति, प्रयोजकत्वे परमौ योजताभ्रमाहिति फेसभ्रमादन] मितिरिति भगः संसर्गज्ञानं विनेति श्रपरपदार्थों कपदार्थ) विनेर्थ, उच्चरिते इति षः । शुकवाकी arrated ear भिवारों न भवतीत्यत श्राह 'श्रन्यस्य वेति तथापि अपरपदार्थं एकपदार्थ संसर्गज्ञानाभावेऽपि इदं वाक्यं भूतल - यट-मगोण जानं जनयन्विति सामान्यतस्तापय्यै तीति बोध्यम् 'श्रान्नेति गत्या घटाभाववति भूतले घटवतलमिति भ्रान्तेन प्रतारणेच्छामा प्रयुक्रे घटा(1) पदार्थ संसर्गज्ञानमिति kha0 / 1
Page #56
--------------------------------------------------------------------------
________________ 'shbdaapraamaannvaadaa| 'वाको भ्रान्तप्रतारकवाक्ये च व्यभिचारः कथं वा तंत्र संसर्गमा वज्ञानानुमानासम्भवादिति () चेत् । n। यदि तत्र संसर्गप्रमा तदा वेदतुल्यतेत्युक्तं । भाववदद्भुतमिति वाक इत्यर्थः, योग्यतावच लाभाथ 'भ्रानि 'afruit इति प्रकृतैकपदा संसर्गवत्प्रकृतापरपदार्थज्ञानपूर्वकल्लाभावादिति भावः । ma 'a arearraarma कथं व्यभिचार: अन्यथा ज्ञातार्थस्यान्यया बुबोधयिषामिकाया: (1) प्रतारणायाः संज्ञानजन्यत्वनियमेन प्रतारणान्यथानुपपच्या एकपदार्थ संमर्गवदः परपदार्थज्ञानम्या पार्श्वस्यापि विषयाबाधात् प्रमारूपस्यावश्यकत्वात् मामान्यतस्तादृश पदार्थज्ञानपूर्वकलस्यैव माध्यत्वादिति वाष्यम् । माध्ये स्वारसिकज्ञानस्य प्रमात्वेन विवचितत्वात् काकतालीयसम्बादत्वादाहार्य्यज्ञानस्य प्रमाणात फलत्वात् गदा 'भ्रान्सप्रतारकताको द्वाभ्यान्तयतारकस्येव वा इति व्युत्पन्या करणापाटवजन्यवाक्य इत्यर्थादिति मन्तव्यं । 'तंत्र' तेषु स्थानेषु, 'संसर्गप्रमा' संसर्गज्ञानं प्रमात्यपर्यन्तानुधावनस्य व्यर्थत्वात् ज्ञानेति, बाधादिति भावः । 'वेदस्यतेति वेदे यथा ईश्वरीयसंसर्गभ्यापूर्वकत्वमादाय माध्यम तथा प्रकृतेऽपीत्यर्थः, यदि न प्रमा - मंदा एतदाक्यजन्यसत्यमसिया तात्पर्य्यघटित हेत्वभावादेव न " ऌप्तानानुमानासम्भवादिति ka0 / (1) कन्यार्थबोधयिषामिकाया इति kha0 / इर्तु. इत्यादिः यतः पाठः ख-ग-चिहितादये नाति । 7.
Page #57
--------------------------------------------------------------------------
________________ * समय आकाङ्क्षा- योग्यतासत्तिश्च ज्ञातोपयुज्यते, अन्यथा ब्दभ्रमानुपपत्तेरिति । उच्यते । श्रर्यज्ञानं प्रवर्त्तकं व्यभिचार इति भावः । प्रकमिति प्रत्यचखण्डे उत्पत्तिवादे इत्यर्थः । नम श्राकाङ्क्षादिज्ञानं विनापि शब्दश्रवणानन्तरमनुभवद्धिः पदार्थबोध: स वैशेषिकमते कथं स्यात् हेतुविशेष भूताकाङ्क्षीयज्ञानेनानुमानासम्भवात् श्रसः शब्दोऽवयं मामान्तरमौका तेर से श्राकाङ्गेति, भवन्मतेऽपि शाब्दबोधे इति शेषः । 'अन्यथेति यदि ताः स्वरूपमत्यः शाब्दधौकारणामौर्य (1) शाब्दति शाब्दबोधयाकाङ्गादिभ्रमेणानुपपतेरित्यर्थः, स्वरूपमदाकाङ्गादेरभावादिति भावः । यथाश्रुतन्तु न सङ्गते योग्यतायाः स्वरूपसदस्योगिले शाब्दभ्रमानुपपत्तावपि आकाङ्क्षात्योः स्वरूपमदुपयोगित्वे तदिरात् वनि मिचतीत्यादौ शाब्दभ्रमस्थलेऽपि स्वरूप सत्योस्तयोः सत्त्वादिति ध्येयम् । तस्मादमेनेव प्रकारेण सर्वच मन्दात् संसर्गबोधो भविष्यति किं शब्दस्य प्रमाणान्तरत्वनेति वैशेषिकाणां पूर्वजः तत्र गूढाभिमन्धिः समाधानमाह, 'अर्थज्ञानमिति वदन्वावच्छिन्ने तादात्म्यसम्बन्धेन रजतप्रकारकं ज्ञानमित्यर्थः, 'प्रवर्त्तक' हृदं रजतं न वेत्यादि - मंशयाभावप्रयोजकं तादृशसंशयप्रतिबन्धकमिति यावत् यथाश्रुतन्कु न भङ्गन्छते रजतादिनिष्टेष्टसाधनतादिज्ञानम् उपादानप्रत्यचविधया हृदं रजतमित्यादिप्रत्यचस्य प्रद (1) शब्दधौ कारणानीति शेष इति ।
Page #58
--------------------------------------------------------------------------
________________ * शब्दाख्यतुरीयखण्डे शब्दाप्रामाण्यवादः । न तु तज्ज्ञानज्ञानं गौरवात् व्यभिचाराच, अतो ऽरजतज्ञानवानयमिति ज्ञानं न प्रवर्त्तकं किन्विद रजतमिति ज्ञानं इदमपि ज्ञानं रजतविषयकमिति S रजतमित्यादिवाकयशाब्दबोधस्य कापि प्रवृत्त्यनुपधायकत्वात् । ear 'a' aratayasambandhena रजतादिप्रकारकप्रटत्तिस्वरूपयोग्यमित्यर्थः तथाच प्राचानये तद्विशेव्यक-तत्संसर्गक-तत्प्रकारकप्रति तादृशज्ञानत्वेन शाब्दबोधादिसाधारणेन सामान्यत: कार्य कारणभावान्तराभ्युपगमाच्छाब्दबोधोऽपि तादृशप्रवृत्तिस्वरूपयोग्य इति नामङ्गतिः, एवमग्रेऽपि । 'न तु तञ्जाम: ज्ञानमिति न तु तादृशज्ञानज्ञानमित्यर्थः, 'व्यभिचाराचेति ताज्ञानज्ञानश्वत्वेऽप्युक्रमं प्रयोत्पादाचेत्यर्थः चढाकरपे दर्द रजतमित्याद्यभेदप्रत्यचाध्यायमानायां प्रवृतौ व्यभिचारचित्यर्थः । सामा म योजयति, 'रजतज्ञानेति रजतपदार्थसर्गवदिदम्पदार्थज्ञानवानियानुमानिकं ज्ञानमित्यर्थः, ज्ञानवानयमिभिधानादमदाक्यमथोत्व लिङ्गकपुरुष रचकानुमानाभिप्रायेणा, प्रकृते तु तादृशज्ञानपूर्वक मिदमिति बोध्यम्, 'दर्द' 'रजतमिति ददं रजतमित्याकारकं ज्ञानमित्यर्थः, श्रर्थज्ञानं प्रवकमित्यचार्थज्ञानपटेन रजतविषयकं ज्ञानमुक्रमिति अशरते, 'इदमपौति, संसर्गविशेषणतया रजतपदार्थव रूपेण रजतस्थापि (1) सामान्यत उति kha0, ga0 / ?
Page #59
--------------------------------------------------------------------------
________________ बाविसामो घेत, सत्यं, न तु रजतत्वप्रकारकं प्रवत्तका तया, अन्यथा भान्तस्येव भ्रान्तिजस्यापि प्रतिप्रसा भाभादिति भावः । भ्रमनिराकरोति, 'मत्यमिति, 'म तु रजतबप्रकार कमिति न सू रजतत्वात्मकतादात्म्यसम्बन्धेन इदन्यावच्छिन्ने रजतप्रकारकमित्यर्थः, यथाश्रुते ऽकिश्चेत्यादिना तक्ष्यमाणम पौनसत्यापत्तेः, तयाच दर रजतमित्यादिवाक्यनत्रणानन्तरमिदं रजतं न वेति मंमयाभावस्यानुभवमिद्धतय नत्प्रतिबन्धकोभूतज्ञामसावश्यकं नमोकोनुमानान निर्वहनीति ननिहाय शब्दस्य भानान्तरत्वं । य्द्। इदं रजतमित्यादिगक श्रवणानन्तरं नादास्यसम्बन्धेन रजतप्रकारकप्रतिस्वरूपयोग्यं ज्ञानं मर्वभिर्द्धं तच्चोकानुमानाम्भ निर्वहनीति तदर्थे शब्दम्य मानान्तरत्वमिति भावः । केसिन 'न त रमतत्वप्रकार कमिति न विदम्यावधिक भमवायसम्बन्धेन रजतवरकारकरित्यर्थ इत्याहुः, सदसत्, तथा समि न्यायनयेऽपि दूदं रजतमिति वाक्यात् तादृशभाब्दबोधासभ्मवादामनापत्ते रिति ध्येयं । मनु ज्ञानं यत्र यत्र यद्यत्प्रकारकं ज्ञानशालमपि तन समकारकमिति नियमादुक्तानुमानमपौदन्त्यावच्छिन्ने तादाम्य - bl jnsaaliy'n sbaasth, alini नाम्लिमित्यर्थः, भामस्येव' पदं रजतमिति भ्रमण्येव, भान्तिजस्य' सादभनमविषयकज्ञानमारस्य, प्रवृत्तिप्रसङ्गः' निरुतसंशयप्रतिबन्ध(1) असणसवायरितीति sva0, ga0 / (1) सच तासंगक-तशप्रकारकमितीति k.|
Page #60
--------------------------------------------------------------------------
________________ शब्दारयतुरीयखण्डे शब्दाप्रामाण्यवादः । तदुभयसरापत्ति । एतेन लक्षणाद्यनुरोधातात्पर्य्यग्र वाक्यार्थधहेतुः तात्पर्य्यश्व पदार्थ संसर्गविशेषप्रतोत्युद्देश्यकत्वं तथाच तद्ग्राह कानुमानादेव तात्पर्य्यज्ञानावच्छेदकतथा संसर्गसिडिरित्यपास्तं । (2) प्रसङ्गः निरुक्रमंशयप्रतिबन्धरूपफलोपहितत्वप्रसङ्ग इति यावत् यद्वाकन्ये 'प्रवृत्तिप्रसङ्गः' निरुक्तप्रवृतिस्वरूप योग्यत्वप्रमङ्गः, 'तदुभयेति भ्रमविषयकेश्वर ज्ञान भ्रमयोरभेदापत्तिरित्यर्थः उभयोरेव व्यधिकरणप्रकारकज्ञानत्वादिति भावः । 'पतेन' दवाव तादाम्यसम्बन्धेन रजतप्रकारकज्ञानस्येव इदं रजतं न वेति संशयतिबन्धकले ताज्ञानस्यैव तादाम्यम्बकेन रजतप्रकारकमवृत्तिरूपयोग्यत्वेन वा. 'इति परास्त मित्यग्रेतनेनान्वयः, 'लक्षणादीति वाचणादिस्याने शाब्दबोधे विनिगमकानुरोधेनेत्यर्थः श्रादिना नानाष्टिपरिग्रहः, तात्पर्य्यग्रहेतुले योत्यादावधिकथने यांष्ट्रधरस्व लाक्षणिकार्थस्यैवाम्ययबोधः न तु शक्यायस्येत्यच विनिगमका भावापतेः एवं भोजनरुमये सैन्धवमानयेत्यादिकं सम्येवान्वयबोधो न तु अश्वस्येत्यत्रापि विनिगमकाभात्रापत्तेति भावः । संमगप्रतीत्यु - कलमिति (9) एकपदार्थे; पर पदार्थसंग प्रतीतौच्छयोश्चरितत्वमित्यर्थः, 'तात्पर्य्यज्ञानावच्छेदकतया' तात्पर्य्यघटक ज्ञानावकेदकतया, 'संसर्ग (1) राति ka0, kha0 / (9) इति परास्तमित्यपि पाठान्तरं रेशपाठ एवं टीकाकारसम्मत इति । " (2) पदार्थ संसर्गविशेषप्रतोद्देश्यत्वं' इत्यच 'संसर्गप्रतीत्य एकत्वं इति कस्यचिन्मूलन्तकस्य पाठमनुष्टत्य वृशः पाठो तो मथुरानाथेनेति भाष्यते । " *
Page #61
--------------------------------------------------------------------------
________________ HTTAM चापकतावच्छेदवकारिकानुमिनिरताः मान । रितपदार्थसंसर्गमानपूर्वकाणौत्यनुमितिः स्थात् न तु 4.. . मिद्धिरिति, अतः किं शब्दस्य प्रमाणान्तरत्वेनेति शेषः, अन्यथा संस- : गैसिहरनपास्तावेनालयकतापातात्, 'परास्तमिति, इदं रजतं maveti । slil naar`lml jnsndhaar'shilp' रूपयोग्यज्ञानस्य वा अतोऽसम्भवादिति भावः । मनु तथापि shigbhy' nil shikssslir`ndhbiil naa l naamr'i इन्वावच्छिचविशेष्यक-तादात्म्यसंसर्गकरजतप्रकारकज्ञानवेन अपि वरदवाश्रय-रजतयोरभेदभावगाहिज्ञानत्वेन अन्य सामान्यधविन मधुत्वादत एव इदं रजतयोरभेदः अब रजताभेद इत्यादिशानन्यापि तादृषसंशयप्रतिवन्धका तादृशप्रवृत्तिस्वरूपयोग्यत्वधेति मन्यते तमते शब्दस्य प्रमाणान्तरत्वमनर्थकमेव उकानुमानादपि नामज्ञाननिर्वाहादित्यरुचेराह, 'किञ्चेति, 'थापकतावचे. दवति व्यापकतावच्छेदकलेन सौतधर्मप्रकारिकवेत्यर्थः, 'मारित- . पदाति एतद्रजतपदमारितार्थसंसर्गवदेतदिदम्पदमारितार्थज्ञानपूर्वकाणीत्यर्थः, 'न तु रजतज्ञानेति न तु रजताभेदवदिदंशानेव्यर्थः, तथाच धेगेदन्याश्रय-रजतयोरभेदमंमगावगाविधानसेनेदं रबर्तन वैति संशवप्रतिबन्धकत्वं तादाम्यसम्बन्धेन रजतप्रकारकान्तिमरुपयोग्यलं वा अभ्युपगम्यते तेनापि रजतां niravadhi bnsndhaabaaelijuli abl aalaaii .
Page #62
--------------------------------------------------------------------------
________________ MAAVATARIYAKHATAMIRRH SMSSONaresh AARAM TALAYA HTRU L AL. EMAIL OD RE .. जितमानपर्वकालीति हसात् प्रवर्तक शानदार देवा श्रतएव महत्त्वधमनुवादकता शब्दस्येत्यपान कारिवामिपिता था इदं रजताभेदवदिति भौविषधिता बरेदककोठी प्रवेशमउवा, अन्यथा प्रमेववत् पदार्थवत्प्रमेवसभर्गवत् । पदार्थसंसर्गवत् रगतीवरमेयवन अतीयजातिमदित्यादिशामस्थायाने संभये प्रतिबन्धकवापत्तेः प्रकतानुमानाच तत्र हत्तं रजतत्वापेक्षा रजतस्याभेदखेन र अभेदस्वाभानात् पदार्थलमैव रजतस्य संवर्गस्येनेव' पाभेदस्त भानादिति भावः । प्रवर्तकं चानमिति इदं रजतमिति वाक्यश्रवणानारमनुभवसिद्धम्येदं रजनं म वेत्यादिसंभथामावर प्रयोजक ज्ञानमित्यर्थः, यद्वा तादृशवायनवणानन्तरमनुभवन्द्रि तादम्यसम्बन्धन रजतप्रकारकमहत्तिखरूपयोग्यं ज्ञानमित्यर्थः, 'भब्दादेवेति, उकानुमानन्धवच्छेदमाचे तात्पर्य मोकानुमामादित्यर्थः, अतः शब्दो मामानगरमिति मेध्ः। अरम्भौमांमकमतं निराकरोति, 'श्रत एवेति यत एवोकानुमाने मारिनपदार्थत्वमेव प्रकारः स तु रजसत्यादिकं अन एवेत्यर्थः, 'इति परास्तमित्यनेनान्वयः, 'प्रती रदं. रजतमित्यादिवाक्य-श्रवणानन्तरमिदं रजनं न देत्यादिसंशयाभावसम्पत्यर्थं सदामों तादृशसंशयप्रतिबन्धार्थमिति पावत्, यद्रा, नाम्याल् साबाल् ज्ञ्साधास्मि योग्यज्ञानार्थमित्यर्थः, उसापानुमानात्तदमन्ववादिनि माया - aanaa ini taalaal mngglbaar बोयर्ष, सर्वचौकानुमितिमामोसमयेनोपानुमितेः प्रागवावा - पत्रामि परासमिति मात्था। ....HTS SARTAL
Page #63
--------------------------------------------------------------------------
________________ शाब्दानमित्योभिन्नप्रकारकत्वात् एकदिषयवाभावेन ------ . दिति भाव्ः। तथाच शब्दों में प्रमाणमिति शेषः : प्रमाकरण हि प्रमाणं प्रमा च होतभावानुमतः र होतमा नाहीतरानुभवैति पावत, पटी मिन्यादिजानोत्तर जायमानस्य घटो द्रव्यमिला दिशाच मापादनाय मात्रपदं . स्वरमामाधिकरणखाव्यवहितपर्वव इन्गा। या विषयकोनान दनि फलिताः, भाब्दबोधय नजया लग्यो मिकिपादनशया विषयाविषथकलात्, भगयोमर प्रादुई भन्यो: प्रम मपादनाथ मिश्यनेनीपादान, विधा र सन्माननार रमनपयोपादः-- भनिन भा: / ' म न पा सायानुभवानान्नकत्वनाएमा : जम्मान सकते लोकदोष नयावादप्रमागत्वं दिकम्नु सजिना पुनः कः । 'शाश्वेत्यमा विवृणोति इन्त्. मिति मादवोध रजतवादे. प्रत्वादनभिती न र वन्य प्रकारादिवर्ग:. 'एकविरा मादेनले माननियमावलियर पाच तास नही 17. ग्राहक की पात्रग्राहित्वमिति : नु ल . "धिकरता : तीनघाईतषयमान .. धमा इन यापन व्यमित्यत माह, चरनु तसार नामनिदानगीति, निये पान प्र्तियो|म्स्व् नियन्याल, तथाच स्वसमानाधिकरणामाधवहित यानिश्चमावि विधाको यो यः ससामानाधिकाखात्यक्षित वायभम्बया विशिय नियाविषयानिधयको यो य इति वा रकम तिशयानुमतः प्रमा इति लिवार्थः लषद द्वयं भी प्रतियोग्य सुमनपसंमति ।
Page #64
--------------------------------------------------------------------------
________________ शब्दास्थापितहते रब्धाणामा 7 अननुवादकत्वात् तस्यैव प्रमाणत्वात् । नन्थेते पदार्थावाभाव नेत्यर्थः, 'अननु वादकत्वादिति स्टहौतमानगाहौतरवादित्य":, 'तस्यैव' तस्यापि शब्दम्यापोति यावत्, 'प्रमाणात्पादिति रहौतमायाहीतरानुभवकर शत्वाभियर्थः, मदन अगभममाधानत्वाइन । वखास्तु मात्र शाब्दबोधपर्वमकरूपानमितिमामग्रीमत्त्व मानाभादेन पत्र प्रधानं नैतादृशानुमितिमाम तवैव एहतमा बाकी तरानुभवकर णलरातः । किश्च स्वभमानाधिकार ए स्वाव्यक्तिपूर्वपर्तिनिश्वया विषय विषय तर नातं न प्रमार तया पाते घर: मत्लाबानिया मिने: रामाविमा विषयकनारमा सापनी: (1) परना होता है त -कारका भवन सच तत, माल, भूट होगा इत्यच हो तरलं । भानाधिकारग - व्यवचित्पून नियममा कार निश्यविषयाय तरवयिति यावत्, पर समान बायपूर्व पनि स्वममासाभारनिविनिमीतगत कार + गमवा नत्र तत्यमा तादृशानुभवकास पर भास्वमिति पनिं, 1) पाम विषयमा 655 1.01 : यावल पमा बिग मा 35 कवनेत्ययः । न का दिन मिति 5.र । मानाया त मानिन: परामर्श विषयमाविषयकवन मारः प्रतिमा मिह परि मानव का पत. गौयवः शमभान राम कार लोन महीनमीयायादिविघय जना समान मितेस्तादृ' विषयपर्यनीय हविषय कत्वना मालासम्भवात् ।
Page #65
--------------------------------------------------------------------------
________________ , o panMara tamama मानाकासम्बन्ध बसिन् यादृशौ नदिचकायाचिमतलकारिता भाभतरियकवावशिवतमकारितामाशिवं, इत्यधोका मानय शाब्दयोधसमानाकारत्वमेव मास्ति शाब्दयोधे तावदकपदार्थ परपदार्थः प्रकार उमानुमाने पतसंसर्गरति भेदादिति रातः भादबोधस्थाप्रमावं । एतेन तात्पर्यज्ञानं यदि शाम्बधीरेदक्षदा शब्दमावस्येव रहौतमाचग्राह्यानुभवमानजनकत्वादप्रमाणत्वं मात्पर्य्यन तदिशेव्यक-नाप्रकारकप्रतीतौच्छयोश्चरितवरूपतया तज्बाम एव शाब्दबोधविषयोभूतस्य सर्वस्यैव प्रथमं भानादिस्यपि निरखं । यथोकतात्पर्यज्ञामस्न भाब्दधौसमानाकारत्वाभागदिति shessm। ननु मा भूदुकानुमानादिदनवावच्छिन्ने रजतत्वादिप्रकारेण रमतादिसंसर्गज्ञान तथापि विशिष्य पदार्थपक्षकादौदृशानुमानाद्भविश्चतीत्याभयेनाशरते, 'नन्विति, 'एते पदार्था इति इदयासाधरणतादय इत्यर्थः, 'तात्पर्येति नात्यर्थविषयौ तो य: परस्यरसंवर्गस्तबमा इत्यर्थः, अथ इदम्बाश्रयरजनादयस्तात्पर्यविषयभवन इति साध्ये इदं रजतं म त्यादिसंशयनिवर्तमानस्य न वाइ इदं रजतसंसर्गवदित्याकारकनिश्चयस्येव तादृशसंभवनिवर्कबलाइलो या यस्य संसर्गधोधो वस्तुतः भन्दाजायते तं परथिमा. नात्यविषयोर्भवतत्संसर्गः साधनौयः इति साभाष 'मिधः तयार रहे. रणमियादौ इदं रमतमधर्मवदित्वारिकमेष अर्ज्, रजतमानयेत्यादौ । कर्मलं रजतसंधर्मक्दावन रगतकर्म
Page #66
--------------------------------------------------------------------------
________________ __- _ : संवर्गमावले सतो कानयनस्य विषयायमंचचाणि पिहिमा अधिक नि तात्पर्यविषयेति संवर्गविशेषम् । ना मलिदो पतिविर .. प्रदेससानुकूलनसमर्महामण्य उत्सवादधिकार प्रविष्टमिति व्यापार दिति वाचम् । नर्षि मदानौं नविषयकबुद्धेनुभवविद्वान अनु मानादतखानादतरोधेनेव प्रहस्स प्रमाणावरबापते । एवं सर्वर पोच, नात्पर्यविषवलञ्च एतत्पुरषोधेतत्कालौना था एगबुमा पदनन्यसंसर्गप्रनौतीका विषय, तेन न संवर्गमावस्येव पुरुषा भारोष-काशातरोध- वाक्यामारजन्यप्रतीतौशाविषयवादाकार- . नादवस्य । पाकाहानिरूपकत्वमपि संवर्गविशेषणं देयं, इनरपा, पदा प्रत्यामथनघोर लाये भमानकासीमाबे वर्ग नाम नदा तावामवना समानकामीनवसंवर्गस्यापि निहिः मात पाकामानिकपकवच एतत्पदयाकाहानिरूपकात्वं बाथम () * अन्यथा तथापि सुपपिदाकाहानिरूपकासात् । न वैशेषितः भाहलमातेरगन्युपगमादाकाहानिरूपकलं दुर्वचमिति कामना तैरपि पावजातिरथुपेथत एष परन्तु वा माविकारामिति चिरनुमितिमव्यायथेवाभ्युपगमात् । न वा सम्पनिक वर्गलवाकाहानिरूपकानन्धत्वमिति , काप्यनुपपनि रकलानिध्यादौ - कारमानेभा VbocAmavika,
Page #67
--------------------------------------------------------------------------
________________ 60 विषयत्वं संसर्गविशेषणमनुपादेयं इदं रजतयोरभेदसंग समानकालोत्सर्गे च तात्पर्य्यदशायां समानकालीनत्वसंवर्ग siddhiyAFoturari आकाङ्क्षा निरूपकत्वेन संसर्गी विशेषणीयः तथाच तत एवाभेदसंसर्गमाचे तात्पर्य्यदशायामपि तात्पर्य्याविषयसंसर्गातरविवारणात् संसर्गान्तरस्य तत्राकाङ्गानिरूपकत्वविरहात् एवं रजतमानयेत्यादावपि कर्मवपक्षक- रजत संसर्गमाध्यकानुमाने साथविषयत्वं संसर्गविशेषणमनुपादेयम् रजत- कर्मलयोराधाराधेयभावे समानकालीनत्वे च संवर्ग तात्यय्दशायां कर्मत्वे रजतस्य संभतेर्रआनिरूपकलिंग संगै विशेषणीयः, तथाच रजत-कर्मत्वयोराधाराधेयभावमम्बन्धमात्रे तात्पर्यदशाग्रामपि तत एव तात्पर्याविषयममानकालीनत्वादिसर्गमि रणादिति बोध्यम् । 'काङ्क्षादीति रजतपदाकाङ्क्षादिमत्पदस्मारितवादिता, श्रादिना योग्यतापरिग्रहः अत्र स्मारितत्वमात्रं घट-पटयोरपीति रजतपद योग्यतावत्पद स्मारितत्वमुक्त, रजतपदातरनि पदार्थावाधितार्थकत्वं । न च रजतपदयोग्यता - वपदस्मारितत्व रजतमानयेत् चाम्पदो पम्यापिते कर्मले वर्त्तते तद रजतमित्यव यदिदम्पद-रजतपदे तदुभवनिशकाङ्गा निरूपकतद्भयतात्पर्यविषयभूत र जत संसर्गी नातीति व्यभिहार इति वाच्यम् । एतद्रजतपदार्थावः धितार्थ जैतदिदम्पदाआरितत्वस्य हेतुत्वात् यचद्र.अतपदार्थाबाधितार्थकयत्पदस्मारितं भवति तत्पददयतात्पर्यविषयौतत्व इदय निष्ठाका निरूपकर अतसंसर्गवद्भवति रजतेनेखादिवाक्यस्य टापदादिमा रितरजत निष्ठ करणत्वादिवदिति सामान्य , चिन्ताम " .
Page #68
--------------------------------------------------------------------------
________________ - शब्दास्यतुरीमख शम्दाप्रामाण्यवादः मुखौ थाप्तिः । न च तथापि रजतपदार्थलं रजतपदजन्यमतिविशेष्यत्वं तच लक्षणादिना घटादावपौति घटादिलाक्षणिकरजतपदघटितरजतमानयेत्यादिवाक्यस्थामघोपस्थापिते घटनिष्टकाये स्थभिचार इति वाच्यम् । रजतासक्तिमत्त्वेन रजनपदविशेषणात, रजतामत्तिश्च रजतान्यविशियाकस्मत्यनुपधायकत्वं । न प तथापि रजतमामयेत्यत्राम्पदेन कर्मत्वत्वरूपेण सारिते घरनिष्ठ कर्मत्वे व्यभिपार इति वाशन् । रजतपदार्थाबाधितार्थकत्वपदेन रजतपदार्थबाधितार्यापस्थापकभिन्नत्वस्य विवक्षितत्वात् घटनिष्टकर्मलन रजतपदार्थ बाधित्त्वात्। एवञ्च यद मतान्यविशेष्यकरत्यनुपधायकवादजतपदजन्यम्मतिविशेष्याधितार्थीपस्थापकभिनयापदमारितं भवति तत्तत्पदद्वयतात्पर्यविषयउभूतापढ्दयनिष्ठाकाहानिरूपकरजतसम. गवद्भवतीति मामान्यतो व्याधिः फ्लिता। म प तथापि को-- दौरितेऽप्रत्यायो रजतमामयेत्वाम् पदोपस्या पिते रमतजिष्टकर्मवे यभिचारः तत्र तात्य यंगर्भमाध्याप्रमिः तात्पर्यवत्वेन हेतुनिशेषणेऽपि रजन-कर्मत्योस्तादाम्यमंसर्गनात्पथ्यके रजतमामयेत्यत्रामपदोस्थापिते रजनिष्ठ कर्मत्वे व्यभिचार: तात्पर्यविषयोभूतरजतममर्गम्य रजततादात्म्यस्य रजतकर्मत्वेऽभावादिति वाच्यम् । इदं रजतमानयेत्यादौ इदकर्मत्वादिपक्षक-रजतसमगमाधकानुमामे तात्पर्ययिषयत्वस्य भंसर्गविशेषणत्वाभावेन व्यभिचारविरहात्, यत्र तु तात्पर्यघटितं साध्यमुपादीयते तत्र योग्यताघटकानाधिनत्वस्य तत्तत्पदैयतात्पर्यविषयोभतसभर्गण विवक्षणीयत्वाम् । श्राकालाविशेषणीपादान रजतं कौनमित्यत्र रजतपदार्थावाधितार्थोपस्थापकक;
Page #69
--------------------------------------------------------------------------
________________ तस्वचिगामी अपदोपचापिते रवानिहकर्मले रजतपद-कर्मपदोभवनिमकाबानिस्पकरमतममर्गवयाभावेन व्यभिचारवाराष, कर्मपदस रजतपदाकाहावावविरहान् । यद्यपि कर्मवपदेऽपि सादाम्पसम्बन्धक रजतपदाकाजावावमस्येव. तथापि सत्तापदायनिष्ठाकासानियासामनाषाधितत्वं योग्यताघटक वाचमेतमाभासेव चाकाशापदमिति भावः । इत्वनारदमाइ, 'योग्यतेति एतद्रमनपदयोग्यतासतिमचे मति रमतसंमर्गपरेतदम्पद स्मारिकलादित्यर्थः, बदबद्रमापदयोग्यताभक्तिभावे भति रजतसंसर्गगरयम्पदमारितं भवति मलापदायतात्यविषयौमतममर्गवङ्गवति रजतनेत्यादिदाक्यपटापदादिमारितरजातनिराकरणस्वादिदिति मामान्यमुखी व्याप्तिः पतोमाविषदृष्टानामिद्धिः, अब रजतमामयेत्यामपदेन कर्मत्यावहमेष पारित घटनिष्टकर्मत्व व्यभिचारवारणाय रजतपदयोग्यनाव विशेषणं, रमापद योग्यता र रजतपदजन्मतिबिशेवावाधित, तथापि वाला पर रजतसंवर्गप्रतीतीश्या रगतमाक्येत्या. दिवा प्रयुक्त श्रोषा र लजपपा रगतपदेश घटः भारितः पम्पदन । घटनिडकर्मत्वं मारित तब घटभिष्ठकमले थभिचारैति रगतपदामसिमावं विशेषणं, तदर्थव रजतपदवन्धरमतमापविशेषकतिसमानकासौनसतिगोचर, माषपदोपादानावर रंजामान त्वाहिवालासरतपदेन रमत-घटोभवविशेषकसम्हासपनसतिमिता ना अटमिडकर्मत्वे व वभिचारः, सतिदयावसकलेन च रजतपदं विशेषणे भातः कमिकरक्त-परविशेषकातिवमादाय तदोषतादवा विधात्पर्षण घटादिसंघर्गना
Page #70
--------------------------------------------------------------------------
________________ प्रामाण्यवादः । रितत्वात वरयतासत्तिमध्ये सति संसर्गपरपदस्मारितत्वादवा, अनाप्तो योग्यताविरहात् न व्यभि-चारः तच बाधकसत्वात्, तज्जन्यज्ञानस्य भ्रमत्वात् पण या रजतपदोत्तरामादिपदेन मारिते रजतक मंव-करपावादी व्यभिचारवारणाय रजतसंसर्गपरम्प्रवेश: (1) / यद्यप्येवमपि रजम-कर्मत्वयोः तादाम्यसंमर्ग एव तात्पर्यदशायामाधाराधेयभावेन रजताबाधिते रजतकरणत्वादौ व्यभिचारस्तथापि तात्पर्यविषयसंसर्गेणावाधितार्थकत्वविवचणान व्यभिचार एतलाभाय तदुपादानमिति 9) ध्येयं । ननु करकाभिप्रायेण प्रयुके पथमा tina art affert ityata श्राह 'अनातोल इति, योग्यताविरह एव कुतलदार, 'तचेति, 'बाधकमम्भवात् '(9) बाधकत्वात् । नन्ववयप्रयोजकरूपवत्त्वमेव योग्यता मा च तथास्त्येवेत्यत श्रह, 'तब्जन्येति, तथायान्यप्रयोजकरूपवन्वस्य योग्यताचे तब्बन्वज्ञानस्य भ्रमलं न स्यात् योग्यताभ्रमस्य तत्प्रयोजकस्याभावादतो वा विर एव योग्यतेति भावः । ममेवं द्रवीभूतजनाभिप्रायेण प्रयुक्रं पयसा मिचतीति वाक्यमपि प्रमाणं न स्यादयोग्यत्वात् में होकाकारवा प (1) संसर्गपरतीति0, ga0 / (2) तात्पपर्ण्यविषय सर्गे या बाधितत्वलाभाय तदुपादानमिर्तीति kha0, ga0 / (5) टोकाला तृपाठधारयेय 'बाकस वात्' इत्यच कुमस्तिके 'बाधकसम्भवात्' इति पाठो वर्तत इत्यनुमीयते । 0
Page #71
--------------------------------------------------------------------------
________________ सत्यचिकामयी . काकारवाक्यस्यापि बाधकसत्त्वासत्वाभ्यां योग्यायोग्य्त्वात्। अथ प्रतिपतुर्जिज्ञासां प्रति योग्यता सी च श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावरूपा. काझा बाधकप्रमाविरहो योग्यता अव्यवहितसंसर्गप्रतियोगिज्ञानमामतिः ताश्च स्वरूप सत्यो हेतवा न तु जाताः गौरवात् तदोध विनाऽन्वयानुभवे विलम्बाभावात् संसर्गनिरूप्यत्वेन प्रथमं दरवधारणत्वाचेति न तानि लिङ्गविशेषणानौनि चेत्, न, योग्यतादि क्यस्य योग्यत्वमयोग्यत्वञ्च प्रभावतीतात आह, 'एकाकारवाक्यभ्येति, 'बाधकेति विषयवासभात्या दत्वान्यामित्यर्थः । 'अथति, यद्यपि योग्यतादिज्ञानस्य कारणावं व्यवस्था धितमेव तथापि ममपटिनत्वेन दर्यहत्वान्न तामां ज्ञानानां शादमाधोपयोगित्वमिति दृषणोद्धाराय पुनराश अयं । पतिपत्नः' मोतः, 'जिजामा प्रति योग्यतेति, अजिज्ञामोरपि वाकयार्थवाधाद्योग्यता दुधावनं । . योग्यनामेव विद्ययोनि, 'तदुत्पाद्यति प्रकृतवाक्योत्पावेत्यर्थः, 'बाधकेति एकपदायेऽपरपदार्थमंसर्गाभावनिश्चयाभाव इत्यर्थः, अन्धवहिनेति एकसंसर्गप्रतियोगिज्ञानाव्यवहितापरसंसर्गप्रतियोग्युपस्थितिरित्यर्थः, 'हेतवः' arth khliiiin, 'l naani bhir'iy'aaliini, naa ------... --- (1) मला लिविशेषणानोलोति sva0, इथे । पाठः रखचिन्हितमलपुस्तके सर्तते ।
Page #72
--------------------------------------------------------------------------
________________ शब्दास्यतुगैरसहे शब्दापामास्थवादः । अन्यत्वेऽपि तदभिमानेन संसर्गप्रत्ययादन्यथा शम्दाभासोच्छेदमसः । राजा पुषमाकाहति पुरुषं वेति संशये विपर्ययेच वाक्यायधीप्रतिबन्धाश, योग्यता ------ -------------------------- --- -. ............. - सिविशेषणत्वे तासामज्ञानदशायामपि वाल्यार्थयोधो जायते स न स्यादिति तदनुरोधेन शब्दस्थातिरिकप्रमाणवापतेरिति भावः । नग्विदमेवा सिद्धमित्यत पाइ, 'अन्ययेति, तदभिमानेन मंसर्गाप्रत्यय इत्यर्थः, 'भाब्दाभाति निराकाहानासनायोग्यवाक्यात् भाग्दा. 'भासो न स्यादित्यर्थः, तथा उकरूपा माकासादयः किन्तु तात्पर्यविशेष भाकाङ्गा, पदाव्यवधानमामन्तिः,1) तदभावप्रमाविरहः यत्र यस्य येन सम्बन्धमान्वयः सब तेन संसर्गण सदस्य वार) 'योग्यता, हेतु निविष्टमपीदमेव भाकाक्षादिकं, तनाञ्च न्यायमतेऽपि शाब्दधौ हेतुरिति भावः । पाकासानिश्चयस्य रेलवे अन्ला, "r'ngg मिनि गा घिनाल्स्न्धा: पुरुषविशेष्यकतात्पर्यप्रकारो वेत्यर्थः, 'विपर्यय रति राजा पुरुषं नाकातौति यतिरेकनिश्चय इत्यर्थः, 'वाक्यार्थधौति अयमेति. पुभो राज्ञः पुरषोऽपसार्यतामिति वाक्यात् पुर्व राजावयधीप्रतिबन्धात्यर्थः । तथाच यासंभय यतिरेकनिखयो यदुत्पतिप्रतिबन्धको तपिश्यस्तद्धेतुरिति नियमबलेन श्राकाङ्गाणिषयः (1) पदाव्यवधानमात्रमासत्तिरिति का। . ((2) वदभावप्रमाविरहः पत्र यस्य येन सम्बन्धमान्वयधीः तत्र तस्य तसंस वायं तेन संसर्गेण तडवं वेति का।
Page #73
--------------------------------------------------------------------------
________________ EP प्रमाविरह कचित् निश्चीयतेऽपि यह घटे नाली स्थान सबोम्यानुयलबा घठाभावनिमयनान्यस्वामि घटममापिरहो निथीयते । कचिद्बाधकामामाच ....................... कारणमिति भावः । अव्यवधानसंशये शाब्दबोधाभावात् ननिर्णयोऽपि तरिति बोध्य्म्()| मनु परप्रमाथा अयोग्यत्वेन लिङ्गविशेषणोभतस्व-परमाधारणतदभावप्रमाविरहरूपयोग्यतायाः सर्वत्र "नितमभक्यतया कथमनुमितिरित्यत आह, 'योग्यतायाश्चेति, हेतुः अनुमितिहेतुः, भवन्मते यथा शाब्दबोध इति भावः । मनु संघधमाधारणमित्ययकं सबिषयस्य कस्यचिदप्यसम्भवेन(2). सर्वध तत्संभयस्यैव हेनुत्लादित्यत पार, 'स्व-परेति, 'बाधकामाविरह तदभावप्रमाविरक्षः, 'अन्यस्थापौति, घटाभाववत्वेन हेतमेति मेस्स्ः। मनु तथापि तदभावप्रमाविरहरूपाया योग्यतायाः, भयसाधारणं जानमनुमितिहेतुरित्ययुक्तं तदभावप्रमाविरहसंशथशायां तसंसर्गानुमितेरसम्भवात्तदभावप्रमाविरहसंमयमामपी- . "दशा तत्तदभावोभयकोव्युपस्थिति-विशेषादर्शनादियान नदभावसंप्रथमामय्या आवश्यकत्वासदभावप्रमाविरसंभयस्य तदभावप्रयात्मकत्वासदभावज्ञानस्य प्रतिबन्धकस्य सत्यादिवत पार, H ममे .. 11) अवधानेत्यादिः बोध्यमियमः पाठः क-चिनिएखकर बालि। 1) क्षचिदासम्भषेनेति का
Page #74
--------------------------------------------------------------------------
________________ शयेऽप्यन्वयबाधः बाधसंशयस्वा कचिदिति, 'प्रमेति तदभावप्रमेत्यर्थः, 'अवयबोधः संबसुमितिः, 'बाधेति तदभावसंशयस्येत्यर्थः, तदभावनिखयतेनेव प्रतिबन्धकत्वादिति भावः । यद्यपि सितावच्छेदकप्रकारकपञ्चधर्मतानिञ्चथम्यानुतिहेतुतथा योग्यतायाः संशथसाधारणं श्रानमनुमितिहेतुरित्यङ्गतं तथाप्येतद्दोषस्य 'वथवित्यादिना धन्यकृतेव * वच्यमाणत्वानामङ्गतिः । केचित्तु लिङ्गतावच्छेदकप्रकारेण पचधर्मता मियोनानुमितिहेतुः पर्वतवृत्तिरयमालोकोधूमो वा उभयथापि वतिव्याप्यत्यन वतियाप्यतामयमिति परामर्शले (2) च व्यभिचारात् । किन्तु व्याप्तिप्रकारकपचधर्मता निश्चयः स च प्रकृते लिङ्गतावच्छेदकयोग्यताथाः सन्देहेऽप्यस्येव । न चावच्छेदकसन्देहाद्या तिसन्देषो भवतीति वाभ्यं । प्रकस्थल एव व्यभिचारादिति (2) भावः । इत्याः । वसत् । अचेतदभिप्रायकत्वे ' यथ स्वित्यादिना वच्झमाणसमाधानासकृतेः श्रमया युक्तया लिङ्गविशेषणोभृतयोग्यताथा श्रनिखयेऽपि चमितिसम्भवात् । (5) बाधक संशयस्याषकत्वादिति ka0 / (1) बामियान : साध्याभाववदत्वरूपा, ** व्यापक सामानाधिकरांस व्याप्तित्वे निङ्गतावच्छेदकमानस्यावश्यकत्वात् अन्यथा dhUmanyApAantarfantarendrn पर्वत इति धामादातुमिद्यापत्तिः (*) व्यभिचार इतीति kha0 /
Page #75
--------------------------------------------------------------------------
________________ 1 . सावचिन्तामो कि तवापि योग्यतादिकं प्रामाण्ये प्रयोजक प्राप्तोतात्वस्य तथात्वे गौरवात् अनाप्तोतोऽपि संवादेन - मयास्त नपस्नु भाकाहादेनिमेव न्यायमये शाब्दबोधहेत. तु योग्यताया शानं शब्दबोधे कारणं सम्भवति,(1) परममायाअयोग्यत्वेन स्व-परमाधारणबाधकप्रमाविरहरूपायासम्याः सर्वच नितमशक्यवादित्यत पाइ, 'योग्यतायाखेति, 'हेतुः' न्यायनये भब्दबोधे हेतः, 'स्व-परेति पूर्ववत् । ननु तथापि मंशयसाधारणमित्ययुत संशयसाधारणं हि ज्ञाम तदा भाम्दधौहेतुः सम्भवति यदि कचित्तसंशयः कारणं भवति, म से, एकपदार्थे परदार्थाभावप्रमाविरहरूपबाधकप्रमाविर संशयस्य(2) उप्रेण याह्याभावजानतथा विशिष्टबुद्धिमानविरोधिवादित्यन प्राइ, 'कचित्प्रमेति, 'अषयबोधः' न्यायनये गान्दयोधः, 'बाधेनि पायाभावेत्यर्थः, इति '. मनमन्ति प्रकारान्तरेणापि थोग्यतादिज्ञानस्य हेतुत्वं व्यवस्थापति, 'किश्वेत्यादिमा तामां ज्ञानं हेतुरियोन, 'तथापि नैयायिकस्थापि,(3) 'प्रामाण्ये प्रयोजक' शाब्दप्रमायाः प्रयोजक, 'प्राप्नोकत्वस्थेति श्रम-प्रभाद-विप्रलिमा-करणपाटात्मकदोषचतुष्टयामावबदमावस्येत्यर्थः, 'तथाले' शाहप्रमाप्रयोजकले, 'अनातोकेऽपौति धान्तमतारकवाक्ये करणापाटवजन्ये चेत्यर्थः, 'संवादेन' विषया(1) योग्यताधाच ज्ञानं कथं समये शाब्दबोधहेतुरिवि 0, ga0 / (1) एकपदार्थेऽपरपदार्थाभावप्रमाविरहसंशयस्येति kh.| (2) नैयायिकस्य नयेऽपौति ख, ग ।
Page #76
--------------------------------------------------------------------------
________________ शब्दावतुरोषखर्3e म्हापामान्न्य्वाद्ः। प्रामान्न्याच्। बच जायमानकरसे प्रामास्यप्रयोसकतया भानमावश्यकमिति तासां ज्ञानं हेतुः, तब बाधेन । न च तत्र ईश्वर एवाप्त इति वाच्यं । तथाप्यानोकलाभावात्, प्रतवाक्यस्य ईश्वरकण्ठ-ताज्याभिघातान्यत्वाभावादिति भावः । इदमुपलक्षणं विसम्बादिएकवाक्येऽतिप्रमोशेत्यपि मोध्यं । 'एवञ्च शाब्दप्रमाप्रयोजकले च, 'ज्ञायमानकरो' इति सप्तम्यर्थोमिछत्वं, अवधशास्य 'प्रयोजकत्यमेन, 'प्रामाण्यप्रयोजकतथा' (1) शाब्दप्रमाप्रयोजकतया, तथाच जायभानकरणशब्दनिष्ठत्वे सति गादप्रमाप्रयोजकतत्यर्थः, 'ज्ञानमावश्यकमिति भाब्दयोधकारणीभूतं . जान योग्यतादौ विषयतासम्बन्धेनावश्यकमित्यर्थः, जागनिहाय. स्बास्घ्ना binaar'saar'r'uulaablini ओ द्धिनोऽर्थः । चत् शायमानकरणनिष्टले अति धब्बातीयप्रमाप्रयोजकं n खाल्स्तिनाना अत्मास्न्धासाका बिमान्ब्न्द्र् प्रथा प्रमानुमितिप्रयोजक म्यातिविशिष्ट पक्षधर्मत्वमिति सामान्य मुखौ व्याप्तिरिति भावः । केचित्तु 'ज्ञानमावश्यकमिति विषयतासम्बन्धेन पाब्दधौकारणज्ञानवत्त्वमावश्यकमित्यर्थः, यत् ज्ञायमामकरणनिहले पनि पन्नातीचप्रमाप्रयोजक तत् विषयतासम्बन्धेन नचातौराक्षामकारणधामवत् थथा प्रमानुमितिप्रयोजकं व्याप्तिविशिष्टपचधर्मवमिति सामान्यतोयातिरिति भावः । इत्याहुः । तदसत् । भगवधानमादाय भाद - - - (1) प्रामाण्यायोगस्यवाया इति अम्बधिमापुस्तकस्य पाठः ।
Page #77
--------------------------------------------------------------------------
________________ ततामयी समभिव्याहारविशेषादिनेति । मैवं । यथ विमल जलं बुद्धिस्वरूपयोग्यं कालान्तरौयपदार्थस्मरणं देवाद्द्योग्यतादिविधचकमादाय च सिद्धसाधनापत्तेः । भूयोऽवयवेन्द्रियमनिक चुरादिनिष्ठे पित्तांद्यभावे प्रत्यचप्रमाप्रयोजकत्वमादाय व्यभिचारवारणाय मत्यन्तं, भूयोस्रेवेन्द्रियसन्निकर्षादि न ज्ञायमानकरणनिः, चचुरादेजायमानकरणत्वविरहात् । ज्ञायमान करणत्वञ्च ज्ञानावच्छिन्नतजातीयप्रमाकरणतावचं, अन्यथा चनुरादेरपि चचुरादिलिङ्गकानुमितिं प्रति ज्ञायमानकरणतया तद्दोषतादवस्थ्थात् ज्ञायजामकरणधूमादिनिष्ठरूपादौ प्रमानुमितिमादाय व्यभिचारवारणाय तज्जातो यामाप्रयोकमिति, तजातीयप्रमाप्रयोजकत्वञ्च तज्जातीयप्रमात्वावच्छिभ्रप्रयोजकत्वं तेनात्मलिङ्गकानुभितिमादायात्म-ममः संयोग बाधाभावादौ न व्यभिचारः । व्याप्तिविशिष्टपचधर्मतावङ्गित्वेन प्रमानुमितिवावचित्रं प्रति हेतुतेति मतेनेदमनुमानमिति न दृष्टान्तासङ्गतिः । म चैवमाकाङ्क्षासम्योः स्वरूपासिद्धिः श्रावश्यक योग्यतया श्रन्यथासिता माब्दप्रमात्वावच्छिन्नं प्रत्यप्रयोजकत्वादिति वाच्यं । श्राकाशान्तिविभिष्टयोग्यतालेन शाब्दप्रमात्वावच्छिवं प्रति प्रयोजकत्वमिति मतमाश्रित्य तदभिधानात् (9) / प्रयोजकत्वच कारण -कारणतावच्छेदकसाधारणं तच कारणतावच्छेदकस्याष्टपतान्यथामिद्धि , . (1) प्रयोजकत्व (भतिमते तदभिधानादिति ख, ग 0 ॥
Page #78
--------------------------------------------------------------------------
________________ yuntiisstt sthaanaar'aah| , ityazrutvaiva नद्याः कछे महिषश्चरतौति शृणेति तचा चतुष्टयराहित्ये मति नियतपूर्ववर्तित्व, अन्यथा प्रयोजकत्वं यदि कारणतावच्छेदकलं तदा पूर्वपक्षिणये योग्यतादावसिद्धिः तेन योग्यतादेः शाब्दप्रमायां स्वरूपमाहानत्वस्यैवान्युपगमात् । यदि च जमकत्वं तदास्मन्नये स्वरूपामिद्धिवैशेषिकोग्यतादेः स्व्रूप्म्ज्ज्ञ्क्स्वान्भ्य्प्ग्मात्। श्रथ मलिङ्गकपरमाणे व्यभिचारः तस्य प्रमानुमितित्वावच्छिकं प्रति हेतुत्वान् विषयतामम्बन्धम ज्ञायमामनिङ्गनिष्ठत्वास । न स विषयतातिरिकासम्बन्धनैव ज्ञायमामकरणहत्ति विवक्षितमिति वाच्य्। तथापि प्रात्मलिङ्गकप्रमानुमितिकारणीभूतमलिङ्गकपरामर्ग. व्यभिचारादिति चेत् । n। * व्याप्तिविशिष्टपक्षधर्मतावलिङ्गत्वेन प्रमानुमितिवावच्छिन्न प्रति हेतुतावादिनये मनिङ्ग कपरामर्थत्वेन प्रमानुमितित्वावच्छिन्न प्रति हेतुत्वे मानाभावात् ज्ञानान्यत्वे मति त्यपि वा विशेषणीयं । न च प्रमानुमिनिलादेः कार्यतावच्छेदकलाभावादसिद्धिरिति वाच्यं । प्रस्व प्राचीनमतानुयायित्वादिति । कचित्त 'प्रामाण्यप्रयोजकरूपवत्तयति पाठः, तब जायमानकरणे 12). म चात्र कारणतावच्छेदकव्यावत्तान्यथासिदिसामान्याभावनियेपोनय सामञ्जस्ये चतुथ्यपदं चर्धमिति बायं । व्यन्यथासिनिलस्यानुगतम्याभावात् सत्तदन्यथामिद्यभावकूटनिवेशस्यावश्यकतया कूटलाघकार्थमेव तदुपादानात् । एतेन तादृशान्य धासिगिहित्यमापकघनेनैव मामञ्जस्ये मियतपर्ववर्तिवल्पविशेष्यदलं व्यमिति पर्वपक्षोऽपि निरस्तः, पनियतपूर्वार्तगतान्यधासियभावघटितकूटनिवेशे फूटवस्य गुणमरोरतया महागौरवापत्तिरिति विभावगीयं ।
Page #79
--------------------------------------------------------------------------
________________ aafnait काङ्क्षादिकमस्ति । न च नदी- कच्छयेओः संसर्ग इति, व्यभिचारात् । अत एव न तन्माचं प्रयोजक) प्रामाण्ये । अथ शब्दे ऽप्रामाण्यप्रयोजकरूपवत्तया ज्ञानं शाब्दप्रमाप्रयोजकयोग्यतादिप्रकारेण ज्ञानं, 'श्रावश्यक' श्रवश्यं कारणमिति तासां ज्ञानं हेतुरित्यर्थः, तत्प्रकारकज्ञानस्य हेतुत्वे तज्ज्ञामस्य सुतरां हेतुलादिति भावः । तत्प्रकारकज्ञानस्यैवावश्यं हेतुत्वमस्तु यज्वानावच्छिन्नवातप्रमाकरणतावत् तत्तज्जातीयज्ञानकारणीभूतस्य तष्णाअतरतस्यप्रकारकज्ञानस्य निषयः यथा लि jJAnAafra मितिप्रमाकर तावद्भवति अनुमितिकारणीभूतं यदनुमितिप्रयोजकव्याप्तिविशिष्टपचधर्मतावत्वप्रकारकं ज्ञानं तदिषयोऽपि भवतीति व्याप्तिरिति भावः । मनु उपायाभावात्तासां ज्ञानं कथं स्यादित्यत श्राह 'तचेति, 'समभिव्याहार विशेष:' श्राकाङ्गायाचकः, 'श्रादिशब्दादावत्ति योग्यतामा इकोचानोपदेशपरिग्रहः । 'यचेति, श्राकाङ्क्षा सद्भावार्थं 'नैत्यकं तपत्रके ऽजलमित्यनेन janitAwitterdAkAGkSA न स्यादिति भावः । वस्तुतस्तु तच्छ्रवणेऽपि यच arrumentfarera तेन मममन्वयबोधोजातस्तत्रापि व्यभिचारोबोध्यः, श्राकाङ्क्षादिमत्पदस्मारितलोपपत्तये (1) 'ट्रणोतीत्युकं, 'नदीकच्छयोः संसर्ग इति तात्पर्यविषय इति शेषः, अन्यथा वस्तुगत्या नदी- कच्छयोः सर्गमादनकतापत्तेः, 'यभिचारादिति कच्छे (1) जन्मानं न प्रयोजकमिति kha0 / (9) मायोपपत्तय इति kha0, ga0 /
Page #80
--------------------------------------------------------------------------
________________ . .. khur'iiygumaanaa| चालभिव्याहतेत्यपि सिङ्गविशेषणं कतिपचारमारिणतु संसर्गप्रत्ययोलिङ्गाभिमानादिति चेत् । मत्सन्देशेऽपि वाक्यार्थावगमात् । तच संसर्गधान्तिरिम m तात्पर्यविषयमदौसंसर्गाभावायभिचार इत्यर्थः । म च सधोः अंसमें वकुस्मात्पर्याभावेऽपि ईश्वरीयतात्पर्य्यमत्याग् कथं व्यभिचार रति shaay। अनेन वाक्येन prtiiterjmnaadiishvrtaatpryysyaannbhaavaan| वद्यया नात्पर्य्यविषयसंसर्गेण योग्यतावत्यम्य हेतौ प्रवेशायभिचारोऽपि न सम्भवति । तथापि तात्पांघटित क्षेतपो रद दूषणं इस्स्त्त्ये। वस्तुतस्तु एतदरबारमेनैव 'नयन्विति वन्यतौति बोध्यं । नन्वेवमाकाङ्गादिमत्त्वस्य सब मते प्रामाण्यप्रयोजकना न स्यात् तत्वेऽपि यथोक्तस्थले प्रमामुत्पादादित्यताइ, :श्रत एवेति श्राकासादिभावेऽपि प्रमानुत्पादादेवेन्धयः, तन्माचं योग्यतादिमात्र, किन्तु तात्यर्थमपोति भाव्ः। व्यभिचारोदाराय मते, 'अथे थादि, "थावदिति श्रूयमाणयाममभिव्याइतपदवेत्यर्थः, श्रूयमानामि पायमभिव्याचमपदामि यस्येति नष्टनीहिः, 'लिशति अथमाएषावाममभिष्यचतपदकवचमादित्यर्थः, 'नमनपोऽनि श्रूयमाणगाव* mlindhnbndhssdhiigrnth, mhaa s ny' ksilimkhaal लिङ्गाविशेषणम्य मिषितम्यवानुमापकत्वादिति भाव्ः। इदं स्माधिमौकादुई। वनुलो यचं. ममभिष्यातथावत्यद श्रवणेऽपि कार- . पान्तरविरहान नदी-जलथोर वयबोधः तत्र को एकमयि बभि. पारस्तदवस्य एओत्यवधेयं । गृहामिपन्धिराह, तन्नेति, भाभयम '. . 10
Page #81
--------------------------------------------------------------------------
________________ defeat " ma anya कारणाभावेन (1) पदमेव भ्रान्तिजनक herwiduSTaM सतदेवाश्रान्तिं जनयत् केन वारसीयं । संसर्गाग्रस्तचेति चेत् । न संसर्गे बाधकाभावात् । श्रथाप्तोक्तत्वं विविशेषणं तदेव वा लिङ्गं । न च मदी-योः संसर्गे श्राप्तोक्तत्वं श्राप्तोक्तत्वच्च प्रामाण्ये विदानाच, 'अति विशेषणसन्देहे सिङ्गाभावादिति भावः । 'पदमेवेति, स्वातन्त्र्येपेति शेष:, 'अदुष्टमिति दोषाभाववचनमिर्थ, 'देव' पदमेव, तथाच भ्रमं प्रति लाघवेन प्रदशाननेनेव पदज्ञानस्य कारणत्वकल्पनादिति भावः । श्राशयमुद्घाटयति, 'अति, 'संसर्ग इति संसर्गग्रह इत्यर्थः । न च कारणबाध एव अरेए इति वाच्यं । तस्य कारणले मानाभावादिति भावः । व्यभिचारोङ्काराय पुनराशङ्कते, 'अथेति, 'प्राप्तोकलं श्राप्तोकपदस्मारितम्वं, आशोकलञ्च प्रकृतवाच्या गोचरयथार्थज्ञानवदनुसन्धीयमानलं, तए मोस्यले प्रकृतवाक्यजन्यप्रतीत्यप्रसिद्या प्रातवान्यार्थामषि, प्रसिद्धौ च भगवत्तात्पर्यमादाय तात्पर्य्यगर्भमाध्यस्यापि दिति भावः । एवं तर्हि योग्यतादिविशेषणं व्यर्थमत श्राह 'सदेव वेति श्राप्तोपदस्मारितत्वमेवेत्यर्थः, 'नदी को . नदी- छो: संसर्गपकतवा क्या पांगे, 'शोक' श्रथमापयावत्समभिव्याहत पदकल्ये सति यथार्थज्ञानतदुत्वं करूपदे इति शेवः । नन्वात्वस्य स्वरूपशत एवं शाब्दप्रमाजनकत्वादामशा(9) अरारेएआवे इति । " y
Page #82
--------------------------------------------------------------------------
________________ भन्दाखवरोष बापामान्न्वाद्। k तमिति तदत्तया शायमानस्य हेतुत्वेन सब पाक मावर्यकं व्याप्तिमत्तया ज्ञातस्थेव लिङ्गस्य, तदवगमय लोके धमाधमूलकतथा महाजनपरिपक्षण वेदे स्मृती घेति चेत् । न । यत्र कुचिदाप्तत्वमनाप्तस्यापि सर्व------------ ------: ---------- ---- -- .......... बामपि मम वाफ्यादनुभवमिको बोधः स भवन्मते कथं स्थाणिविशेषणस्यानिश्चितत्वादित्यत पाह, 'प्राप्तोतलनि, 'प्रमाणे समय शाब्दप्रमाजनकले, 'इति' तो हेतोः, 'तहकायेति प्राप्तीकालक.नया शायमानस्य पदस्य भाब्दबोध हेतुत्वेन नवाप्याप्तोकावज्ञानं भाब्दवोधात्पूर्वमावश्यकमित्यर्थः, 'याप्तिमत्तयेनि थथा स्थाप्तिम-- नया भायमानस्य शिक्षस्थानमिति केतुत्वेन व्याप्तिशागमनुमितेः पूर्व्माव्स्य्क्मित्य्र्थ्ः,| न प्राप्नोतलम्य प्रामाण्नप्रयोगका पूर्व निराकतमिति वाच्यं । भ्रमादिशून्यवघटितातोकावस्यैव गौरवादिना प्रामाण्यप्रयोजकतानिराकरणादिति भाव्ः। मम्बादिकादिवाक्येऽपि तादृशयथार्थज्ञानवता परमेश्वरादिनाऽनुमन्धौयमानत्वसवेनाप्तीकालसत्यान्न व्य्भिचार्ः। नचाप्तोतत्वज्ञानं कसं स्मादित्यत पार, 'तदवगमोति, लोके' लौकिकवाक्ये, 'भमादौनि, 'आदिना प्रमाद-विप्रलिप्मा-करणापाटम्परिग्रहः, 'महाजनेति विशिष्टयाट्रियमाणार्थबोधकावे नेत्यर्थः । प्राप्तवं विकस्य प्राप्तो : विविशेषणय दूषयनि, 'यचं कुचचिदिति, 'प्राप्तत्व' पचासान- 5 बच, 'पनाप्रथापि' प्रतवाक्यार्धगोचरयथार्थजामनन्यसापि, नमा
Page #83
--------------------------------------------------------------------------
________________ fat सत्यमप्रमितं भ्रान्तो पुरुषधर्मत्वात् प्रकृतार्थ यथार्थज्ञानात्वं प्रथमं दुर्ग्रई, अमायमूलकस्वस्य प्रतिसंवादादेश्व तद्ग्राहकस्याज्ञानात् प्रवृत्तिय चाव्यावर्त्तकतया श्राप्तोकत्वे भिन्न विशेषणेऽयुक्रव्यभिचारसदस्यैति भावः । 'सर्वचेति सकलवाक्यार्थगोचर यथार्थज्ञानवत्त्वमित्यर्थः, 'अमित' सिद्धं प्रद्धि हेतुमाह 'भ्रान्तेरिति, सकलवाक्यार्थगोचरज्ञानस्य यथार्थ भ्रमोच्छेदात् भ्रान्ते पुरुषधर्मवानुपपतेरिति भावः । 'प्रथमं' वाक्यार्थज्ञानात्पूर्व, 'दुर्यचं' दुर्भिक्षेयं मिचेतुमान्य च न विशेषणलं चिविशेषणमियाभावेनानु-. facemarahtofair: / दुर्नियत्यमेव उपपादयति, 'प्रकृतिसंपादति न्यासप्रयोजकलेत्यर्थः श्रादिपदानादच्छाप्रयोजकत्वपरिग्रहः, 'तारकस्येति श्राप्तत्वानुमापक सिङ्गविशेषणश्रयं प्रकृतवाक्या गोचरयथार्थज्ञानवान् भ्रमावमूलकेनदवाक्यप्रयोत्वात् सम्भादिप्रवृप्तिप्रयोजके तद्वाक्यप्रयोत्वात् इत्यादिक्रमेण यता सामान्यतोव्याच्या श्राप्तत्वस्यानुमेयलादिति भावः । 'eminifafa सरर्ति ज्ञानादित्यर्थः प्रतिसम्बादस्य वा क्यार्थबोधाश्रौमप्रवृत्त्युत्पतेरुत्तरकालमेव ग्रामवेन वाक्यार्थज्ञानात्पू तदज्ञानात् तदज्ञाने च तेनैव हेतुमा भ्रमाद्यमत्यन्यासुमेपतथा interreiraft ज्ञानासम्भवादिति भावः । नन्वेवतवापि कथंशाब्दबोधः ज्ञाय मोनेयादिष्याप्तिवतादा प्रोफलनिययता तवापि दीवादित्यतभार, प्रतियेति प्रमद प्रतियेत्यर्थः 15
Page #84
--------------------------------------------------------------------------
________________ 'प्र्दाय्राय्लामाबाद्। .. ऊ sndeshdpi। विच प्रकृतसंसर्गे अयमचानो बारपानवान्वेति संसर्गमप्रतीत्य चातुमशक्यं वाक्वार्थस्या पूर्खत्वात् । वयन्तु ब्रूमः बाधकप्रमाणभावो योग्यता ---------- -------------------- प्रवृत्तिश्च फलजमन शाब्दबोधजनकपमिति यावत्, 'सन्देहादपि' प्राप्तोतत्वमन्देशदपि, ज्ञानविच्छित्यादिव्याप्तौ निश्चयत्वस्य गौरवेण माध्यकोटावप्रवेभानयाप्तिबलेनाप्नोकत्वज्ञानमावस्यैत्र मादधौ हेतु-. त्वात् नव व सिङ्गविशेषणतया तविषयस्यावश्यकत्लादिति भावः । . केचिन्तु मम, यदि प्रवृत्तेत्तरकालमेव प्रवृत्तिमम्बादग्रहः सदा सम्बादिप्रतिजनकत्वहेतुना प्रामाण्यनिधयेऽन्योन्याश्रयः प्रामाण्यमिश्चयानन्तरमेव प्रवृत्तेरुत्पादममवादित्यत आह, 'प्रहस्तियति, 'भन्देशादपि' प्रामाण्यमन्देहादपि, निष्कपप्रवृत्तावेव प्रामाप्ननिश्चयम्य प्रयोजकत्यादिति भावः । इति व्याक: (1) / हेतुज्ञामाभावेन दुनिश्चयलमुक्का माध्यामसिया दुर्मिवयवमान, 'किक्षेति, 'प्रकृतेति प्रचारकर्मत्व-रजतयोः संमर्ग इत्ययः, 'यथार्थति जनमंसर्गवति कर्मत्वे रजतमंसर्गविषयकशानदानयमित्यर्थः, समर्गमातीत्येति कर्मत्व-रजतयोः संसर्गमप्रतीत्य पूर्वमित्यर्थः, 'वाक्यार्थस्य . कर्मत्वे रजतसंसर्गवत्त्वस्याप्तत्वघटकम्य, 'अपूर्वत्वात्' कमत्व-रजतयोः संसर्गप्रतीतेच पूर्वमझातत्वात् । न चैवमाप्तीकत्वमन्द एव तव । स्थात् कोटितावच्छेदकरूपेण कोथुपस्थितिविरहादिति वाच्यं । मम (1) न्याहुरिति ख, ग ।
Page #85
--------------------------------------------------------------------------
________________ * सत्यचिन्तामणौ सा च न लिङ्गविशेषणं बाधकप्रमाणमावविरहस्य सर्वच मिश्वेतुमशक्यत्वात, सत्संशयेऽपि शब्दादम्बयबोधाच, -- -- -- -- ---------- लाघवात् योग्यताया एव मादप्रमाप्रयोजकत्वेनाप्तोकदस्यानथात्वात तज्ज्ञानस्य शाब्दधौ हेतुबासवेन मन्देक्षाभावेऽपि चतिविरहादिति भावः । ननु नदी यो तात्पर्यगर्भ तुविरहादेव न व्यभिचारैत्यस्वरसादाइ, 'वयनियति, 'बाधति एकपदाऽपरपदार्थाभावनिश्चयमामान्याभाव i.yarthaH, 'अशक्यत्वादिति परप्रमाथा अयोग्यलादिति पदया) / तनिश्चयामा पलिताददाकारकलिङ्गनिन्धयाभावादनभितिर्न स्थादिति भावः । 'संशय पौति' योग्यतायाः अंशय पौत्यर्य:. तम्या निविगोषणत्वेतु गवायं स्यात् लिङ्गतावच्छेदकप्रकारकलिङ्गानिश्चयस्थानमिति हेतत्वादिति भावः । l ओ कास्स्स्थालिसिन्ध्त्,maar'i फुर्' स्न्धार्' r'uuli तानयमानुमिनियेत व ना योग्यतायाः अथदशयामपि मभवन्धेत उरूपेण योग्यतासन्दे समय माध्यमन्दरपर्यवमन्नत्वा हि नि वाणं । गौरवात् भाशयाप्यसाध्य वनामंशा याद नित्यापत्ते । न रु माध्यैतभेदेनानुमितिकार्या-कारणभाभदादच योग्यतांशे संआयमा धारण जाममेव तपोवनामावाप्रकारकत्व विशेष गौरवाचय. चेति shaay। शब्दभवणानन्तरवद त्यचापि एतत्साध्यव्याप्येतद्देसुमकासंध्यादभित्यापतेः । इदमुएलदां यशोक इतौ व्यभिचारजा (9) शाब्टान्वयबोधाञ्चति का। (2) इति ध्येभिति व., .
Page #86
--------------------------------------------------------------------------
________________ . शब्दाख्य तुरीयखण्डे शन्द्राप्रामाण्यवादः । शब्दप्रामाण्ये तु योग्यतायाः संशय - निश्चयसाधारणं ज्ञानमाचं प्रयोजकमिति शब्दः प्रमाणमिति । सोनो मायामपि वाक्यादनुभवसिद्धो वोधः कथमनुमाभाव्यादतः शब्दो मानान्तरमित्यपि बोध्यं । नतु भवति योनासंशयदशायां कथं वाक्यार्थबोध: तत्रियस्य शाब्दस्तुवादिव्यता, 'शब्दमाम चिति शब्दे प्रमाजनकले त्वित्यर्थ: ( अत्रानिव्यवैशेषिका) तिपदकप्रकारक लिङ्गमिश्रयो नामिति पर्वत सत्यमशोकमा उभयथापि वि व्याप्य दूत्यच वयाप्यवान मित्यादिपरमते च व्यभिचारात् faag रात्ङ्गनित्रय एवानुमितिहेतुः पचतेहितावच्छेदकयोग्यतायाः संशयपि । कि योग्यतायाः संप्रदायात व्यभिचारज्ञामदग्रायाञ्च चत्रिधारिणोऽयभिचारिणो वा रचवृत्तेरपचही देवनारभ्य जाना देवानुमितिः स्यात् किं प्रब्दस्य प्रमाणान्तरम । नतु पद-पदार्थ पक्षका नुमानात् संसर्गसिद्धावपि घटमानयत्यादिश्रवणानन्तु घटकर्मकादयनानुकूलकृतिमानित्यादिविशेषणविशेष्यभावेन प्रतीतेरनुभवसिद्धायाश्रमभवः अनुमाने पदार्थंस्थेव विशेषणतया भानादतः शब्दोऽयं मानमङ्गीका । " सानुभानानन्तरं भगमा तादृशप्रतीतपत्र (1) संशाधारमां ज्ञानमिनि । (i) मानक लार्थ इति ka0 / (9) श्रभिनवशेषिका इति la0, ga0 **
Page #87
--------------------------------------------------------------------------
________________ nacintAmaNo buni sbaacch| mthaa r'uupr' giiss saalaamaa laar' pradhamata eva तदाकार बालस्थानभवसिद्धावाचेति छन्, कर्मत्यादिक पचयित्वा वस्तुगत्या कर्मवादी घटादेआदृशः संसर्गः प्रतीयसे तत्मभगए घटादिकं माध्य, एमानयनादिकं पचौकत्य कर्मलादिक माध्यं समूहानम्बगएर मद्विशय्ये विशेषणमित्यादिन्यायेगासमाजयरता तादृशन मितिरिति न कोऽपि दोषः । म सैवं घटः कमबमानयन अतिरित्या दिनिरमायस्थलेऽपि चटकर्मकानयनानुकक्षारुनिमामित्यादिबोधापत्तिः शमिता श्राकाझ्याः कारणत्वम्भाधादि वाश । व्यायादिशानन्य सघात मित्यारमकना हसवोधस्य नेयायिक नापि याद न्वान । अथ ने पत्नीत्यादी कथममाये कन्यादेरन्वयबोधः तादात्यनाबाराधेयभावेन च भवन भाधान भावधेगानुमातममकालात् । न च प्रतियोग्यनुयोनिभावन बन्धनानुमानव्यं लथाशिकमतेऽपि नेनैव सम्पधेनान्वयबोधादिग्नि वा । म यायनिक पकवात् माहाशा तिरिमतत्त्वनियामकसम्बन्धस्यैव व्याप्यनिरूपकलात् । एक समानयेत्यादौ इत्यादावानयनादेः कथमयबोधः अनुवाभावादे त्यनियामकत्वादिति चेत् : न । वृत्यानशामकमम्बन्धमापि भ्याप्तिभिकएकत्वात् । म च मथापि व्यायाधजान-- दायामपि लावादनुभवसिद्धो बोधः म क न्यात कारणाभावेनानुमित्यमग्मवादिनि वाच्यं । तादृशानुभवस्यैवी सिद्धेः व्यायादिज्ञामानन्तरमेव वाक्यार्थबोधस्वीकारान् । न वामन्तव्याप्यादिज्ञानकन्यने गौरवासाघवेन प्राब्दस्यैव प्रमाक्षान्नरत्वं कस्यते इति वायं । वास्यार्थानुमा सर्ववादिभिद्धायाः padAyA~pasthitereva नियमतो
Page #88
--------------------------------------------------------------------------
________________ yunyjr'iiy' guhaamaans!naak| aaphraakibishbjniihmaahaatunir'ihmmaal siimaa| bndhn baagh-ssaamuulmnd bidyaay'-anir'uutmaaminunyjiilaa , ghthi r'iaadhn an daa-jaar'aay'ii n 'ghuss khaali kiaaimrdinii smaaplaakiy'aa ii: n su ghighaanaalinii aagraami'lnir' jil nir'ini sH', nbm sundaar' aamaar sbaamii '' laahisiddhaant hy'nsi sunm bubaaphaacchi yaa slillaar'#iinsnggmlaa| n nny'aasmiinussals binimini my"| issaa ydl / sbjn paash / n n maashaaon, saanir'iii: lini : lini naa| bll jaanaan, naay'aakhii shaaphin maalshor'nn smijaanpnslaan| g thaakinimaas naa, ny'aa me naam: sbaad baadii *ekhaa| gaalujhini kssn " ki saal| sh 'blumini, minaa ? blmin khi| suniniks #maasr' hnini maal diy'e bnybini , naam, sy'aabi naa maar'i : naanaamH maa maathaay' anini saa: dhaanmnnddi 3 maas| | jnggi aastaanaa jaamaa h mr'iaaminijl sbaasthliy'aashaa bimaathhissaasmiih k aa kh - 4. mghaassimelaaninaa buni , /
Page #89
--------------------------------------------------------------------------
________________ '''' - * / phihinir'ikhr' / e bhir`ir'ikaa "iibihiighi athnaath slii(2) bi aagh|' aa. ebi bibhr'i-mntr'iissibisibhilm, anil shiil| sb biy'iaal l aarphnaar' sr'isstt athi sbaamimbhr'idbaar' r'uul : maalini o shiishnini, yaa / amaanr` shkssill jaan naa -aay'maanbiddhiiyuss buni mr'iaanilaabinyaa| lmb| gnt lisaamsi anaans मानाभावादिति रुनं पवितेमा. * *** . (2) my'aath आधामीब्घुख् निन् घामीनि ', nisiliy'aabaann यान्नि| * (2) म्खा आध्लिस्तुगाध् sniliy'aan अजुहुल् ब्मि sh नामालाल्र्' मृघ् hRaay' shaant abdhi, yhi sndhir'hmaal ojiy'n nh| aadhliy'animsthaaliy'aanmnikaannyaanjjiaamaay' shngkhlil jaannaaphaay'el biliiy', bindhiibn 4/ maalbijy' gunnaabri mni s mgr anulinikaanntrnnaaly' dughndh jaayii, nmaami naastaamy'iir`n bcchinnaamr' mnyjil jaahaassss| mshaalikhaa"aassaay' yhi l jbiini naa maay'aamaakhaani, naakRy'aanmaalaacchillaamaa jaalaaniihmaa mhaakh shaay'uunysldd'e yubkey'aa maasskriy'aal, maassbillaamaakles jaamaal paassaar' laar'ungkaalbissmbngg mishaa | ' . = = =
Page #90
--------------------------------------------------------------------------
________________ धन्यास्यतुरीयख शब्दाप्रमादः । जन्मीमांसकास्तु लोके वक्तृज्ञानानुमानादुप घटमानयेत्यादौन लौकिकवाको प्राब्दबोधात् पूर्वमथे या आधेयतादिसंसर्गक कर्मवादिविषयक घटादिविशिष्टज्ञानवान् यता दिकर्मत्वादिमाकाशं यद्घटादि तस्य यज्ञानंतानन्तरक्यं तत्प्रयोकृलात् यो संसर्गक-याकाशपज्ज्ञामजन्य-भ्रमा राजन्यवाक्य प्रयोक्ता व तत्संसर्गक-तदिषयकतभिष्टज्ञानवान् घटेनेतिवाक्यप्रयोक्ता श्राधेयतासंसर्गक करणाविषयक घटविशिष्टज्ञानवान् श्रहमिवेत्यनुमानस्य कर्मादिकमाधेयतादिमण घटादिमत् तेन संसर्गेण स्वविषयकघटादिविधि भवदुपदः रितात् घटादिकरणादिवदित्यनुमानस्य वा उरौतेम्भवेन तादृप्रामुमित्यनन्तरमेव शाब्दबोध इति लौकिकशब्दोऽनुवादक एवं न तु प्रमाणं ग्टहीतामुभरकर पत्नी प्रामान्यपदार्थलादेदे तु वतुरभावेनेव तादृशानुमानासम्भवात् प्रमापत्यमिति प्राथमीमांसकमतविकमुपन्यस्यति, 'jaraditi, and hearkya शाब्दबोधात्प्रागनुमितिसामग्री सम्भवादमित्यनन्तरमेव शाब्दबोध इति शौकिकशब्दोऽनुवादकः, - अर्मेररेरभवे तु लौकिकन्थ शाब्दबोधनिर्वाहक मेव - सामानुमानमिति लौकिक शब्दोऽनुवादक इति ततो भेदः । 'लोक' लौकिकवाक्ये, 'वजातिय वकारयेत्यर्थः । ननु वज्ञानानुमानात्कर्मव-घटाओस्त संसर्गस्य च सिद्धावपि कर्मयाद घटादि न मिमित्यत श्राह तदुपनोवोति -
Page #91
--------------------------------------------------------------------------
________________ .. जाषिसंसगानुमानाहा वाक्याथासका शब्दस्यादवाद का बेदै तु तदभावात स्वातन्त्र्येण प्रामाण्यमिति) '. नानुमानोपजीवौत्यर्थः, 'संसर्गानुमानादिनि कर्मत्वादिकमाधेयतादिसंसर्गमं घटादिमत् तेन संसर्गेण सविषयकघटादिविशिष्टज्ञानबदुमपदमारितवादित्यनुमानादित्यर्थः । न च भ्रमात्मधर्मशिष्ट ज्ञानमादाय व्यभिचार इति वाच्यं । परेर्धमानन्धुपगमादिनि भास्स्ः। एतस्य ववज्ञानानुमानोपजीवित्वन्तु कर्मत्वविषयकघटविमिजामस्य हेतुघटकवेनं तस्मिद्धिद्वारा भोथं । 'वाक्यार्थसिद्धी ghr'r' maandiikhaansaakssaarthssidd'ii, 'मा' जीन्धिक्काप्रय, अनुवादकत्व' टहीतग्राह्यानुभवमानजनकल्यं स्वममानाधिकरणबाध्यवहितपूर्ववर्ति-स्वभमानाकारनिश्चयविषयविषयक-तविशेषकतमकारकानुभवमाषजनकत्वमिति यावत्, स्वपदमनुभवपरं, न सु ममाणमिति शेषः, अग्टही याचनुभवकरणत्वम्यैव प्रामाण्यपदार्थत्यान् । अमहौताउनुभवकरणवञ्च रहौतग्राहीतरानुभवमा रकरणावं, तस खभमानाधिकरण-खाव्यवचितपूर्ववर्ति- समानाकार निश्चयविषयबिस्स्न्-r`indh-nnsjaandaanumr'ghl, मालालाल् ज्ञ्ग्कि रुमी mr'iy'laar'mbi-नाबिला naaruy'aari वकलावविधताप्रकारितामालित्वमिति भावः । तदभावादिति बकुरभाषेन वलज्ञानाद्यनमानाभावादित्यर्थः, 'स्वातमध्येण वडा-- साधनुमा विनापि शाब्दबोधजनकत्वेन, 'वेद इति वेदखले (1) प्रमावनितीति ख.
Page #92
--------------------------------------------------------------------------
________________ aaphaajyr'iiy' म्र्माह्ः / shnibl| इक् रुम्कामीन् जीबिज्ली प्रत्ययाल्यथानुवादकतापि न स्यात् लिङ्गस्य पूर्वक smi) jyaadi nissijn nthrilaa| anaarmaanii aami paanyjaabi aannsii l niskyini te---------------------------------------- kumaariin ghe:, 'sbaasyaakini kssughaalaaludaa ss sbiiy'aaniikhaaghi:, 'smthni mbil jmby'aa मया खौकिकम्बले विरहे इत्यर्थः, 'अनुवादकतापौति rahautaaanthiy'aamiilii , kaam anaakaabini saa:| gnt sblpaanaamaalaalaar maastmmnniil sbmb - maalkhiiy'aa iimaalmbnkaaluminiy'aa: laalpibsh slnggaa khaambaasghttmby'aa jinisngg ghnyjimun smaa, ' bhini, 'muulmbi'2) iimaajkeikh - lli, sjinaa' alinir'ilaa, dbiindir'aa kintu baandhl gunmni naa| sbaadhgaadhini, ksslaamii jiicchimaatr du:, 'asindhaan mill smkaal r`imi aass, bhuni jiindhiruussaakt shngkaamiimaa s liaam jinn aam+llissnniiy'| dbiii jhir'uulaay' mngglkaablaal jiir'uuikssmaakssldhaarme * jiy'aa sulgnnmaadhaan sni ( khuniilcrmiini / " ( mujibiini /
Page #93
--------------------------------------------------------------------------
________________ तोता ना चक्षुरादेस्तथान्वेन तच्छायामपि प्रमापनत्वात् । भायमानं करणं सन्देहे न निश्चायकं लिङ्गादिति चेत् । न । संशयो hi1) न वाक्ये तस्य निवबात न तजन्यवानप्रामाण्ये तस्य तदुत्तरकाली सादासोमायनिकये च न सत्संशयः प्रायोकलच तापदार्थवसत्यदार्थज्ञानवदुरुत्वं, तथाच तनिश्चयादेव वाक्यासिधा गब्दशासादकावमिति भाव्ः। 'तथालेम' कचिभ्रमजनकत्वेन, 'नछमायामपि पाइरूपमाधारणधर्मदर्शनेन धमजनकत्वमझायामपि, चाच भमानकपमंगयो न प्रमापति प्रतिबन्धका व्यभिचारादिति * भावः । प्रमाणविशेषफनो प्रति संशयः प्रतिबन्धक इत्यागकते, भायमानमिति चक्षुरादिय न जायमामकरणमित्यर्थः, 'लिङ्गभिनि ny'aa ब्य्स्स्त्ति-kaamnaamby'aahmaantlipinslnggmityarthaH, तथाच लौकिकवाक्येन मंगवसत्त्वे कथं नियोजननीयः । एमचाप्तिवलेन संभयाय प्रतिबन्धकमादिति भावः । मनु व्याप्तिवलेन प्रहते कम्य मंशयः प्रतिययक उच्यते, किमानपूर्वोभन्देहः, नदवायजन्यज्ञानमामायसन्देशः, श्राप्तोकायसन्देहोवेनि क्रमेण दूषयति, . 'भामोहौति, 'न वाक्ये' नानुपूर्वी, 'त' पानुपूर्फ विशेषख, 'तम' तन्नन्यज्ञानप्रामाधमन्देहखा, 'तयुत्तरे नि तम्मन्यज्ञानोत्तरकालीमलादित्यर्थः, तथाच तस्य कथं प्रतिबन्धकतेति भावः(1) / (1) सन्देहोहोति क्ः। (9) सस्य निधवसावादिवि क. भर पाच तस्य कर्ष संशयः प्रतिबन्धक इति भाव इति ख., m.| . 82. .
Page #94
--------------------------------------------------------------------------
________________ शव्यायायुरोपतये शब्याप्रामाण्यवाद । नत्यान, नांतोतत्वे तविजयस्यानावात्म नु वीर पातोक्तस्वसन्दोहे वाक्यार्थधौर्नेति तनिश्चयोहेतु तथा समाधागोचरयथार्थवानजन्यत्वग्राहकात) तदा बौविनोऽनुमानात् वाक्यार्थधौरिति चेत् । n। वेद ------ ------------------- 'ननिश्चयस्थानालादिति, प्रमाणाभावादिति भाव्ः। तचाप अतोभावनिययो यदि हेतुः सासदैव तमिवविधटमद्वारा तया: प्रतिबन्धकः स्थान वेवभिति(1) तछंभयोऽपि न प्रतिबन्धकः । र भजनकत्वमंशय एवं प्रतिबन्धकोवलम इति वाच्च । विरोध्यविषयकतया लिङ्गेऽप्यप्रतिबन्धकवेम व्यभिगारादिति भावः । 'लोके लौकिकवाक्यस्थले, 'प्राप्नोतवन्य' तत्पदार्थतापदार्थकामान्यत्वस्य, मन्दहे व्यतिरेकनिलये च, तषिश्य इति, पायो ऽयदष्यतिरेकनिश्चयव पब प्रतिबन्धकः नविषयत्वावचिनाररिति नियमादिति भावः ? 'वाक्यार्थगोचरेति तापदार्थवनपदार्थ. शामजन्यवरूपानोकालय याहकादित्ययः, 'सदुपउविन इति - बीषि) तदुपउयान् मापदार्थ तत्पदार्थानुमानादित्यः, 'का-' वार्धधौरिति सर्वत्र शब्दयोधात्पू वाक्यायौरित्यर्थः, तथाचा ..................... (1) वानिययस्यानिकवादिति का। . (1) वाक्वार्धगोचरयधार्थ ज्ञानवानन्धत्वग्राहकादिति का 11) ब चैवमितीति खत, m.| .. . (5) बद उपनीति बख्य इति वानीविरिवः । ..
Page #95
--------------------------------------------------------------------------
________________ LawRTER W.82 -- HOM TIVAH ' Amerion Paek . " ' .. LyrIRL sA kintrssi जाण्काबाजान् न्लिनी मुकारेण madhamAnamAndAdivAkya'pauruSeyavAbhimAnita जोगीडमीमांसकस्वार्थनिश्चयान । न चासौ. मालिः, साभकाभावात् पौरुषेयत्वनिश्चयदशायामपि तस्व. बादकः मन्द इति भावः । पानी कमिययः किं शाब्दप्रमामाचे(1) dbiaar'ii, जि बा जीन्दिन् घाबी, jiir'uuinnl स्मार्त्त् काक् मा.2), नाच इत्याइ, 'वेद इति, 'तट्रहितस्यापि' विषयतयाः प्राप्तोंआषानरहितस्यापि, 'मामय नि भाब्दबोधजनकत्वानुभवादित्यर्थः, तपय पीत्यादिः, न द्वितीय रत्याह, सदनिश्चयेऽपौति प्राप्नोलबानिय शैत्यर्थः, 'अपौरुषेयवेति पुरुषाप्रणीतयेत्यर्थः, 'गौडेनि, दाक्षिणात्यादीनां वेदाभिज्ञतथा तत्र वेदवचमाभावादमौरुषेयत्वचमोम सम्भवतीति भउडेत्युको ऽन चासो धान्तिरिनि, तथाप धीजिह्म्राल् saaniy'aa आम्ल्लिः baar'iir'i भावः । अमलाभावे हेतुमाह, बांधकामावादिति विषयानाधादिति भावः । भ्रमवाना देवसरमाइ, 'पौरुषेयत्वेति, 'नयमपादिवाक्याजन्यशाब्दबोधस्य, 'तथासार apauruSeyatvAbhimAnadojnggilissaamaajaahr'laalbilaa, shmpaa ध्नि प्रीत्यौलमनुभयोति. भावः । यहा नपालान्' तथालाप: HERO Fat अब्दमात्र इति * गा ! ...(2) शौकिकबाका इति ka0 " 3.1.. ...
Page #96
--------------------------------------------------------------------------
________________ शब्दाख्यतुरोपरखण्र्3e शब्दाप्रामाण्यवादः । 6 न चासंसर्गाग्रहमाचं तन, अर्थस्य तथाभावे असंसर्गाग्रहत्वे स्ण्स्र्गाच्छ्दाय्त्त्ः। न चाप्तोतत्वनिश्चयरूपकारणबाधात् संसर्गज्ञानबाधः, व्यभिचारेण हेतुसायामेव बाधात् लौकिकन्वेन जाते तदङ्गमिति --..-.-. .. . ------------ -- . .--..----...--. ... ... ... ... ... ... ... भ्रमवापत्तरिति यावत्. विषयकृत लक्षण्याभावादिति भावः । 'न सासंवर्गनि, न चैवं ततः संवादिनौ प्रवृत्तिन स्यात्तस्याः विशिष्टज्ञानसाध्य नादिति वाच्य्। गुरुमये असंसर्गाग्रहस्यैव गंवादिवृत्तापि हेसुलात् । 'अन्य' विषयस्य, 'तथाभावेऽपि' अबाधितवापि, यद्वा 'अयम्य वाक्याथमंसर्गप्रस्ट, तथान्येऽपि अनुभवभिन्येऽपि, 'मंसीकेद नि, मानाभावादिति भावः । "हतताया वति, मंसर्गजानस्यानुभवसिद्धलादिति भाव्ः। बतौयमागते, 'लौकिकत्वेनेति लौकिकत्वेन भाते लौकिक इत्यर्थः, अन्यथा लौकिकलम चातस्य वेदमा नुवादकतापनः । 'माङ्ग महकारि, मन्वादिवाक्यन्तु अपौरुषेयवाभिमानदायां न लौकिकत्वेन जातमिति मोहयभि दार इति भावः । 'मानामावादिति । न च यासंगत्यादिव्याप्तिरेव(2) मानमिति वाच्य । तस्या व्याप्तरव्यभिचारमंशयप्रतिबध्ये व्याप्तिजाने व्यभि र तमोकलेन सान इति । (2, 'समकदापति व मंसच्छिदः' इति कस्यचिन्मलपुस्तकस्य पाठः IdRATIkAkAramAnAnumIyata इति । (3) यतसंशये यद्यतिर कनिराये च यद नुत्पत्तिस्तनिश्चयातन्त्र कारणमिति स्थानिय नेत्य्र्थ्ः। 12
Page #97
--------------------------------------------------------------------------
________________ तवन्तामण चेत् । n। मानाभावात वावार्थस्यावत्वेन लिङ्गाभावेन तवाहासम्मवान । ननु अनासोक्तत्वशङ्काव्य-- दासोऽङ्ग स च वेदेऽपौरपेयत्वनिश्चयात् लोके चा चारान । ग्रावासावा वग इवेन व्यारेकनिहायविप याय इत्य3 यावायत: योग्यतालतिरे कनिश्शयस्यापि मायामानामा हितया गन्दा मादाय योग्यतायां व्यभिचारमा दायोजक लागि आनः । यार्थस्थति, वाकार्यस्य', 'अलग अन्वय बोधाला मनोन, तमिमोहत्या माध्यानिया मिरू माध्ययास होनस्य कन्या पदावनेत्यर्थः प्रदा वाय यस्ता । पूर्व012 : किन याभिरिका चिन्ता , मा भकारकत्या मवादादेल का प्रयोधागामानामा चत्यर्थः. 6कारणा) पर कौरझम दे योग्य ता : सप व प्रकारका ज वादि . 2. नः । के 7 . मायगति, लि कारण, नाम: सदभावादियो न हात: .. पूर्ववित्याः । / श्राम पियाजनक 'पि प्रयोजनालातदादीत्याम. (1) 'मन्विति, "मी सप्रेथोर पुरुषायणीतत्वे कार्गः, स्म' पालो कना 111 यशात् पारमानिनि , - 1 लयबाशा चका परमात ज्ञानाभावेन चेत्यर्थ तितक तब मांगा द्तिया। (4 थाहोत्यादिः नावतीत्यन्तः 8. 30, ग-विकिपुस्तकहये नास्ति ।
Page #98
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयखण्डे प्राब्दापामाबादः । 61 तोतत्वावधारणादिति चेत् । n। तस्याशक्यत्वात् । यदि चापौरुषेयत्वनिश्चये सत्येव वेदादर्थप्रत्ययः (1) तदा दोषवत् पुरुषाप्रणीतत्वे सत्यानाङ्गादिमत्यदस्मारितत्वेन वेदे पदार्थ संसर्गसिद्विरस्थिति वेदोऽप्यनुवादका स्यात् । तदुक्तं, "व्यस्तमुदृषणाशङ्कः मास्तित्वात वधारणस्य, 'अशक्यत्वा दिति चयबोधात् प्रागित्यादिः, वाकायसापूर्ववेनाशोमवार, मायापमिः तथाचानाप्तो मावशा काव्यदामा - नाङ्गमति भावः । ददमुपलक्षण तक शायुदामन्थाइत्वेऽपि यत्र कार र विर हा शहाविर हस्तचागनवाद कायमम्भवाचे त्यपि द्र । दापन्न रमाइ, 'यदि ऐति, 'तदेति, एने यदायीम्तात्प विषयमियःमर्गवन्त इति माध्यादि, दोषवा दति, योग्यवाको शनिआरवारपाय मत्यन्न पदोषणं । न च रच योग्यताविरहान राभिचार ति वालां। श्रादिपटेन योग्यताया अपरिग्रहात् । मच निमम्बादिकया क्ये व्यभिचार दक्षि नाय । प्रादिपर्दैन तात्यर्यपरि ग्रहान् । 'पाकाहाण्या है विस्त पूर्वम त्या का पहा संसर्गमिद्धिमिति, शाब्दबोधात्प्रा गित्यादिः । 'समिति प्राचार्यचर और यौति शेष: 9 / 'व्यमति, 'यम्ना' विगता, 'दूषणाशा' बकवणामका येषां पदानां एतादृशे पदेः ममारिततात, 'प्रमो' ... .... - . 1) दादमिश्चय इति ya0 / 1) उद्य्नाचारित्य्र्थ्ः।
Page #99
--------------------------------------------------------------------------
________________ satvacintAmaNau padairamau / anvitA iti) niau~ te वेदस्यापि न लत्कुतः । न चैवं शब्दस्य प्रमाणत्वमपि, अनुमानादेव वाक्यार्थ्प्र्मोत्प्त्त्रिति। प्राभाकरास्तु व्यभिचारिशब्दव्याहत्तमव्यभिचार्य पदार्थाः, 'अन्विताः' परस्परसंमर्गवन्तः, 'दति निणों ते' इत्यनुमारे बेदस्यलेऽपि शाब्दबोधान् प्रागर्थे निर्णोते, 'वेद स्थापि'. 'नन्' 'प्रन्वादकलं. न कुन इत्य वयः । दूषणान्तरमाह, न चेति न बेलार्थः, 'एवं सर्वत्र शाब्दयोधा प्रापदार्शसंभारमानम्माम्यकदे, 'प्रमाणत्वमपि वाकार्यवोधजनकत्वमपि, पिहानीति ॥ / 'अनुमागादेवेति, पाग्दमावयन एवानुमान देवाभिमानक्याप्रमात्यले. शब्दस्य संसर्गप्रमाजकत्वक मनायां प्रयोजनामा मात्र कपिञ्जलानाम्न नेता दी कपिन नएदायविषयका बन्द कार कप्रतोतिमिनि मामान्यतस्तात्पर्यग्रहोऽलित इति कमञ्जमा - भदायावन किया जाना दोनानुनाद: लोनयन च विशि तात्पर्यज्ञानस्य pNcitt। ग्टहीतग्राहिमादानभरकरणतया लौकिकशब्दोऽनुवादक मिनरलाग्यलि, 'प्राभाकर स्वित्यादिना.'5) 'यभिचारिश ति प्रगितिस्वरूपा गोव्य यावृत्त मत्यर्थः, यदा चिन्म - (2 / 'पृटी । : असो कि योष इति ! ॥ प्रयोजनाभावादित्याय निव, ga0 / / / कमिजल गादिः प्रामासार विवादिन्यन्तः पाठ. खगचिकित पुस्तकादय नास्ति ।
Page #100
--------------------------------------------------------------------------
________________ शब्दाचख शब्दाप्रामाणवादः । नुगतप्रमाप्रयोजकमुपेयं यदभावादनातोक्तवाक्याद प्रमा अन्यथा कार्यवैचिचा) न स्यात्, तच ज्ञात , स्वादिप्रवृत्तिहेतुज्ञानजनकव्यावृत्तमित्यर्थः, न त्वप्रमाजनक व्यावृत्तमित्यर्थः तैरप्रमानभ्युपगमात् 'श्रव्यभिचारीति निखिलप्रमाजननानीत्यर्थः किञ्चिदिति शेषः, 'श्रप्रमा' प्रमाविरहः, 'कार्यचिन्वमिति क्वचित्प्रमा कचित्तदभाव इत्येवं रूपमित्यर्थः । न चैवं मन्दमानाच्छ प्रति किश्चित्कारणभ्यपगमे तन्मते प्रमाथा - गुणजन्यत्वापत्ति:(9) प्रमात्वघटितधर्मावच्छिन्न कार्यतामवियोगिककाल रणाश्रयस्यैव गुणत्वात् तथाच तम्बापमिद्धान्त इति वाच्यं । शाब्दजामलमेव हि तस्य कार्यतावच्छेदकं न तु शाब्दममालं गौरवात् व्यावृत्त्यभावाविति न तस्य गुणत्वमिति भावः । परिशेषमोकय्यार्थ तत्स्वरूपाभिधाय तज्ज्ञानकारणाचं माधयति, 4) 'तति तछब्द 18) 19 मात् कार्य ka0 / (2) तथा भैरमा खोशिय तेषां मते कार्यवैचित्यम्य कारगावैचित्यप्रयोज्यदात्प्रमाश्रयावैचित्यार्थ प्रमात्वादणिनं प्रति गुणत्वेन प्रभात्यावमिं प्रति दोवेन कारयत्यमवश्यमुपेयं, किन्तु प्रमा नोक्रियते तेषां मने प्रसा-भ्रमयोर्वैचित्यासम्भवात् प्रमात्वावचि पति गुणत्वेन कारणत्वं निष्प्रयोजन कमिति गुगजन्यत्वापादनं सम्भवदुक्तिकमिति भावः । मामावर्त्तकं यते व्यप्रमा नास्ति तन्मते pramAtvamavyAvarksaafafa अर्र 1 (4) परित्यादिः साधयतीत्यन्तः पाठः ख-चिहितपुखकदये नाति ।
Page #101
--------------------------------------------------------------------------
________________ चितामा वृत्तिप्रमाप्रयोजकमित्यर्थः, 'ज्ञातमुपयुब्धत रति शाब्दबोध मतोत्यादिः, जामवृत्तिशाब्दबोधकारणतायां विषयतथाऽवच्छेदकामत्यर्थः, प्रमेयमावस्यैव स्खलिङ्गकानुमितौ ज्ञानोपयोगिवेन सिद्धमाधनवारणय भाब्दज्ञानेति । शादजामश्च स्वाविषयकत्वेन विशोषोयोन पदादिजन्यपदार्थोपस्थितिमिष्ठायाः स्वविषयकशाब्दजानकारणताया विषयतासम्बन्धेनावच्छेदकत्वमादाय न गिद्धमाधर्म । शाब्दबोधजनकोभृतज्ञानविषयन्त नार्थः भगवज्ञानप्रादाय नैयाविकम सिमाधनात् तन्मतेऽपि तच्छाब्दबद्धिं पति स्वरूपयोग्यस्य jaanaar'iir'hmaal ना maanaany'n यिमाम्बानि मन्तव्यं । 'जायमानकरण इनि, पत्र मानन्धर्थ: निष्ठत्वं, अचयसाम्य वैशक्षस्येम, तथा भायमानकरणभिष्टत्व भरि भानोपयोगिव्यभिपारिवेलपपलादित्यर्थः, 'जानोपयोगौधन ज्ञानपद) शाब्दयोधपरं, अन्यथा व्याप्तौ य्भिचारान्। भाथे विशिय ब्दिबोध--- प्रवेगात् यज्जायमानकरणनिष्ठले मति यजमानोपयोगियभिचारिवलक्षण्यं भवति तज्ज्ञानवृत्तिवाविषयतजानकारणताया: 1) विषयतया अवच्छेदकं भवतीति मामा-यतो काप्तिम्लाभाय मामाखतो ज्ञानेत्युक्तं, हनुरादिमिर पित्ताधभावे भूयोऽवयवेन्द्रियससिक प प्रत्यक्षमादाय व्यशिधारवारणाय स्त्य्न्त्ण्। आयमानकरणत्वञ्च जामावच्छिन्नतत्प्रमाकरणतावत्वं, अन्यथा चक्षुरादेरपि भायमानत्वेन करणत्वेन च तवृत्तिभूयोऽवयवेन्द्रियमन्त्रिकर्षादौ -- - - (1) दितीयज्ञानपदमिति k। (1) तज्ञानत्तितमभानकारणताया इति ख, g.|
Page #102
--------------------------------------------------------------------------
________________ MAHESHARE मुपयुज्यते भायमानकरणे, ज्ञानोपयोगिव्यभिचारिवै यभिचारतादवस्थ्यात् चुरादरप्यनु मिति प्रति ज्ञानावच्छिनतस्करणतायत्वेन तदोषतादवस्थ्यमिति तत्प्रमेति, ज्ञायमानकरणधूमादिनिष्टरूपादौ व्यभिचारवारणाय तज्जानोपयोगौनि, उपयोगित्वं कारण-कारणतावच्छेदकमाधारणं, तो न दृष्टान्तामङ्गतिः । माध्याभावनिश्चयाभाव-तवाप्यवत्पक्षनिश्चयाभावादिषु(2) व्यभिचारः तस्यापि जायमानकरणलिङ्गमिष्ठत्वात् तदनुमितिजनकत्वाञ्च, एवमात्मलिङ्गकानुमितौ कारणीभूतपरामात्ममनःसंयोगानुमितिमागभावादौ च व्यभिचार इति तद्वारणाय 'व्यभिचारिवलक्षणयस्वेति व्यभिचारिव्यावृत्तवेत्यर्थः, तदर्थच प्रमेतरशानजनकावृत्तित्वं, प्रमात्वमनुभवत्वमाचं, तथाच स्पतिजनकात्तित्वं पर्यवमितोऽर्थः, यथाअते तन्मते भ्रमाप्रमिया अप्रमियापत्ते:(2) / एवञ्च माध्याभावनिखयाभावादी आत्मलिङ्गकपरामर्यादौ तादृशानुमितिप्रागभावादी पक्षतादौ च न कापि व्यभिचार : तेषां स्म्निज्म्कात्म्त्त्त्वात्। .. भात्मा तु न शायमाभकरणनिष्ठ इति म तत्र व्यभिचारः । न 1 सच सूर्यक्रियायां कालत्येनाधिकरणत्वेन वा सूर्यलिङ्गका मितिहेतभृतायां व्यभिचारः, तदितरोपयोगिताया एत्र shetkrnnaan। केतिक 'यभिषारिवलक्षष्यत्वं' धमाजनकत्वं, भ्रमत्वं प्रमेतरजानत्वं प्रभावमप्यनुभवत्वमात्रमेव, तथाच सत्यजनकत्वं पर्यवसि (1) साध्यामावनिमयाभाव-साध्याभावयाप्यवत्पक्षनिश्चयाभावादिष्विति (1) प्रमेतरज्ञानाप्रसिद्ध्यापत्तरित्यर्थः । ख, ग ।
Page #103
--------------------------------------------------------------------------
________________ सत्यचिन्तामणैः ........ .. तोऽर्थः, प्रकिय क पदार्थ तिजनिका किन्तु तस्या ज्ञानमेषेति न दृस्स्त्तानाम्तिः। अजनकत्वञ्च जनकतावच्छेदकशून्यत्वं नातः सात्यत्यनुपधायिकाथामात्मलिङ्गकानुमितिजनकोभूतपरामर्शात्मम-. नःसंयोगादिष्यको व्यभिचारः, जमकता व जायमानलिङ्गत्वावजिल्ह्म्नाम् भीघ्लीय्ज्ञ्क्ल्प्ना 2 आम्मा ब्ल् वस्तुमावस्यैव ज्ञायमानलिङ्गविधया प्रमेयसामान्यात्मककूटलिङ्गकामुमितिस्थानाभिषिकभाध्यस्मृतिजनकत्वेऽपि नाप्र्सिद्धिः। न वा व्यानि-यथार्थनात्पर्यकत्वयोरपि कुत्रचिटु बोधकविधया स्मतिजनकत्वेऽपि दृष्टान्नामिद्धि-स्वरूपासिद्धौ । पचता च परनये मान्मितिमनिकेमि(1 न तत्र व्य्भिचार्ः। न वा मलिङ्गकप्रमानुमितिभागभाव व्यभिचार इति वाच्य्म्। प्रागभावस्य तैरनभ्युपगमात् तजज्ञानानधिकरणलेन वा ज्ञाथमानकरणस्य विशेषणीयत्यादित्या अन्ये तु 'झायमामकरण इत्यत्र मातम्यर्थः जन्यत्वं, अन्वयशास्र जाने, तथाच 'लायमान करणजलजालोपयोगिभिचारिवैसाक्षानवादित्यर्थः, यज्ञायमानकरणजन्ययज्ञानोपयोगिव्यभिचारियलक्षणभं भवति नज्ञानवृत्तिवाविषयकतज्ज्ञागकरणतायां विषयतया अवच्छेदकं भवतीति मामान्यमुखौ व्यात्रिः, भूयोऽवयवेन्द्रियमन्त्रिकर्ष सक्षुरादिनिष्ठपित्ताद्यभावे च प्रत्यक्षमादाय व्यभिचारवारणाय जायमानकरणमन्येति यज्ज्ञानविशेषणं, मदर्थश्च ज्ञायमानत्वटि(i) परैनुमितिधामस्वीकारात् न तेषां मते. पक्षलाया हेतुत्वमिति तात्पश्य
Page #104
--------------------------------------------------------------------------
________________ t , n : sr' : , , ,' ' '.15 ' ' | / / ' संविधिकारात: पनामा अधुरादरपि शांवमाखात aalaa aalikhaa sb9e gunyjlil phenaay'aakhaa, dil b mustaar'ikti| anulibi asmiiy'aar' maajaah miy'aa| mihiini, eshiy'aabissbly' khulnaa epril, phl dlbl, gaan skhi, khaalaal khlkhlaajl, mhaakh nilaambaar lmbinii, skaadhaabijhaanaar'iiti aatmaar'aa, adhii yubl| khaal buk laakh naamibiy'aay' e alikhaay' / esb adhiliminaaljisaashliH, ; बादापि मामाता सविचिनविरोधक-सांवधिका shsaabaahii misaakir'i ख्र्`| : | 'स्नि, स्बि खाग्ल्, ब्ल् स्बाल्लीग् अमि| y नि alngklingkaar'ikhr'hmaalaalaa लिलेर् ग्न्धे अब्लीनि दालाली आर्स्सिः ssttl giissikaa the-ghnaalaa , sbnii n dhuuy'aa li| Rlir'ilaar'aay'nsr'liim khaalaarii akhir' r'ikh| ekhaamaakhilkhini "(9iinaamaalini , maa| 1 . ! | ' * ' 8 + -
Page #105
--------------------------------------------------------------------------
________________ 7 ताधिनतामयी अन्यथा शब्दाभासोच्छेदप्रसङ्गः । न चाप्तोक्तत्वं तथा, संवादात प्रमाणे भुकोदौरिते भ्रान्तमतारकसंवादिकार्यतानिहापितोपयोगितावद्धवतीति विक्षणीयत्वात् । नच तथापि भूयोऽवयवेन्द्रियमधिकर्ष भितार इति वाच्यम् । जायलाल्म्निम्ज्जिह्म्बान्धक्स्स्माप्नीति बिस्स्र्थी वात् । न प तथापि परामर्थ व्यभिचार इति वाच्य्म्। सामान्यावे मतौत्यनेन इतोविशेषणीयत्वात् पक्षता-प्रागभावादिश्च मैतम्भतेऽनुमितिहेतुरिति म तत्र व्यभिधारः । अचानकुततर्कमाइ, 'अन्यथेति यदि वरूपसदेव तात्पर्य हेतुः न तु तनिश्चय इत्यर्थः, 'शब्दाभासोदेति तात्पर्यगन्देहदायां भतात्पर्थकशब्दात् प्राब्दासुत्पत्युवेदप्रसङ्ग इत्यर्थः,(2वस्तुगत्या तात्पर्यत तन मावेन तदर्थान्वयबोभसावादित्यर्थः । __ परे तु 'अन्यथेति भवन्मत हात शेषः । शब्दाभामेति घटोऽसीति वाक्ये घटाभावतात्पर्यभ्रमे घटाभावबोध: (2) म स्थादित्यर्थः, तात्पर्य परिषयितुं प्रयोगकाग्नरं निरस्थति, 'नवेत्यादिना, 'प्राप्नोतल प्रतवाक्यार्थगोचरयथार्थज्ञानवदुरुत्वं, 'तथा' pramAprayA~akaM, 'संवादान' संवादिपत्तिजनकलात्, अबाधितविषयकलादा, (9) (1) इत्यर्थ इत्यनारं "यहा अन्यपरादन्यपरत्वनमे यत्र तात्पर्य तदर्थ बोधानुत्पत्त्युच्छेदप्रसा" इत्यधिक पाठक-चिहितपुस्तके वसंत इति । (1) घटामावभम इति ख., g.| (1) बाधितविधयकयोधनमकवादिति का।
Page #106
--------------------------------------------------------------------------
________________ . .. 3 - AhN ' 1 " / -Kh AILOPM S ALL ( e TAMARHI sksip चाय बेद पदभावासावानुमान याभापारिक व्यातविमानावाचभावे वा तहत एव मन "प्र्त्याय्क्त्वात्। 'धानति, धान्प्रतारकस्य भमरूपविशेषौदर्भनेन वाक्यार्थगोपरपथार्थवानवस्वरूपातत्वस्थासम्भवादिति भाव्ः। 'वेद इति मूर्खपत्रमानद इत्यर्थः । ननु भवनथे वर्णनां नित्येकतवा एकादिवाकोऽपि भिवकमादायानोकत्वमस्ति । न च तथापि दैववशाम्पचे apUrvAsushiilaabilaassiiwssaangkmir'ili यान्। mjr'i तस्याप्रमाणत्वात् व्यवहारस्वसंमर्गापहात् अन्यथा वध्यमाएवार्थतात्पर्यहेतुनापोऽपि तपासतौकारात् । एवं धानामतारकवायोपिः प्रतवाच्यार्थाभिगोकताइवाक्योंदभिन्नत्वादाप्नोतवमस्ति भागप्रनारकमायोकापूर्वानुपूअउ कवाक्यन्तु नाचयकोषं जनयतिथिकारस्तु प्रमाणहात् मूर्खपगमानवेदोऽपि कदाचित् पण्डितपचनाम: वर्णनां नित्यैकत्वाभ्युपगमात्, अन्यथा वक्ष्यमाणतात्पर्षततायोपि तपामतौकारात् इत्यस्वरमादाह,(2) भानोजलासुमाग इति। मनु रोवाजन्यानपूर्वोकवे पति अर्थशामजन्यत्वमेव(4) विहं स्मारित्यतबाह, 'भावे वेति, 'तान एव' नलियत एव, 'प्रत्यायकावादिति (1) प्रमापकत्वादिति k.| . (2) मान्यधीनगमिति ख, ग । 1) इन्वरचराहेति ख., ग. दोगाभवावे saba dhaujanyavameveti sa., ga.
Page #107
--------------------------------------------------------------------------
________________ नाममातु ममम-प्रमाद-विपलिया karaNA"svAnAM परखर व्यभिचारात् मिखितमायापक अंत्यावकलप्रमादित्यर्थः । न घेष्टापत्तिः, सम्मादिशकादिवाक्ये मौमित्रोके च नदभावात् चर्णनां नियतका शब्दमा तदभावाचेति भावः । वापतकणं बद्धवस्तु प्राप्तोक्कलस्य प्रवनवाक्यार्थगोचर वाशायदुकालरूपय माम्दधौजनको mAnAvAzyArthagodharaadyaalr'lr'iir'uulaajmaalaalaahm naamr'ikaaphi jr'iikaal: naathaaeghaanlaadhur'iir'uulmbiignn pale veda-मौनिकोकोरव्याप्तेश्च वेदानुपूआ नित्यवादित्येक इगणं मार्। चितु धमजबकदोषाभारः अमायां हेतुः श्रमजमकदोषच म भमममादादिः परस्परं यभिचारात किमवाप्नोकवाभाव rati nr`ss sbaadhiikaal graasmaaiinubiy'aamiilngk sttl ghuur'uuijaaastavAtayupandhaka दूषयति, 'एतेनेति, 'धमेति, 'धमः' सधारणीवाक्यार्थगोकरोचकुर्भस इत्यर्थः, 'प्रमादेति, प्रमादः' अनवधानता, मा रक्षाक्यार्थज्ञानवरूपगोग्यस्य वारचारणीयवाक्यार्थमिश्चधनिब्न्ध्, घाग् मुझ्बिस्साक्स्साघ्दिनिब्न्धी ब्य्क्ति "विमखिति, 'विप्रतिमा' प्रतारणा, मा च एकरूपेणावगतान्यरूपेण बुबोधयिषा, 'करणापाटवेति, एकाविषयीभूतवर्णानसूचकरणसंयोगानुत्पादकाखौग-तदननुकूलकरणसंयोगः करणापा (1) सम्यगिति बा।
Page #108
--------------------------------------------------------------------------
________________ बाम 411. माग अभिचाराविरो" हेतु सा सोने भ्रमादित्यात्वानुमानादुच्चियते वेदे पौरुषेयत्वनिमयेनेति निरस्तं । श्रभिमतवाक्यार्थ माहेतुत्वं त दिया। चातोयद एवं, 'करण' कम्हादि, 'अन्थापकमादिति प्रत्येकमपि शब्दाभासर्द्धनादित्यर्थः, "चप्रमातुखमिति तोति शेषः । बाधितार्थकलमद्धाविरहः शाब्दबोधे हेतु, या चौककवाक्ये प्राप्तोक्तम्म निश्चयाबुच्छिद्यये वेदे चापौरुषेयलनिय पाहतो बाधितार्थकत्व शहाविरोधित्वेनाशोकनियो हेतुः । न चैवं दे व्यभिचारः, तत्र बाधितार्थकत्वशङ्काविरोधिनोऽपौरुषेयन्यनियचैव भावः । पडत 1 mfdayapi मतं निराकरोति, 'प्रतएवेति श्राप्तोला प्रथम मम्टतत्वादेवेत्यर्थः । 'कमिचर' बाधितार्थकलं, 'भ्रमादिन लेति वभुर्भ्रमादिशाभूलेत्यर्थः, 'vacchidyate' notpadyate, 'nikhayeneti, Here arfunArthakalazahA विरोधियेनानो नाम विखयो हेतुरिनि fe afternooner वरहः प्राब्दप्रमातुरिति मेइ (v) निवारनियोगोलिक । (1) विहति
Page #109
--------------------------------------------------------------------------
________________ अवचितामयी स्थापूर्वत्वेन साध्याप्रसिधे वेद सदोषपुरुषामसीतपदस्मारितत्वेन स्ण्स्र्ग्सिद्ध्र्त्वाद्क्ताप्त्तेच्। मापि दोषाभावः धान्तप्रतारकवायजन्याने प्रत्यक्षेणागृहीतसंवादे shbhaavaat। दोषाभावस्य हेतुत्वात् तब वाक्यं मूकमेव व्यवहारस्तु प्रत्यक्षादिति चेत् । न । वदन्ति तन्मत निराकरोति,(1) 'अतएवेति, भूति यथाश्रुतग्रन्थं मनामयन्ति । तदमत्, बाधितार्थकलश काविरहस्य शब्दाभासनाधारणतया व्यभिचारियाटावाभावेन तदूषणस्य पश्चतानुपयोगित्वात् । अभिमतेति प्रकृतेत्यर्थः, 'अपूर्वत्वेन' अन्वयबोधात्पूर्वमशतीतत्वेग, 'माध्यस्य' आपोकवरूपमाध्यस्य । म वध्यमाणतात्पर्थमपि प्रथमं दुर्यहम्नस्थापि प्रतवाक्यार्थयायायंटिकत्वात् इत्यरुधेरान, 'वेद इति, 'मदोषेति एते पदार्था मियः ममर्गवन्धः सदोषपुरुधामणेतपदस्मारिनखादित्यादिक्रमेणेत्यर्थः, व्यभिचार प्रोक्छेदार्थ अपौरुषेयखनिश्चय स्वावशकवेन भदोषपुरुषाप्रणीतत्वय विनम्बाभावादिति भावः । शत्र पदं मतात्पर्यकत्लेन विषणीयं तेम विसम्पादिशकोदौरितपदार्थेषु न व्यभिचार' इति थेयं । 'दोषा भाव इति, शायदप्रमाप्रयोजक इति शेषः । 'दोषाः' थम-प्रमादविप्रलिपा-करणपाटवरूपाः! 'तदभावादिति प्रतारणारूपदोषप्रत्चात् दोषाभावासत्वादित्यर्थः । भरते, 'दोषाभातस्येति, 'हेतस्वात्' भाब्दप्रमायां हेतुत्वात्, 'भूकमेव' प्रमित्यजमकमेव, 'व्यवहारः' :: (1) दूषयतीनि रस pA0 /
Page #110
--------------------------------------------------------------------------
________________ P (1) तचेतुत्वे विवादान वेदेश्य सुवादकतापत्तेय कि दोषाभावस्य प्रमा सरै दोषः कारणं तस्य च प्रत्येकं हेतुत्वे (1) व्यभिचार: मिलितस्य तवे (1) एकस्मादप्रमा न स्यात् क्षमाप्रवृत्त्यादिः, 'प्रत्यचादिति श्रसंमर्गग्रहादेति शेष:, तेन सर्वत्र प्रत्यच्चासत्वेऽपि म व्यवहारानुपपत्ति: / 'अनुभवेति, तदाक्यश्रवणानसरं ददं प्राब्दथामीत्यनुव्यवसाधादिति भावः । मनु कृतकारणबाधादनुव्यवसायस्य तचाप्रमात्वं कल्प्यते इत्यत श्राह 'तद्धेतुलैति दोषाभावस्य शाब्दप्रमाहेतुत्व इत्यर्थः । ननु अविद्यमानार्थप्रतिषिपाद विषारूपप्रतारण दोषः भ्रान्तप्रतारकवाक्ये च सानास्त्येवेत्यत श्राह 'बेदेऽपौति, दोषाभावज्ञाने सति सदोषपुरुषाप्रयोतपदस्मारितत्वेन लिनेन प्रथमं संसर्गसिद्धेः सम्भवादिति भावः । मन तुज्ञानमत्वेऽपि सर्वच प्रथमं व्याप्यादिज्ञानस्यावश्यकत्वे मानाभावात् वेद मानुवादकतेत्यखरसादाच, 'किचेति, 'श्रममायामिति, कारणं वक्रव्य मिति शेषः, अन्यथा श्रप्रमाप्रयोजकाभावात् safe farmer व्याकोपापचेरिति भावः । श्रप्रमा च तत्रये संसर्गाविशिष्टमन्गृहीतभेदं ज्ञानदयं तस्य चेति भ्रमादेदीयस्पेयर्थः, 'ताये' तवे । मतु दोषलेन कारणता खित्यत श्राह (1) अनुभवतापादिति kha0 / (1) तस्य च हेतुत्वे प्रत्येक व्यभिचार इति kha0 / (1) मिनितस्य हेतुत्व इति ka0 /
Page #111
--------------------------------------------------------------------------
________________ - 11.. साचिनसमझौ दोनो मत्येवं दोषत्वाननुगमः मिक्षितस्य तु ताले एकमाइम्मानुयप्रसका समान सावधान पवार्थतोपर्वकार्य हाम्दममामयोजक तब यबार्यवासाय 'धमादौमामिति भ्रमवादौनामित्यर्थः, 'दोषन्ने' दोषरूपत्वे, 'अनसुगम इति पूर्वजाभिषार इत्यर्थः, 'मिलितस्य' मिलनय, सवारूपापेशाबुद्धिविशेषविषयवस्येति थावत्, 'तप इति तत्पदेन दोषलपरामर्शः तथाच दोषत्वव इत्यर्थः, यदि च भ्रमाभाववाबिल् laahumaay'un स्न्धार्' smaandhr'naar'aajnyiapratiyogitAkAbhAvalena अनुगौशतानः धमादीनां अप्रमाक्स्सान्य् saalmnr' khr'aahmii baasnaar'nyjaabir'daal abishbaa तथापि वक्ष्यमाणतात्पर्यापेच्या धमायभाववतुष्टयान्य कारणले गौरवं विसम्बादिशकवाक्येऽनिप्रमश्वेत्यभिप्रायेणोपमं हरति, सम्मामाधवादिति, साधवादित्युपलक्षणं विसमादिशकवाक्यव्यावृत्तवाअत्यपि बोध्छ्। 'यथार्थवाक्यार्थति यदिशेक्षक-यत्प्रकारिका शाब्दप्रमा फोभना न्दिभेस्स्य्क्-ताप्र्कार्क्थ्यार्थ्प्र्तौतिप्र्योज्ञ्क्त्व्मित्य्र्थ्ः। न वनन्मते यथार्थत्वविशेषणं बाथै अव्यावर्तकत्वादिति वाच्य । सिद्धाको ऽगौरवादित्यममारं अस्यापि दोषस्योहनौयत्वात् । मनु मादृशमतौतिप्रयोजनकल न तादृशः नौतीकाअन्यत्वं वर्णमाबस्यैव तेषां नित्यतया भब्दमाचे. तदभम्भवात् । अथ नाद . 11) तधात्व इति का।
Page #112
--------------------------------------------------------------------------
________________ शब्दावतुराबखगई सूक्दाप्रामान्न्य्वाद्। प्रतीतिप्रयोजनकत्वं लोक-वेदसाधारणं सदभावादप्रमा स एव दोषः, न हि जात्यैव कश्चिदोषः, तहिशप्रतीतोछाजन्यानुपूर्वोकवं भानुपर्यों च तनये शब्दसमवेतपदार्थान्तरं सा च वर्णानां नित्यत्वेऽप्यनित्येवेति माममा इति चेत् । n। लौकिकवाक्यससाहेऽपि वेदाममहात् बेदामुपूर्यास्तन्वये नित्यत्वात् । नापि तादृशप्रतौतिजनकत्व, तज्जनकत्वं हि स्वरूपयोग्यत्वा) फलोपधायकत्वं वा, नायः लक्षणदिना सर्वस्यैव सर्वत्र स्वरूपयोग्यतया अव्यावर्तकत्वात् एकतात्पर्यकलौकिकवाक्यचापि अन्यविषयकातोतिस्वरूपयोग्यत्या 'श्रतएवान्यघटाभिप्रायेणेत्याद्यग्रिमग्रन्थासङ्ग तेश्च । न द्वितीयः प्रथमन्दुहत्वात् एकम्यैव शब्दस्य पुरुषभेदेन कालभदेन च भानार्थप्रत्यायकवादव्यवस्थितेः, 'अनएवान्दवटा सिप्रायेणेत्याद्यनिमग्रन्थामङ्गश्च तेन ग्रन्थेन वकुरिच्छानिरमादेव ग्वनिपटानन्चयबोधप्रतिपादनादिति । मैवं । साशप्रतीतो वोच्चरितत्वभ्य तदर्थत्वात्, उच्चरितत्वञ्च भापितत्वं न तु जन्मत्वं, तेन वर्णानां नित्यत्वेऽपि न हतिः न वा ईश्वरानभ्युपगमेऽपि मौदियोकेऽव्याप्तिः, इञ्च तनये वेदेऽयम्ति यथार्थप्रनौतीच्छया अध्यापनेव ज्ञापितत्वात् मूर्खपघमानवदम्त पण्डितपद्यमानवेदादभिन्न एव वेदस्य नित्यलात् नित्यानुमेथवेदे च तदर्थज्ञापकत्वेन जानमेव पृयकसामग्री वच्यत इति तवैव तम्य व्यभिचारी न दोस्साय्। न च तथापि तात्पर्यभ्रमेण तात्पयाविषयेऽपि विषया (15 तस्वरुपयोन्यत्वमिति sva0, ग ।
Page #113
--------------------------------------------------------------------------
________________ 1. सवचिन्तामणे घातकत्वाच धमादौनां दोषत्वं । अतएव मान्तप्रता मात् शाब्दप्रमाजमके व्याप्तिरिति वाच्यं । परनये तात्पर्यभ्रमेण शाब्दबुद्ध्यनभ्युपगमात् स्वरूपमतो यथार्थतात्पर्य्यस्य लाधवान् तद्विशिष्टज्ञानस्य र शाब्दधौ हेतुत्वात् भ्रमस्य च नन्नये विशिष्टज्ञानवाभावादिति भावः । 'कादिवाक्यच प्रमाणमियाद्यग्रिमग्रन्थन्तु नचैवोपपादयिष्यामः । ननु नदेव प्रमाप्रयोजनं यदभावात्पमित्यभावति कुतोऽस्य शाब्दप्रयोजकत्वमित्यत श्राद, 'तंदभावादिति, 'श्रप्रमा' प्रमित्यभावः,11) झमस्य तैरनङ्गोकारात्() / ननु दोषादेवाप्रति नियमात्कथं ततः मा स्यादित्यत आहे. "ग एव दोषैति, 'म एव' यथार्थतापर्यजानाभाव एना, दोषः' शाब्दप्रभायां दोषः । मनु तदभावस्य कथं दोषत्वं दापत्य जाति पलादित्यत श्राह, 'न हौति, 'दोषः' दोषव्यवहारविषयः, तथाव दोषपदशक्यतावच्छेदक न आनिरित्यर्थः, जानवादिना माझादिति भावः(2) / भषेयं तदभावस्य दोषले कथं भ्रमादिषु दोषन्यवहार इत्यत गाह, 'नदिधातकत्वाञ्चति शाब्दप्रमाकारणौमतस्य यथार्थनापर्यस्य विधातकत्वाचेत्ययः, 'तविंधातकत्वं तदिरोधित्वं, 'भ्रमादौना' भमसमाद-विप्रलिमा-करणापाटवाना, 'दोषत्वं' दोषव्यवहार विषयत्वं । ..---.-..-..... ... . ....--- --- (1) प्रमाया अभाव इति ख, ग । (2) तगयेऽनङ्गीकामादिति ka0 / (2) ज्ञानत्व शून्ये पित्तादिदोघे दोषत्वं वर्तते दोषत्वशून्ये दोषानात्मकज्ञाने ज्ञानत्वं वर्तते दोषात्मक ज्ञाने ज्ञानत्वं दोषत्वञ्च वर्तत इति साइय्यं ।
Page #114
--------------------------------------------------------------------------
________________ shbdaasytraavruushbdaapraamaannyvaadH| रकवाक्यं शुकादिवाक्यच्च प्रमाणं संवादात् । अतएवान्यष्टाभिप्रायेण मेहे घटोऽस्तीत्युक्ते यच घटान्तरं दृष्ट्वा तमानयति तपान्यपरत्वाच्छन्दो न प्रमाणं व्यवहारस्तु प्रत्यक्षादेव यष्टीः प्रवेशयेति च मुख्यार्थबोधे यद्यपि स्वप्रतौतविपरौनप्रतिपिपादयिषायाः प्रतारणाया न यथार्थतात्पर्यतिरोधित्वं भान्तप्रतारकाम्यले तत्त्वेऽपि यथार्थतात्पर्यमत्त्वात्, तथापि अविद्यमानार्थप्रतिपिपादयिषारूपप्रतारणेव दोष इत्यभिप्रायेणैवेद मुकें। 'अतएव' यथार्थतात्पर्यम्य शाब्दप्रमाप्रयोजकवादेव, एवमग्रेऽपि, 'धान्तप्रतारकेति, तत्रापि प्रतारणानुरोधेन प्रकृतवाक्यार्थगोचर यथार्थप्रतौलौछायाः मत्वादिति भावः । 'शकादिवाक्यचति, यद्यपि तवयं ईश्वरानन्युपगामात् शुकादिवाक्ये न यथोक्रतात्पर्यभन्मत:(2) तथापि कादिवाक्यपदं शिक्षकोतवाक्यसमानाकारशकादिवाक्यपरं, तर नये वर्गानां नित्य तथा शिक्षकपुरुषमादाय यथोक्ततात्पर्यसनावात् । देवशमम्पन्नापूर्वार्थकशुकादिमानोक्तवाक्यन्तु न प्रमा कावहारस्लमर्गाग्रहादिति भावः । 'अन्यघटाभित्रायण' नौलघटा भिप्रायेगण, 'घटान्तर' पौनघट, 'अन्यपरत्वात्' अन्यमाचतात्पर्यकत्वात् नौलघटतात्पर्यकत्वादिति यावत्,(2) 'म प्रमाणं' न पौतघटे प्रमाणं, न पौनघटविषयकामतिजनक (1) धन्यसवर्तिघटाभिप्रायेणेति kha0 / (9) न यथोक्लवाक्यार्थस्य सम्भव इति ka0 / / / पीतघटातात्यरक्षकत्वादिति यावदिति kha0, ga0 /
Page #115
--------------------------------------------------------------------------
________________ Sarafanat na प्रमाणं यत्परः शब्दः स शब्दार्थ इति न्यायात् । तञ्च तात्पर्य्यं ज्ञातमुपयुज्यते ज्ञायमानकरणे ज्ञानोप h' मिति यावत्, 'व्यवहार स्थिति पोतघटविषयकव्यवहारस्त्वित्यर्थः । raft यथा शुकादिवाको पि शिक्षक वा कामादाय यथार्थतात्पर्यसम्भवः वर्णानाचइइकरूपलाभ्युपगमात् तया मौलघटमात्राभिप्रायप्रय गं घटोऽस्तीतिवाक्येऽपि पौतचटाभिप्रायक पुरुषान्तरौयगेहेघटोऽस्तौतिवाक्यमादाय पीतष्टतात्पर्यकत्वात् कुतो न पीतटे प्रमाणं, तथापि घटान्तरपदं न पीतपटपरं श्रपितु यद्धप्रतीतो गेहे घटनीतिक कदापि केनापि 7 नोवरितन्तदुघटयतिविशेषपरमित्यदोषति । 'यष्टौ प्रवे शयेति चेति, अतएवेत्यनुषज्यते, 'मुख्यार्थबाधे' कर्मविशेषकर्याप्रकारकोधे, 'न प्रमाण' न प्रमिति, 'यत्परः दर्शनात्पर्यक्र: (1) स शब्दार्थ:' शब्दजन्यामितिविषय, तात्पर्यभ्रमेण च न शाब्दप्रमेति भावः । एवं सामान्यतः शाब्दानामयोजकले pakSafear ज्ञातोपयोगि माधितमिदानीं विशिष्य तात्पर्यत्न पचयिला जातोपयोगिलं माधयति, 'तञ्चेति श्रतो न पौनरुआथ, 'ज्ञातमुपयुज्यत इति ज्ञाननिष्ठखा विषय शाब्दबोयकारणतायाः विषयतासम्बन्धेनाव छेदकमित्यर्थः, यथा श्रुते कक्रमेण सङ्गतेः, 'ज्ञा-यमानकर इति श्राधेयत्वं सप्तम्यर्थः श्रन्वयथास्य 'वैलचले, 'जानोपयोगी ज्ञानपदं शाब्दबोधपर तथाच ज्ञायमानकर वृत्तित्वे (1) यत्र यदर्थतात्पर्य्यक इति कः ।
Page #116
--------------------------------------------------------------------------
________________ पदामामालपास! योगिव्यभिचारिवैलक्षण्याद्याप्तिवच्छतिवञ्च,(1) अन्यथा अन्यपरादन्यान्वयबोधीन स्यात् इति शब्दाभासोच्छेद मति शाब्दबोधोपयोगिव्यभिचारिवलक्षण्यादित्यर्थः, यज्ञायमानकरणवृत्तिवे मति यज्ञानोपयोगिव्यभिचारिवैलक्षण्यं भवति तज्जानवृत्तिवाविषयकतज्ज्ञानकारणताया विषयतथा अवच्छेदकं भवतौति मामान्यतोव्याप्तिः,(2) तेन न 'व्याप्तिपदिति दृष्टान्तामङ्गतिः, (2) प्रत्यक्यच्यात्तिन्तु पूर्ववोध्या(4) / तवानकूलतर्कमाइ, 'अन्यथेति यदि स्वरूपमदेव ययार्थनात्ययं हेतुः न तु तनिश्चय इत्यर्थः, 'अन्यपरात्' अन्यपरलमा रेणानिश्चितात् एकपरत्वेन मन्दिग्धात् अन्यपरवेन निषितादिति यावत्, उभयतात्पर्यकशब्दादिति शेषः, 'अन्यावयबोधो न स्यात्' अन्यमावस्यैवान्चयबोधीन स्यात्, यत्र तात्पर्यमन्देहः तदाप्यन्वयबोधः स्यादिति यावत्, स्वरुपसतोयथार्थतात्पर्यसानिशिदिति भावः । 'शब्दाभामो अंदप्रमङ्गः' तात्पर्यमन्देहदायां शान्दवोधाजनकाब्दोच्छेदप्रमङ्गः । ननु यथार्थतात्पर्यनिश्वयम्य गादधौ हेतुत्वे तात्पर्यभ्रमान मान्दवोधोन स्थात् धमम्य तन्मते विशिष्टज्ञानत्वाभावेन मिययत्वाभावादित्यत पाइ, 'तद् (9) पूरा धनि pa0 / (2) सामान्यमुखी व्याप्तिमिति रव0, ग. / (3) तेन यातिदिति दृष्टान्तमा गरिति रव0, ga0 / (4) पञ्चवदवसे येति ख, ग । (5) भवन्भत इति kha0, ग.
Page #117
--------------------------------------------------------------------------
________________ तत्त्वचिन्तामो प्रसङ्ग, तद्धमात्र शाब्दब्रमः । अतएव यष्टौः प्रवेशयेत्यच लक्षणा नानार्थे विनिगमना च त्योस्तात्प्र्य्ग्र्ह्मूल्क्त्वात्। यदि च यत्र वास्तवं तात्पर्य्य तं शब्दोबोधयति तदा लक्षणायां मुख्यान्वयानुपपत्त्य धमाश्चेति तात्पर्यभ्रमाचेत्य यः, तात्पर्यनमश्च उपसिनतात्पर्यासंसर्गायहः, (1) 'शब्दभ्रमः' शब्दोपस्थितपदार्थानां असंसर्गाग्रहो न सु शाब्दानुभवैत्यर्थः, सयाच दृष्टापत्तिरिति भावः । 'अतएवेति तात्पर्यनिश्चयस्थ हेतुलादेवेत्यर्थः, यष्टोः प्रवेशयेत्यवति शक्य-लक्ष्योभयतात्पर्य यष्ठउः प्रवेगोत्यवेत्यर्थः, 'लक्षणा' कदा सिन्ध्यार्थस्यै-. बान्चयबोधः, अन्यथा स्वरूपमतोययार्थतात्पर्यम्या विशिष्टत्वात् तत्र भर्वदेवोभयोरन्चयबोध:(2) स्थादिति भावः । पूर्व स्वरूपस्तीयथार्थ-- तात्पर्यस्य हेतुत्वे उपोदस्तकमुक्तं ददानों तज्ज्ञानम्येति न पौनरुक्त्वं, 'मानार्थ' मानार्थतात्पर्यके, 'विनिगमना' कदाचिकिनिदर्थमादायैवान्धयोधः, 'तयोः' लक्षणा-नानार्थविनिगमनयोः, 'नात्पगईति तदर्थमाचे तात्पर्ययईत्यर्थः । नात्पर्यज्ञामस्य हेतु साधकारमाह, 'यदि सेनि, 'वास्तवमिति न तु तात्पर्यभिचयोऽपेक्षित इत्यर्थः, (2) 'लक्षणायां' लाक्षणिका चयबोधे. 'मुख्यार्थान्वयानुपपत्तीति मुख्या वयानुपपत्तिज्ञानस्येत्यर्थः, मुख्यार्थान्वयानुपपत्तिज्ञानेन मुख्यार्थे (i) शाब्द उपस्थिततात्पयीसंसर्गाग्रह इति ख, ग । (3, सर्वदेवान्वयबोध इति ka0 / (3) न तु तात्पर्यनिश्चय इत्यर्थ इति क
Page #118
--------------------------------------------------------------------------
________________ शब्दाप्रामान्यवादः । प्रयोगो न स्यात् । श्रतएव पचतीत्युक्तेऽन्योक्तेन स्वयं स्मृतेन वा कलायपदेनोपस्थिते कलायं पचतीत्यन्वयबोधो न भवति तात्पर्य्यानिश्चयात् । न च तात्पर्यग्राहकस्य प्रकरणादेः प्राथम्यादावश्यकत्वाच्च शब्दसहकारिता न तु तात्पर्य्यग्रहस्येति वाच्यं । तेषामननुतात्पर्याभावात्पर्यकत्वानुमानेनैकविशेषवाधमहशतेन लक्ष्यार्थ तात्पर्यग्रह इति क्रमेण (9) लक्ष्यार्थतात्पर्य्यग्रहद्वारा तस्य तत्रोपयोगिवादिति भावः । श्रतएव ' तात्पर्यनिश्चयस्य भेतुत्वादेव, 'उपस्थितैति कलाये उपस्थिते पौत्यर्थः, 'तात्पयो निश्चयादिति यदा तु तात्पर्यनियस्तिष्ठति तदा तु भवत्येवेति भावः । न चैवमावश्यकत्वात् यथार्थतात्पर्य निश्चयस्यैव हेतुना किं खरूपसतोचचार्थतात्पर्यस्य हेतुत्वेन तन्मतेऽन्यथाख्यात्यभावेन तात्पर्यशून्ये तात्पर्यविदेवातिविरहादिति वाचां विशिष्टस्य यथार्थ - arrafoSayaka निश्चयस्य हेतुतामा हकप्रमाणनामति बाधके विशेषणीभृतस्य यथार्थतात्पर्यस्यापि हेतुताग्रहात् उभयोरेव हेतुता छन्मितौ पराष्टव्यमाणलिङ्गवदिति तेषामाशयात् । 'प्रकरणादेरिति, ज्ञानम्येति शेषः श्रदिपदाडकष्टाविशेषादिपरिग्रहः, प्रकरणं , भोजन- गमनादि, 'प्राथम्यात् तात्पर्यग्रहापेचया प्राथमिकत्वात्, र्स् # 'श्रावकत्वात् शाब्दबोधं प्रति श्रवत नियतपूर्ववर्त्तिताकलात्, प्रकरणादिज्ञानं विना तात्पर्ययासम्भवादिति भावः । 'श्रमनुगतखे - (9) लक्ष्यार्थ इत्यादिः क्रमेत्यन्तः पाठः kha0 पुस्तके नास्ति ।
Page #119
--------------------------------------------------------------------------
________________ 1 . तत्त्वचिन्तामयौ ... गतत्वेन परस्परव्यभिचारादहेतुत्वात् तात्पर्य्यग्राहकता त्वननुगतानामपि व्याप्यत्वात् धूमादीनामिव । तब तात्पर्य वेदे न्यायगम्यं, यत्र न्यायात् तात्पर्य्यमवधार्यते स एव वेदार्थः, लोके च न केवल न्यायानु नेति, तज्ज्ञानस्येति shossH। नन्वेवन्तात्पर्शग्राहकलेव प्रकरणादौनां कथं स्यात् अननुगतत्वादित्यत आह, 'तात्पर्यति, 'व्याध्यत्वादिति. याप्यत्वामनुगसेऽपि न दोषः तत्तनिङ्गकानुमिति प्रति तत्तलिङ्गकपराम नाकारलतायाः मईमम्मतत्वात, तदेवाह, 'धूमादौति धमालोकानामननगलानां काप्यतया रथा वहिग्राहकवमित्यर्थः । एतावता प्रवन्धर लौकिकोऽनुवादकोवैदिक प्रमाणमिति सावल्यापयितुमाइ,) 'नच नाप-मति, वेदे नेदजन्यमादपोधे, 'न्यायगामति, न्यायगम्य भत्कारणमित्यर्थः, न्यायगस्टन माक्षातपरम्परया न्यायप्रयोज्यशानविषय तेक वेद प्राप्तवान्यादिना तात्परग्रहेपि न निः । नाय: अनादिमोमांसकपरम्परासिन्दा थतिः, सा र लाधव-गौरव तक लटयरपदसमभिन्याहार इत्येव-- मादिरूपेति भावः । अब हेतुनाह 'यति, भाचात्परम्परया वेति शेषः, 'म एव', 'वेदार्थः' बंदजन्यशाब्दशोधविषयः, यत दति घोषः, तथार वेदजन्यशाब्दबोधप्रति न्यायायोज्यतात्पर्यग्रहो हेतुः यत्र न्यायाभावस्तच पदार्थापभियानरसंतांग्रहमा मिति भावः । अच 'वेदपदं वेदममानार्थकस्मात्यादयुपलनकमिति ध्येयं । 'लोके चेति, (1) व्याप्यत्वेत्यादिः या यन्तः पाठः खग चिन्हितपुस्तकहये नास्ति ।
Page #120
--------------------------------------------------------------------------
________________ माखनुबिलख प्र्व्धामान्न्य्वाद्ः। 16 सारि तात्पर्य इति न न्यायगम्यं किन्तु पुमभिप्राय नियन्त्रितं, न्यायाविषयेऽपि पुरुषेच्छाविषये प्रतीतिअनकत्वात् पुंवचसा । वक्ता च पर कौयवाक्यार्थज्ञानात्पादनेच्छया वाक्यमुच्चारयति'' सा बेच्छा यदि वा लौकिकवाक्यस्थले चेत्यर्थः, 'न्यायानुमारि' न्यायविषयपतिपादक, न न्यायगम्यमिति म साक्षात्परम्परथा न्यायप्रयोज्यजानगोचर मदेव गाब्दयौप्रमोअकमित्यर्थः, 'पुमभिप्रायमियन्त्रितमिति न्याय-नदतिरिक्तगम्थमाधारणवकृतात्पर्यमानाधौममित्यर्थः, तष शाब्दज्ञानमिति श्रेषः । पच हेतुमाह, 'न्यायाविषयेऽपौति, अपिशब्दात न्यायविषयममुच्चयः, निर्धारणे मतमो, 'पुरुषेछाविषय इति वधिकाविषयस्यैव प्रतौ तिजनकवादित्यर्थः, 'पुवां' लौकिकवचमा । म) वनस्तत् पदार्थ विशिष्टज्ञानं कुनोऽनुमेयं तात्पर्यानुरोधेन वास्नपदार्थविशव्यका-नत्यदार्थप्रकारकशामसत्त्वेऽपि तत्पदाविभिजानाभावेन . बाधितत्वादित्यतो यथार्थतात्पनरोधेनेव वकुस्तस्यदार्थविशिष्टज्ञानस्याबाधितत्वमुपपादयति, 'वोत्यादिना निर्वहतीत्यन्तेन, 'वाक्यार्थज्ञानेति नत्पदार्थविशेष्यक-तत्पदार्थप्रकारकथथार्थप्रनौतीच्छयेत्यर्थः, परकीयनादृभज्ञामरूपं यदिष्टं तत्माधमतावानाधीद्ला byaanaamidaamr'r'ini माध्। का (1) वाक्यं रचयतीति kh।
Page #121
--------------------------------------------------------------------------
________________ ताचनिन्तामा यथार्थवाक्यार्थज्ञानपूर्विका भवति तदैव परं सदशारणस्य पुमभिमेतयथार्थवाक्यार्थज्ञानपरत्वं यथार्थज्ञानेच्छाव्याप्यं निलहतौति वक्तुर्यथार्थवाक्यार्थज्ञान परकीयतादृशज्ञानगोतरा , 'यथार्थवाक्यार्यज्ञानपूर्विकेति पूर्वजालालि-स्माधिम्का-naakhlaar'hmghaals mshniiy', मस्या: पूर्वकाले यदि वस्तादृशजानन्ति तौति समुदायार्थः, 'तदुचा- . रणस्य' जवाक्यसा, 'पुमभिप्रेतयथार्थशश्यार्थतानपरत्वं तत्पदार्थविशेस्थक-तत्पदार्थप्रकारकयथार्थप्रनौतीच्छयोच्चरितवरूपं यथार्थतात्पर्य, 'यथार्थज्ञानेच्छायाप्यमिति धरकीयतत्पदावोव्यक-सन्पदार्थप्रकारकयथार्थप्रतीतिविषयकेच्झान्यायभित्दयः, व्याप्यता च नटिनवात् निर्वहतोति वस्ताशेच्छापूर्वकाले वन्नुः तादृशज्ञानविर हे व्यापकौतायास्तादृशाया एवासन बायउमृतस्य अवार्थतात्पर्यस्थ सुतगमयमा त व्यापकाभाने वायाभावस्यावश्य कलात् । मस व्यापकीभता वक्तः पर कौयतादृशालीनी स्तव मा नपं. सादृशजानं विनानु पपान वायम् । बन' पर कौयतादृशमतीमौका घि घटमिति वाक्यं घटवस्कर्मविशेयकलावच्छिन्नघटप्रकारताशा मिजानञ्जनयतित्याकारा यथार्थत्वज्य तद्वत्ता घटित वात् तादृगि छायां तादृशन्नाम कारणं तर च विशेषतधटवत्कर्मलादिक विषय इति कर्मवादिविशेष्यक घटादिप्रकारकज्ञानं विना भानुपपनेत्यभिप्रायः । 'इसीति, अबाधितामिति शेषः, अबाधितां वक्रयथार्थवाक्यार्थज्ञानवतामित्यन्वयः । ननु यथार्थनाक्यार्थतात्यर्थ
Page #122
--------------------------------------------------------------------------
________________ शब्दास्थानुरोषखले शब्दाप्रामाणवादः । 15 वत्तामविज्ञाय यथार्थप्रतीतिपरत्वं ज्ञातुं न शक्थत प्रति प्रथममाप्तवाक्याटवक्तृशानानुमानपूर्वकमर्थतधात्वमनुसन्धाय यथार्थतात्पर्यनिश्चयः । अनुमानच्चेदं वाक्य कावं तत्पदार्थविशेष्यक-सत्पदार्थप्रकारकयथार्थप्रतीतोच्चयोचरित उत्सत्पदार्थवत्त पदार्थ-निशेध्यकत्वावच्छिमसत्पदार्थ-प्रकारताशाशि पनीतीच्छयोञ्चरितनमिति यावत्, तच शाब्दबोधात्पूर्वं निशेतुमशक्य तत्य तापदार्थ मापदार्थवत्तानानाभावात् तत्पदार्थवत्ता * baay'aar biy'y'naal बिमाएनान्त्तुस्न्धान्ग्गास् भविश्वैशिष्शनाने हेतुत्वान् । न च तत्पदार्थः तत्पदार्थवान तत्पदाविज्ञानविषयत्वादिति कमेष वस्तपदार्थविशिष्टनामविषयाय हवय तत्पदार्थतत्त्वानुमेयं ततो यथार्थवाक्यार्थतात्पर्धभिणय इति वायं । वनः तत्पदार्थविशिष्टशामत प्रागज्ञानात् मामा रातो याप्तिस्थले पक्षधर्मतावसनभ्यमाथामिद्धेस्मन्नति विशेषता हेतुशामस्थावश्यकलात रस्त्यात पार, वकुरिति, 'यथार्थभानवतामिति तत्पदार्थविशिष्मानमित्यर्थः, 'यथार्थपतीनिपर यथार्थप्रतौतिपरताघटक सत्पदार्थवत्तत्पदार्थवत्वं, 'जातुं न shkyte। गदघटित हेतुना ज्ञातुं न शक्यते, 'प्रथम' शाम्दयोधात्पूर्व, अवयंयान्न वधार्थतापर्यनिर्णय इत्यनेन, 'प्राप्तवाक्यादिति प्राप्तवाक्यवार दिनेत्यर्थः; श्रादिपदात् पक्ष्यमाणद्वितीय हेतुपरिग्रहः, वाजनिति वकुम्तापदार्थ विभिटकानेत्यर्थः, 'अर्थतथात्वं तत्पदार्थ तत्पदार्थवा 'g' / anugmlimishaalmaar'
Page #123
--------------------------------------------------------------------------
________________ चौ 196 भ्रमादि - विशिष्टज्ञानयोरन्यतरजन्यं वाक्यत्वादिति । * मात्र, 'अनुमामश्चेति वक्रुस्तत्पदार्थ विशिष्टज्ञानानुमानश्चेत्यर्थः, 'इदं वाक्यमिति घटमित्यर्थः, 'भ्रमादौति घटादिभ्रमादि-विशिष्टज्ञानयोरन्यतरजन्यमित्यर्ग:, 'वाक्यत्वात्' श्रातवाक्यत्वात् ghaTAdi'jJAnajanyavAkAlAditi यावत् घटमित्यादिवाको शोकघटमित्यादिवाकये च व्यभिचावारणय अन्यान्नं, यद्यज्ज्ञानजन्यं वाक्यं भवति तद्भ्रमादि-तद्विशिष्टज्ञानयोरन्यतरजन्यं भवतीति यत्रयां वामान्यतोव्याप्तिः । अतएव घटादिविशिष्टज्ञानस्यापमिद्धया माध्यप्रसिद्धिविरहात्कथमनुमितिः तस्य प्रभिट्टिमचेच कर्यमिदमनुमानं कर्म घटमानविशिष्टज्ञानविषयत्वरूपवत्यमा हे तुममे - वास्यापेक्षणीयादिनि निगां । यत्तद्भ्यां सामान्यतोव्याप्तित्यले पचधर्मताम्यसाध्यतावच्छेदकविशिष्टमाध्यमिद्धिर भङ्गमिति प्राचां मिद्धान्तात् विशिष्टपतीयहेतुमिद्धियापेचिता तेन तच यच सामान्यतयापगमेऽपि नेतदनुभामवैयर्थमिति भावः । ददव 'मवित्यादिना श्राशय ग्रन्थकार एव स्वयमनुपदं रूपमानयेत्यादी रूपपदोक्तराम्यदे मामान्यव्याप्तौ व्यभिचारवारणाय माध्ये भ्रमादिपदोपादानं, भ्रमय तदभाववत्साकाङ्क्ष तज्ज्ञानं आकाङ्क्षा च तव पदार्थान्तरं मातस्तत्रयं भ्रमाप्रसिद्धिः । प्रादिपदात् भ्रम- विभिएमानभिनतज्ज्ञामपरिग्रहः तेन केवलघटादिज्ञानज घटादिपदे न व्यभिचारः । विशिष्टज्ञानञ्च तत्रये ताकाचं भान तेर्विशिष्टवैशिष्यभामानभ्युपगमात् । न * 4
Page #124
--------------------------------------------------------------------------
________________ शब्दाख्यनुरोपको धक्क्षप्रामाण्यवादः । / 110 ततो भ्रमादिनिरासे सति परिशेषादाक्यार्थानानुमान, अयं वक्ता खप्रयुक्तवाक्यार्थयथार्थज्ञानवान् भ्रमाधजन्यवाक्यप्रयोक्तृत्वात् अहमिव, न त्वाप्तत्वात् सा -..-...- . - --- --- -------------- चैवं भामान्यतो घटज्ञानजन्यमित्येव माध्यमस्त किमन्यतरत्वेन साथनयति वाच्यं । घटविमिचानवेग घटविशिष्टज्ञानमिद्धेरपेक्षितवात् लाद्रयेण वक्ष्यमाणानुमाने हेतुत्वात् मामान्यतो घटज्ञानजन्यत्वस्य माध्यत्वे मि माधनप्रसङ्गान हेतुसियथं तार वयस्यावश्यकलात् । न चैवं घटज्ञानजन्यत्वादियव हेतरस्त किं वाक्यलोपादानेनेति वाच्य । धमप्रागभाववभिन्नधर्मिकत्वेनावयार्या दिति भावः । नम्वेतदनुमानात् घटादिनि शटनानस्य मिद्धपि घटानिविशिष्टशानविषयत्वं कर्मत्यादौ न सिटुं तस्यैव वक्ष्यमाणानुमाने हेतुत्वादिन्य्रुचे। i, 'तत dA~ta, बाकारः पूरणीयः, तदनन्तरं वेत्यर्थः, 'भ्रमादिनिराम मनि' चा घमाधभावनि यो मति, अवाप्यादिप. दात भ्रमविशिष्टज्ञानेतरतनानपरिग्रहः, वाक्यार्थानानुमानगि ति कर्मतादिविषयकघटादिविशिष्ट जानानुप्रानमित्यर्थः,19) परिगेषात् तदनुमानप्रकारमंव दयनि, 'यमिति, स्वप्रयुकेति कर्मविषकघटविगिटजानदानित्ययः, कर्मस्व विषया घटविशिष्टज्ञान कर्मवसाकाङ्क्षाकर्मतविषयकघटानं, 'भ्रमाअन्येनि धमाद्य ( सथाच यथा धमप्रागभावत्वस्य खासमानाधिकरराधमत्यदलयेऽपि न व्यर्थविशेषणघटितत्वं तथा यत्रापि न पर्थविशेषाटिलत्वमिति भाव्ः। (3) कर्मत्वादिनिशिएशनानुमानमित्यर्श इति ।
Page #125
--------------------------------------------------------------------------
________________ 19 तापितामयी ध्याविशेषात् । तत रते पदार्था यथोचितसंसर्गवन्तः जन्यकर्मवाविषयकवटविशिष्टज्ञानाजन्यघटभ्रमादिविशिष्ट ज्ञानान्यतरजन्यवाक्यप्रयोकलादित्यर्थः, घटप्रमादिजन्यवाक्यप्रयोकरि vyabhi'cAravAraNAya प्रथममजन्यान्त, भ्रमच निरक्त एव, श्रादिपदार्थोऽपि पूर्ववत्, घटेनेतिवाक्यप्रमोकरि व्यभिचारवारणाय द्वितीयमणन्यान्तं, पटमित्यादिवाक्यप्रयोक्कार शकादौ र व्यभिचारवारणाय जन्दान्न, अतएव म पूर्वानुमानस्यायोपयोग:(2) योद्धमानजन्यपदविषयकथदिभिजानाजन्ययभ्रमादि-थदिशियज्ञानान्यतरजन्यवाक्यायोका भ तद्विषय निशिगजानवानिति) यत्तयां मामान्यतोव्याप्सितेन मायाप्रमिहान पन तिरिति भावः । 'भायातशेषादिति, प्राप्तमस्य तवाक्यार्थयथार्थ ज्ञानववरूपवान तस्य । कर्मल विषएकघटविषिरज्ञानवतरूपलादिति भावः । अनेन कर्मचे घटविज्ञानविषयत्वरूपहेतषिद्धौ सेन हेतुना कर्म ववत्यानुमानमाछ, "तत दति, कर्मत्यादिकं श्राधारायभावमन्वन्धन घटादिमत् तेन सम्बन्धेन घटादि विशिष्ट ज्ञानविषयलादित्यर्थः, तेन मम्बन्धेन घटादिविशिष्टज्ञानच लेन सम्बन्धन खमाकाझं घटादिशानं, समस्थले च ज्ञानयतात् ज तविषयवमिति भावः । नन्, (') साध्याभेददोषपसमादिति gva0 / 1 पात्रोपयोगादिति ma0, ga0 / (3) यो भ्रमाद्यजन्ययदविषयकयदिभियज्ञामान्यतर अन्यवाक्प्रयोका sa nr`issy'jr'ighiaalbaasiniini ne / /
Page #126
--------------------------------------------------------------------------
________________ शब्दातुन्दाप्रामाण्यवादः । एक यथार्थज्ञानविषयत्वात् आतोक्तपदस्मारितत्वादा मंदुपदार्थवदिति । ननु वर्ज्ञानविशेषोऽनुमेयः ज्ञाने चार्थ एंव विशेषः न त्वन्यः अर्थेनैव विशेषः रात्वरितल् after तथाच वाक्यार्थज्ञानविशेषेओ-. पूर्वानुमानात् कर्मत्वादिविषषकघटादिविशिष्टवानभिद्धा कर्मारत् घटादिज्ञानविषय न भिदमित समानत संवेद्यत्वाभावादित्यस्वरमादाय, 'शोति स्वविषयक घटादिविभिज्ञानवदुपदमा रितत्वादित्यर्थः, स्वविषयकघटादिविशिष्टज्ञानञ्च स्वमाकाङ्क्ष स्वविषयकघटादिविशिष्टज्ञान, मदुक्रेनि घटादिकरणत्वत्यर्थः । ननु घटादिविशिष्टज्ञानम् प्रथममप्र माध्य प्रसिद्धिविरहात्कयं व्याप्तियः तमभ्युपगमे च यथे तदनुमानमित्याहुते, 'नन्विति, 'नावशेषोऽनुयैति इदं समादिविशिष्टज्ञानयोरायत रणन्य मित्यनेन वामिष्टज्ञान विशेषोऽनुमेयपूत्यर्य:, 'अर्थएव विषय एवं 'वर्णवीन' अर्धजन्यः, 'अन्यः' आकाराज्यवैइयाकरणापगतपदार्थविशेषः । ननु यद्यर्थ एव विशेषः तदा 'ऽअर्थमेव विशेयो हि निराकारतया यिआमिन(1) कर्य दतौया जन्यत्वस्य दतीयार्थलात् तस्य वाभेदेऽसम्भवादित्यत श्राष, 'श्रर्थे मेवेति श्रच रिकोति धान्देन धनवानित्यादावादीपचारिकौत्यर्थः, क्षेत्रेण पच्यते इत्यादी भावात् कृतावेव तथाधा: "6 (1) इत्युदयनाचार्थकारिकायामित्यर्थः ।
Page #127
--------------------------------------------------------------------------
________________ 120 सत्वधिनामी शक्तिकरुपमा अन्यत्वार्थकावेऽपि लाक्षणिकत्वस्याविशेषादिति भाव्ः। यद्यपि विशेषपदस्थ भावव्युत्पन्नतथा इतरभेदज्ञानार्थकवान जन्यख- . मेव बतौयार्थः सम्भवतीति तथापि करणसाधनं विशेषपदमभिप्राय अभेदे हतीयाया औपचारिकमाभिधान(1) / -पत्र प्राचः बतौथाया अपि अभेद पकिरेव भ तु लक्षणा एवं जन्यवादावपि । व्यत्ययानुगामितानिरिकार्थ सुविभक्तो न लताइति नियम प्रामाणिकगौरवस्याकिञ्चित्करत्वात् । म त्रं चतुविभनिर्गणा इत्यादी बहुवचनादेरपेक्षावुद्धिविशेषविष्यवरूपबहुललक्षणाव्याकीयः रथेन गम्यते घट जामातीत्यादी व्यापार विषयतायातलीया-दितीययोन्तक्षणाव्याकोपति वाच्यम् । तत्राप्यनाथत्या तेषां निस्वीकारात्, एवं लधौ गरौ वा यत्र तादृशार्थ भवविभक्के प्रसिद्धप्रयोगो वर्तते नत्र मात्रैव तस्याः शान्तिः । न चैतादृशनियम एवासिद्ध इत्यस्तु कि गुरोः प्राकानातादलेट कन्ववीकारेणेति वाचाम् । तथा भनि गत्यर्थधातयोगे कारिख चाय! बिघास्साघास्स्ल् अज्ञ्यार्थ् smbniihaay'aa?rshlngkaa भन्नम्यर्थ षष्ठौ विधायकाद्यनुयाममा पस्य न व्यत्ययानुसनपधेय-- र्थापः अनुशामभं विनापि गलायां धोष इत्यान्दादि लक्षणया चतुय दिमा कर्मत्वादिप्रत्ययोपयत्या व्यत्ययानुगामितातिरिकाः सुविभफेर्न लक्षति नियमप्रतिपादनस्यैव व्यत्ययानुशासगफलवात् । म.प. कर्मत्वादावपि चतुर्थीदेः शकिप्रतिपादनमेव भत्यधानुशासमफस मन्यथा शेषाः कर्मकरणेत्यादिना कर्मलादौ विती51) अभेटौपचारिकत्वाभिधानमिति ख, ग ! .
Page #128
--------------------------------------------------------------------------
________________ प्रब्दाख्यतुरीयसले शब्दाप्रामाण्यवादः! . 129, पाउनु गासनस्य सिंहादौ र्यादिपदानुशासनस्यापि च वैयपित्ते:(1) . तथापि च क्षणथैव कर्मलादेः सिंहादेश्च प्रत्ययोपपतरिति वाच्य्म्। . अभेदादेर्गुरुत्वेऽपि व्यत्ययानुशासनवेयर्थभिया. अनायत्या नत्र हतीयादेः शमिस्यौ कारः व्यत्ययानुशाभितार्थ कर्मलादौ च चत दिन प्रक्रिः प्रसनाथांपेक्षया गुम्लात् स्वारभिकप्रयोगाभावाच किन्तु लक्षणेवेत्यभ्युपगमात् तथाच तादृशनियमानभ्युपगमे किममुशासनेनेत्याइः । तदमत् । व्यत्ययानुका पनवेयर्थभिया अभेदादिषु वतीयादेः शकिकन्यनामध्येतशिया व्यत्ययानुशासितार्थ कर्मात्यादौ चतुथ्यांदेः मालिकल्पनाया एव मन्यक्त्वात् बहुषु गरुधर्माणा शाक्यतावच्छेदकत्वकल्पनामभेक्ष्य किया गुरुधर्मस्त शक्यतावच्छेदकलकल्पनाया न्याय्यत्वात् तथा शनिप्रतिपादनमेव व्यत्ययानुगामनफस्त । यदा व्यत्ययानुशामनबलान् यत्ययानुशामितानिरिक्तविभाज्यर्थ सुविभकेर्न लक्षणोत्यव कल्यते तगाचाभेदामी ताया देलक्षणायां बायकाभावः । अन्यथा गुरुधर्मम्य प्रक्यतावदक व प्रभङ्गात् । एकच व्यत्ययानुशामितार्थ कर्मत्वादानपि चतुर्थ्यादेलक्षणेः । तम्नु व्यत्ययागशासितातिरिक विभक्त्यर्थ सुविभोलणामित किन्तु यदिभात्यर्थं यदिभयंत्ययानुशासनं त विभक्यर्थं तदधियतिरिकः । मविभकर्लक्षणा नास्तीत्येव व्यत्ययानुशासनबलान कन्यते । अतएव गममार्यकधातुयोगे चतुर्थव लाया मानी मान्यत्येव" मार्ण्। अमुन्. (1) वैकल्यायमिति क ।
Page #129
--------------------------------------------------------------------------
________________ 122 सचितामयौ 'नुमेयः तस्य चाप्रसिद्ध्या न व्याप्तिग्रहः । श्रतएवास्मिन् वाक्यार्थे श्रयमभ्रान्त आप्तो वेति ज्ञातुमशक्यमिति शब्द एव तमर्थं बोधयेदिति चेत् न, तात्पथावधार केचित्तु गुणिनि शुकादिपदानुग्रामनन ढिलचणाप्रतिपादनमेव व्यत्ययानुशासनफलं यादृशलचणया प्रयोगे त्रादिनो न निग्रहः सैव निरूल्लवण ऐच्छिकलचणया प्रयोगे वादिनांकंअरथि: हत्याः । 'तथाचेति वाक्यार्थज्ञानविशेष:' घटादिविशिष्टत्तानं 'तम्य प्रसिद्धोति साध्यप्रसिद्धिविरहादिति शेषः, तत् सिड्युपगमे प यर्थं तदनुमानमिति भावः । श्रतएव ' माध्यप्रसिद्धिविनादेव 'अस्मिन् वाक्यार्थ इति. 'श्रयं' घटादियमाभावानित्यर्थः, 'मात्र' कर्मत्वादिविषयक घटादिविशिष्टज्ञानवान्, 'ज्ञातुममिति श्रनु वाक्यमित्यर्थः । घटादिभ्रमस्य कर्मविषयक वि ज्ञानस्य सिद्धतया माध्यप्रमिद्भिविरशत्तममभ्युपगने (9) तदनुमान फल्य मिहि(9) भावः । वस्तुतो मिद्धिनाए~, श्रुतएवेतौति बोध्यं । यद्यपि तावाप्तत्वमपि भ्रमादित्यत्वमेव तथापि रूपभेदेन पृथक् । 'समर्थमिति कर्मत्यादौ घटादिमध्यमित्यर्थः, बोधयेदिति, न तु एते पदार्थों यथोचितमवन् 6) (1) वादिनोऽथक्कः प्रातपमेरिति kha0, ga0 / (9) मियुपगमे चेति kha0, ga0 / (9) सदनुमानवैकल्यादिति 0 0 / ( * ) वस्तुतादिः यगुक्तमित्यन्तः पाठः खमें* चितिपुस्तकैये नास्ति ।
Page #130
--------------------------------------------------------------------------
________________ द्क्ख्न्दामान्न्य्वाद्॥ हार्य वयाप्यशाब्दा एव संसर्गविशेषप्रतीतेरवण्याभ्युपेयत्वात् अन्यथा क्व तात्पर्य्यनिरूपणं । श्रमरव 8 इत्यनुमानसुऋप्रमाणाच्या हेतुसियमम्भवादिति भावः । गूढाभिसन्धिः समाधते, 'तात्पर्य्येति, 'संसर्गविशेषप्रतीतेरिति भाभाराधेयभावादिरूपसंसर्गककर्मत्वादिविशेष्यकघटादिप्रकारक व पतीतेरित्यर्थः श्रप्रसिद्धाया अति शेष:, 'श्रवश्याभ्युपेयत्वादिति प्रथममिदं अर्ति घटादिवमादि विशिष्टज्ञानयोरन्यतरजन्यं घटज्ञानजन्यताधत्वादिति यता सामान्यतोव्यायानुमानं ततोऽयं वक्रः karmalavizeSyakathaTaprakArakafAnavAn घटधमा अन्धकर्मात्याविषयक घटविशिष्टज्ञानाजन्य घटभ्रमादि- विभिज्ञानयोरन्यतरजन्य- वाक्यप्रयो कुखादिति यत्तज्ञां सामान्यतोव्यथाऽनुगानमिति मेणानुमेधया श्रश्वाभ्युपेयत्वादित्यर्थः, 'अन्यथा' तादृशातेरनुमानामभ्युपगमे, क तात्पर्यनिरूपणमिति तात्पर्थस तादृशप्रती विघटितातज्ज्ञानं विना तज्ज्ञानामम्भवादिति भावः । तथाच अप्रसिद्ध्या तादृशप्रतीतेरनुमानानुरोधेन वायां भामारतो यातिव्यवे यत्रयां साधावार-ऐवन्तरार्याप्रज्ञानात् हेतुतावच्छेदकरूपेण प्रकृतपचय हेतोः पचधर्मताज्ञानादसिद्धमपि प्रकृतपक्षीयसाध्यं पधर्मतावान् वितत्यभ्युपेयं ममापि तुल्यमिति गूढाभिसन्धिः । 'ए' सभावतोयाया श्रस्यायनमेय () अभ्युपयत्वादिति कमलपुस्तकस्य पाठ परन्तु टीकाकारवसेन स पाठो न समी
Page #131
--------------------------------------------------------------------------
________________ * 120 nbndhilaamy'ii प्राप्तोतत्वधमाधजन्यत्वनिरूपणमपि सुक्र्ण्। शाब्दन्तु संसर्गज्ञानं प्रथमं न भवति भानान्तरन्तु भवत्येव । न चैवं शब्दो न प्रमाणं तदर्थस्य प्रागेव सिद्धेरिति लादेव, 'श्राप्नोति कर्मत्वादिविषयकघटादिविशिष्टज्ञानवदुकवेत्यर्थः, प्रमाद्यजन्थलेति घटादिधमाधजन्य वेत्यर्थः, यत्तयां मामान्नीग्रा musr'igaanislaamirulghi' नाम्वनस्य कर्मत्याविषयकधटविशिष्टज्ञानस्वामित्वेऽपि तद्वत्वस्वानुमानसम्भवादिति भाव्ः। नन्, तथापि तात्पर्यग्रहाल पूर्व mekapadArtha'parapadAca गतीति: जयं स्यादिगत अआह, 'शाब्दमिति, 'मंसर्गज्ञान' एकपदार्थ परपदासर्गजानं. 'प्रधा' तात्पर्यग्रहान पूर्व, 'जमान्तर स्विति प्रानभानिकज नन्वित्यर्थः, तात्पर्यनिश्यस्य शाब्दानुभवं प्रत्येव हेतुलादिति भावः । " चैवमिति, 'एवं' तात्पर्यनिश्चयात् पर्व नियमानरूत्पदार्य ततादागर्गझालाभ्युपगमे, 'न प्रमाणं' न विशिष्टानुभवजनक. 'तदर्यस्य गजन्यावमिष्टानुभवविषयस्यैकपदार्थपरपदार्थसंघर्गस्य, मिः अन्मानागरिहेः, तथाच प्रयोजनाभावात् शब्दस्य न विमिष्टानुभवजनका मिति भावः । गढाभिसन्धिराह, 'तवापौति, तात्पर्यघटकात या तद मागादेव तत्तत्पदार्थानानात्तत्ममर्गाणाश मिद्वेरिनि भावः ! यदि व तत्तत्पदाथानान्ततासंसर्गानाचानुमानात्मिआधि घटदत्तया कर्म शाब्दयामि घटबत्तया कमत्वं श्योमौत्याहानुव्यवसायानपपत्या (1घटादिनमास्यामिनत्वेऽपोति कम
Page #132
--------------------------------------------------------------------------
________________ शब्दाशब्दाप्रामाण्यवादः । वाच्यम् । तवापि तुख्यत्वात् । ननु तथापि kathamartha'vizeSasiddhi: विशेषेण व्यात्यग्रहादिति चेत् । न । यथा यो यच प्रवर्त्तते स तज्ज्ञानानीति सामान्यतोव्याप्तिज्ञाने माकादी प्रवृत्तिदर्शनात् पाकविषयककार्य्यताज्ञानानुमानं यथा च चेष्टाविशेषदर्शनात् दशसंख्याभिप्रायमा ज्ञाने घटे तवेशदर्शनात् ) घटे शब्द विशिष्टानुभवजनकत्व स्वीकार इत्युच्यते, तदा ममापि तुख्यमिति guddh'aabhimndhiH| तत्पदार्थे तत्पदार्थवत्वानुमाने शङ्कते, 'विति, 'अर्थविशेषेति कृतमर्गेण यत्पदार्थातिरिके यत्पदार्थववो नास्ति प्रकृतसंसर्गेण तत्पदार्थे तत्पदार्थवत्वसिद्धिरित्यर्थः (1) 'विशेषेणेति दृष्टान्ताभावेन विशेषेण व्याप्यग्रहादित्यर्थः । 'यथेति, पाविषयक वृत्तिमत्त्वस्यान्यत्रायामिति शेष:, (2) 'पाकादाविति पाकादिविषयकप्रद निमत्वस्य पुरुषे दर्शनादित्यर्थः, pAkafarmara ऐ rafvaSayaka कार्यमाज्ञानवान पाकविषयकप्रवृत्तिमन्वादिति क्रमेण पाकविषयककार्यताज्ञान (नुमानमित्यर्थः, चष्टाविशेषदर्शनादिति श्रङ्ग पेष्टाविशेषदर्शनादित्यर्थः, 'दशमंख्या भिप्रायमाचेति मामान्यतो दममाभिप्रायमाचज्ञानसम्भवेऽपौत्यर्थः, 'माचपदात् घटविषयकदशसङ्ख्याभिप्रायज्ञानव्यवच्छेदः, यो घटविषयक चेष्टाविशेषवाम् भ घटविषयक सह्याभिप्रायवामिति विशेषतो व्याप्तिग्रहाभावादिति भावः । 'घटे चेष्टा दर्शनादिति 125. (9) तचेआविशेषदर्शनादिति ka0 / (1) दशायाम (1) इति भावः इति kha0 / इति sa0 /
Page #133
--------------------------------------------------------------------------
________________ तत्त्वचिन्तामणौ वत्, तत रते पदार्थाः परस्परमंसर्गवन्तः) साकाङ्गत्वे सत्येकज्ञानविषयत्वात् सत्यरजतज्ञानविषयवत, एवं हेतुमिद्धेरनन्तरमित्यर्यः, 'एते पदार्था इति कर्मत्वादय दत्यर्थः, 'परस्परसंमर्गवः' श्राधाराधयभावमम्वन्धेन वटादिमन्तः, 'भाकाशान्त्वे भतौति अनुयागितया श्राधाराधेयभावादिनम्बधानच्छिन्नघटाद्याकाहानिरूपकल्ले मतीत्यर्थः, 'एकज्ञाने ति घटादिविषयकैकभौगविषयत्वादिलार्थ:: योऽनुयोगितया यत्सम्बन्धादछिन्नयदाका गनिरूपकल मति तविषयक ज्ञानविषयः स तवदन्येन तदानिनि भामान्यतोव्याप्तिः, कि रजतन्वे दत्यादिनमहानत्रनविय कथादौ यभिचारशरणाय मत्यन्न । यद्ययेवमपि तत्र व्यभिचारतारवयं * इदं रजतमित्यादिभ्रमत्याना भिषिकर जतत्वादिप्रोकगाविषयकाअन्लिःःःन्ग्गि-स्नीम् ख्लिछ्बिःनिब्ज्ञ्मान् स्न्धे, तथापि म्बनिरूपितघटाद्या काहगवद्यदधदिविषयक ज्ञान तद्विषयत्वं मशुदायेन विवक्षितं, मामान्यमुखौ च व्यानिः भ्रमस्थानाभिषिकशक्ति रजनत्वप्रत्येकमानविषयकज्ञानदयस्य शुक्रि-रजतलोभयनिरूपिताकासावत्त्वेऽपि शनि-रजलोभयविषयक्रममहालम्पनस्थ सादृशाकासावतविरहान व्यभिचारः, शनि-रजतयोभयविषयकममूहालम्बनस्य शक्ति रजतत्वोभयनिरूपिताकासावत्वाभ्युपगमे तादानानन्येव तन्मते विशिष्टज्ञानत्वेनान्यथाख्यात्यापत्तरिति भावः । 'सत्यरजतज्ञानेनि रजतत्वविशिष्टज्ञानदिषयरजतत्वाश्रयवदित्यर्थः, 'एवमिति वक्रपञ्चक-वाक्यपक्षकानुमानान्यतरेण वक्रुः क्र्म्वादि|20 मिथः संसर्गवन्त इति k0| (2) मत्यराल ज्ञानविषयवदितीति क.
Page #134
--------------------------------------------------------------------------
________________ . शब्दाल्यनुरोधखण्डे शब्दाप्रामाण्यवादः । ...129 वक्तुर्यथार्थवाक्यार्थज्ञानेऽनुमिते प्रकरणादिना वाभिप्रेतयथार्थप्रतीतिपरत्वज्ञानं ततो वेदतुल्यतयां शब्दा. दर्थप्रत्यय इत्यनुवादकः शब्दः वतृभानवच्छेदकतया संसर्गज्ञानानुमानात् तदुपउविसंसर्गानुमानाहा वाक्यार्थम्य प्रागेव सिद्धेः। यत्त संसर्गाग्रहो भ्रमः(1) विषयकघटादिविशिष्टयाने सुमिते इत्यर्थः, तदनुमितेन हेतमा कसैलादौ घटादिमन्चे गनुभिने इति शेषः, 'प्रकरणादिनेति, पादिपदानुसेष्टानिशेषादिपरिग्रहः, प्रकरणन. भोजन-गमनादि, 'वाभिप्रेतयथार्थप्रतीतिपरत्वज्ञान' प्रतवाक्यार्थप्रतीनिपरखज्ञानं कर्मवादिनिशेष्यक-घटादिप्रकारकयथार्यप्रतीतीच्छयोच्चरितत्वज्ञानमिति यावत्, 'वेदतुल्यतयेति मेदस्यले लगाब्दानुभवमामग्रीविशिष्टतयेत्यर्थः, 'शब्दान् लौकिकशब्दात्, 'अनुवादकः शब्द इनि अनुवादको झौकिकः शब्द इत्यर्थः, अनुवादकत्वच सममानाधिकरण-खाव्यवहितपूर्ववर्ति-स्वसमानाका निश्चयविषयविषयक-तदि ग्थक-तप्रकारकानुभवमात्रानकत्वं, स्वपदमनुभवपर, अनुवादकखमेवोपपादयति, विज्ञानेति वकृजामविशेषगतयेत्यर्थः, 'संसर्गजानानुमानान्' कर्मत्वादिविषयक घटादिविशिष्टज्ञामानमामात् । मनु कर्मवादिविषयकघटादिविषियज्ञानानुमानान कर्मत्व-घटायोस्तसंसर्गस्थ.प सिद्धावपि कमवादी घटादिमत्वं न मिमित्यतभाइ, 'तदुपउवउति, संसर्गानुमानाडेति कर्मत्यादौ घटादिमत्यानुमानावेत्यर्थः, सर्वत्रेवेति शेषः, 'वाक्यार्थस्य' स्वार्थम्य, विभिव्यक्ति (1) यत्त्वसंसर्गायहो भम इति स्व. / 17
Page #135
--------------------------------------------------------------------------
________________ समयचिन्तामणौ सदभावश्च संसर्गग्रह एवेति भ्रमाभावेऽनुमीयमाने संसर्गज्ञानमेवानुमितं इत्याप्तत्वानुमानान्तर्गतमेव वक्तज्ञानानुमानं न तु वर्मानानुमाने तल्लिङ्ग) इति । दथात् वेदै तु तात्पर्यम्य न्यायगम्यत्वेन वेदत्वेनाधाधितार्थकत्वनिश्चयेन च तद्विमेध्यक-तप्रकारकप्रतीतित्वरूपेण निर्णयदनाथां यथार्थलमन्देहाचनकाशादिति लौकिकशब्द एवानुवादकः ययार्थवग्रहार्थं तत्पदार्थ तत्पदार्थवत्वग्रहम्यावश्यकत्वात् यथार्थत्वघटकतया नपदार्थ तत्पदार्थवत्वस्य तात्पर्यग्रहेण विषयौहतत्राचेति प्राभाकराभिमान इति प्रात्ः। 'संसर्गाग्रहो भ्रम इति पाठः विभिटज्ञानाभायो भंग इत्यर्थः, 'तदभावश्च भ्रमाभावश्, 'संवर्गगह एव विशिष्टज्ञानमेव । यद्यपि समवायस्यातौन्द्रियनया न विशिजानम्य मंसर्गगोचरत्वं तथापि यत्र संयोगादिः संमर्गस्तदभिप्रायेण 2) / 'धमाभावे घटादिभमाभावे, 'संसर्गज्ञानसेवेति घटादिविशिष्टज्ञानसेवेत्यर्थः, 'श्राप्तस्वानुमानेति घटादिनमाभावानुमानरूपमेवेत्यर्थः, 'वज्ञानेति वर्घटादिविशिष्ठज्ञानानुमानमित्यर्थः, 'वानानुमाने का कर्मवादिविषयक-घटादिविशिष्टज्ञानानुमाने, 'मन्' वटादिधमाभावानुमान, 'लिङ्ग' प्रयोजकम, तथाप प्रयच वका स्वप्रयुक्त (1) न तु तक्षिमिति का (2) यद्यपीत्यादिः सदभिप्रायेणेदमित्यन्तः पाठः ख, ग पुस्तकहये नास्ति ।
Page #136
--------------------------------------------------------------------------
________________ मुहाम्भीर्ता mujjaamaay'aakaaeh| . 22 सन, भ्रमोहि ज्ञानवयं प्रगृहौतभेदं तदभावश्च सगीत त्यादिहतीयानुमानं इदं वाक्यमित्यादि प्रथमाभुमान(1) नागौकरणीयं, वकुर्घटादिधमाभावानुमानादेव घटादिविशिष्टआनसिद्धौ नविषयत्वेम हेतुना कर्मवादी घटादिमत्त्वमिद्धेः सम्भवादिति भावः । क्वचिच्च 'असंसर्गाग्रहोत्रमः' इति पाठः, तत्र छ 'असंसर्गापहः' मंसर्गग्रहाभावाभावः, 'अभ्रम इत्यकारमश्लेषाद्धमाभात्रैत्यर्थः, 'सदभावश्च' भमर्गमहाभावाभावश्च, 'संसर्गयह एवेति, भावाभावस्थ प्रतियोगिफपत्तादिति भाव्ः। अन्यत्र पूर्ववत् । घंटादिभमाभावानुमानात् भयादिविशिष्ट जानमिद्धावपि कर्मत्यादौ नविषयत्वं न मिळू तस्यैव सत्यमाणानुमाने हेतुत्वादिति बतायानुमानमावश्यक तदावाकले च तद्वतमिद्यधं प्रथमा न मानमावभयकामति समाधाने मायपि स्फुटतरं समाधानान्तरमाइ, 'भ्रमी हौनि, 'अग्टहीतभेदमिति एनो विषयतश्च भेदहाभाविधिएमित्यर्थः, वैशिष्मान एककालावदेनेकामतिल,19) 'ग्टहीत. भेदज्ञानमिति रटौतीविषयौटतोभदो घेनेति शुत्पत्त्या स्वरूपनो विषयन(3) भेदजाममित्यर्थ:(7) जानदयाभावति भेषः, विशिष्टाभावस्य विशेषणाभाव-विशेष्याभाचोभयरूपत्वादिति भावः । तथा(1, बतौयाभुमान प्रथमानुमानञ्चेति kha0, म. / 12 वैशिश एककालावछिकात्मस्तित्वमिति kh। . (9) विशेषतश्चेति कर, g.| (1) भेदग्रहविशिवमित्यर्थ इति k.॥ 10) विशेषणामाव-विशेष्याभावान्यतरह पत्वादिति कः । ..........-.. ..-.-.-..- . . .-.-....-... - .. .....
Page #137
--------------------------------------------------------------------------
________________ तत्त्वचिन्तामणे । भेदज्ञानं, न हि ज्ञानाभावे सुषुप्तौ भ्रमव्यवहार, ततो' धमाभावनिश्चयानन्तरं व्क्त्ज्ञ्यानानुमान्ण्। किच्च -~-~~-~~~-~~-~~~~- ---------- चैतादृशचमाभावानमितावपि न विशिष्टज्ञानमिद्धिरिति भावः । संसर्गाग्रहस्य(1) भ्रमत्वं खण्ड यति, 'म दौति, 'जानाभावे' विभिटशानाभावे, 'सुपुप्तो', असंसर्गायहद शायाचेनि शेषः । उपसंहरति, 'तत इति तम्मादित्यर्थः . हमाभावेति घटादिभ्रमाभावेत्यर्थः, 'वृतज्ञानेति वः फर्मलादिविषयक घटादिविशिष्टज्ञानानुमानमित्यर्थः, श्रावश्यकमिति पोषः : 'श्रानोकत्वानुमानमेवेशि वहिक रणकालादिभमाभाववदुक्रत्वानुमान सेवत्या. 'व जाति वर्वजि.. करणकल्लादिविशिष्टज्ञानानुमानमित्यर्थः, 'तील, नहिं यनिकरणकत्वादिभ्रमाभाववदकत्वस्य अनुमापक यतिनं तदेव मनिकरणाकवादिशब्दप्रमाकरणमस्तु किं यार्थतात्पर्यहे गुत्वेन भवनाते वझिकरणकलादिक्षमाभावस्य नजिकरणका लादिति प्रथमानरूपतथा तददुकत्वानुमापक लिङ्गस्थापि वाभिचारिशब्दव्यास्त्तलात् नम तु वहिकरणव सादिवमाभातम्य वाक्यमादिविणिज्ञानरूप-- तथा तददुकत्ता नमापकस्लिङ्गस्य शकायुदौरितवहिना मिञ्चनीत्यादिवाक्येऽपि मत्वान शाभिचारिशब्दकाहत्तवमा म गाब्दप्रमाअमकालभित्यर्थः । न स भवन्मनेऽपि कर्मवादिविषयक-घटादिविभिटज्ञानानुमापकलिङ्गकोटिपविष्टघटादिभ्रमाद्यजन्यनिस्तवाक्यवमेव भाब्दप्रमाकनकममा तस्य व्यभिचारिशब्दव्याहत्तत्वादिति . संसर्गग्रहामावस्येति म ।
Page #138
--------------------------------------------------------------------------
________________ SU दास्यतुराया शब्दाप्रामाण्यवादः । 'यद्यातोक्तत्वानुमानमेव वज्ञानानुमानं, तर्हि या " लिङ्ग तादृशमेव गमक मस्त्विति । अंत्रोच्यते । यथार्थवाक्यार्थ धौपरत्वं न ज्ञातं प्रमो योऽयमनुयोग इति द्वाशम् । गौरवेण तस्याहेतुत्वा दिति भावः । * are or facedinyAyena दृष्टापत्तिमाह, 'किचेति, 'zrAptIFaraari Hai मानं घटादिवमाभावानुमानमिति यावत्, 'वज्ञानेति वकुं । दिविशिष्टज्ञानानुमानमित्यर्थः, 'तहति, तर्हि यादृशं घटादिभ्रमाभावानुमानं वक्तुः कर्मलादिविषयक घटादिविभिरज्ञानानुमाने 'लिङ्ग' प्रयोजक, 'तादृशमेव' देव, 'गमकमस्तु' कर्मत्वादौ पटादिमत्वानुमाने प्रयोगमन्तु, सौधानुमानं प्रथमानुमानञ्च नाङ्गीकरिष्याम इत्यर्थः इति प्रात: / J श्रन्ये तु 'श्रमात्यादि के विभवत्- 'यादृशं नि मित्यादेस्तु यादृशं घटादिवमाभावानुमाने शिमेव व कर्मत्वादिविषयक- घटादिविशिष्टज्ञानानुमापकमलित्य र्थः, तथाच यदि भ्रमाभावमनुमार्थ H तादृशज्ञानमनुमीयते तदेव भ्रमाभावानुमानेनेव घटादिविशिष्टज्ञानभिर्वकुः तादृशज्ञानानुमानवैयर्थमानीयं भ्रमाभावानुमापकन वस्तादृशज्ञानानुमाने * नैतस्याः : शङ्कायाः श्रवकाश इति भावः । इति प्राः । दूति प्रभाकर पूर्वपचः ।
Page #139
--------------------------------------------------------------------------
________________ 116 refera त्पादकं गौरवात् वाक्यार्थनिरूप्यत्वेन प्रथम . प्रत्यर्थः, 'गौरवादिति यथार्थतात्पर्यम्य तदद्विशेय्यक - सत्मकारकयथार्थप्रतीतीच्योच्चरितत्वरूपतथा यथार्थत्वप्रवेशेन गौरवादित्यर्थः, भवन्मते यथार्थत्वस्याव्यावर्त्तकतथा व्यर्थत्वाचेत्यपि द्रष्टव्यं किन्तु लाघवार्थविशेषणता विरहाच तद्विशेष्यकं तत्प्रकारकप्रतौमौच्छयो पात्पर्यनिशय व शाब्दधीजनकः भवन्मते श्रन्यथाः स्वात्मभावेन वा चितीत्यादौ तद्विशेष्यक तत्प्रकारकप्रतीतेरमिला देवातिमङ्गविरहात् । नच लोक तात्पर्यघटकप्रतीतो यथार्थवमंशये शाब्दबोचानुदयात् यथार्थविंगमभावयकमिति वान्धम् । तस्यैवाभिदेः । तात्पद्याथार्थसंशयस्य योग्यतासंपवतितया धननुगुवाच ॥ न न तथापि तव नये शाब्द- ममावावनं प्रति यथार्थतात्पर्यनियों हेतुरावश्यकः अन्यथा तात्पर्यनियमात्रस्य तदवचित्रं प्रति तु वह्निनामिती - त्यादावपि भान्दमोत्यस्यापतेः भ्रमरूपत विशेय्यक प्रकारकप्रतीतेः तचापि प्रसिद्धादिति वाच्यम् । मम वह्निआ मितीवादी प्राब्दानुभवानुरोधेन शब्दानुभवसामान्यं प्रति निरुतानिशा. हेतु शाब्दसमायावच्छिन्नं प्रति लाघवात् त्रयमिसाधारणतत्पदार्थे तत्पदार्थरूपयोग्यताप्रमाया एवं hetutvAdaarrearrafore तदपेच्या गुरुलादिति भावः । मनु मिरुत- (1) तात्पया या संशयस्येत्यादिः व्यननुगुणत्वावेवन्तः पाठः kha0 ga0 पुस्तकदये भाति ।
Page #140
--------------------------------------------------------------------------
________________ मशक्त्याए तस्यापूर्वधान । यच लोके ममादित निरासानन्तरं वज्ञानावच्छेदकतया तदने स्वातत्व वा पुर्मभिप्रेतवाक्यार्थमाने तत्प्रतीतिपरत्वं प्रकरमा दिना ज्ञायत इत्युक्तं, तन्न, वाक्यार्थमसात्वा अचायमभ्रान्त इति चातुं पुरुषत्वाइतर्भम-प्रमादसम्भवेन प्रक यथार्थप्रतीतौच्छयोच्चरितत्वं न यथार्थतात्पर्य्यमपि तु तत्पदार्थवत्तत्पदार्थप्रतौतौच्छयोशस्तित्वं तवाच्यम्, तथाच नविशेष्यकतत्प्रकारकप्रतीतौच्छयोंञ्चरिनवापेचया खाघवमेव न वा वैयर्थमित्यरुचेराइ, 'वाक्यार्थति तत्पदार्थ सत्पदार्थवत्वनिश्चयाधौननिश्चायकत्वेनेत्यर्थः, 'प्रथम' शाब्दानुभवात् पूर्व, 'जात' मिश्वेतं, 'तस्थापूर्वन्यादिति तत्पदार्थ तत्पदार्थवत्त्वस्य माब्दशंधान पूर्व्म्निथित्वादिकार्थ्ः। ननु पूर्वाशकोण गान्दयोधात् पूर्व तत्पदार्थ तत्पदार्थ- . वत्वं निश्चित्य तनिश्चयः) स्यादित प्रार, थक्षेति, 'पुमभिप्रेतेनि । तत्पदार्थ तत्पदार्थवत्त्वनिश्चये इत्य, 'तत्तौतिपरत्व" शक्षार्थप्रतो तिपरत्वं, 'वाक्याथ घटादिक, 'अत्र' घटादौ, 'जातमिति 'वाक्यवादित्यतनेनान्वयः । नन्दु शाब्दधौपूर्व घटादेनिमत्येव कथमन्यथा तवापि तात्पथ्यधौरित्यत आह. 'पुरुषत्वादिति, धमप्रमादसम्भवेनेति, पुवायलस्य व्यभिचारित्वादिनि भावः) / मनु मा भूत् पुंवाक्यत्वेन धमाधजन्यलग्रहस्तथापि मंवादिप्रवृत्तिप्रयो (9) निश्य इति kha0, 0 / (2) व्यभिचारित्वादिति शेष इति ka0 / .
Page #141
--------------------------------------------------------------------------
________________ 15 सत्वचिन्तामणौ भ्रमाद्यजन्यत्वस्य ग्रहौतुमशक्यत्वात् प्रतिसंवादादे नोत्तरकालीनत्वात् भ्रमादिजन्यविलक्षणत्वेन च शब्दस्याज्ञामात् जाने वा-यादृशोलिङ्गत्वं तस्यैव प्रत्यायकत्वं अव्यभिचारात् वेदेऽपि वाक्यार्थमविज्ञाय जयथार्थप्रतीतिपरत्वं न्यायेनापि चातुमशक्यं विषयनिरूप्यत्वात् प्रतीतेः लोके तात्पर्यनिरूपणार्थजकवाक्यत्वेन लिङ्गेन तद् इः स्यादित्यत आह. 'प्रवृत्तिसंवादादरिति मंवादिप्रवृत्त्यादेरित्यर्थः, 'ज्ञानोत्तरति ग्राञ्दज्ञानोत्तरेत्यर्थः, नथाच शाब्दधीपूर्व तत्प्रयोजकल्पगो नाग्नौति भावः । ननु प्रमाणशाब्दभ्रमादिजन्यशब्दबावतं किञ्चिदै लक्षण्यमम्ति नैव भ्रमाधजन्यतमनुमेयमित्यत पाइ, 'भ्रमादौति, 'यादुगः' वैलक्षण्यस्य, 'तस्यैवेत्येवकाराद्यशार्थतात्पर्णव्यवच्छेदः, 'प्रत्यायकत्व' शाब्दधौजनकवं, तथाच राष्ट्रस्य मानुवादकत्वमिति भावः । इदमापाततः सामवेक्षण्यस्त्र भाब्दधीजमकले नानार्थस्यले तात्पर्य्याविषयेऽपि योग्यार्थ प्रामाण्यापत्तेः । वस्तुतस्तु तादृशवेलनध्ये भानाभावः, इत्येव तत्त्वं । (1) विशेषतो यथार्थतात्पर्यनिश्यस्य वेदस्थले व्यभिचारमप्यार, वेदेऽपौति, 'वाक्याथ तत्पदार्थ तत्पदार्थवत्त्वं, 'अविज्ञाय' विशेषतोऽमिश्चित्य, 'तद्यथार्थति प्रकृतवाक्यार्थयथार्थत्यर्थः, 'ज्ञात' विशेषतो निवेत, 'विषयनिरूप्यवादिति तत्पदार्थं तत्पदार्थवत्वनिश्चयाधीमत्वादित्यर्थः, 'प्रतीतेरिति तत्पदार्थवत्वरूपेण तत्पदार्थ(1) इत्येव तत्त्वमित्यनन्तरं वेदे अप्तकारणत्वासोकेऽपि कारणत्वमित्यत्रे त्यधिकः पाठः ka. pustake vrcte|
Page #142
--------------------------------------------------------------------------
________________ शब्दास्यतुरोपखले shbdaapraamaannyvaadH| 19 मशाब्दवाक्वार्थप्रतोतेः प्रथमं त्वयापि स्वीकारात्। अन्यथा वक्तज्ञानानुमानर) न स्यात् । न च लोकक मानान्तरात्तदवगमः, वेदार्थस्य सदविषयत्वात् वेदस्व प्रथमं भूकत्वात्, न च न्यायसिझे वेदार्थे मानान्तरातात्पर्यग्रहः, वेदस्यानुवादकतापत्तेः शब्दस्मानमाणप्रकारिकायाः प्रतीतरित्यर्थः । मन्विदमेवामिद्धभिन्धत पाह, 'लोकैति, 'तात्पर्येति यथार्थतात्पर्य्यत्यर्थः, 'वाक्यार्थप्रतीतेः' तत्पदार्थ 'त्यदार्यवत्वप्रती तेः, "वधापि स्वीकारादिति, तथाच नाशप्रनौतिप्रतीतेर्विषयनिरूप्यासाभावे भवतां तदभ्युपगमो वयर्थ: स्यादिति भावः । वामपनौतिप्रतीतेविषयनिरूप्यले युक्त्वन्तरमाइ, 'अन्द येनि दृशप्रनौतिप्रतीतेर्जिषगनिरूष्यत्वा भावे प्रत्यर्थः, 'वकज्ञानानानमिति, अपिः मेषः, 'न स्थादिति मार्थ क न स्यादित्यर्थः, लापदार्थ त्त्प्दार्थ्व्च्नउलुप्पाद्नाये। तदभ्युपगमादिति भावः । 'मानान्तरात्' अनमानादितः, 'नदवगम इनि विशिथ तत्तत्पदार्थ तत्पदार्शवनावमम इत्यर्थः, 'नदविषयत्वादिति वेदान्यभाब्दधीपूर्व प्रमाणानराविषयत्वादित्यर्थः... मूकलादिति भादबोधाजमकवादित्यर्थः, यथार्थतात्पर्यज्ञानरूपकारणभाषादिति भाव्ः। ननु वेदार्थस्य वेदजन्यशादधीपूर्ण प्रमाण नाराविषयलमवामिमित्याराड, 'न चेति न येत्यर्थः, 'तात्पर्ययहः' लोकोककमेण वेदजन्यशाब्दयौपूय निरुक्कथयार्यतात्पर्यग्रहः, 'अप्रमाणत्या (1) अनुमानापेक्षेति क, ख ।
Page #143
--------------------------------------------------------------------------
________________ ल्खिकामी। वाया । अचाने वाक्यार्थे त्र्क्-sNshyyorpybhaavaan| अयं पदार्थोऽपरपदार्थसंमष्टो न वेति संशये तवा एककोठौ संसर्ग उपस्थित इति चेत्, न, अमिथिले पत्तेरिति स्वार्थानुभ्वाज्ञ्क्त्वाप्त्त्रित्य्र्थ्ः। लोक-वेदशोरुभयौव सामान्य् shraathiighaay' फाका प्राथ्मिल्न्लाम्गमे प्रयोजनाभावात् प्रवृत्त्यादम्तत एवोपपत्तेरिति भावः । ननु तर्क-संशयान्यतरोपस्थिते पदार्थ मात्पर्यनिरूपणमस्तु तथाच वेदस्य मानवादकता नझ-संशयेतर जानाटकोनयाविज्ञानमा जानकावस्यैवा-' नुवादकतापदार्थत्याभ्युपगमात् । न च तथापि यथार्थतात्यप्रहमादायानुवादकत्वं र मिति वाच्यम् । तात्पर्यधहम्यापि पस्किञ्चिदंगे नर्क-मंगथाकारलान्धुपगमा दिखा पाइ, 'अज्ञान इति अनिश्चिते वेदार्थ इत्यर्थः, अयं पुरुषो यद्यततपदार्थवदेतपदार्थजामवान्न स्थादेतवेदप्रयोका न स्यादिनि तम्य अयमेतत्पदार्थवदेशपदार्थज्ञानवान्न वेति मंशयस्य च वेदार्थनिश्चयाधीनतादिति भावः । ननु तथापि यत्र संध्यादौ न पाकार्षापयितिः कारणं नसंशयाधुपस्थितोऽन्त वेदार्थ इत्यभिप्राथवानामते, 'प्रथमिति, 'नर्क वेति अर्थ पदार्थो यथेतरपदार्थमंसृष्टो न स्यादेतत्पदममभिशाषनवेदिकपदार्थी म शादिप्ति तर्क इत्यर्थः, 'पापादकस्यापि सके उपनौतभाने बाधकामावादिति भावः । 'अनिथिने इति मापदार्यकत्वेन लत्पदार्थेऽनिश्चित इत्यर्थः, 'तात्पानियथान्' tAtyanimnaar'mpr'aa, biginy'imaan sijnaar'hmaandh
Page #144
--------------------------------------------------------------------------
________________ शब्दशस्यतु बखये shbdaapraamaannyvaadH| . तात्यानिश्चयात तयोरग्रहीतासंसर्गविषयत्वेनासदर्थविषयकत्वेन वा वाक्याविषयत्वाच्च । अन्यथा लोकेऽपि ताभ्यामेवोपस्थितिरिति किं वज्ञानानु - ------ - .. .. .. . - ----- - ........ निश्चयम्य हेतुत्वादिति भावः । यद्यपि ती निश्चयविशेष एव,1) तथापि तत्पदार्थ तत्पदार्थवत्त्वनिययो न म इति पदयं । भनु विशेष्ये विशेषणमितियायेन तात्पर्य्यग्रहः स्यादित्यत आह, 'तयोरिति तर्क-मंगययोरित्यर्थः, 'अग्टहौतासंसर्गविषयत्येनेति अग्रहीतामंभविश्यकजानैयरूपत्वेनेत्यर्थः, रदञ्च तन्मते, 'अभद विषयकेनि असवैशिश्वविषयकत्वेन वेत्यर्थः, ददश्चामवेशियविषयकज्ञानं धमैनि टीकाकारमते, 'वाक्यार्थति प्रकृतममर्ग तत्पदार्थे नत्पदार्थाविषयकलादित्यर्थः । न च यत्कोटिधर्मिणि वर्जने नदंगे मंशयस्य विशिष्टजानत्वं प्रकृतमवर्गविषयकत्वञ्च वर्मत एवेति वाघम् । भानप्रत्यायत्तिमनङ्गीकुर्वतस्तस्य मते धर्मिणास्तत्कोटेथ तदानीममनिकटतया नकोटेरपि विशिष्टजामवाभावादिति भावः । मौमांगनमते कोटियोपस्थितिधिज्ञानमममर्गाग्रहकालीनमित्येव संशयः तत्प्रकारकं ज्ञानमेव च तसिञ्चयः तथाच विद्यमानकोटिप्रकारकं ज्ञानमपि न मायने संशयजनकदोषेणा प्र्तिब्न्धादित्य्भिमान्ः(1)| 'उपस्थितिः' प्रकृतममर्गणा तत्पदार्थ तत्पदार्थवत्त्वस्योपस्थितिः, 'किमिति, तथार वेदवलोकस्यापि नानुवाद (1) मानसप्रन्धविशेष श्येत्यर्थः, तर्कलस्य मानसत्वयाप्यजातित्वात् । (9) मौमांसकेबादिः इत्यभिमान इत्यन्तः पाठः kha0, ग* पुस्तकदये नास्ति ।
Page #145
--------------------------------------------------------------------------
________________ सचिननामगो मानेन्। वस्तुतस्तु यदि यथार्थतात्पर्य्यकत्वं ज्ञान शाअदप्रमोत्पादकं तदा लोक-वेदयोस्तादृशपदस्मारितत्वेन - पदार्थसंसर्गानुमितिसम्भवात् न शब्दः प्रमाणं स्यात् । कतेति भावः । नन्द विशेषतो यथार्थतापर्यनिश्चयस्य लौकिकवाक्यजन्यशाब्दबुद्धिं प्रत्येव हेतुत्वावेदस्यले तयभिचारी न दोषाय वेद नित्ववस्कयिनलपदार्थपरमिदमित्यादिक्रमेण मामान्यतः कपि अलपदार्थस्वादिप्रकारेण हमिश्यस्यैव हेतुत्वात् तस्य स विशिष्य भत्पदायें तापदार्थक ची नेवः दिनापि सामानतातत्यदार्थ तत्पदार्थवयनिश्यादेव म्न्भ्वात्। न च मामान्यतस्तत्पदा तत्पदा र्यवत्वनिश्यएवं प्रथमं कथं स्यादिति वाच्यम् । अनुमानादितोऽपि तत्सम्भवात् अनुमानादिमा प्रथम धामान्यतस्तनियाभ्युपगमे यनवादकलाप्रमाकरित्यस्वरसादा, उचित, लोत-वेदयोरिति, शब्दात् पदार्थोपस्थित्यनन्तरमिति भेषः, तादृष्पदेति, कर्मत्यादिकं घटादि मत् खविशेषक-पटादिप्रकारायणार्थप्रनीतीच्यांच्चरितपद स्मारितलात् घटादिपदार्थतन, स्वप्रनीतीच्योचरितपदमारितलाशा घटनिष्टकरणववदिति क्रमेणेति षः, 'पदार्थभर्गति भाब्दबोधा-- न्यूमानतिरिकविषयकपदार्थसंसर्गानुमितिसम्मवादित्यर्थः । भवन्नये सिद्धरनुमितिप्रतिबन्धकवाभावात्तात्पर्यघटकतया पूर्व पदार्थसंसर्गसिद्धावपि नानुमित्यसपपत्तिरिति भाव्ः। 'न शब्दः प्रमाणं सादिति अनुमित्थनिरिक्षानुभवकरणं न स्थादित्यर्थः, तथा जितं वैशेषिकैरिति भाव्ः। नन व्याप्तिस्मत्यादरनावश्यकतया
Page #146
--------------------------------------------------------------------------
________________ .... भदायतुरोषखडे shbdaapraamaannyvaadH| 133 अपिच पुंवाक्यस्य दोष-विशिष्टज्ञानान्यतरजन्यत्वेनुमिते परिशेषाद्दोषाअन्यत्वनिश्चयदशायां वेदतुल्या सामग्री पुंवाक्येऽपि वृत्तेति तत स्वार्थनिश्चयात् वेदवनस्यापि प्रामाण्यं, अनुमितानुमानस्य यातिसा सर्वानुमानासम्भवाछब्दस्य प्रमाणान्तरत्वमित्यखरमात् पमते यथार्थतात्पर्यनिश्यस्य न हेतुलमपि तु प्राथमिकलादावश्यकत्वाच दोषाअन्यत्वे मति दोष-विशिष्टज्ञामान्यतरान्यत्वनिश्चय एव इतस्त. मतेम समाधत्ते, 'अपि चति, 'पुंवाक्यस्य' लौकिकवाक्यस्य. 'दोषः' भ्रमादिः, 'परिशेषात्' धमाभाववदकत्वे मनि प्रमादाधभावबदुकवादिगा, वेदतुल्या सामनौति तात्पर्यग्रहापेक्षया प्राथमिकलात् तात्पर्यग्रहार्थमावश्यकत्वास वेदमाधारणगान्दानुभवमामान्यं पनि हेतुत्वेन पदोषाअन्यले मति दोष-लिभिष्टज्ञानान्यतरजन्यवनिश्चयरूपा सामग्रीत्यर्थः, विसंवादिशकवा त्यवारणाय विशेष्यदलं, 'पुंवाक्ये' लौकिकवाक्ये, 'तत एव' तादृशान्यतरजन्यत्व निश्चयादव, यथार्थतात्यर्यग्रहपूर्वमिति भेषः,19) 'अर्थनिश्चयात्' लौकिकवाक्यार्थनिश्चयात् । ननु तादृशान्यतरजन्यत्व निशयस्य प्राथमिकले श्रावश्यकत्वेऽपि गौरवाब तस्य मादधौहेतुत्वं किन्तु यथार्थतात्पनिमय एव हेतुरिति यथार्थतात्पनिङ्ग्यपूर्व म तस्माच्छाब्दशोधमभव सत्यत बाह, 'अनुमितानुमानस्थति परम्परया दोषाजन्यवानुमामाधीनस्य यथार्यतात्ययनित्यानुमानस्येत्यर्थः, व्याप्तिस्मत्यादीनि व्यापित्यादरनावश्यक (1) मथार्थतात्पयंनिश्चयात् पर्वमिति रोष इति g.|
Page #147
--------------------------------------------------------------------------
________________ 100 चिन्तामयो त्यादिविलम्बितत्वात् । एतेनावाधितार्थपरत्वं लोके सच शाब्दबोधपूर्वममम्भवित्वादित्यर्थः तथाच यथार्थतात्पर्यनिश्चयस्य लघुत्वेऽपि व्यभिचाराच हेतुत्वमिति भावः । इदमव्यापाततः व्यभिचारास्फूर्त्तिदशायां लाघवात् यथार्थतात्पर्य निश्चयस्य हेतुत्व सिद्धौ सर्व व्यायादेरायकत्वकल्पनाद्यत्र तुमयवादिमिद्धो व्यातिस्मृत्याद्यभावस्तच शाब्दबोधामातस्यैवाभ्युपगमात् अनुभवस्य - वादयत्वादिति । वस्तुतस्तु तत्पदार्थवत्पदार्थप्रतीतीच्छयोधरितत्वरूपयथार्थतात्पर्य भिचयन्य लाघवाचान्दबुद्धिहेतुले लोकवडेद स्याप्यनुवादकत्वापत्तिः तत्रापि तात्पर्यघटकतया तत्पदार्थे तत्पदावस्य शाब्दबोधात् प्रागेव सिद्धेः । श्रथ वेदप्रामाण्यान्यथानुपपत्या वेदस्यले पदपदार्थपरमिदमित्यादिक्रमेण mAmAnyatawafers: तथाच तात्पर्यघटकतया तत्वदा वित्त पदार्थज्ञानम्य वेदजन्यज्ञानसमानाकारकत्वाभावादेदस्य नानुवादवावं लोट T परमिदमित्यादिक्रमेण विशेषतस्तभिश्वय एव हेतुः श्रन्यथा घटपदार्थपर मिति सामान्यतां निश्चयमत्वेऽपि paTavatkarjatafrere वेति विशेषत: संशयादिसम्भवात्तादृशसामान्यतो निश्चयमचे तादृश विशेषसंशयादिसत्त्वेऽपि शाब्दबोधप्रसङ्ग इत्यमायत्या लौकिकः शब्दोऽनुवादकैति चेत् । न । कार्य कारणभावयापत्तेः । किन वेदस्यलेऽपि चित्यवत्कपिञ्जल पदार्थ पर मिदमित्यादिक्रमेण सामा यचार्थतात्पर्यनियमाने विशेषतो कालादिरूपेण रक्तछापर वा रकच्छागपरखेति संशय-यतिरेकमियययोः सपि "
Page #148
--------------------------------------------------------------------------
________________ शब्दास्यतुरीयखण्डे shbdaapraamaannyvaad|| . 145 वेदे च प्रमापकं लोके वाक्यार्थो बाधितोऽपि दृष्ट इति श्रोतुः प्रमाणावतारं विना न बाधाभावनिश्चयः स ----------..-...------- - ---- -------. ... .......... ....... ......... . . .--. शाब्दबोधप्रसङ्गाविशेषतो निरंकयथार्थतात्पर्य्यनिश्चय एवं शाब्दधी. हेतुर्वाच्यः भिन्नप्रकारकतया भामान्यतो यथार्थतात्पर्य्यनिशयस्य विशेषतस्तादृशासंघयादिविरोधित्वे मानाभावादन्यथा लोकन्थन्लेऽपि मामान्यतो यथार्थतात्पर्यनिशयन्लेव हेतुत्वस्य सुवचत्वादतो वेदप्रामाण्यान्यथानुपपत्त्या लोक-वेदनाधारणकार्य-कारणभावैक्यलाघवात्') तत्प्रकारक-तोइध्यकप्रतीतौरकयोच्चरितवरूपतत्तात्पर्य्यस्य गरीरगुरुत्वेऽपि तनिश्चय एव हेतुरिति लौकिकशब्दोऽपि नानुपादकत्येव नैयायिक सिद्धान्तनिगर्वः । एतेनेति निरस्तमित्ययेतनेनान्वय', 'अबाधितार्थति नपदार्थात पदार्थप्रतीतिअनकन्न: मित्य्र्थ्ः। नन्येवं भवन्नोऽपि भोक-वेदयोः पादयोधसामय्यभेदैत्यत श्रा, 'लोक ति घटमानवेत्यादिलौकिकवाक्य इत्यर्थः, 'नाक्यार्थः प्रतवाक्यघटकौतामा विपदार्थः, 'बाधितोऽपि' वक्त भिप्रायविषयत्वाभालवानपि कर्मवानिरिक्कोऽपोति यावत्, एतरम्.. पदेन लक्षणा दिना कदाचित करणलादिपार्थस्यापि बोधनादेतवाद अन्यशाब्दयौविषयत्वरूपांगतदम्पदार्थत्वरय कारपवादातपि सत्त्वादिति भावः । 'प्रमाणाना दिना विधि शाधितार्यकत्ये प्रमाणावतारं विना घटवत्कर्मत्व प्रतो तिजनकमिमिति विशेषतो. बाधितार्थकावनिश्चयं विनेति यावा, घटव देत पदार्थप्राति. (1) लोक-दसाधारणकार याभावको पायाश्चेति ।
Page #149
--------------------------------------------------------------------------
________________ तत्त्वचिन्तामो नुवादलतापत्तेश्च । तस्मात् भ्रमाद्यजन्यत्वं प्राप्तोतत्वं अबाधितार्थकत्वं यथार्थतात्पर्यकत्वं निरस्तव्यभिचारशङ्कत्वं अन्यहा व्यभिचारित्यारत्तं यत्तमोत्पादकं तत् स्वरूपसत् न जात्ण्। अन्यथा तादृशस्य वाक्यार्था - - - .. .. . . . . . . . -... --~-- विशेषतोऽपाधितार्थकत्व निश्चयस्येव हेतुन्दन वक्तव्यलादिति भावः । उपमंहरति, 'तस्मादिति, भिमाद्य्ज्ञ्य्त्व्मिति। यद्यप्यपि चेत्यादिना भ्रमाद्यजन्यत्वज्ञानस्य हेतुत्वमभ्युपगतं तथाप्येकदेशिमतेन तदभिधामाम्न दोषः । 'प्राप्तोतया मति नत्यदार्थ विशेष्यक-तत्पदार्थप्रका* रकयथार्थप्रतीतिमदुकवरूपं तत्पदार्थवत्तत्पदार्थमनीतिमद् ऋत्वका वा प्राप्तोकवमित्यर्थः. 'अआधितेनि अन्यदार्थवत्तापदार्यप्रतीतिजनकत्वमित्यर्थः, 'यथाति नदि शेयक तत्प्रकारायथार्थपतीतोछयोमरितलकप सत्यदार्थवत्तत्पदार्थप्रतीतौधयोगितलरूपं वा यथार्थतात्पर्य्यकत्वासत्यर्थः, निरस्तेति निरस्ता व्यभिचारणा प्रमित्यजनकाशा यास्तत्वमिति व्युत्पत्त्या प्रमाजनकत्वमित्यर्थः, नदि व्यक-ताप्रकारकयथार्णप्रतीतिजनकत्वमिति यावत्, 'अन्यहा' दोषाभावादिकं वा, 'यत्प्रमोत्यादकमिति यत्प्रमोत्पादकतया पराभिमतमित्यर्थः, 'स्वरूपमदिति गगनादिवदव्यवहितपूर्ववर्त्तिमावमित्यर्थः, शाद प्रभोत्पादकमिति शेषः । 'अन्यथेति प्राप्तोकधादिज्ञानस्य शाब्दप्रमोत्पादकत्वे इत्यर्थः, तादृशस्येति प्राप्नोक्कादिपदस्येत्यर्थः, स्मारितत्वसम्बन्धेनेति शेषः, 'वाक्याति तत्पदार्थ
Page #150
--------------------------------------------------------------------------
________________ शब्दायतुरीयखरले शब्दाप्रामाण्यवादः । 176 व्यभिचारितया तादृशपदस्मारितत्वात् लिङ्गादेव संसर्गसिद्धिः स्यादिति जितं vaishepikH। अथ व्यवहारानुमितव्यवहत कार्यान्वितजावे(2) उपस्थितत्वेन पदानां हेतुत्वग्रहादन्विताभिधायकत्व र गृहीतं न त लिङ्गमानस्य तदानौं शब्दस्य लिङ्गत्वेनानुपस्थितेरिति ..-.------------...--.-...------- ... ... ... ... .. .. .. ...------ नप्रदार्थतत्त्वव्याप्यतयेत्यर्थः, 'तादृशपदेति प्राप्तोमा दिपदेत्यर्थः, कर्मत्यादिकं घटादिभत् खविशेष्यक-घटादिप्रकारकयथार्थ ज्ञानवदुक्कपदमारितत्वात् घटादिमत्वज्ञानवदुक्रयदस्मारितन्याहा घनिष्ठकरणत्वा दिवदित्यादिक्रमेणेति भावः । 'संसर्गसिद्धिरिते शाष्ट्र बोलान्यूनानतिरिकविषयकपदार्थ वाम सर्गशानमन्मयः प्यादित्यर्थः, भवनमते मिद्धेर भितिप्रतिबन्धकान्वाभावादातोकवादिघटकलया नपदार्यवत्वस्य पूर्व niya'pi नानमित्यनुपपचिरिति भावः । जितमिति, गब्द ग्यानुमानान्तगतवनिर्वाहादिति भावः । वैद्दिस्म्न्थ्नाल् आर्', अर्थ्नि, याइनि गाएल्त्यादिवायाधौनप्रयोज्यद्धप्रत्यनुमितेत्यर्थः, 'व्यवर्ध्विनि प्रयोज्यसदस्य घटानयनविषयकं काव्यमित्याकारककार्यविगष्यकशानेत्यर्थः, 'पदानां' प्रयोजकर विघटमानयत्यादिपदानां, 'हेतुति बालकस्य हेतुत्वग्रहादित्यर्थः, 'पवितेति शब्दस्य स्वालम्ब्येण पदार्थदय मर्गजानजनकत्वमित्यर्थः, 'लिङ्गभानस्य' लिङ्गतया शानय, निजावं . . (1) व्यवहारानुमितव्यवहार्य कार्यान्वित ज्ञान । ति क. (1) अधिनाभिधायिआमिति का ।
Page #151
--------------------------------------------------------------------------
________________ सत्चचिन्तामणौ चेत् । न । लिङ्गाभावेनैव शब्दादन्वितज्ञानोपपत्ते काङ्गादिमच्छब्दत्वेन कारणता गौरवात् । शब्दस्य लिङ्गत्वं सम्भवदपि बालेन न ज्ञातमिति चेत्, सोऽयं बालस्व दोषो न वस्तुन इत्यादि व्क्स्स्य्ते। किश्चैव ) लोकवदेऽपि अनुवादकता) स्यात् । एतेन वाक्यार्थतात्पर्य ग्राहकानुमानात् तान्यावच्छेदकतया तदप शाप्तिविभिटपज्ञधर्मत्वं । 'शाकाहोदौति, वालोन कारण तामात्रय यहासोपणौव्यविरोध दति भावः । नियमिति, रसारितलसम्वधेनेति घोस्स्ः। 'भोऽयमिति बालकेन तन्य निहलमा हौतमेतातैद न राम्य लिङ्गतया जनताहानि रेवार्थ: : ' किमिति, 'एवं' आलोक्रत्वादिज्ञानस्य शाब्दियौहेतुचे, 'वंदेपोति, प्राप्तीकत्वादिघटकतया तत्रापि तत्यः तत्पदार्थयत्तस्य प्रथम मिद्धेरिन भावः । पूर्वानन्यै वायभुपमहार इति न पौनसत्य, प्राप्तीकत्व भिप्रायेणेद मिति न पौनत्यमित्यापि कश्चित्, एक वेगेषिकदूषणं प्राभाकरमत एव स्थानास्माकमित्याशाशेन उङ्गलमपि दुघणं पुनगद्धरनाह 'एतेनेप्ति, 6 वाक्यार्यतात्ययंति प्रकृतवाक्यार्थयथार्यतात्पर्येत्यर्थः, 'अवच्छेदकतयेति घटकायेत्यर्थः, 'तदुपजी विन इति (1) सिङ्गाभावादेवेति k0| (1) न तु बस्तन इति वन्यत इति का । (2) किश्वमपीति kha0 ( अनुवादकतैवेति kha0 / . (1) कारणमात्रस्य ग्रहादिति भाव इति ख, ग । (6) एवजेत्यादिः एतेनेती यन्तः पाठः kha0, 10 पुस्तक नये नास्ति !
Page #152
--------------------------------------------------------------------------
________________ * शब्दाख्यतुरीयखा शब्दाप्रामाण्यवादः । 151 जीविनोऽनुमानात् स्वातन्त्र्येण वाक्यार्थसिर्न शब्दः प्रमाणमिति () वैशेषिकमतमपास्तं । यथार्थतात्यर्थ यथार्थतात्पर्य्यानुमानोपनौविन इत्थर्क, 'अनुमानादिति कर्मलं घटवत् स्व विशेष्यक- घटप्रकारकयथार्थप्रतीतीच्छयोच्चरितपदस्मारिसत्रे) घटवत् खमतीतौ च्छयोच्च रितपदस्मारितत्वाहा घटट्टशिकरणत्वादिवदित्यादिक्रमेणानुमानादित्यर्थः शाब्दमामय्यपेचया अनुमितिसामय्या बलवत्त्वात् मिद्धेआतुमितिप्रतिबन्धकले मानाभावादिति भावः । 'खातच्येण' तात्पर्य्याघटकतया, 'वाक्यार्थमिद्धेरिति सर्वत्र शाब्दबोधात् पृवें तत्पदार्थे तत्तत्पदार्थवत्त्वमिरित्यर्थः, शब्द इति लोक- वेदसाधारणं शब्दमात्रमित्यर्थः, प्रमाणमिति न श्रननुवादक इत्यर्थः, 'वैशेषिकमतमिति वैशेषिकदेशमनमित्यर्थः, मोमांसकनये लौकिकशब्दस्वामुवादकलमे तनये. व शब्दमात्रस्य तथात्वमिति मतभेदः । केचित्तु 'न शब्द प्रमाणमिति न लौकिकः शब्दोऽननुवादकैत्यर्थः, मौमांकन वज्ञनावच्छेदकतया तदुपजौविसंभर्गा-माना सर्वच प्रथमं वाक्यार्थसिद्धौकिकशब्दस्यानुत्रादकत्वं एतनये च यथार्थतात्पर्य्यावच्छेदकतया तदुपजी विपदार्थपक मर्गानु य्न् (1) न शब्दः पृथक् प्रमाणान्तरमिति OM0 / (9) विशेष्यक घटप्रकारकयथार्थप्रतीतीच्कयोचरितत्वादिति पाठे uccafaraursya उच्चतमदस्मारितत्वमर्थः, धन्यथा कम्मलरूपार्थे uccaftaarbhAvena खरूपासिद्विप्रसङ्ग इति ।
Page #153
--------------------------------------------------------------------------
________________ 152 सचिन्तामणी ग्रहस्य वाक्यार्थबोधाहेतुत्वात् । यत्त जायमानकरणे इति,1) नन्न, घंथार्थतात्पर्यकत्वादेः प्रथमं नातुमशक्यत्वेनानुमानस्य बाधितत्वात् व्याप्त्यसिद्धेश्च । न हि व्याप्तिः शब्दशक्तिश्च कारणं, किन्तु तडौ,12) अतीतेऽनुमिनिदर्शनात् । अपभ्रंशादौ शक्तिभ्रमाद-. मानादा गर्वत्र प्रथम वाक्यासिद्धलौकिक गब्द म्यानुवादकपमिति मतभेद इत्याहुः । 'वाक्यार्थबोधेति तत्पदार्थ तत्पदाववज्ञानाभावेन प्रय भर्वत्रामभक्तिया शाब्दबोधारेतुवादित्यर्थः ! 'बाधितलादिति, 'जायमानवघटितधर्मावच्छिन्नमा धकरणलाशया: रूपस्य जातोपया~ गित्वस्य तवाभावादिति भावः । हेवनारमाह, 'याप्यसिरिति यत्तायामुक्तसामान्यव्याप्तेरभिरेवेत्यर्थः, दुष्टान्ताभावादिति भावः । ननु व्याप्ति-मोरेव व्याप्तिः भिलात आह, न हौत, 'कार' अनुमिनि शाब्दबोधकार गं, तथाच माध्यमानोपयोगौत्यच उपयोगिल कारणतारूपतया पाधन तथ नाति भावः । व्याप्नेरनुमितिधेनुलाभावे युनिमाह, पनौत इति श्रौतेन लिङ्गनेत्यर्थः, अनौते लिङ्गे तन्निधयोगादिरूपव्याप्तेरतीतत्वादिति भावः । शाब्दबोधाडेतत्वे युक्तिभाह, 'अपभ्रंशाहापिति, इदश्च (1). इत्यादीति ka0 ( प्रतिति कः । (2) किनु नौः काममिति क ।
Page #154
--------------------------------------------------------------------------
________________ J. P एदायतु वाले शब्दाप्रामाण्यवादः । 151 : वयवोधाच । न च सैवोपयुज्यत इति साध्यं, प्रबर्म सदसम्भवात् । तस्मात् यत् अर्थाश्यभिचारित्वेन शाम करणं तत्र व्यभिचारिवैल क्षण्यज्ञानमुपयुज्यते अन्यथा समते, तन्मते. प्रत्यसंसर्गाग्रहात् भाब्दासंसर्गाग्रहस्यैव ना स्वीकारा-. दिति ध्येयं । 'सेवेति, 'एनकारः 'दतिशब्दादनन्तरं योज्यः, 'मा' शतवाक्यार्थयथार्यप्रतीतिपरता, 'उपयुज्यते' ज्ञाननिष्ट शाब्दबोधकारणताया. वियतया अवच्छेदिका, इत्येव सायं' इत्येवानुमेध- , मित्यर्थः, हेतावपि ज्ञानोपयोगित्वं कारणतावच्छेदकमाधारण वाच्यम्, तथाच न माथ-साधन विकलोदृष्टान्त इति भावः । तदसम्भादिति यथार्थतात्पर्यज्ञानासम्भवादिली, तथान तथाभिधानेऽपि बाध एवेति भावः । अनुमाने उपाधिमप्यार, 'तम्मादिति, 'यदिति यड्यभिचारिवलक्षण्यमित्यर्थः, यत्र अमिताविति शेषः, 'अर्थाव्यभिचारित्वेन' अर्थाव्यभिचारिखजानसहकारेण, व्याप्तिज्ञानसहकारेणेति यावत्, 'तत्र' प्रमितो, 'यभिचारित जनजाममिति मयभिचारिवलक्षण्यस्यैत्र ज्ञानमित्यर्थः, व्यभिचारिवैलवण्यत्वेनाभिधानं खरूपकथनं तमेव ज्ञानमुपयुज्यते इत्येव प्रकन, तथाच ज्ञानविषयतया याग्निज्ञानान्यतत्प्रमितिजमकतावच्छेदकालभुपाधि: पत्र ज्ञाननिष्ठयजानकरणताया:(1). विषयतया अवच्छेदकत्वं तय तज्ज्ञानविषयतया याग्निज्ञानान्यन अमितिजनकतावच्छेदकावं यथा (1) यत्र शायमानकरलताकथज्ञान करणताया इति ka0 / 20
Page #155
--------------------------------------------------------------------------
________________ मिति चेत् । न । अर्थसंशयस्य तदनाधसंशयस्व का प्रमाणाप्रतिबन्धकावास(1) / वहि-तदापयोः संशयपि प्रत्यक्षानुमानादिना अर्थनिश्चयात् अन्यथा प्रमाणमाधोच्छेदः, तत्पूर्वमर्थ-तबाधसंशयात् । विनाष्यर्थं भवस्व प्रतिबन्धकत्वमसहमान आए, 'अर्थसंशयस्येति सेको जलकरणकत्ववान वेत्यादिग्रायसंशयन्येत्यर्थः, 'तदाधसंशयस्येत्यादि सेको जलकरणकत्वाभाववान वेत्यादिग्राह्याभावमंशयस्योत्यर्थः प्रकारभेदाच मंशययोर्भदः, 'प्रमाणेति सविषयाप्रतिबन्धकवादित्यर्थः, 'प्रत्लताभुमानादिति धादिपदाच्छब्दोखभंस्कार परिग्रहः, 'अर्थनिश्चया. * दिति वहिनिश्चयादित्यर्थः, 'अन्यथा' ग्राह्य तदभावयोः संशयस्यापि निश्चयप्रतिबन्धकत्वे, बङ्गि-तबाधयों: मंशयदशायामिति मेषः, 'प्रमाणमात्रेति प्रमाणमात्रेणेव वहिनिचयानुत्पन्तिपसङ्ग इत्यर्थः, 'अर्थ-सदाति वहि तबाधयोः भंज्यम्न प्रतिबन्धकस्य भ्त्त्यादित्य्र्थ्ः। ननु विपरौतज्ञान-विशिष्टबुद्ध्योः ओम कपेण प्रतिवध्यप्रतिवन्धकभाव इति चेदन माप्रदायिकाः घन्टौताप्रामाणकतद्धर्मधर्मितावच्छेदककनदभावनिश्चयत्वेन प्रतिवसकता तदंशे दोषविशेषाजन्यशाब्दान्यतशी किकप्रत्यक्ष निश्चयान्याहार्यप्रत्यक्षतरतर्नधःमितावच्छेदककतविशिष्टबुद्धित्वेन प्रतिबध्यता, मन्दिग्धामामाण्य-- कस्य निश्चिताप्रामाण्यकस्य वा तदभावनिश्चयाय सत्त्वेऽपि तरिशिष्ट 1) प्रमामापरिस्थित्वादिति ka0 /
Page #156
--------------------------------------------------------------------------
________________ शब्दास्यतुरीयलये shbdaamaamaakhyaavaadH| 150 अपवादमीतामामायकेति,. मंभयो तरलौकिकात्याय संगा- . बोत्तरोपभिति-संशवकालीमपरामर्शष्यवहितोसरकालीमानुमियोः धारावाहिकसंभयस्य च सम्पादनाय सधुतरं शामावमपहाय गुरोरपि निश्चयलय प्रवेशः । न चैवं संगयोसरं विनापि विशेषदर्शनं प्रात्यविकनिश्चयापत्तिरिति वाच्य । विशेषद शन विमा संशयात्मकविशेपणचामादिकएको टिदयविशिष्टधौमामयौमत्वेन कोरिदयविशिष्टबुद्धेश्वोत्पादान मिचयसम्भवः(1) विशेषदर्भमे चैक कोटिविभिलबद्धिप्रतिबन्धादर्थवसिद्धा निश्चय दूषि(2) / न चैवं विशेषदर्शनोत्यत्तिममय एव प्रासाचिकनिययापत्तिः प्रतिबन्धकामावस्य कार्यमहवर्तितया हेसुलेन नन्दा नौमध्यभयकोटिविशिष्टबुधभनादिति(2) वायम् । तदानी मेय प्रात्यनिकनिश्चयस्थापगमात् क्षणविलम्बम्य गपनिर्णयत्वात् । न च तथापि पर्वतो वयभाववामित्यादिभमाभरं वझियायधूमवानियादिविशेषदर्शने मति) कथं पर्वता वकिमानित्यायालौकिकप्रत्यचमिनि वाच्य । विशेषदंशमात्पनिदशा) -------...- :-.--..--......... --- --- ... ... .. ...... -- (1) काटिसपदिशिबुद्धरेत्यादात् निश्चयासम्मवादित का । 1) अनुभवसिजो निसय तीति रख0. ग । 2) तथाच नियोषागोत्यत्तिपान क्षणे निशेपट निरूपप्रतिबन्धकामावस्य सत्त्वेऽपि तदतात्तिक्षणे तदभावस्यासत्यान्न कार्यकारवर्तिनो विशेषदर्शवाभावरूपकारणस्य मत्त्वं येन काटियविशिय लन्धि सम्भवतीति माव्ः। 14) पञ्चावच्छेदकोभूतधर्मास्तिर्णने सतौति बु., g.| (5) अवशेदकोभूतधम्मदनोत्पत्तिदशायामिति ख, ग ।
Page #157
--------------------------------------------------------------------------
________________ ववचिन्तामो धनाभावचमेऽप्रामाण्यज्ञानोदयात् तदानीममामा ज्ञानाभाये तु विशेषदर्शनेम(1) वयभावभ्रमनाश एवं) चतुर्थक्षणे वझिप्रत्यक्षाभ्युपगमात् चणविलम्बस्याकिनिस्करत्वात् । शङ्खोन पौन इति निश्चय सत्यपि पित्तात्मकदोषवशात् मनः पौत इत्यलौकिकधमस्य वंशोनारग इति निश्चयेऽपि वंशेऽलौकिकारगत्वभ्रमा यन्दिक न प्राचउति निश्चयेऽपि दयन्दिक प्राचौत्यलौकिकभ्रमस्य() धानुभवसिद्धत्वात् प्रतिबध्यतावच्छेदककोटी दोषविशेषाजन्येति, भमसामान्यजनकदोषवारणाय विशेषपदं, अन्यथा प्रममावस्येवाप्रतिबध्यत्वापत्तः । मुखं चन्द्र इत्यादिनाधितार्थकरूपकादी दाधनिथयेऽप्याहार्ययोग्यताभमादगदालयबोधादेरनुभवसिद्धत्वाच्छाब्दान्येति, वहिना भिन्नतीत्यादौ वाधानश्चयदंगायां भाब्दबुद्ध्यभाय तत्पदार्थ तत्पदार्थनवरूपयोग्यता ज्ञानविरहान्. श्राहाय्ययोग्यता-- जाने च बाधनिश्चयेऽपि रूपकादिवत्तत्रापि शाब्दबोधस्येष्टत्वात् । बाधनिश्चयाहार्यलौकिकप्रत्यक्षोदवादा हार्यप्रल चेन रेति. पाहा-- र्यलञ्च स्वमगानाधिकरण-तविशिष्टप्रत्यहत्व-तदिशियानुभवत्राकारकेच्छायवहिनोजरवर्तित्वं विशिष्टानुभवोजायतान्तविशिष्टज्ञानं 'जायतामित्यादौछामत्त्वेऽपि बाधबुद्धिमत्वे अनुमिनि-स्मत्याद्यनु (1) अप्रामाण्यजानाभाव स्वित्यनन्तरं अवच्छेदको भूतधर्मदर्शनेनेत्ययं पाठः kha0, गदेग् पुस्तकवये भवितुं युक्तः । (9) वनामावनमनाशतिरमिति गः । (2) mnnddkpsaanyjnvshaadityaadi| (3) दिगममरूप dossvshaadityaadi|
Page #158
--------------------------------------------------------------------------
________________ शब्दास्यतुरीपख भ्न्दाप्रामान्न्य्वाद्ः। / 156 दयावत्यक्षपदं, नित्यत्वस्य गुरुतया बाधनिश्चयोचर संशयापादयातथा च तदपहाय सामान्यतोबुद्धिवप्रवेशः, अन्धकारे घटाभावनिश्चयोत्तरमालोकममवधाने विनाध्यप्रामाण्यमानं घटलौकिकप्रत्यक्षम्य कुखमे गन्धाभावनिश्चयोत्तरं विनाथप्रामाण्य जानं तैलसंयोगे गन्धलौकिकप्रत्यक्षस्य चाभ्युपगमात् लौकिकप्रत्यक्ष निश्चय प्रति ममानेन्द्रियजन्यविपरीतलौकिकमिश्चयस्येव प्रतिबन्धकलाभ्युप-- गनाच लौकिकप्रत्यक्षभिषयान्येति, श्रानुमानिकादितदभावनिश्चयस्य इन्द्रियान्तरजन्यतदभावनिश्चयम्य च तामौकि कसंशयविरोधिस्वात् प्रतियोगिकोटौ निश्चयलप्रवेशः । वस्तुतस्तु तत्र तलौकिकप्रत्यैनिर्णयस्यैव कार्यमभावेन तलौ कि कसंशयविरोधितया मतियोगिकोटी निर्णयो न प्रवेशनीय:, किन्तु तोकिकप्रत्यक्षा सत्रमेव वक्रव्यं । न ह तलौकिकरावानिशान्यत्वस्य तलौकिकप्रत्यक्षान्यस्य वा प्रवेशे सक्षुरादिना तदभावनिश्चयेऽपि चक्षुरादिना अनुभूयभानतदारोपानपपत्तिरिति वायं । अग्टहोतामामाण्यकतदिन्द्रियजनतदभावलौकिकनिश्चयत्वेन प्रतिबन्धकाता दोषविशेषामन्यानाक्षार्थनदिन्द्रियजन्यतविशिष्टप्रत्यक्षत्वेन प्रानबध्यतेति प्रतिबध्य-प्रतिबन्धकभावान्तराभ्युगमात् । चक्षुषा मण्डकवसाचनदोषवशादुरगलाभावाभावलौकिकप्रत्यक्षात्मकचोऽपि त्वचोर गत्वाभावप्रत्यक्षस्य, नषा दर्पणादौ मुखाद्यनावाभावलौकिकप्रत्यक्षात्मकधमपि त्वचा दर्पणादौ सुखाद्यभावप्रत्यक्षम्य, अन्धकारे त्वचा घटाभावादिलौकिकप्रत्यचनियेऽपि पालोकसमवधाने विनाथप्रामाण्यशाम घटबौकिकप्रत्याशय चानुभवादिन्द्रियजन्येनि प्रतिवध्य प्रतिबन्धकता.
Page #159
--------------------------------------------------------------------------
________________ HAMAMI.. पच्छेदकबोर्विशेषणं, तच्च तत्तदिन्द्रियादिजन्यतावच्छेदकशानुपक्षा* दिपरिचायकं । / वैवं स्वचा घटाभावलौकिकमियोऽपि पषुषा । घटादिविभिष्टचौकिकप्रत्यक्षापतिरिति वाच्यम् । इष्टत्वात्, एव-". मासुमानिकादितदभावनिश्चयेऽपि तविशिष्टलौकिकात्यसष्टत्वात समानेन्द्रियजन्यापनौतभानात्मकतदभावनिययेऽपि तधिशिष्टशौकिकप्रत्यक्षोदयात् प्रतिबन्धकतावच्छेदके ग्लौकिकेति, प्रतिबध्यतावच्छेदके व तत् न निवेशनीयं प्रथोजनाभानान्, उपनौतभानं प्रत्यपि अधिकन्विति न्यायात् ममानेन्द्रियजन्यतदभावलौकिकनिश्चयमाथि प्रतिबन्धकत्वाम्, 'चक्षुषा प्रजगेन पोतः अयं नौरग इति लौकिकप्रत्यचनिश्चयेऽपि नत्ममानकालोत्पन्नात् तदुत्तरीत्यनादा pina'maNDakasAnanAdhAtmakadoSAt शङ्खः यौतः अयमुरग इति नानुषभ्रमय टिकोन रक इति साचुपलौकिकमिश्येऽपि जन्ममानकालोयनात् तदुत्तरोत्पबाबा अवाकुसुमभानिध्यात्मकदोषाद्र कः स्फटिक रवि पाशुषचमण्य चोदयादोषविशेषाजन्येति, अन्यत्सर्व * पूर्ववत् । एवमेव सदभावव्याप्यवत्यादिनिश्म तद्विशिष्टबुयोग्य प्रतिबध्य-प्रतिबन्धकमावोबोध इत्याइः । तदमत् । आहार्यप्रत्यचेतरसरिभिष्टबुद्धिवस्य प्रतिबध्यतावच्छेदकले विशिष्ट प्रत्यक्षं जायतामित्यादौछाविरदयायां पानिधयसन्चे प्राचार्यप्रत्यक्षतरतदिशिष्टबुद्धरसम्भदेऽप्याहार्यप्रत्यक्षात्मकतविशिष्टबुद्धिप्रसोर्दुवारलात् । म पाहायेप्रत्यक्षं प्रति तनदिकानां विशेषतो हेतुलात्तदभावादेव' तदानों नाहायप्रत्ययोदय इति वांचं । अनन्त कार्य-कारणभाव.. kshybhaaptH। एवं विशिष्ट प्रत्य जायतामित्यादौकायाने बाध
Page #160
--------------------------------------------------------------------------
________________ . BHAJAad सन्दालतुसेवनले शब्दाप्रामाण्यवाद । बुधबने बांधायचेतरतविशिष्बुद्धिआरयामानाशाय शकि सदिशाभावानां विशेषतोडेतनायसेवेति । क बाधायेगा। मरल प्रतिवथतार छेदके न मिवेभमौषमपि तु मतविभिनत्य मापता नलादिमियानुभवोजायतामितीच्छाविरहस्योत्तेजकत्वमुपेयमिति याचं । तदिभिष्टप्रत्यक्षबायतामितीच्छासचे बाधनिया वेऽप्य्नुमिति-स्पाधाप्त्तेः। केपि चण्टहौताप्रामायकनदभावनिमयत्वेन प्रतिबन्धकमा प्रत्यक्ष शाब्दान्यतविशिष्टभुद्धित्येम प्रतिबध्यतेति अत्यनुमिनिमायारण() एकः प्रतिबध्य-प्रतिबन्धकभावः, मत्य प्रति तु तदिशिनुन पत्यवत्वादिप्रकारेवेच्छाविरहविशिष्टाग्रहीताप्रामाण्यकतद्रभागनिखयतेन प्रतिबन्धकता तदंगे दोषविशेषाजन्य-तलौकिकप्रत्यक्षमित्रयान्य-सदिभिष्टप्रत्यक्षवेन प्रतिबध्यतेति लौकिकालौकिकमंगयोगमौतभानसाधारण:(2) एकः, अपरश्च तदिशिष्ट प्रत्यक्षत्वादिप्रकारकेछाविरहकूटविशियारहौताप्रमाण्यकदिन्द्रियजन्यलौकिकतदभावनिश्चयत्वेन(4) प्रतिबन्धकता तदंगे दोषविशेषाजन्यतदिन्द्रियजन्यनविशिष्टलौकिकप्रत्यक्षवेग प्रतिबध्यतेति लौकिकप्रत्यक्षमात्रसाधारण - - - -- - - -- (1) सदिशाभावाना हेतुत्वापसेवेति ख. ग. / (1) सत्यनुमित्युमितिमात्रसाधारण इति का। (1) चौषिकाचौषिमसंयोपनीलमानोभय साधारण प्रति ka0, गौकिका " बोषिकलंयोपगोतभानप्रत्यक्षमात्रसाधान इति (1) परोसम्मामायकवद्धिभियप्रनक्षत्वादिप्रकार वेशाविएशकूट vi. . minebilir`khiibiknshaar'bilni 43, mH||
Page #161
--------------------------------------------------------------------------
________________ 16 तत्वचिन्तामो इति प्रतिबध्य-प्रतिबन्धकभाषचयं, . एवमेव तदभावव्याम्यवत्यादिनिस्थ-तविशिष्टयुद्योरपौति प्रान्य्ज्ः। वसतस्तु सम्प्रदायमतमेव रमणीयं तद्विशिष्टप्रत्यक्षत्वादिप्रकारक काविरभकूटानां परम्परं विशेषण-विशेष्यभावे विनिगमनाभावादसरकार्य-कारणभावावश्यकनया(1) तद पेक्ष्याव्यवहितोत्तरवर्तित्वसम्बन्धेन सादृशतादृशेच्छावनात्यचावावच्छिवं प्रति तादृमतादृशेकामा अनाहार्यप्रत्यन्तं प्रनि तादृशतादृशेच्छाभावानाच हेतुत्वस्येव लघौयस्वात्'12) / म च तादृच्छिआविरहकृटानां विशेषण-विशेष्यभावभेदेन प्रतियोगितावच्छेद कभेदेऽपि ममनियततया प्रभावकावासामन्तकार्य-कारणभाव इति(3) वायं । प्रभादय धर्मिण शकवेअपि प्रतियोगितावच्छेदकाभेदेन तत्ततातियोगितावच्छेदकघटितधर्माण विनिगममाविरहेण कारणतावच्छेदकौमृतानां नानात्वाना ..... ... ... .....- -- ----- -- ----.. .. . . . . . . . ---- .. (1) न च तत्तदिच्छाविरहकुटालेत तत्तदिन विशाहकूटस्य कारगनावच्छ दकत्वसम्भव विषय विशेमा रिनिगमनाविरहात् कथं पार्थकारणमावाजन्त्यमिति वाय्ण्। एककार परिसभत्तिमिया व्या' राज्यन्तिकारशातावच्छेदकावानीकारेश यूवेन तरिछाविरह घाटस्य कारगातारच्छेदकल्पासम्भवात् । (2) तादृशतादृशेच्छावत्प्रत्यक्षालावच्छिन्न प्रति तादृशतादृणेच्छाया हेतु त्वरदेव लघीयस्वमिति था। . (9) तथाध दिच्छाविरहविशिशापरेच्छाविरहविशिष्यतदभावनिक्षयत्वा वच्छिन्नाभरवस्य अपरच्छाविर viziSTatadicchAvirahavizietadabhAvalilaacchinndaatr'ssnniy'nl अमिन् l आह्य्य्म्न्मिनि भावः । /
Page #162
--------------------------------------------------------------------------
________________ शब्दास्थतु वख prshpraamaannyvaad| नाकार्य-कारणभावस्य दुरवात्() / न च तामित्वेन तदभावप्याईतत्वं न तु प्रतियोगितावच्छेदकानां कारणतावच्छेहके ऽसिर्भाव इति वाच्यं । प्रभावस्य तव्यक्तित्वेन हेतुत्वेऽपमिदाम्सात् प्रतियोगितावच्छेदकप्रतियोगिघटितधर्मणैवाभावस्य हेतुत्वनियमादन्यथा अटझौताप्रामाण्यकाव्यभिचाराकाहादिनिश्चयस्य हेतुत्वमपेक्ष्य - निविताप्रामाण्यकव्यभिचारज्ञानाकासादिव्यांतर कमाभागावस्या), इतुतायां गौरवाभिधानसामङ्गतत्वापरिति । उच्छशलास्त तलौकिकात्यत्तान्यत्वं प्रतिबध्यतावच्छेदके न nimy'liiamthi ओ shriindhiaar`iindhiksssy'aaghaay'bilimisekameva(2) प्रतिबध्यतावच्छेदकं वाच्यं । न वा गौतभानानुमित्याद्यात्मकतदभावनिश्चयमत्त्वं इन्द्रियान्तरजन्यलौकिकतदभावनिक्षयमत्त्वेऽपि च नविशिष्टलौकिकप्रत्यक्षं न स्यादिति वाच्यं । 'असत्यप्रामाण्याने तदानों सदनुत्पाद येष्टलार तथाच माम्प्रदायिक (1) तथान कारणीभूतमाभावम्य ekAtya'pi 'कारणतावदकोभूतानां तत्तदिच्छाविर हाणः मध्ये ग कम्य कारणतावच्छेदकत्वं अएरस्य कार. गातावच्छेदकतावच्छेदकत्यं इत्यत्र विनियमावेन का पदुत्वमिति भाव्ः। अनिम्मिताप्रामागययभिचारचाकमानस्य अनिश्चितापामारपाका. शादिश्यतिरेक ज्ञानाभाग्य चेन, मन्दिग्धापामा कयभिचारनिश्चयस्य व्यभिचारमंशयपथ्यवमानत या नादृशनिश्वयायां यनुमितिवारणाय याहीताप्रामाण्यकत्वमपहाय वानपिनाप्रामाण्यक tvvishessnnmuktmili| ( लौकिकालौकिकमाधारकानत्वमेवेति 6. ग. /
Page #163
--------------------------------------------------------------------------
________________ वाधिनतामयो मतानुवाविवे एकएव प्रतिवध्य-प्रतिबन्धकभावः, काथा uttejaaapth ॥ shi-shnibjaar'kh jiir`isNgrnth स्नि द्ब्थ्प्रतिबध्य-प्रतिबन्धकभावकाएमा, एवं शान्दान्यत्वमपि प्रतिवथमावच्छेदके म निवेशनौगमपि तु साधवाच्छाब्दधीमाधारणमेव प्रतिवध्यतावच्छेदक पेयं मुखं चन्द्र इत्यादिवाधितार्थकरूपकादौ तु मुखादिषु व इन्द्राइभेदाम्वयबोधः किन्तु चन्द्रपदस्य चन्द्रमदृशादी लक्षणया तदभेदादरेव मुखादौ बोध इत्यभ्युपगमान् । न थेवं योग्यतामानव शब्दधौहेतुत्वे मामाभावः वहिमा मिश्चतीबादौ बाधनिश्चयस्थ प्रतिबन्धकल्यादेव शाब्दबोधाभावोपपत्तेरिति पाच्य । तद्येतावाभावस्येष्टत्वात्, बाधभिश्चयस्थ प्रतिबध्यतावच्छेदके भादाम्यत्वं प्रवेश्य शाब्दबोधं प्रति योग्यताशानरूपकारणानरकपनाया अन्याय्यत्वात् प्रज्ञावना सौतिन्या यात्' इत्याः । उपाध्यवास्त पर्वतोवङ्ग्य भाववानित्यादिभ्रमोत्तर वडिव्यायधूम-- वान्पर्वत इत्यादिविशेषदर्शने मति विनापि ययभावभ्रमेऽप्रमाणजानं रतोयचए एवं पर्वतोवहिमानितिप्रत्ययानुभवमिद्धत्यात् स्थानुर्न वेतिसंभयोत्तरं विशेषद नानिमक्षण एवायं ममा नरिति प्रात्यक्षिकनिश्चयो न तु विशेषदर्शनाद्यत्पत्तिममये इत्यस्याप्यनुभवमिद्धत्याच संशय निश्चयमाधारणं विशेषदर्शनाअभावविशिष्टानिधि साप्रामाण्डकतदभावनांनत्वमेव प्रतिबन्धकनावदकं न तु केवामंग्टहीताप्रामाणवकतदभावनिश्चयवं! न चैतस्य प्रतिवध्यतावच्छेदक पदि तदमे दोषविशेषाजन्य-शाब्दान्य-तलौकिकप्रत्यचनिश्यान्या(1) प्रक्षालगाडि पजस्य दूरादस्पर्धन वरमिति न्यायादित्यर्थः ।
Page #164
--------------------------------------------------------------------------
________________ श्रन्दातुरमख शब्दप्रामाण्यवादः । 195 'हायप्रत्यचेतरादभिष्टबुद्धित्वं तदा संशोत्तरमपि भयो न स्यात् संप्रयोपमितिः सति न स्यात् नाधनिययोत्तरमप्यनुमितिः (1) परामर्शात्मक विशेषदर्शनसत्त्वादिति वाच्यं । तदंशे दोषविशेषाजन्य-तौकिकप्रत्यचान्याहार्य्यप्रत्यचेतरत द्विशिष्टप्रत्यचनिश्चय-s प्रतिषध्यतावच्छेदकात् । न चैवमपि बाघनियो तरमपि नर्रत्रं मत्यनुमित्यापतिश्चेति (9) वाच्यं । श्रोतापामा कतदभावभिश्यलेन प्रतिबन्धकता तदंशे दोषविशेषाजन्य- शान्दान्य- तत्प्रत्यचनिययान्याना हात विशिष्टबुद्धिम. प्रतिबध्यतेति लौकिकालौकिक संशथ सानुमित्युपमितिमाधारणप्रतिय-प्रतिबन्धक भावान्तराम्युपगमात् श्रत्र च विशेषदर्शनादेनभेज दोषविशेषजन्यं संप्रयत्युदामाय दोषादशेषाजन्येति श्राहा सुदामायानाहान, लौकिकप्रत्यक्षं प्रति च विशेषदर्शनाअभावविशिष्टानिश्चिता माध्यक तदिन्द्रियजन्य-तदभावशौकिक viFagan प्रतिबन्धकता दोषविशेषाजन्यामाहा तदिन्द्रियान्यतद्विशिष्टलौकिकप्रत्यचमिश्रयत्वेन प्रतिबध्यतेति प्रतिवष्य-प्रतिबन्धकभापचयमित्याहुः । तदसत् । चकविलम्बस्यादोषतया भ्रमैरत्रप्रत्यचस्यले चलेकापलापादेव संपत प्रतिबध्य-प्रतिबन्धकभावप्रयकन्पमस्या न्याय्यत्वात् विशेषदर्शनाद आयविशिष्टत्वा प्रतिबन्धकतावच्छेदककोटिप्रवेशे गौरवाच । -- (1) विश्वोत्तरनप्यनुमियापति तिख0 ma0 / (1) पारख धनुमित्युपभयाभिखेति ma0 / >
Page #165
--------------------------------------------------------------------------
________________ - मिश्रास्तु श्राहा-दिप्रत्यक्षवत् प्रत्यक्षनिश्चयमा प्रत्येव तदभावनिश्चयस्तदभावसंशयश्च न विरोधी अतएव पर्वतोवयभाववानित्यादिधमोत्तरं विशेषदर्शने मति विनाष्यप्रामाण्यज्ञानं हतौयक्षणे एव पर्वतो वह्निमानित्यादिप्रत्यक्षनिश्चयोनानुपपन्नः, एवञ्च अग्रहोताप्रामाण्यकतदभावनिश्चयत्वेन प्रतिबन्धकता तदंभे दोषविशेषाजन्यशाब्दान्य-तत्प्रत्यक्षनिश्चयान्याहार्थप्रत्यचेतरतं विशिष्ट बुद्धिवेन प्रतिपश्यतेत्येक एन विपरीतज्ञान-विशिष्टवुयोः प्रतिबध्य-प्रतिबन्धकभावः । न चैवं तदभावनिश्चयोत्तरं विना प विशेषदर्शनं ननिशिशप्रत्यक्षनिश्चयापन्तिः तदभावमंगयोत्तरं विशेषदर्शनोत्यतिसमय एन नदिशिष्टप्रत्यक्षनिश्चयापत्तिश्चेति वाच्यं । तलौकिकात्यचनिश्चयान्याहाताप्रामायक-नदिपरोताना व्यवहितोत्तरतन्प्रत्यक्षनिश्चयत्वाय छिन्नं प्रति nr`ibr'iinaalgir'iighill bidhaay'haalaal आअनुमालिकारितदभावनिश्चयोत्तरं नदिन्द्रियान्तरान्यतदशावलौकिकप्रत्यक्षोत्तरञ्च विनापि विशेषदर्शनादिकं तली तिकनिश्चयोदयात् तमौ कि अप्रत्यक्षनिश्चयान्येति तत्प्रत्यक्षनिमयविशेषणं । न चैवं समानेन्द्रियजन्य-- सदभावलौकिकप्रत्यक्षोत्तरमपि विना विशेषदशन तोकिकप्रत्यक्षनिशयापत्तिरिति वाच्यं । नदिन्द्रियजन्धन दिएरोतल्नौ किकप्रत्यक्षाव्यवहितोत्तरतदिन्द्रिथजन्यन लौकिकपत्यचनिश्चयत्यावच्छिन्नं प्रत्यपि सद्रिपरौतज्ञानविरोधित्वेन विशेषदर्शनाद तुत्वकल्पनात्, अव्यवहितोत्तरत्वञ्च(1) उभयत्रैवोत्पन्तिक्षणमाधारणं रोन विपरीतनिस्चय ..................... ... .. ....................... ...................................... (1) खोत्पनिक्षणसाधारणं खाव्यवहितोत्तरत्वञ्च सर्वसाधिकरणसमय ध्वंसाधिकरणत्वे सति स्वप्रागभावानधिकरणत्वमिति ।
Page #166
--------------------------------------------------------------------------
________________ शब्दास्तु शन्दाप्रामाण्यवादः । * तशिष्टप्रत्ययो युगपदुत्पत्तिरित्याजः । तदत्यन्तमत् विशेषदर्शनं विमा~ भ्रमसंशयोत्तरं विपरीतज्ञानोत्तरतत्प्रत्यचनिय यानुत्यादेऽपि तत्प्रत्यचभिश्चयमामान्योत्पत्यापतेः (1) तद्विपरीरज्ञानं विना केवलविशेषादर्शनादिदशायामपि तद्विपरीतज्ञानोत्तरतप्रत्यच निचयापते । अथ तद्विपरीतज्ञानानुत्तरतत्प्रत्यक्ष निश्चयत्वावच्छि प्रति तदभावजानत्वेन प्रतिबन्धकत्वं वाच्यमतोनाधोदोष:, तदिपरौतज्ञानोत्तरप्रत्यचनिचत्वावच्छिन्नं प्रति तद्विपरीतानमा पि * युगमा द्वितोस्पौति चेत्, कार्य-कारणभावनाभस्थादुपाध्याययता पेचयापि महौरवं । श्रथ तद्विपरीतज्ञानानुतरप्रत्यचचियावच्छिन्नं प्रति तदभावज्ञानले प्रतिबन्धकलादेव नाथ दोषः वा द्वितीयो दोषः विशेषदर्शनस्य हि तद्विपरीतज्ञानोत्तरतत्प्राननिय न कार्य्यतावच्छेदकमपि तु तद्विपरीतज्ञानविरोधिमत्प्रत्यचलं मन्वर्थश्वाव्यवहितोत्तरत्वं तच्च केवलविशेषदर्शनदशायां जायत एवेति । न च तद्विपरीतज्ञाना नुतर प्रत्यव निश्चयत्वा प्रति तदभावज्ञानले प्रतिबन्धकले सति तदभावनिश्वये विशेषदर्शनादिकं विनापि विपरीतज्ञानोत्तरप्रत्यचापत्तिरिति वाच्यं । विपरीतज्ञानविरोधिसत्प्रत्यचातिरिक्रस्य विपतेर्रेइरसर्लोकतया विशेषदर्शनात्मक विपरीतज्ञानविरोधिनोऽभावादेव तदनुत्पादादिति चेत् एवमभिधाने कार्यकारणभाववान्याभावेऽपि श्रव्यवहितोत्तरत्वादिप्रतप्रेम उपा सामान्यसामग्रीत्वादिति शेषः ।
Page #167
--------------------------------------------------------------------------
________________ भावचिन्लामको वाक्यरचना सम्भवत्यत रतस्यायमों न वा, एतत्सदर्थक धापापेक्षया कार्यतावच्छेदकगौरवस्य तुआरखान्15) / किच्च व्याप्यदर्शन-व्यावसकधर्मादिदर्शनमाधारणस्य न्दिप्रीत्वान्विरोधिताव्च्छेद्क्स्य्क्थाभावान्विप्रीत्ज्ञ्यान्विरोधित्व्म्प्य्म्नुग्त्। अपि । बुङमादौ मन्धाधभावलौकिकधमोत्तर लादिमयोगे विनापि व्याप्यदर्शनादिरूपतविपरीतज्ञानविरोधिनं gndhaadilaukikmtyaanishcyodyaaybhishH| न च मच नैलादिमंयोग एव विपरीतज्ञानविरोध्यस्तीति वाय्ण्। तस्य सविरोधित्वे मानाभावात् । ताप्रामाण्यज्ञानानन्धुपगमे सणेकापलापादेवोपपत्तिरिति चेत्, किमेतावकुसध्या वन्यभावभ्रमादिस्यलेऽपि तथा वक्तुं शक्यलादिति मझेपः । / मनु म वयमुक्तमंशयन प्रतिबन्धकत्वं ब्रूमः किन्सूक्रमामयी नार्थनिश्चाथिका संशयसामग्रउलादित्यच परिहारानरमारू. 'विनापौति, वस्तुतस्तु भवतु यायसंशयः प्रतिवन्धकस्तथापि न हतिरित्यन्युपगमवादिन समाधाभाकरमाह, 'विनापोति, 'अर्थ' जलकरणकस्ववत्मेकादिकं, 'वाक्यरचना संभवति' श्राकासादिमहाक्यमयोगो भवति, अकरणकाववासेकाचप्रतिपादकमपाकासादिमवाक्यमन्तौति यावत्, एतेनाकालादिमदाक्यत्वं तादृशवाक्यजन्यज्ञानत्वञ्च साधारणधर्मैति दर्शितं, जलेन सिहतीत्यादिवाक्यप्रयोगविषयोऽपि च मेकादिकमलौति शेषः, तेन प्रतियाचखकोटिकसंभये शेकवादिरूपमाधारणधर्मलाभः, 'श्रत इति, पाकालादिमदाक्यत्वरूपसमामधमंदर्भ. (1) अथेत्यादिः दुर्बारबादित्यन्तः पाठा का पुस्तके नाक्षि ।
Page #168
--------------------------------------------------------------------------
________________ shbdpraamaannyvaad|| na vA एतज्जन्यज्ञानं सहिषयकं न वेति संशयस्या: मादिति शेषः, 'अयमिति, 'एतस्य' वाक्यस्य, 'अर्थ:' प्रतिपापः, 'अयं न वा' जमकरणकत्ववाकादिर्न मेत्यर्थः तादाम्य सम्बन्धेम अलक र कलवत्मेका दिकोटिरिति भावः । केचित्तु 'अर्थ' जलकरणकत्ववसेकादि:, 'एतस्य' वाक्यस्य, 'अर्थ' प्रतिपाद्यो म बेत्यर्थः इत्याजः । तदसत् । एतस्य भे जलकरणत्वांशे सन्देहरूपत्वेऽपसिद्धान्तात् धर्मितावच्छेदक मंत्रयाकारसंशथामभ्युपगमात् । तदंशे मिश्याकारत्वे व ग्राद्य मंत्रयलानपपतेरिति ध्येयं । 1 " 'एतदिति एतद्वाक्यं जलकरणकत्ववसेकादिमतौतिजमकं म बेत्यर्थः, 'eferekamiti जलकरणकवलेका दिविषयकं न वेत्यर्थः, 'संस्थेत, याच संशयपर्यवसस्येति शेषः धर्मिभि मेकल सेक विषयकत्वयोर्निश्चयसत्येन प्रतिपाद्यधर्मिकसंशय--ज्ञानधर्मिकसंशययोरपि सेके अस्त्रकरण कल्वसन्देहपर्य्ययमत्रत्वादिति भावः । 'अर्थावगमेति शाब्दयुद्धेरुत्तरकाल एवं सम्भवासेत्यर्थः तथाच शाब्दबोधात्पूर्व्वमसम्भवाश्चेति () कलितार्थः, मंयन्त्रोपमौतभानाअरतेर् aederer शब्दिमामय्या मस्तवाचादन्यथा सर्वोपनौत भागस्यैव सम्भवाच्छाब्दबोधस्यैव दुर्लभत्वापतेरिति भावः । मिश्रास्तु 'अर्थावगमेति शाब्दबोधपूर्व मेकादो जलकरणकामा " (9) शान्दमोधात् पूर्वं संशयसां मध्यसम्भवादितोति ka0 / 22
Page #169
--------------------------------------------------------------------------
________________ 1 तिमी अरररराउनत्वाच ) / तस्मादाप्तोक्तत्वं भ्रमाद्यजन्यत्वं श्रवाधितार्थकत्वं यथार्थवाक्यार्थ प्रतीतिपरत्वं वा. ज्ञातं श्रनुगतमपि न हेतुः प्रथमं ग्रहीतुमशका 17. दिनिश्चयाभावेन शाब्दबुद्धेत्तर काल एव सम्भवाचेत्यर्थः, विशेषणसादच्छेदकमकारक निर्णयं विना विशिष्ट शिक्षामंशयासम्भवादिति' भाव:, इत्याजः । तदसत् । उक्तसंशयानां seke jalakara kalaze inerarder off zaTyA नानात्मकन्या शाब्दबोधं विनापि तत्पदार्थज्ञानादेव विशेशे विशेषणमितिन्यायेन सम्भवात् विशिष्टवैशिष्यज्ञानरूपलेऽपि प्रमाणन्तरजन्य-त बिशयनम्भवात दिक् । यथार्थतात्पर्य्यादिज्ञामा अन्दमोपाहेतुले किं शाब्दबोधे कारणमिति () प्रतिपादयितुं पुनरुपसंहरति सम्मादिति, 'श्राप्तो* फलमिति तत्पदार्थविशेय्यक-तत्पदार्थप्रकारकयथ । ज्ञानवदुकलरूपं तत्पदार्थ तत्पदार्थज्ञाभवदत्वरूपं वा श्रालोकयमित्यर्थः, 'अनाधि * ताकत्वमिति तत्पदार्थव तत्पदार्थप्रतीतिजनकत्वमित्यर्थः, 'यथावाक्यार्थेति तत्पदार्थविशेष्यक-सत्पदार्थप्रकारकयथार्थप्रतीतीयो रितरूपं सत्पदार्थेय तत्पदार्थ प्रसौतीछयोचरितत्वरूपं वा यथार्थतात्पर्यमित्यर्थः, 'प्रथमं' शाब्दबोधात्पूर्ण', 'ज्ञातुमशकयला- (9) अर्थावगमोरकालीनत्वादिति R0 / (1) किं किं शाब्दकारयामितीति kha0 /
Page #170
--------------------------------------------------------------------------
________________ दरोडे शब्दाप्रामाण्यवादः । त्वात्, किन्तु तात्पर्य्यग्राहकत्वेनाभिमतानां न्यायजन्यज्ञान-प्रकरणादीनामन्यतरत् तात्पर्य्यव्याप्यत्वेना दिनि (9) शाब्दबोधात्पूं विशिष्य तत्पदार्थे तत्पदार्थ संसर्गज्ञानाभावात् श्राप्तोऋत्वादेर्यहीतुमशक्यलादित्यर्थः, 'तात्पर्य्ययाहकत्वेनेति एतच्च एकदेशिमतेन, खमते तु तत्पदार्थविशेष्यक-तत्पदार्थप्रकारकप्रतीतीच्छयोच्च स्तित्वरूपतात्पर्यज्ञानस्यैव हेतुत्वेन वच्यमाण * येयं । 'न्यायजन्यज्ञानेति वेदाभिप्रायेण, 'प्रकरणादीनां' प्रकरणादिज्ञानानां 'तात्पर्ययाथत्वेनेति तात्यस्य व्यायं विषयतया यति व्युत्पत्त्या तात्पर्य्यव्याग्यविषयकल्येनेत्यर्थः यथाश्रुते न्यायजन्यज्ञानस्य तात्पर्यव्याप्यत्वाभावादनन्वयापत्तेः श्रच तात्पर्यं तय्यक तत्प्रकारकततोच्योच्चरितत्वं न तु तत्पदार्थवसत्यदार्थप्रतीतोष्च्छयोच्चरितलं, वह्निना मिचतीत्यादावभावात् । इदक्षापाततः तात्पर्य्यव्याप्यविषयक ज्ञानत्वेन कारणले तात्पर्यायाप्ये भोजनादिरूपकरण विषयावाधात् शाब्दममानुपपत्तेः श्रमेयत्वादिरूपेण तज्ज्ञानाच्काब्दबोधापत्ते । न च तात्पर्यव्याप्यत्वप्रकारक ज्ञानत्वेन हेतुवमिति वाच्यं । मत्र तेन रूपेण ज्ञानाभावेन श्रभ्यापकत्वात् । नापि तात्पर्ययाभ्यतावच्छेदकप्रकारकज्ञानेलेम हेतुत्वं प्रमेयवदित्यादिज्ञानाव्यावृत्तेः संसर्गभेदेन तात्पर्यव्याप्यत्व- तदवच्छेदकत्वयोरप्यननुगतत्वाश्च । वस्तुतस्तु तत्तत्प्रकरणा * (1) 'ग्रहीतुमशक्यत्वादित्यत्र 'ज्ञातुभप्रावादिति कस्यचिन्मूलपुस्तकस्य पाठमनुसृत्य वृशपाठधार समित्यनुमीयते । .
Page #171
--------------------------------------------------------------------------
________________ 172 तत्वचिन्तामो भुगतं, तथाकाकासत्तिनिश्चयः, तविपर्यये संशये पं. shaabdjnyaanaabhaavaat| योग्यतायाश्च ज्ञानमाचं हेतुः तत्संशये विपर्यये प्रमायाञ्च वाक्यार्थज्ञानात्, तथा * विभक्त्यादिसमभिव्याहारः सम्भूयोचारणञ्च शाब्द ....... ... ... ---- --- ... .............. दिना तत्तताकरणदिज्ञानं तत्तछाब्दे विशिष्य हेतु रित्येव तत्व) / पाकासासत्तिनिश्चययोईतत्वे मानमार, 'नदिपर्यय इति तयोयतिरेकनिश्चये इत्यर्थः, 'संगये 'च' तयोः संभये च, तथा यमंशयेत्यादिव्याप्तिवलात्) तयोनिश्चयस्त हेतुतेति भावः । 'तत्संशये' योग्यतायाः मंगथे, 'विपर्य' तस्या निश्चयात्मकभ्रमे, 'प्रमायां' तया निश्चयात्मकप्रभायां, विभवादौति कर्मादिवाचकविभन्यादिपदज्ञानमित्यर्थः, तेन पदयोः ममभिव्या हाररूपाकासाज्ञानतोभेदः, 'पादिपदानाम-धानात्मकपदपरिग्रहः, 'समयेति ' (1) वस्तुतस्तु इदानौं वक्तर भार्थे न तात्पर्य दिनान्तरे. तात्पर्यमासीत् , इदं वाकां नैतत्तात्पर्य्यक वाक्वमेव तात्पर्यकमित्यादितः शाब्दबोधानुदगात् तत्तकालीग-तत्तत्पुरुषीय तत्तदायकत्वादिप्रकारकतात्पर्यशागत्वेन कारणत्वम्यानुगतत्वाभावात् कार्यतावच्छेदकस्याप्यमनुगमेन सत्तयक्तित्वेन कार्य-कारणभावपर्यवसानात् ततोरिति न्यायेम सत्तत्वकरणत्यादिना तत्तत्प्रकरणादिज्ञानमेव तत्तच्छाब्दबोधे विशिष्य हेतुरित्येव तत्त्वं इत्यधिकः पाठः क-गुस्तके वर्तते । (1) यस्य संपाये अन्य व्यतिरेकनिश्चये च यस्यानुसादः सनिलयः तत्र कारणमिति यातिब्लादित्य्र्थ्ः।
Page #172
--------------------------------------------------------------------------
________________ शब्दास्यतुरौषमाडे shbshaapaamaannyvaadH| जानमात्र कारणानि नानार्थे श्लिष्टे चानेकोपस्थितावपि प्रकरणदिवशदेकमर्थमादायान्वयबोधः । ल परस्परमहकारेणैकान्वयबुद्धिजनकत्वज्ञानमित्यर्थः, इदश्च तात्पर्य्यस्य प्रकरणादेर्वा ज्ञानकालेऽपि मन्भूयैकार्थप्रतिपादकानि नेतत्पदानौति । जानकालेऽपि न शाब्दबोध इत्यनुभवमनुसत्याभिहितं । वस्तुतोऽस्य हेतुत्वे मामाभाव इत्यवधेयं । केचिन्त सम्भयेकार्थप्रतिपादनतात्पर्य्यकत्वं एतस्थार्शः तच्च ज्ञातमुपयुज्यते इति तद्भमादप्यन्वयबोधदर्शनादित्याः ) / ननु यथार्थतात्पर्यग्रहस्था हेतुले कुतो नानार्थादावनेकार्थोपस्थितानपि प्रायशः एकार्षमादायैवान्वयबोध इत्यत शाह, 'नानार्थदनि यत्रोभयत्रैव प्रकरणमम्भवनका तात्पर्य विरहें उभयार्थमादायान्चयबोधे इष्टापत्तिये । शरणमिति शेय(2) / 'निष्टे चेनि श्वेत विशिष्टोधावति या दूतो धावतीत्यर्थप्रयके गतो धावतीत्यादिपाका इत्ययः, 'प्रकरणादियणादिति एकार्थग्राहकाकरणादिमावमचादित्यर्थः, 'एकमर्थ' एक मेवाथें । नन तथापि यथार्थतात्पर्य्यग्रहस्सा हेतुत्वे यष्टौः प्रवेशयेत्यादिलाउणिकस्थले वृत्तिजन्योपरिसत्यादिर विशिष्टत्वेऽपि प्रायशोलक्ष्याथस्य यष्टिधरस्वावधीनं तु क्याया यष्टेरिति कुती नियम इत्यत आह, 'या चेति ------ .. .. . . (1) चित्वित्यादिः बारित्यन्तः पाठः kha0, ग. पुस्तकार ये नास्ति । (2) तत्रेत्यादिः ध्येयमित्यन्तः पाठः ख., ग. पुस्तकदये मास्ति ।
Page #173
--------------------------------------------------------------------------
________________ " चिन्ताम क्षणा च न तात्पर्य्यानुपपत्त्या किन्वम्वयानुपपत्त्यैव प्रकरणाद्भोजनप्रयोजनकत्वेनावगतप्रवेशनस्य यष्ट्य - म्वयानुपपत्तेः । अजहत्स्वार्थायां प्रकरणादेव छषि hwn लक्ष्यार्थस्यैवान्वयबोधश्चेत्यर्थः, शक्यार्थानन्वयबोधश्चेति यावत्, 'न तात्पर्येति न मुख्यार्थतात्पर्य्यग्रहागावेनेत्यर्थः, 'श्रम्पयेति विनि अन्वयितावच्छेदकसम्बन्धेन गुख्यार्थाभाव निश्चयेनैवेत्यर्थः । ननु यष्टीः प्रवेशयेआप प्रवेशनस्यैव यष्टियदार्थानिवितया न तु शक्यार्थस्य yahaTarafaar: टेरपि प्रवेशसम्भवादित्यत श्राह 'प्रकरणादिति, 'अवगतेत्यनेनान्वयः, 'भोअनप्रयोजनकत्वेनेति भोजनान फलत्वेनेअर्र्थ, विशेषणे तृतीया, तथाच प्रकरणविशेषात् प्रदेशेनत्वरूपेनस्थितस्य भोजनानुकूलनप्रवेशनस्येत्यर्थः श्रचिन इति शेषः, 'यय " म्वयानुपपत्तेरिति प्रवेशजत्वरूपेण प्रवेशने कर्मतासम्बन्सेन यरभावनिश्चादित्यर्थः । इदमुपलक्षणं प्रवेशने यरवयबोधे विलक्षणप्रकरणं हेतुस्तदभावात् प्रवेशने न यरन्वयबोध इत्यपि सवचम् । यद्यपि यष्टौः प्रषेशयेत्यादौ प्रवेशने कर्मतासम्बन्धेन Teratho na ear karmasya पदार्थवेन प्रकारत्वनियमात् धात्वर्थ - नामार्थयोर्भेदाभावाच किन्तु कर्म दितीयार्थस्यैव प्रवेशमे यः स्यातच च कर्मतासम्बन्धेन यच भावनिखयो न प्रकारतया अदितरेयमेव तत्, तथापि धात्वर्थ- नामार्थयोरपि (9) * (1) लक्षणापोति ka0 / (9) धात्वर्थयोरपौतिक, धात्वर्थयोरपि नामार्थयोरपि देति kha0 /
Page #174
--------------------------------------------------------------------------
________________ शब्दशस्यनुरोषखडे शब्दाप्रामाण्यवाद । 15 तदितरस्य यान्तीत्यनेन गमनकर्तृत्वमयगनं तदन्च भेदान्वयनुद्धिरस्खेव परन्तु सादृशाम्पधबोधे विभक्रिजन्यसंसर्गापस्थितिईतः तेन वैचः पचते तण्डुलः पति घटमानयोत्यादौ कर्तृत्व-कर्मत्वादिसम्बन्धेन चैव-तण्डुल-घटार्न पाकानयनादावनयः, न वा चोधनं घटीरूपं घटः कर्मत्वमित्यादौ मलाधेयत्वादिसम्बन्धेम चैत्र-घटादेर्धन-रूप-कर्मवादावम्वया, चैत्रेण पञ्चते तण्डल पति घटमामय चैत्रम्य धनं घटम्य रूपं घटस्य कर्मलमित्यादौ कर्टय-कर्मत्व-मत्त्वाधेयत्वादिसम्बन्धेन चैव-तपस्न-घटादेः पाकामधन-धन-रूप-कर्मलादिम्वन्वयबोधम्त पनि तात्यग्रहे प्रकरणविशेष वा दय्यत एव । न चैवं पदोपस्थापितस्वार्थस्य प्रकारत्वमियमो व्याहत इति वाच्यम् । कर्तृत्व-कर्मलादेः प्रकारतया समयनया च द्विधैव भामाभ्युपगमादभयोरेव मामघौमत्त्वात् तात्पर्यविशेषादेर्नियामकलाच म मर्वच जथात्वं, अतएव च नामार्थ-धात्वर्थ यो दाम्पयबोधे प्रकारोभूतविभक्त्योपम्विनिः तन्त्रमिति प्राचीनसिसि brn anythaa naashr'iir'r' r'ikulaan nmb विभन्योपस्थितेस्तन्त्रत्वाभिधामस्थासङ्गतत्वापसेरिति मापदायिकमतानुमारेणेदमभिहितमित्यदोषः, एवं मर्वत्र बोध्य्म्। मन्षेत्र कनियो यानौत्यत्र भत्या चित्वेन रूपेण कुतो नान्वयधीः सपावयानुपपत्तिविरमादित्यत पाह, 'जदिति, 'प्रकरणादेवेति शंत्रविषयकापेक्षाबुद्धिविशेषविषयत्वरूपेकमार्थवादित्वरूपेणान्वयबो1) प्राचीनविखनं मछु सङ्गच्छत इति ख. /
Page #175
--------------------------------------------------------------------------
________________ वास्त् यानुपपत्तिविमात्रे, पचतीत्यस्य कलायमित्यन्योक्तेन समं नार्थप्रत्यायकत्वं समभिव्याहाराभावात्, तवापि तस्य तात्पर्य्यग्राहकत्वात् सहोचरितानां सम्भूयार्थधकगमनप्रकरणदित्यर्थः, 'कचि तदितरम्येति सावधारणं, इत्येकसार्थवाहरूपेणेति शेषः, 'श्रवगतमिति भावनाघनं gamanakarTaFerart इत्यर्थः । श्रवधारणौयार्थमेव (1) स्फुटयति, 'तदन्वयानुपपतिरिति गमनकर्तृत्वावयबोधाभावस्येत्यर्थः, 'छचिमाने' इचिव - रूपेण छत्रिमाचे, तथाचैतेषु योग्यतानुपपत्तिरेक लक्षणाजीनं सग्भतौति भावः । 'गौति परस्पर सरकारे काम्ययवद्धिजनकत्व - ज्ञानाभावादित्यर्थः, न तु यथार्थतात्पर्य्यग्रहाभावादिति भावः । ननु तज परस्पर सहकारेणैकान्धवद्धिमनकवज्ञानमलेऽपि मान्ययबोधात्र wre, 'तवापीति, 'तमस' परस्पर सहकारेणे काम्चयबुद्धिजन - कत्वज्ञानस्य, तथाच तत्सचे तात्पर्य्यग्रहस्यापि मत्त्वांक्तामपि तत्र शाब्दबोधोदुर्वार इति भावः । तादृणजनकताज्ञानस्य शाब्दबुद्धिहेतुले मनमाड, महेति सम्भूयै कामयजनकत्वेन ज्ञातानामेत्र पदानामित्यर्थः, 'सम्भूयेति परस्पर सहकारे काम्बयबुद्धिजनकतायाव्युत्पत्तित्वादित्यर्थः, युत्पत्तिः यत्संशय इत्यादिव्याप्तिः, तात्यस्य प्रकरणदेव ज्ञानकालेऽपि सम्भूयेकान्वयबुद्धिजनकानि मैतत्पदानीति ज्ञाने एवमेतत्पदानि सम्येकान्वयबोधजनकानि न वेति संशये व शाब्दबोधाभावात् यत्संशय इत्यादि नियमबले तनिश्चयस्य हेतुत्वादिति भावः । (1) व्यवधारणार्थमेवेति kha0, ga0 / 175 "
Page #176
--------------------------------------------------------------------------
________________ दारी मास्यवादः । प्रत्याधकस्य व्युत्पत्तिसिहत्वात् । 'अन्ये तु नामायें लक्षणायाश्च नियतोपथित्वर्थ पदार्थे तात्पर्य्यग्रहापेक्षा तेन विना तदभावात् म वाक्यार्थे, तदज्ञानेऽपि प्रकरणादिना(?) सैन्धवपदं 'नामा लक्षणायाश्चेति गृहीतनानार्थवृत्तिकपद इति ममुदायार्थ:, तेन ग्टहोतनानार्थशक्तिकस्य ग्टहीतमानार्थलचणकस्य सहीतविभिन्नार्थ फि-लचणकस्य सङ्ग्रहः एकमाचगृहीतलक्षणकस्य चाम: तस्कमा क्रिकतुल्यत्वादिति ध्येयं । 'नियतेति वृत्तिज्ञानस्याविशिष्टत्वेऽपि कम्यचिदेवार्थस्य सारणार्थमित्यर्थः, 'पदार्थैति वृत्त्या ग्टहोतनानार्थवृत्तिकपदजन्यतत्पतिं प्रति तत्प्रतीतयोञ्चरितत्व हेतुमित्यर्थः, 'तेन विनेति तादृशपदजन्यपदार्थ हेतु विना त गियतोपस्थितेर तिं प्रति पदार्थतात्पर्य मम्भवादित्यर्थः (9) / न चैवं तात्पर्य्यग्रहात् पूर्वं तदर्थानुपस्थिती कथं तात्पर्य्यनिरूपणं तस्यार्थघटितत्वादिति वाच्यम् । वृत्त्या तादृशपदजन्यतदुपस्थितेरसम्भवेऽपि शक्रिवत्प्रकारान्तरेण तदुपस्थितिमावादिति भावः । 'न वाक्यार्थ इति केद:, न तु वाक्यार्थबोध वाक्यार्थतात्पर्य्यग्रहापेचेत्यर्थः, न तु तत्पदार्थविशेय्यक-तत्पदार्थप्रकारकशाब्दबोधे तत्पदार्थवत्तत्पदार्थप्रतीतो छयोच्चरितत्वया हेतुरिति चावत् । 'तदचानेऽपि' वाक्यार्थतात्यर्थ्याज्ञानेऽपि (2) सत्यदार्थवन्तथा 23 (1) प्रकरणादित छवि kha0 / (9) नियमस्थितेरसम्भवादृत्तिज्ञानस्याविशिष्टत्वादित्यर्थ iti ka trisulfa0 /
Page #177
--------------------------------------------------------------------------
________________ ताधिकामना तुरगपरं काकपदं उपधातकपरमिति हि प्रतियन्ति । अन्यथाम्बयप्रतियोग्युपस्थितिः , तात्पर्यग्रई विनैवेति ---------------- तत्पदार्थाज्ञानेऽपौति थावत्, 'तरगयरं' तुगमतौतीच्छयोश्चरितं, एवमयेऽपि, 'दतौति 'रतिशब्दः पञ्चम्यन्तः, इति प्रत्येक पदार्यदयनात्पर्यज्ञानादित्यर्थः, 'हिशब्दो यस्मादित्यर्थे, 'प्रतियन्ति' वाक्याथै प्रतियन्ति, तत्पदार्थविशेषक-तत्पदार्थप्रकारकशाब्दबोधवनो भवनौति यावत् । 'अन्यत्र' स्टहौतनानार्थवृत्तिकपद भिन्नपदे, 'अन्वयेति वृत्या पदार्थस्मतिरित्यर्थः, 'nAtAya'graha विनैवेति, 'एवकानोऽप्यर्थ । धडा नियतोयस्थित्यर्थ नियनशाब्दानुभवार्थ, वृत्त्या पदजन्योपस्थितेरविशिष्टवेऽपि कस्यचिदेवार्थस्य भाब्दानुभवार्थमिति यावद, 'पदार्थ इति महोतनानात्तिकपदजन्यततच्याब्दानुभवं प्रति तत्तत्प्रतीतोक्योहरितलग्रहस्य हेतुलमित्यर्थः, "तेन विनेति तत्र सद्धेतत्वेन विमा. 'तदभावान्' उनस्थले नियतमाचा भवासम्भवादित्यर्थः, शृत्त्या पदन्योपस्थितेर विप्रिष्टत्यादिति भाव्ः। 'न वेत्यादि पूर्ववत्, 'तात्पर्य्यग्रई विनैवेति, मादधीजनिति शेषः, 'एवकारोऽप्यर्थ । मन्वितमयुक्त पदार्थमनि प्रति तात्पर्ययस्थ देहत्व मानाभावात् ग्टहीतनानात्तिकस्थन्ने नियतोपस्थितेरेवामिदूत्वात् ग्टहीतत्तिकानां सर्वेषामेवार्थानां तव स्मरणस्यानुभवास खात् सर्वेषां शाब्दबोधाभावस्तु शाब्दानुभवं प्रति नापर्ययहस्य तात्पर्यग्राहकप्रकरणदिविशेषग्रहस्य वा हेततया तदभावात् अन्यथा सौतनानार्थवृत्तिकपदजन्यत्वभिमपहाय खाघवाहत्या पदजन्यप
Page #178
--------------------------------------------------------------------------
________________ सिक्ख प्र्ध्दाप्रामान्न्य्वाद्॥ न तदपेक्षा । वस्तुतस्तु इतरपदस्य इतरपदार्थसंस ज्ञानपरत्वं तात्पर्यं तच वेदे न्यायादवधार्यते लोवें 10 दार्थस्पतिमाणं प्रत्येव पदार्थतात्पर्य्यग्रहस्य हेतुत्वं कुतो नाभ्युपेयते पदार्थतात्पर्य्ययहं विनाप्यन्यत्र वृत्या padArthasAraNasyAnubhavasiddhaarraforest वात् एवं यद्दाकल्पोऽपि न युक्रः खः प्रत्येकपदार्थतात्पर्य्यग्रहस्य हेतुत्वे (1) पचतीत्यादौ सर्वदेव विषयित्वानुकूलत्वादिमकल संसर्गेणान्वयबोधापत्तेः । न च तत्संसर्गकान्वयबोधे तत्संसर्गात्पर्य्यय होऽपि हेतुरिति नायं दोष इति अयम् । पचन् गच्छतीत्यादौ पचवित्यच विषयितामधे तात्प गच्छतीत्यचापि तमादायान्वयबोधायन्तेः तद्विशेष्यक-तत्प्रकारकप्रतौतिपरत्वमंशये तद्ध्यतिरेकनिखये वा शाब्दबोधापसें । तेन प्रकरणादौन शाब्दबोधहेतुत्वं यत्पूर्वमुकं तदप्ययुक्तं तथा मति तादृशप्रतीतिपरत्वसंशयं तद्व्यतिरेक मिशये वा शाब्दबोधापत्तेः अकरणादीनामननुगततयाऽनन्तकार्य कारणभावापत्ते चेत्यस्वरमादाइ, 'वस्तुस्थिति, 'इतरपदस्येति एकपदस्येत्यर्थः, 'इतर पदार्थेति प्रकृतमंमर्गेणेतर पदार्थविशेष्यिका स्वार्थप्रकारिका या प्रतीतिस्तदिच्छ अरेत्ते मित्यर्थः, 'तात्यय्यमिति, शाब्दधीप्रयोजकमिति शेषः, तत्संसर्गे तद्विष्यक तत्प्रकार कशाब्दबोधं प्रति तत्संमर्गक - तद्विशेव्यक तत्प्रकार कशाब्दे च्योच्चरितत्वं प्रयोजकमिति तु फलितार्थः । " (1) शाब्दानुभवहेतुत्वं इति kha0, ga0 /
Page #179
--------------------------------------------------------------------------
________________ तत्वपिनामयो ग्याधात् प्रकरणादेर्वा । अत एव शाब्दबोधे नानिबसहेतुकावं तश्चेतरपदार्थसंसर्गज्ञानं वाक्वार्थ इनमेवेति सामान्याकारेण तत्परत्वग्रहः( हेतुन तु विशिष्य, तच स्वपरंपदार्थयोः संसर्गानुभवजननं विना अनुप 'अत एव' एतादृशतात्पर्यस्य शाब्दधीप्रयोजकत्वादेव, 'अनियतहेतुकत्वमिति अननुगतहेतुकवमित्यर्थः, प्रकरणादेः प्रयोजकले चाननुगतहेतुकवापत्तिरिति भावः । ननु प्रकृतशाब्दपरत्वरूपतात्य अन्थीर्' आमीलाद् ruuthnaathniinighr'r'nnii: साथीहेरित्यत श्राक्ष, 'तचेनि, 'दतरपदार्थति प्रकृतसंमोणेतरपदार्थविशेष्यक-खार्थप्रकारकज्ञानमित्यर्थः, 'वाक्याज्ञानमेत' प्रकृतशाब्दजानभेद, 'सामान्याकारणेहिं घट पदमपटमाधेयत्वसंसर्गक-कर्मवविप्रोव्यकघटप्रकारकप्रतौतिपरभित्यादिल्येणेत्यर्थः,(2) 'तत्परतरः नादृशंप्रतीतिपरत्वग्रहः, 'न तु विशिथति म ह घटदत्कर्मवप्रतीतिगरमित्यादिरूपेश तादृशपतौतिपरत्वज्ञानं केतुरित्यर्थः, पत्र हेतुमाइ, 'नचेति तर्घटवत्कर्मवप्रतौनिवादिना तादृशमनौति परत्वज्ञानश्वेत्यर्थः, खाव्यवहितपूर्वमिति घोषः, 'स्वपरेति कर्मवादौ घटादिमत्वानुभवोत्पत्ति विनत्यर्थः । मनु श्रुतपदेभ्य एव तात्पर्य्य 11) तात्पर्य इति का (1) धटपदमाधेयत्वसभर्गेण स्वार्थघटप्रकारक-कर्मत्वविशेष्यकपतौतिय रमित्यादिरूपेयोत्यर्थ इति कः ।
Page #180
--------------------------------------------------------------------------
________________ शब्दार्थानुरोपसये शब्दापामाण्यवादः । पमिति पदानि सम्भव अनयन्ति, प्रत स्व) नाना विनिगमना, सदनुपपत्तिरेव लक्षणावीजं तदनाकादेव पचतिपदे) न मृतकलायान्वयबोध इति सिई शब्दस्य प्रमाणान्तरत्वं । संस्यच निराकासादौ संसाहात्पूर्व कर्मवादी घटादिमत्त्वानुभवः स्थादित्यत आह, 'गदानीति, सम्भय' तात्पर्धग्रहेण सम मिलित्वेव, तथाचान्योन्याश्रय इति भावः । इदमुपलक्षणं विशिश्य तत्परत्वग्रहस्य देतत्वे शब्दमावस्यानवादकतापत्तेश्चेत्यपि भोध्यं । 'अतएवेति एतादृशतात्पर्यग्रतय शाब्दधौहेतुत्वादेवेत्यर्थः, न तु प्रकरणदिशानन्य सेतुत्वादिति भावः । "विनिगमनेति गनिजन्योपस्थित्यादेरितरसकसकारणस्याविशिष्टत्वेऽपि कदाचिदेकमर्थमादायैवान्वयबोध इत्यर्थः, तदनुपातिरेवेति, 'अत एवेत्यनुपज्यते, 'एवकारोऽप्यर्थे, तात्पर्य्यानुपपतिरपीत्यर्थः, 'लक्षणावउमिति यष्टोः प्रवेशयेत्यादौ शत्या वाक्यार्थमा-' रणम(2) शक्यायोग्यमादिज्ञानस्य च माचे पि वक्ष्यार्थस्येवाषथयोधैत्यच नियामक सत्यर्थः, तदानौं त्या अवयवोधाभावे नियामकैति तु फलितार्थः, तथाच म नाभिद्धान्तयाघात इति भावः । 'तदभावादिति, 'प्रत एवेत्यमुषज्यते, "पतिपददति प्रयुक्त इति शेषः, 'मतेति अन्योतकलायपदात् सतेत्यर्थः, "शब्दस्य' शोकवेदसाधारणशब्दस्य, 'प्रमाणामरत्वमिति अनुमानादिभिन्नत्ये सत्यसझौतयापिस्वार्थानुभवजमकत्वमित्यर्थः, / (1) सत रवेविका, ख. ) पचतीक्षिपद इति । " () भक्यामरणस्येति k।
Page #181
--------------------------------------------------------------------------
________________ ..सावचिन्तामणी शानाजनकत्वात् आकासादिक shkaaroti। : प्रचाभिनववैशिषिकैकदेशिनः लाघवात्तत्पदार्थवत्तत्पदार्थप्रतीलउथोच्चरितवरूपतात्पर्य्यस्य घटव-कर्मवादिना निशेषतोधौरेव कोक-वेदसाधारणशाब्दधीसामान्य हेतः, वशिना सिञ्चतोत्यादौ ब्क्सिकान्ध्ल्स्स्नीन्स्स्सिधि : hr'iaa ब्न्य्चिन्ग्ग्रणकत्ववमेकातौतिपरमिति भ्रमरूपरज्ञानसम्भवात् न तु नहिगे. थक-तत्प्रकारकाप्रतीतोच्छयोद्धरितत्वधौः, नत्तमम्बन्धावनिप्रकारिताप्रवे? 1) गौरवात्, न वा वेदस्यले नियनकर्षिअलपदार्थपरमित्यादिक्रमेण मामान्यतस्तवियोहतः लोके च वटवकर्मवपरमित्यादिक्रमेण विशेषतस्तनिश्चयोहतुरिति गौमांसकाभिमतकार्यकारणभावभेदः कार्य कारणभावदयकलाने गौरवात् लोकरणले विशेषतस्तादृशनिश्चयहेतुत्वमाधकपूर्वी तयुक्तरुक्रक्रमेण वैदस्थलेऽप्यविमेषाच्च । तथाच लोक-वेदमाधारण शब्दमाचमेवानुवादक । न वेवं वेदम्यानुवादकत्वादप्रामाण्यापत्तिरिति वा । अग्टहोतबाह्यनुभवजनकत्वरूपप्रामाण्याभावे चगिविरहात् तावतापि यथार्थानुभवजनकत्वरूपप्रामाण्य म्यानपाधात् । न । प्राब्दधौ पूर्व तत्पदार्थ तत्पदार्थयत्त्वज्ञानाभावात्तादृशतात्पर्य दुर्यहमिति वाच्यम् । खाधवात्सादृशतात्पर्यधियोहेतुत्वे काप्नेऽनायत्या व्यभिचारिणा अयभिचारिणा वा पक्षधर्मणापक्षधर्मेण वा येन केनापि लिङ्गेम अमा ........................... ..................---------- (3) विशेष्यतादितत्तत्मम्बन्धावच्छिनप्रकारितादिप्रवेश प्रतिशः ।
Page #182
--------------------------------------------------------------------------
________________ शब्दास्तु शन्दाप्रामाण्यवादः । 3 भरीयोद्नु संस्कारेण मनसा वा येन केनापि प्रकाराकारेप तत्पदार्थं तत्पदार्थवत्वज्ञानस्याप्यवम्यं कल्पनीयवान्तविरहदुमाया~ शाब्दबोधानुभवस्य चासिद्धत्वात् । अन्यथा तवापि सर्वत्र प्रथमं तदियक-तप्रकारकप्रतीतेरज्ञानात्कथन्तदुद्घटिततात्पर्यनिर्णय इत्यच दुः समाधेयत्वादिति प्रा: / तदसत् । तत्सम्बन्धावच्छिन्नप्रकारिताव्यक्तीनां स्वरूपतः संसर्गविधया प्रवेशेन गौरवाभावात् यथोकतात्पर्य्ययस्यैव हेतुत्वे कर्मत्व विशेष्यक घटप्रकारकप्रतीतीच्कयोचरित न वेत्यादिसंये तादृशप्रतौतौच्छयोञ्चरितं नेत्यादिव्यतिरेकमिअए अर् अररिअ मयादिशाब्दबोधप्रसङ्गाच्च तात्पर्यज्ञानहेतुअतेर् ward निराकर्त्तव्यताञ्च शकादितोदात्पय्र्यव्यतिरेक निश्चये-'पि शाब्दबोधोदयात् । न येश्वरं तच तात्पर्य्यं फलेकानुमेय - तया प्रथमं दुरवधारणात् । श्रत एवेश्वरविरह निशयेऽपि वेदे -. स्तरत: वः । न च पूर्वाध्यापकतात्पर्य्यं तत्र मीमांमानधितिमोदीरिते शाब्दबोधापते । कुतस्तईइ मौमांसोपयोग इति चेत्, वेदार्थान्वयबोधे साचादेव श्रन्वयव्यतिरेकाभ्यान्तयेव कल्पनात् । उतञ्च मणिकता न्यायजन्यज्ञानप्रकार णादीनामन्यतममिति समासः (1) / मवेतादृशतात्पर्ययस्य शब्दधीतु किमाकाङ्गा-योग्यारेतिज्ञामस्य हेतुत्वेनेत्यत श्राह 'तस्येति निस्कतात्पर्य्यनिचयस्येत्यर्थः, 'निराकाङ्क्षादौ' श्राकाङ्क्षाद्यभाववतया निचिते, 'संसर्ग (2) शुकादित इत्यादिः समास इत्यन्तः पाठः kha0ma0 पुस्तकैये भान्ति ।
Page #183
--------------------------------------------------------------------------
________________ म. बाधिनतामो इति श्रीमद्गोशोपाध्यायविरचिते तत्वचिन्तामणौ शब्दाख्यतुरीयखण्डे shbdaapraamaannyvaadH|| ........ शामाजनकत्वात्' शाब्दबोधाजनकलात्, 'आकाशादिक' भाकाहादिजानं, 'आदिपदाद्योग्यतासत्तिपरिग्रहः । रति श्रीमथुरानाथतनागौशविरचिते तत्त्वचिन्तामणिरहस्ये . ...अब्दास्यतरोयगडरहस्खे शब्दापामास्यवादरहस्य ।
Page #184
--------------------------------------------------------------------------
________________ अधाकाण अथ केयमाकाङ्गा, न तावदविमाभावः, नौवं अथाकाद्वारहस्यं । * प्रभङ्गादाकाझा निरूपयितुं पृच्छति, 'अथ केति 'पाकाहा-- दिक सहकारी ति यदुकं तत्र श्राकाङ्क्षा केत्यर्थः, 'अविनाभावरति तत्पदार्थनं विना यो भावः मत्वं नदभाव इत्यर्थः, तत्पदार्च तत्पदार्थाभावववृत्तित्वाभावस्तत्पदार्थ तत्पदार्थाकाहेति भावः । अस्ति च अवं घट इत्यादौ इदम्पदार्थे घटपदार्थाभाववरवृत्तित्वाभावः, वृत्तित्वन्तादात्म्यसम्बन्धेन बोध्यं, अन्यथा चैत्रः परति रयोगछतीत्यादौ वैचादिपदार्थस्याख्यातपदार्थसाकाङ्गता) न स्यात् चैत्रादौ तिप्पदार्थाभाववत्तित्वाभावाभावात् 2) सत्पदार्थाभावस्तु यत्सम्बन्धेन येन रूपेण तत्पदा र्याम्चयोभविश्यति तमम्बन्धावदिन (1 तिमपदार्थसाकातेति kha0, गः । (1) चैत्रादेः कन्यादिरूपतिप्पदा भाववति भूतलादी वसमानत्वादिति मावः । ननु तथापि संयोगादिसम्बन्धेन विशियरूपादिना वा अन्यायभाववति खस्मिन वक्तसम्बन्धेन चैत्रादेव.तेस्तदोषतादवस्थामित्वभागोऽपि पन्धमिवावच्छेदकसम्बन्धेन तादृशरूपेण च वाच्य इत्यार, तत्पदाभावस्विति । 24 ,
Page #185
--------------------------------------------------------------------------
________________ 15 fernat सरोजमित्यादावभावात् । विमलं जलं नद्याः क afer इत्यव ) जलाम्बितनद्या अविनाभाषात्' कच्छे साकाङ्गतापतेः । नापि समभिव्याहृत पदमा 1 तद्रूपावच्चिचप्रतियोगिताकोवाथः एवञ्च तत्परार्थं सम्बले तद्धर्मविशिष्टतत्पदार्थस्यान्वये तत्पदार्थे तत्सम्बन्धावच्छिन्न- तद्धर्मा चित्रप्रतियोगिताकत पदार्थाभाववदन्यवमाकाङ्गति फलितार्थ श्राकाङ्गाया अर्थधर्मवाभिप्रायेओदन्तेन शब्दानिष्ठत्वेऽपि न चति रिति मन्तव्यं । ननु तत्पदार्थतावच्छेदकावच्छेदेन तत्पदार्थ तत्प दार्थाभाववदन्यत्वं विवचितं यत्किचित्तत्पदार्थं तत्पदार्थाभाववद वा. चाहे वार, 'नौलमिति, सरोजवान कैटेन मौलान्यम बदम्यत्वाभावादिति भावः । नौलं समित्यादी श्रादिपदा" fretar: पोत घट इत्यादेः वङ्गः, द्वितीये श्राह. 'विम मिति, 'नद्या इति षष्ठ्यर्थंनद सम्बन्धस्येतार्थः, षष्ठ्यर्थसम्बन्धेन नहीं जलयोरेव साचादय इति सम्प्रदायमते यथाश्रुतमेव साधु । 'अवि नाभावात् ' कच्छ विशेषेऽविनाभावात्, 'माकाङ्गनेति नदौपदोत्तर पदार्थमत्यर्थः, सम्प्रदायमते वयसम्बन्धेन नदीपदार्थ समेत्यर्थः इदमुपलचणं घटः कर्मव्यमित्यादावतिप्रसङ्गः (1) " (1) रितीति kha0 / (9) का विमाभूतत्वादिति kha0 ma0 / (2) ब्यादिनेति kha0, ga0 / (4) कर्मवादौ श्राधेयतासम्बन्धेन घटादिभवादिति भावः ।
Page #186
--------------------------------------------------------------------------
________________ / . AADHAADIMAN... . -LRAM. पावाद UR माभिववाधिनाभावसायिक एवं सिम्बादिनि घोषणा यातिः, योग्यतायाः अषक प्रयोजकलानुपपत्तियत्यपि यो। 'समभियावतेति समभियावतपदमारितपदार्थ शिक्षामा समभिप्याहतपदस्मारितपदार्थविधामा रति सप्तमौतत्पुरुषः, 'सममियाधतेत्यस्य भरतेत्यर्थः, 'पदार्थयत्र न प्रातपरमारित्यर्थः, तथा प्रकृतपदसमभिव्याहतपदस्मारिने प्रचलपहस्मारितस्य विनामाकावेत्यर्थः, प्रतपदसमभियातयत्पदमारित या ग्रेन सम्बोग प्रस्तपदस्मारितस्य यस्यापथबोधः तत्पदस्पारिते तत्र तेम सम्बन्ग नत्पदस्मारितस्य नस्य शाब्दयोधेछा तत्पदे नत्पदाकायोति(2) व फलितार्थः, 'उदासौनपदमारितपदार्थजिज्ञासायामतिव्यानिवारकाय 'ममभिव्याहते ति, तश्च सम्भयेकार्थप्रतिपादकतात्पर्यकाल (1वादना सिञ्चतीत्ययोग्यवाक्ये इयर्थः, अत्याप्तिरिति तथाचोक्तस्थन्क्षे वया-" दिकरगा कन्यागावति मेकादो तादात्म्येन सेकादेरिति भावा । ' मनास्थले सच्यतेव नाद्रियते अन्धयानुभावकावन्त तस्य नाकाशपथभादेवेति चेत् सस्य निराकाणसाव्यवहार साह, स्यादेवेति वेद चन्चयबोधयोग्यतायाः प्रयोजकाविलोपासनः मर्कात्रैवायोग्यमाने निराकासतर्यवान्वयामनभावकत्वम्य मम्भवे योग्यस्वाभावर लयमेष-'. कत्वकल्पनानीधिन्धादियाशयेनाइ, योग्यताया इति । 12) तथाच प्रयतपस्मारिते प्रकृतपदस्मारितम्य गिशासाबाव, नद सम्बन्धेन तत्पदम्मारित तष सत्यदमारितस्य तस्यान्वयबोधे तत्सम्म वेग तत्परमारितस्य तस्य शाम्वोधेश तत्पदे तत्पदाकासवित पषितार्थ इति ।
Page #187
--------------------------------------------------------------------------
________________ चिन्तामय रित पदार्थ जिज्ञासा, अजिज्ञासोरपि वाक्यार्थबोधात् विश्वजिता यजेत दारं इत्यचापदार्थयोरप्यधिकारिगोऽध्याहृतस्य पिधानस्य चाकाङ्गितत्वाच्च तच शब्द 185 आअर्गेधानविषयत्वं विमनञ्जन्नमित्यादावतिप्रसङ्गात् । न च तत्पदस्मारितेतव्यर्थं तत्र तस्यान्वये तत्र तस्य शाब्दबोधेच्छा zrAkAPreranaarati वाच्यं । प्रकारान्तरेणोपस्थिते (1) घटादी प्रकारान्तरोर्पास्यितस्य नीलादेः शाब्दे च्छायामपि नौलोघट दत्यादिअर्तेर् घटादौ नौलावयबोधापत्तेराकाङ्क्षासत्त्वात् । न च सत्राकाङ्गामत्वेऽपि पदजन्यपदार्थेअउपस्थितः कारणान्तरस्य विरह बोध इति वाच्यं । एतादृशाकाङ्क्षावादिना पदजन्यपदापस्थितः पृथक्कारणत्वानभ्युपगमात् । मारितत्वच वृत्त्या स्मारितत्वं बोध्यं तेन काल - कारणत्वादिसम्बन्धेन घटादिपदमारिताकाशादिजिज्ञामा (1) माकाङ्गेति भाव: / 'अजिज्ञामोरपौति शादेकाशुन्यखापीत्यर्थः, मौगांमकमतेन दूषणमाह, 'विश्वजितति, श्र दार्थयोरपौति पदाम्प्रारितयोरपौत्यर्थः, 'अधिकारिण इति स्वर्गकामस्य कर्त्तुरित्यर्थः, अध्यावतस्येत्यादिः, 'अकाङ्गितलाच' विध्यर्थं (1) उदासीनेत्यादिः प्रसादयन्तः पाठः kha0 rA0 पुस्तकहये नास्ति । (2) उभयच प्रकारान्तरेणेत्यस्य चातुषादितः संस्कारवशेनेत्यर्थः । (9) एतादृशाकाङ्गावादिन इति kha0, ga0 / (4) एक सम्बन्धिज्ञानस्या पर सम्बन्धिस्मारकतया वाकाथादिजन्यतटादिपदप्रयोज्य स्तुतिविषयत्वमाकाशादेरिति भावः ।
Page #188
--------------------------------------------------------------------------
________________ शब्दान्यख शब्दाकाङ्गादादः । 188 कपनपक्षेपि घटः कर्म्मत्वमानयनं शतिरित्यच जिशासितस्यानयनादेराकाङ्क्षितत्वापत्तेः । श्रथ जिज्ञासायोग्यता (9) सा, जिज्ञासा च विशेषाज्ञाने भवति, द्वितीयार्थमाकाङ्गन्यास, उत्तजिज्ञासाया श्राकाङ्गावे तु तन्न न्यात् श्रध्यातस्वर्गकामादेः पदम्मारिताभावेन तज्जिज्ञामायाश्राकाङ्गात्वाभावादिति भावः । स्वमतेन दूषणमाह 'तंत्रेति स्वर्गकामादिशब्दाध्याहारपचेऽपीत्यर्थः, 'जिज्ञासितम्येति श्राधाराधेभावसर्ग कर्मवादिपदमा रितकर्मत्वादिप्रकार कशाकाविष यस्य श्रानयनादिपदमा रितस्यानयनादेरित्यर्थः, 'आकाङ्क्षितला-पत्तेः' श्राधाराधेयभावसम्बन्धेन (2) कर्मल पदस्मारितकर्मत्वमाकाङ्गलापत्तेः । अत्र यत्पदोपस्थापिते यत्पदोपस्थितिप्रयुक्ता यत्पदोपखापिताम्य जिजामा तयोराकाङ्क्षा इति पक्षले नायन्दोषः । यद्यपि घटैत्युके कर्मवन्न वेति जिज्ञासानुदयस्तथापि जिज्ञामा सामान्यमभिप्रेत्येदं, विशेष जिज्ञासामादाय 'अथ ज्ञाप्य तदितरेत्यादिलचणं वच्यति इति ध्येयं ( ) / श्राचाय्यीय लक्षणमाह, 'जिज्ञासेति शाब्दबोधेच्छा योग्यतेत्यर्थः, 'सा' श्राकाङ्क्षा । ननु योग्यतैव किमित्यत - श्रात, 'जिज्ञामा चेति, 'च' हेती, यस्मादिव्यर्थ, 'विशेषाज्ञाने' विशेषाज्ञन एव, शाब्दबोधेऽनुत्पन्न एवेति यावत्, अन्यथा सिद्धे इच्छाविरहादिति भावः । भवतीति श्रतैति शेषः, यता यमनिरूपतत्त्वादिसंसर्गसिख0, g0| (1) सांप्रति योग्यतेति kha0 / (2) निरूपकतासम्बन्धेनेति kha0, ग- 1 (4) अतः पाठा kha0 0 पुसकर ये नास्ति । ॥
Page #189
--------------------------------------------------------------------------
________________ म योग्यता 1 श्रोतरि तदुसरणजन्यसंसर्गावगम भाष्यते तस्यैव तद्योग्यतावं । म र शाब्दबोधे उत्पन्ने कदापि . भादेशेति, तदभाव एव योग्यतेति भावः । श्रोतरौति, घटः कर्मलमित्यादावनिव्यानेरिणाय अन्येति, तदुच्चारण' तदाकाज्ञानं, अतोन मौ नि काव्याप्तिः । तथाच श्रोहनिष्ठतदाक्यज्ञानजन्यताहुशाब्दबोधप्रागभावस्तद्वाक्यज्ञानेन तादृशशाब्दबोधे जमनौये श्राकात्यर्थः, एकस्य पुरुषस्य तादृशशाब्दबोधनागभावस्य सत्त्वेऽपि धन्यपुरुषस्य तादृशशाब्दबोधानुत्पादात् सामानाधिकरण्यपत्यासत्या शाकाङ्गाया हेतुत्यलाभाय श्रोतनिष्ठति प्रागभावविशेष, न त शक्षणामार्गत, घटः कर्मवमित्यादौ घटतत्कर्मत्वमित्यादिभेदान्वय maay'aa saakssaalgni| lmb' nr' nr`aakaanggaal jnmnaamiidmbindh naamr'maar' नाकुन्नाथ्नीस्सित्यभिमानः । तदिति वाकानानविशेषणं न त वाक्यविशेषणं प्रयोजनशानुपदं स्फुटौभविष्यात, घटः कर्मत्वभित्यादौ तादात्म्यसंसर्गकघटकर्मलाचन्यथबोधप्रागभावमादाय घटवकर्माल्व मित्यादि ------- ----....---...--.--.-..--. (9) मनु घटः कर्मस्वमित्यादौ प्रागभावपतियोगिनि ज्ञाने तहाक्यज्ञामज याविशेषादानेऽपि न कथं भेदेनाग्वयबोधः सदाव्यमानस्य पदार्थो. पस्थित्यादिरूपमामग्रीसहितत्वात् तादृशप्रागभावाभावस्य च भेदेन सावृशावयबोधानुत्यादमाननिर्वाह्यवादित्याशा सदाक्यज्ञानस्य तादृशान्वयबोधनकत्वाभावमुक्का निरस्यति, इत्यवेत्यादिना, बधा सशाक्यज्ञानं भेदाम्वयंवोध न जनयतीति भाव्ः। /
Page #190
--------------------------------------------------------------------------
________________ शायरी धन्दाकाङ्गावादः ! प्रागभावः, निमलं जलं नद्याः कच्छे महिष इत्यच . तात्पर्य्यवशात् कदाचित् नद्याः कच्छे संसर्गावगमात भेदत्ररत्धे साकाङ्गत्ववारणाय तादृशेति, (9) गवाक्यार्थयो धाममा खण्डवाक्यार्थ घटितमहात्रा कयार्थबाधोत्पादात् नौलोटैत्यादी वः क्रमिकशाब्दबोधद्वयेच्छायां धारावाहिकशाब्दबोधदयोत्पादाच्च सामान्याभावत्वमपहाय प्रागभावत्वेनोपादनं । न ज्ञानस्याव्याप्यष्टत्तितथा तादृशाब्दबुद्धिसत्त्वेऽपि तादृशाब्दबुद्धिसामान्याभाववान् खण्डवाकयार्थबोधाद्यनन्तरं महावाक्यार्थबोधाद्यनुपपत्तिरिति वायं । तयामति तादृशेआं विनापि धारावाहिकशाब्दबोधापत्तेरिति भावः । नन्वेवमपि नदी जलान्वयबुद्धिश्रहेओ विमले जनं नचाः कं महिषरतौत्य भदौ- जलयोरवयबोधानन्तरं नदी- कच्छथाः कथनाम्वयबोधः तडाका ज्ञान गदौ ककयोरवयवो तात्पर्य्यनदशायां नदीकच्छयोरप्यग्वययोधजननात्तदाकयज्ञानजन्यतादृशाम्यबुद्धिप्रागभाव - मत्त्वात् ! म च तात्पर्यज्ञानाभावाच तदानों तादृशान्ययवोध इति दायं । तदामउमाकाङ्गाभावात्रावयवोध इति सकलप्राचीनंप्रवाऽदविरोधापत्तेरित्यत श्राह 'विमलमिति, 'तात्पर्ययात् तात्पर्यतौति ka0 / (2) तथाच तादृशप्रागभावस्य चाकाङ्गात्ववादिनये उक्तवाक्यात् 'भेदान्यबोध एव नास्तीत्यभिमानः, अन्यथा तादृशपरस्योपादानेऽपि उक्तसातिः तदाक्योयतश्याममन्यमेदान् प्रागभावसे- ' वादिति भावः । "
Page #191
--------------------------------------------------------------------------
________________ 185 चितामयी तत्प्रागभावसवेऽपि श्रोतरि तदुच्चारणेन तात्पर्य्यवशात् जलाम्बितनद्याः कच्छे संसर्गावगमोनेति न तत्प्रागभावः घटः कत्वमानयनमित्यचापि तथेति चेत् । न । निराकाङ्गे तदुच्चारणजन्य संसर्गावगमप्रागभावस्य सिद्ध्यसिद्धिपराहतत्वात् । किव यचैको विमलं जलमि 9 1 " * ज्ञानवशात्, 'तत्प्रागभावेति तद्वाक्यज्ञानजन्यनदौ-कंच्चान्वयबोधप्रागभावसत्वेऽपीत्यर्थः, 'तदुच्चारणेनेति तद्वाक्यविषयक यज्ज्ञानव्यश्या नदी-योरम्बवोधजनितस्तजज्ञानव्यश्येत्यर्थः अस्य च 'संसर्गारत्त्यमान्वयः, 'तात्पर्यवादिति तात्पर्य्यवशात् जलान्वितायानया इत्यर्थः, 'गर्गावगमोनेति श्रन्वयबोधोन जन्यत इत्यर्थः, 'न प्रागभाव इति न तद्वाक्य विषयकतज्ज्ञानव्यतिजन्यनदी - कच्छाबुद्धिप्रागभाव इत्यर्थः तथाच तदिति वाक्यज्ञानविशेषणं न तु वाक्यविशेषणमिति भावः । ददमुपलचणं तदित्यच वाक्यविशेषणले नौलोघट इत्यादी वक्तः क्रमिकशाब्दवोदयेका विनापि नौलोघट: मौलोट इत्यादिधारावाहिकशाब्दबोधापतेः तदाक्यस्यैव मरणेनान्यदा मोलोघटैति शाब्दबुद्धेर्जननी यत्वान्त्रीकोघट इति . शाब्दबुद्धिदमायामपि तादृशाब्दबोधप्रागभाववत्त्वादित्यपि बोध्यं । 'तथेति तदुच्चारणान्यधटवत्कर्मलमिति भेदापयबुद्धिप्रागभावेनेत्यर्थ: / 'निराकाङ्क्ष' इति घट: कर्मवमित्यादावित्यर्थः, तदुच्चारण * * अन्येति तज्ज्ञानजन्येत्यर्थः, 'संसर्गावगमेति घटवत्कर्मलमित्यादिभेदान्वयबुद्धिप्रागभावस्येत्यर्थः, 'सिसिद्धिपराहतत्वादिति तादृश " .
Page #192
--------------------------------------------------------------------------
________________ मुजाहीजि हाजान्ग्गा। ए त्यत्वेव तात्पर्यधमेण वा नद्याः कच्छान्वयपरत्वमवैति, अपरः समस्तमेव श्रुत्वा मद्या अवाग्वयपरत्वमवधारयति, तबोभयोरपि तदुचारणजन्यसंसर्गाकगमात् नद्या इत्युभयसाकार1) स्यात्। . भागभावस्य मिमिद्धिभ्यां घः कर्मवमित्यादि वाक्यं घटक्कर्ममित्यादिभेदान्वयबोधे निराकाझमिति व्यवहारविलोपप्रभङ्गादिअर्थः, स्वज्ञानान्यनामावयव द्धिप्रागभावकालीनत्वाभावमय भाजय तादृशव्यवहारविषयलान्, खादं घटः कर्मवमित्याद्यानुपूरोंविशेष विशिष्वाक्यपरमिति भावः । ननु तादृशागभावकालीन सदरातदिनावमेव नामव्यवहार विषय इति भायन्दोष इत्यरुणेराह, कञ्चेति, 'यनि, नदी-उलान्वयबोधतात्पदेण विमलं जर्म नद्याः कच्छे महिषश्चरतौति प्रयत इति शेषः, 'एका पुरुषः, 'जलमितौति विमन्ने जलं इत्येकदै शमशुत्ववेत्यर्थः, 'सात्पर्यभ्रमण वेनि नात्पर्य्यस्य भ्रमोयसमादिनि व्युत्पत्त्या तात्पर्यव्यायव्य प्रकरगादर्भमेण येत्यर्थः, यथाभुते नद्या: कछान्वयपरत्वावगमम्येव तात्पर्यवमत या तत्रास्य हेतुत्वामङ्गः, 'नद्या इति भदौ-कहास्वथयोधे तात्पर्य्यमवेतीत्यर्थः, 'अपरः' पुरुषः, 'नदा इलि नदीअलावयबोधे तात्पर्यमवधारयतीत्यर्थः, 'उभयोस्पीति, जो को चेत्यर्थः, 'संसर्गावगमादिति, मद्या अवयवोधादित्यर्थः, 'उभयवाकासमिनि, युगपत्रदोजनान्वयबोध-नदौकछाचयबुद्धमयमाकाइना . . . ... ..... ....... (1) उमयाकामिति ka0, kh.| 25
Page #193
--------------------------------------------------------------------------
________________ अपि प्रागभावाभावस्य कारणान्तराभाषयान अहारविषयः स्यादित्यर्थः, नद्या इति वाक्यमिदानौं मदीकहावयबुद्धिमाका नदीजलान्वयबुद्धिमाकामञ्चति व्यवहारः स्यादिति भमुदितार्थः, युगपत् स्वजन्यनदोकच्छापरबोधनागभावविशिष्टज्ञानबजन्धनदौजस्तात्रयबुद्धिप्रागभावविशिष्टज्ञानयोरुभयोरेव विषयतासम्बन्धन सञ्चात् विषयतामम्बन्धेन तथाभूत जालन्यैव भवनये तादृशव्यवहारविषयचात् वपददथं ज्ञानपर, वैशियञ्चैककालत्तित्वं । न व युगपत् नथा व्यवहारे इष्टापत्तिरिति वाय्ण्। यस्मिन्नन्नथबोधे मात्पर्य नास्त तन निराकाशवव्यवहार स्यैद ममिद्धत्वात् इति भावः । ननु यवहारोपयोग्याकाहालक्षणे वक्रतात्पर्य्यविषयत्वेना-- वयबोधी विशेषणीयः । न चैत्रं यत्र यत्र नात्पर्याप्रमाछाब्दबोधसतबैव निराकासनव्यवहारापत्तिरिति वाच्य । तत्र निराकाशवयवहारस्य सकलप्राचीनसम्मतत्वादिलर नेराइ, 'अपि चेनि । केचित्त 'उभयमाकाझं स्थादित्यस्य नदोस छान्वयबुद्धिमाका नदीजस्तम्भयबुद्धिमाका मच्च स्यादिति यथाश्रुत एवार्थ्ः। न चेष्टा- '. पत्तिमभयवाकाङ्गाविर हे उभयान्वयबोधस्दैवानुपपत्तेरिति वाच्यं । यस्मिन्नन्वयनोधे तात्पर्य नास्ति तकाकानाधमान्यताया एव सर्वसिद्धलादिति भावः । ननु तदुझारगजन्यवकम्तात्पर्यविषयतामास्वयधुद्धिपागभावस्तदुच्चारणान्यतादृशान्वयबोधे श्राका ति विवक्षशौयं, तथाच तात्पर्याशे धमादेव तबाकाहानम इत्यस्चेराह, (1) सर्वसम्मतत्वादिति ।
Page #194
--------------------------------------------------------------------------
________________ न्वादा। वात् तत एवाभाव इति किमावाह्या। 'अपि चेति इत्याः । तदसत् एतादृशाकाङ्गायाः शाब्दधौ हेतुले प्रकृते मदौकच्छाम्यबुद्धेरनुपपत्तेः तत्र तात्पर्य्यविरहात् । नं तेयं स्वरूपतो न हेतुः किन्तु ज्ञातेति तात्पर्य्यये भ्रमात्मकतामानदौकच्छान्वयधीरिति वाच्यं । श्रस्याः स्वरूपमदेतु एव 'श्रपि चेत्यादिदूषणमङ्गतेरिति दिक् । 'प्रागभावाभावस्येति (9) विमलं जलमित्यादौ नदीवरोधोतरं नदीकष्णावयवो धानुत्पत्तिस्थले तदुच्चारणजन्यनदीक काम्वबुद्धिप्रागभावाभावस्थे-त्यर्थः, 'कारणान्तराभावेति शोनिनदीकच्छान्थोधतात्पर्यज्ञानात्मक कारणान्तराभावव्याप्यनयेत्यर्थः । गधे तात्पर्य आते नदी जलान्वयबोधानन्तरमपि नदोकान्पयवोधस्त्र sarvvamAnavA"diti भाव: / 'कार्य्यमवति नदीकान्ययोधाभावार्थ:, (2) "किमाकाङ्क्षयेति किं तदचारणजन्यतादृशापयतु द्विपागभावस्वकपाया श्राकाङ्कायाला येण हेतु तथेत्यर्थः । प्रमाणन्तर भस्बे प्रानवादान्यथानुपपत्तिमा कारणत्वासावादिति भावः (4) / (1) नदीच्छाययत्रोधः स्यादिति ka0 / (1) नमुना र मदकापरोधापत्तिवारणायाकाङ्गायाहेतुत्वं वक्तव्यं तदेव न इत्याशयेनाह पागमवित्यादि । (*) तथाच तदुच्चारयबन्धनादृप्राब्दधप्रागभावविषो न वादका rferereprayoon afta न तस्य कारणत्वमिति भावः । (e) अरेअरेरनार्दिवर्थ इति ख, ग । " *
Page #195
--------------------------------------------------------------------------
________________ भिकामों बोम्बतासत्ती अपि न हेतू अयोग्ये धनासबेपतयः चारजन्यसंसर्गज्ञानाभावेन तत्यागभावाभावात् । नवं बाधाभावस्यानुसित्यादापि हेतुत्वं, प्रागभाषा बधाश्रुतन्त(2) म भङ्ग छते उत्पन पुनरुत्पादस्यले प्रागभावेतरमकसकारणमयेऽपि प्रागभावविरहेण व्यभिचारात(9) अन्यथा पागभावस्य. देखतेव न मिओदिति ध्येयं । मनु गदौजला-वयबोधतातार्यके हो विमलं जलमित्यादी नदी-जलयोरम्बयबोधानन्तरं नदी कच्छाग्वयबोधवारणाय नोभाकाक्षा हेतुरपि तु घटः कर्मवमित्यादी घटवत्कर्मन्वमित्या दिगदावयबोधस्य घटमानयेता दो वक्रः शाब्दबोधदयेच्छा विनापि धारावाहिकमाइयोधमा च वारणाय या इतस्तत्रैव कारणा कराभावरूप वामशकात्यादको दोषान्तरमान,. 'एतति,4) 'न हेअ.', यासामिति मेष:, प्रयोग समाजन्न पति घटः कर्मानमित्यादाविवेति शेषः, 'तत्प्रागभागभावान' लदारणजन्यमंसर्गावगमभागभावस्यैवाभावात्, शाब्दबोधामागेपपारिति, शेषः । लनु अनुमित्या दिश्यले लाघवतो विभिटबुद्धिमामान्य प्रत्येक सदभावनिमयाभावस्य हतुवकपमाछाब्दबोधेऽपि पाधा (1) सागभावाभावसत्यादिति का । (1) भागभावत्वेग प्रागभावकारग्रतारखण्टन विधा। (2) कारणसावे कार्यानुत्पादादित्ययः । (7) साकाया हेतुत्वे चेत्यर्थः ।
Page #196
--------------------------------------------------------------------------
________________ mumbaanur'iir' ghaandhaanggnnr'aa| भाषेनैव कार्याभावात् मागभावस्य च कार्यमा भावरूपयोग्यताथा हेतुत्वमित्यत भाइ, 'न जैवमिति, 'एवं प्रागभावस्य प्रागभावल-तत्तापागभावत्वातिरिकरूपेणापि हेतुने, 'इतुत्वमिनि, सम्भवतीति शेषः । 'प्रागभावाभावेनैवेति तत्तत्परासजन्यानुमिनिप्रागभावाभावेनैवेलार्थः, 'कार्याभावात्' काभावसम्मतात्, तदचारणजन्यता शशाब्द छौ तदवारणजन्यतापशाब्दधौपागभादभ्य हेतुत्ववान्तत्य रामशजन्यानुमितो तत्परामोजन्यानुमितिभागमा दोहरि ति वचनान । भवन्मले अनन्त कार्य-कारणभावक्ष्य दोषचे उमाकाङ्गाया श्रपि भाब्दची हेतुत्वामद्धेरित भावः । ननु गया लेतावेऽपि बाधाभावरूपयोग्यतायाः दधी हेमावश्यक "अन्यमा पत्र प्रथमभयोग्यता-- निश्चयात्मकवाक्याजानं ततः तात्पादिज्ञानात्मकपदारण तः तगोऽयोग्यतानिश्वयनार: तमालयबोधनमायोग्यता निश्श्यनाशक्षणेउपरायोधापत्तेः लचारणचतुर्थन पदायोपम्यि तिहार प्रान्दधी. जननात्तमा राजन्यसाब्दधौगभावन्य सायात. एवं पदजन्यपदाथोपस्थितिकपामनिरपि हेतुरावश्यकी दारमा तादृशामत्यव्यवहितपूर्वत्पिन्नतात्पथ्यादिविषय कोच्चारण कनस्तादृशामत्युत्पसिक्षणों ब्दबोधापनेत एव उच्चारणात् बतायक्षण पाब्दयोगोत्पादेन सञ्चारणजन्यमानधौमागभावस्थ मतान, एवममियादायपि बाधाभावस्य हेतुत्वभावग्नकम् अन्यथा बाधाव्यवहितोत्तरोत्पत्रपरामादिव्यक्तिओ द्वितीयोऽनमित्यापतेः बाधना तत एव
Page #197
--------------------------------------------------------------------------
________________ 180 हेतुत्वात् । शब्दे नासाधारण्यं उत्थितत्याच्याकाङ्क्षयो 10 परामर्श ढतीयचणे 1) चतुमित्युत्पत्तेस्तत्परार्शजन्यानुमितिप्रागभावसत्वादित्यरुचेराक 'प्रागभावस्येति, तदुच्चारणजन्यशान्दधौ प्रागभावस्येत्यर्थः, प्रागभावत्वेनेति शेषः । यत्र तादाम्यसम्बन्धेन कार्यं तप प्रतियोगितासम्बन्धेन प्रागभाव इति तादाम्य-pratiyogitvaghaTitareferrere प्रागभावले कार्यत्वेन कार्य-कारणभावादिति भावः । 'शब्दे नासाधारणय मिति श्राकाङ्गाया न शब्दान्यज्ञाननिरूपितकारणता मानवत्त्वमिवार्थः, प्रागभावत्वरूपेणान्यचापि हेतुमादिति भावः । न वेइष्टापत्तिः श्राकाङ्गा शाब्दबुद्धावसाधारणकारणमिति प्रामाणिकप्रवादविरोधापतेरिति हृदयं । मनु शाब्दबुद्धिनिपित कार णतामा जवत्वं न प्रामालिकप्रवादार्थः किन्तु शाब्दबुद्धिमाचनिरूपितवारणावत्त्वं तच प्रागभाअर्दर्न्यच हेतुत्वेऽपि निरुक्तप्रागभावत्वेन कारणतामादाय मम्सवतात्यत श्रार, 'उत्थिनि सम्बन्धिकपदनिरूपिताकाङ्क्षा उत्थिताकाङ्क्षा. तादृशपदानिरूपिताका उत्याप्याकाङ्क्षा 'उत्कर्षति उत्थितोत्थायव्यवहार नियामक उत्कर्षापकर्षो न स्यातामित्यर्थः, यथागोन बोध्यं तदभावादिति उषारम्भवादित्यर्थः, उत्क. दर्जातित्वादिति भावः । इदमन्ययुक्तं भसम्बन्धिकपदार्थतात्पर्य्यकपदनामघटितलाघटितत्वाभ्यामेवोत्थितोत्थाप्यव्यवहारोपपफेर tirihtrafont मानाभावादन्या सिद्धान्तलचणेऽवगतेः । (1) सत्परामर्थात् नीयत इति गरे ।
Page #198
--------------------------------------------------------------------------
________________ शब्दास्यासुरीयस्खल्हे शब्दाचारलादः । . सत्कर्षापकर्षों न स्यातां प्रागभावे तदभावात् । ...--------------------------- ..... .. .....---.-----.............. ... .. . .. मध्यास्तु तदुचारणजन्यतादृशशाब्दधौपागभावभ्याकानावे घटः, कर्यवमित्यादौ घटवत्कर्मत्वमित्यादिभेदान्वयबोधापतिर्दारा तटुधारणजन्यतादृशगाब्दधोभागमावस्याप्रसिद्मा तदमानेन तत्र ता-- दृशशाब्दबुद्ध्यभावस्य वकुमशक्यत्नात घटमानयेत्यायुचारणान्तरजन्यनादृशगाब्दधौभागभानस्य च तत्रापि सत्वात्(') का भावम्य कारणाभावाधीनत्वात् । अथ घटवत्कर्मत्वमित्यादिभेदान्वयबोधं प्रति घटमित्याद्यानुपूर्वो विशेषस्य हेतुत्वात् तदभावादेव तत्र तादृशभाब्दबोधाभावः । न चैवमानु', यो विशोष एवाकासास्त कि मिरुकप्रागभावकापाकाणायामान्वेन इतनति बा। घटमारयेत्यादौ मिनापि वनुः शाब्दबोधयेकामेकेनेपोचारणेन धारावाहिकदिनादिशाब्दबोधवारणाय तेन रूपेण हेतुत्वाभ्युपगमादिति चेत्, न, तदारणाय प्राथमिकशाब्दबोभयनि पति नमागभाव स्तनप्रागभाववेन हेतुत्वम्धेनोचितत्वात् तदुचारणजन्यमाब्दबुद्धान्तरस्याप्रसिद्धतया प्राथमिकता भागभावाभावेनेव द्वितीयादिक्षण taddhaar'naacchiaalipr'aa pr'aar' en हुबुद्धिदयाजनन्नात् कार्य कारणभाववान्यस्य तुल्यत्वात् कारणतावच्छेदक-कार्य्यतावच्छंदकयोरिवन्ध पुनम्तवाधितवान् । तादृशभाब्दबुद्धिमामान्यापादनच नवापि दुर्वारं तःचारणान्तरमन्यता (1) तथाच तादृशशाम्दयीपागभावाभावोऽपि नाघ कार्याभावमयोजक इति भाव्ः।
Page #199
--------------------------------------------------------------------------
________________ तत्त्वचिन्तामो दृशाम्दधौभागभावस्य सत्येन विशेषमामग्रौविरहस्य वाममयखात् तत्तदुच्चारणभावेन विशेषसामग्रोविरहस्य ममापि सुवचत्वात् । अथ यत्र शाददयेच्छावशात् एकोञ्चारणदेव कमेण शाब्दबुद्धीथं तच चतुर्थादिक्षणे तदुच्चारणजन्यतादृशशाब्दबुद्दान्तरस्थ वारपाय तदुच्चारणजन्यतादृशशाब्दबुद्धिप्रागभावस्य तदुच्चारणजन्यतादृभभाब्दधौहेतृत्वमावश्यकं । न च सबाप्युत्पन्नव्यक्किदयभागभावयोविरहेणेव taduccAraNajanyatAdRA शाब्दबुझमम्भवः(2; तदभारणजन्यतादृशशाब्दबुड्यन्नरम्यापसि त्वादिति वाच्यं ! उत्पन्नव्यक्तिहयपागभानयोन्तत्तय कित्वावलिनकारणतयाः तेन तम्गन्धयामियमम्भवात् भतक्रियावधि विशेष कारणेन सामान्य कारणस्थान्यता सिद्धिकरणे जन्यद्रव्यसामान्य प्रति पिनामयोगादेरपि सामान्य कारपाव विलोपापत्तिरिति चेत्, म, तावता तब तसारजन्यतादृगभाब्दधीप्रागभावस्य हेतुत्वमिवावपि अन्यत्र नचारणजन्यतादृशभाब्दधौप्रागभावग्य ताट्रोण हेतुत्वे मानाभावात् । वस्तुतस्तु तदपि न सदचारणभेदेनानन्तकार्यकारणभावः भङ्गात् तदचार अन्यताटुभशाब्दधौपागभावविरहेण चतुर्थादिक्षणे उच्चारणजन्यतादृप्रशाब्द. बुद्धेरुत्पत्थमन्वेऽपि तादृशशाश्वधीमामान्योत्पत्तिप्रसङ्गाच्च, परन्तु तादृशशाब्दधीसामान्ये सादुलशाब्दबुद्धिमामान्यं प्रतिबन्धक तथाच मन एव चतुर्थादिक्षणे नचारणान्यतादृशाशाब्दधीविरः । न च । ") तथाच तादृशाब्दबुद्धिविधागभादविरह एव सत्र कार्यानुत्पाद प्रयोजक इति भावः । (1) तनाक्तित्वावच्छिमधिशेषकारणतयेति ।
Page #200
--------------------------------------------------------------------------
________________ * 1.. / : * ) ' : " # "' '. **; ", '' / 1m: * * * r' . - *p, *** nikaaejiliididiy'aanisskaajaagNgaail kii khoNhir'r' jaalaaliiy'aa | bimaar'iilikaa hb naa : wnggiikaal bi naa| mshaalilaajiraaphllaar`aalimssngg aamaakaabith nilaar' n sngkbhaallaagaammaa inushaadhitb| sh kh maanuss aay'mmaaH snimndhn arussaar'thiir' gaagraaph abhimaathaabyaaghr'iikhii r jhaahini baa sthaay'ii mthyaanggaatmiiy'sklaalbaasaa thljissaar' akssaaanlaam| a baa maalaakssaadbiinii anlijaa ei kaaliy'aar'iir`naamy'iigndh: nl akssu: hmbi maaniiy'nyjaabii gaaligaaliighr`r' maanuss| sh n bii gH ni aasiinr' baaghghinyjini: smRshaar' ni aawiimbiniyugdh: kaal nn yaashilpii H bbi maashlpi: mn: sbn: aadh ki aa shNghaaghkhillini: s bul: burjonggiii ghni maahmiidbii laal baajaamaanii sni baahini / mm maathshikssaaniinaay' anughghndh er naamghr'iikhaashbgm| er ly'aagiiakminiliilaa bhaahmnn yub sblpbujhinidhn ; naanaajaay'aaer'iiar'iighaassaanbiigndh shiighmili : gr'ini / / 2. .
Page #201
--------------------------------------------------------------------------
________________ . अथ चाप्य तदितरान्वयमकारकजिज्ञासानुकलाप दार्थोपस्थितिजनकत्वे सत्यजनिततात्पर्य विषयान्वय __ सोन्दडीयं लक्षणमार, 'अथ ज्ञायेति, 'ज्ञाप्य तदितरयोः' तत्पदार्थोपस्थाप्य-तत्पदाविम्याप्येतर योः, थोऽन्यथः संसर्गस्तत्यकारिका या विज्ञामा तदनकूणेत्यर्थः, नदुभयपदार्थयोः तसंसर्गप्रकारकत्यादिकं तदुभयपदार्थयोस्तत्संवर्गान्वयबोधे श्राकाङ्क्षा इति. पर्यवमिनार्थः । भाप्येतरलनिवेश चर) प्रयोजनाभावात् नौलो घर इत्यादावभित्रयोरया कशासत्ताच जिज्ञाभानुकूलत्वं तत्स्वरूपयोग्यवं देनाजिज्ञामोरपि अवयदोधधिकानो न syA13) / पत्र मत्यगोन घटः कर्मस्वमित्यादिम्वरूपायोग्धमिरासः, राम पुत्रयोरवय; zodhamAvatAtparyyaka'yamityAdau राज-पुशोरवयबोधानन्तरं राजपुरुषपोरम्बवोषवारणाय विभेय्यदक्षं । म प तत्र तात्पर्यज्ञानाभागादेव न सदानी राज-पुरुषयोर यथबोध: तात्पर्याधमे जाते राजपुषबोरपथबोधानन्तरं राज-पुरुषयोरम्बयबोधः सर्वमिद्ध प्रति वाच । अन्यतेवामुपद मेल सदोषस्थ वक्ष्यमाणत्वात् राज-पुत्रयोरथयोधमापतात्पर्य के प्रथमेतत्यादौ तात्पर्य्यभ्रमेण राज-पुरुषयो पथबोधानारं तात्पर्य्यप्रमथा राज-पुरुषयोरवयोधमन्पादनाच जापर्यविषयेत्यपथबोधविशेषणं । न चैवं खण्डवाक्यार्थबोधानन्तरं अजवाबार्षघटितमहावाक्यार्थबोधो म स्यात् एवं राज-पुवान्धव (9) तत्पदन्यज्ञानविषय-तत्पदन्यज्ञानविवमिन्नत्यनिवेशे वर्ष.. (1) अन्वयबोधोम विपन इति ख., म.
Page #202
--------------------------------------------------------------------------
________________ जमाखातुरोपसमे shikaajaavaadaa| . . . r'iikssaa, माथ्नीमुख् थ्लिन्दी फिफा नयति यति पाबानयतीत्युक्त किं घर भन्यहति जिज्ञासा भवति । घटः कर्मत्वमानयनं कृतिरित्यपा बोध-गण-पुरुलावयबोधोभयतात्पर्य्यतेऽयमेतीत्यादौ तात्पर्यपह. paupiya'krameNa राज-पुत्रयोरवयोधानन्तरं राजापुरषयोरवयबोधच न स्यादिति वाच्यं । तत्कालीन-तत्पुरुचीयलविशिष्ठ-मजमितवाभावयत्तात्पर्यविषयाचथयोधकापस्य विशश्वदलेम विवक्षितलात् । म चैवं तादृशावयोपरतावीके अयमेतत्यादौ रामपुषयोर वयोधामन्तरं राज-पुरुषयोरवगबोधसमये राज-पुषयोरपि पुनरन्वयनोधः स्यादिति वा । खगर्3अवाकार्यबोधामसारं स्वगडवाक्यार्थघटितमहावाक्यार्थबोधवदिष्टवादिति भावः । घरमाणयतीत्यच सत्यसन्दालमत्वं प्रतिपादयति, 'धटमानधन मि, 'घामत्युक्त इति केवलं घमित्युक्त इत्य:, "किमानयतीति किमानयनं वटकर्मतानिरूपकं दर्भमं बेत्यर्थः, 'श्रामयतौत्युको केवशमानयतौत्युक्त इत्यर्थः, किं घटमिति 'किं घटनिष्टकोन भानयनभिष्टमिरूपकताकमन्यनिकायलं पानयनमिक्ष्य कलाकं बेत्यर्थः,(1) "जिजामा भवति' प्रश्नो भवति, तो घटकम्मेल्यानधनयोनिरूपकात्मकममन्त्रप्रकारकजिजामाबायोग्यपदार्थापस्थिनिजमकत्व मिति :(1) / विशामा बिना प्रभानुपपन्या सेवन घटमित्यादिस्यले घटमित्या ( कि घनिहावमामयननिनिस्पनाकमन्धरत्यर्थ इति ख.. (E) इन्वय इति s.|
Page #203
--------------------------------------------------------------------------
________________ तिम शास्येनोपस्थितिः चयाणां तुख्यवत् समर प्र थमं यतो राज इति पुरुषेण नान्वेति किन्तु पुचेण tatawards vyarthaerfetAnvayabodhatvamiti / J घटः कत्वमित्यादिवाच्यस्यघटादिपदजन्यघटाद्युपं विनिवेलच प्रेमेत्यर्थः तथाच वैलनयमेवाप्रसिद्धमिति भावः । 'प्रजनिवेत्यादेसतप्रयोजनं दूषयति, 'जथाणामिति राजपुत्र- पुरुषाणामिताः, 'तुख्यार्' एकदा, 'प्रथमं' जनितान्वयवोचदशायां, 'यतः' ताऽविरतः, 'तत एव ' तात्पर्य्यधीविरहादेव, 'agre'pi' janinterest entermapi परुषेणान्चितीत्यनुषज्यते ''यर्थमिति गो प्रयोजन कमित्यर्थः । यथाश्रुतन्तु न मङ्गच्छते घटमानयेत्यादी धारावाहिक शाब्दबोधवारणा याजनितान्वयबोधकत्वदलण्यावश्यकतथा बेयभावात् ! अरे स्यर्थमिति यथाश्रुतमेव साधु । न च घटमानयेत्थादौ urierference ofraNAyaM तस्यादम्यकतया कुमरे वैयर्थ्यामिति वाच्यं । अनुमितौ स्वमामाकारमिद्धेरिव शाब्दबोधेऽपि स्वममा' नाकारशाब्दबोधस्य प्रतिबननर धारावाहिक शाब्दबोधाभाव-' सम्भवात् अन्यथा तदुपादानेऽपि सज्ज्ञानमेव शाब्दधतुतया अविनश्वदवच्यतज्ज्ञानमादाय: धारावाहिकशाब्दबोधैद्यापतेरखादित्यभिप्राय इत्या: 1 नव्यास्तु धारावाहिकमा लस्येव धारावाहिकमान्दस्याप्यभ्युपग
Page #204
--------------------------------------------------------------------------
________________ वाङ्गावादः । इति श्रीमद्गङ्गेओपाध्यायविरचिते तत्वचिन्ताम मंबी शब्दास्तुरीयखण्डे बन्दाकाङ्गावादपूर्वपक्षः 'मायमित्यभिप्राय: अमर मिट्टासवणे anitAmadha'tiarrerture farasi पत्र staffta प्राड: इति श्रीमथुरानाथ तर्कवा गौशविरचिते तत्वचिनामणिरह शब्दाकाङ्गावादपूर्वपचर ॥ (मिति भाव इति zra0 /
Page #205
--------------------------------------------------------------------------
________________ "feat atha शब्दाकाङ्गावाद सिद्धान्तः । उच्यते । श्रभिधानापय्यैवसानमाकाङ्गा यस्य येन विना नं स्वार्थायानुभावकत्वं तस्य तदपर्यवसानं. अथ शब्दाकावादमिवान्तरहस्यम् ॥ टीकाकारो लक्षणमेव परियानायति, 'अमिधानेसि, अभिधानपदं करणव्युत्पच्या शब्दोच्चारणमभिधत्ते तापमान फखानुत्पाद:, तथाच तदुच्चारणजन्यतादृशाब्दबुद्धी तदुच्चारणजन्यताम्रप्राब्दधोप्रागभाव आकाशेति पतितं तच पूर्वी रूपेण दुहं । न चाभिधानपदं भावव्युत्पत्स्था शाब्दबोधपर तस्यापवमानं श्रभावः तथाच तादृशशाब्दबोधे तादृशशाब्दबोधाभाव श्राकाङ्केति फलितार्थ दति वाच्यं । षटः कत्वमित्यादावतिव्याप्तिरित्यतः पारिभाषिकमभिधाना पवनामपदार्थमात्र, 'यस्येति, yatpadanivayaM'padena विनेत्यर्थः, 'म खार्थान्वयानुभावकम्यमिति में तादृशाम्यत्रोधैत्यर्थः, 'त तदिति तत्पदख तत्पवस्वमित्यर्थः, 'अपय्र्यवसानं ' तादृशाम्बवनोधे श्रभिधानापर्यवसानं तथाच चत्पदनिष्युत्पदव्यतिरेकप्रयुक्तो यादृशाचचनोधाभावस्तत्पदख तत्यदवनं ताबूशाअभिधानापर्यवसानं इति फलितार्थः । पद्मम
Page #206
--------------------------------------------------------------------------
________________ NinadMNAPOINTMKOr.. श्रमासानुरीमा shbdaacaahaavaad)| .. प्रावध कारणाभावात् कार्याभाव इति प्रतीतिमाधिकः खस्यसम्बन्धविशेषः, तमतियोगिजन्यप्रतियोगिकलं वा तन्मयुनावं, भवति काव्यवहितपूर्ववर्तितारूपसमभिव्याहारभम्बन्धेन घटपद निष्ठस्यानुखारपदस्थ व्यतिरेकप्रयुको घटवकर्मालमिति भेदान्वयजुभावैति तादृशान्वयबोधे घ्त्त्प्द्स्थामुम्बार्प्द्व्च्माकासा। एवं विनिग्2अममाविरहादध्यवहितोत्तरवर्तितारूपसमभिष्याहारसम्बन्धमानखारपदनिष्ठम घटपदस्य . व्यतिरेकप्रयुलोऽपि घटवत्कर्मत्वमिति भेदावयबुडाभाव इत्यमुबारपदम्य घटपदवश्वमपि तादृशान्वयबोधे पाकाङ्गा, घटः कर्मवमित्यादी अव्यवहिन पूर्ववर्तितापनमभिथाहारसम्बन्धेन घटपदण्य कर्मवपदवत्त्वमन्यवहितोत्तरवर्तितारूपसमभिव्याहारसम्बन्धेम कर्मत्वपदम्य घटपदवच घटवत वार्मस्वमिति भेदाम्यबोधे श्राकासग, अव्यवहितपञ्चवत्तिआरुपममनियाहारसम्बन्धेन घटपदनिष्ठस्थ कर्मवपद म्यान स्तिओत्तरवर्तिताकपममभियाहारभम्बन्धेन कर्मलपदमिष्टम्य घटपटवत्वस्य च यतिरेकचोर्धटवत्कर्मत्वमिति भेदान्वयबोधाभावाप्रयोजकत्वात् कारणाभावस्यैव कार्याभावप्रयोजकालान्, 'महितपूर्ववर्तितासम्बन्धेन घटपदनिष्ठस्य कर्मत्वपदस्याव्यवहितोत्तरतितामम्वन्धन कहत्वपदनिहस्य घटपदवत्वस्थ वा सादृशभेदान्वयबुद्धावडेतत्वात् । न स ghaTapaMda'nukhArapadavAlasthAnambArapade घटपदवत्त्वस्य च घटवत्कर्मात्य मिति भेदा वयवुशवाकाङ्क्षाले जम्नं घटैत्यादावपि तादृशान्वयद्यापतिः . पयवहितोत्सरवर्मितासम्बन्धेन घटपदे मुखारपदवावस्यायवरित वर्मितासमन्धेमामुम्बारपदे घर पदवलस्य च त मायादिति
Page #207
--------------------------------------------------------------------------
________________ कथं वा समभिव्याहारसम्बन्धेन यत्पदनिष्ठच पद व्यतिरेक मधुको यादृशान्याभावस्ता प्रथमभिव्याहारसमान्धेन तत्पद सत्पवस्वं तादृशाम्बवबोधे चाकात विवचितत्वादित्यक्ष व्यक हित पूर्ववर्त्तितारूपसमभिव्याहारसम्बन्धेम घटपदे अनुखारपदवत्यमोन्तरवर्त्तितरूपसमभिव्याहारसम्बन्धेनानुखारपदे घटपद मेव वा तादृशभेदावयबोधे श्राकाङ्गा । न च yAdRzamamabhi'kAhArasambandhena यत्पदनिष्ठम् यत्पदस्य जन्यो यादृग्रावयबोध इति सारगर्भमेव खचणमस्तु लाघवादिति वाच्यं । नन्नबोधाभाषामाय ज्ञानं कारणं येन गौरवं दूषणावहं स्यात्, श्रपि तु स सप्तपद तत्पवन्यमेवाकाङ्क्षा, तज्ज्ञानमेव शाब्दधीहेतुस्तत्परिचायक ञ्चान्वयबोधाभावान्तं । न च तत्र गौरवं दोषमावहति परिचायक शब्दलाघव-गौरवयोरकिश्चित्करलादिति भावः । रच ज्ञायमानशब्दकरणतामते, शब्दज्ञानकरणतापचे तु यादृशसमभिव्याहारसम्बन्धे यत्पद विशेय्यक - catyadatrakArakopasthitivyati'dekaprayukto यादृशान्पयबुद्ध्यभाव इति पूर्व्वदलं विवचणीयं, उत्तरदसन्तु तुमेवान्यथा असम्भवापत्तेः, पदज्ञानस्येव कारणतया घटवत्कर्मालमिति भेदानाभावादौ घटपदनिष्ठस्यानुखारपदादे तिरेकखाप्रयोजकत्वात् कारणाभावस्थेव कार्य्याभावप्रयोजकत्वात् । न चैवं पदः कर्मत्वमित्यादावव्यवहित पूर्ववर्त्तितासम्बन्धेम घटपदे कलपदवत्ययाव्यवहितोत्तरवर्त्तितासम्बन्धेन कलपदे घटपदस्थ घटवत्कममिति भेदावयवांधे श्राकाङ्गालापतिः तादृशभेद्राम्याभावव्यवहित] पूर्ववर्त्तितासम्बन्धेन घटपदविशेष-कमल आ * *
Page #208
--------------------------------------------------------------------------
________________ ... 13. ... HINisha . . शब्दखतरायपके भब्बाखतुरीपख के भन्नकाशावादः । . .. 2664 पदप्रकारकोपथितः अव्यवहितोसरवर्तितासम्बन्धेन कालपदविक, सक-पटपंदप्रकारकोपस्थितेश व्यतिरेणापि प्रयुक्त्वात अव्यवरित : पूर्ववर्तितासम्बन्धेनासुखारत्वरूपेण वा स्वपदप्रकारकघटपद विशश्यक भमण्याचवचितोत्सरवर्त्तितासम्बन्धमानुस्वारनरूपेण कर्मवपदवियोग्धक-घठपदप्रकारकन्नमस्य र मादृशान्वयबोधजनकत्वादिति वाच्छ्। सत्संसर्गक- यत्पदत्वधर्मितावच्छेदकक-यापदलाविशेषणतानच्छदककनिश्चयव्यतिरेकायको यादृशाम्पयबुधभावन्तत्सम्बन्धेन नत्यदलविशिष्टे , तत्पदनविशिष्टवत्यं तादृशाम्बधबोधे भाकाङ्क्षति विवक्षितत्वात् । व तथापि अव्यवहितपूर्ववर्तिनासम्बन्धन घरपदलानिनिधकर्मवपदलावच्छिकवावादावतियातिः घः कर्मत्वं घटमिति ममूहासम्बनरूर घटवत कर्मगिति भेदान्वयनोवजनकातया घटपदत्वधर्मितावच्छेदककाव्यवहितपूर्तावनितासभर्गक कर्मस्वपदावादन्छिन - कारक निश्यादिव्यतिरे केगापि प्रयुकला तादृशान्वयनु सामावस्येति वाच्य : तथाविधानिय वानिय तिरेकप्रयुमात्वस्थ विवचितत्वात स्मिनाब्न्धानिमुन् निस्कास्स् बतादच्छेदककनिययलायश्चिभाभावपशुश्च म घटवत्कर्ममिति भेदामयबोधाभावः कारणतावच्छेदकावपिनामा नैव प्रयुकयात् कार्याभावस्य, सानियोगिजन्यप्रतियोगिफल तत्प्रयकालमिति पत्रे अन्यत्वमेव तादृशं विवक्षणीयमिति न कशिदोषः । एवं बालशाब्दाभावोऽपि यादृप्रशान्दवटितधर्मावच्छिन्नाभावो विवक्षिततेन, .. तानसमूहासम्बनेन घटाभिनं क त्वं घट तकर्मत्वमिति समू-- ज्लाधीज्ञ्नानाम्स्थानेलाक्स्स्द्ब्निर्म्ल्निन्
Page #209
--------------------------------------------------------------------------
________________ RA "चिन्तामयो भेदाम्बवबोधाभावस्य घटपदस्य धर्मितावच्छेदकका व्यवहितपूर्ववर्त्तिता- कर्माखपद विशेषणतावच्छेदकक निश्चयत्वावच्छिन्नाभावप्रयुत्वेऽपि न चतिः कार्य्यतावच्छेदकावच्छिन्नाभावस्यैव कारणतावच्छेदकावकिभावप्रयुकत्वेन घटट्टत्तिकमिति भेदाम्बय buddhilaghaTitaaffararata fnanicayamAvacchinnAbhAvAprayuktatvAt तादृ भेदान् विघटितधर्माम्य तत्कार्य्यताननच्छेदकत्वादिति नाति. स्वातिभापि, इत्थञ्च कल-कर्तृकरणत्वादिविशेष्यका धेवतासंसर्गक घटपटादिपकारकशाब्दबोधेऽव्यवहितपूर्ववर्त्तितासम्बन्धेन घटपटादिपदेऽनुस्वारादिमवतोत्तरवर्त्तितामन्वेनानुखारादिपदे घटपदादिकाङ्क्षा तेन घटं पटं घटेन पटेन इत्यादावेव अर्गुररत्धो न तु घट: कत्वं पण कर्माले ट: कलं पटः कलेलं घटः करणलं पटः करणत्वमित्यादौ तथान्वयबोधः, एवं कृति - व्यापाराश्रयत्वादिविशेष्यकानुकूलव- विषयित्वनिम्म् पितत्वादिसंसर्गकामयन-गमन-दर्शनादिपकारककाब्दबोधं प्रति श्रव्यवहितपूर्ववतासम्बन्धेन श्रानय-गच्छपश्यदाद यादिपद व्यवहितोत्तरवर्त्तितासम्बन्धेन त्यादिपदे अनय-गध-पक्ष पदादिमञ्चाकाङ्क्षा मानयति गच्छति पश्यत्तौत्यादावेव ताडुशान्वयबोधो न तु श्रानयनं कृतिः गमनं व्यापारः दर्शनमाश्रयत्वं सारत् तथापयवोध इति निटं । न चैतेषां जानस्य हेतुले मानाभाव: कत्वादिविशेय्यकाधेयता संसर्गकघटादिप्रकारकशब्द बोधे विभतिजन्य कलाद्युपखिते तुलाभ्युपगमादेव घटः कर्ष-मित्यादौ तादृशात्वबोधाभावसम्भवादेवं कृत्यादि विशेषका नुकूल
Page #210
--------------------------------------------------------------------------
________________ ब्न्दाकान्ग्गावादा। ग्यादिसंसर्गकामथनादिप्रकार कशाब्दबोधे त्यादिप्रत्ययजन्य सु स्थितेर्हेतुभ्युपगमेनेवानयनं कृतिः गमनं व्यापार इत्यादी तथा Praatararaarad वाच्यं । श्रघट घटाम् TA घटं घट-TA इत्यादी घटोऽस्ति चेत्रेण पच्यते घटोऽसि पक्षानयेत्यादौ च ःएरोएसोधापतेः श्रमादि विभतिजन्यकर्मान्वायुपस्थितिमा एवं तिरामधनं श्रामथमं तिरियादौ श्रामयनमस्ति पचति नेत्यादौ च तथाअस्तेर्पतेश्च त्यादिप्रत्ययजन्यहत्यायुपस्थितिमत्यात् । चैतादृशाकाङ्गाज्ञानस्य हेतु विपरीतव्युत्पन्नग्य चैत्रः कर्त्तृनं घटः कमित्यादौ चैचनिष्कलं घटवृत्ति कत्वमित्याद्यन्वयबोध. कथं स्यादिति वाच्यं । विपरीतव्युत्पन्नस्यादिपदे ऽनुखार आदिदेव तादृशाब्दबोधोदयात् । न हि वस्तुगाथा न दाद श्रनुखारादिमत्त्वस्य श्रमस्वार घटा वा ज्ञानमेव तादृशाब्दबोधे हेतुः अपि न घटपदत्वादितादकका मुखारादिविशेषणतावच्छेदकं अनम्यदत्वमिताव च्छेदककं घटपदत्वादिविशेषणतावच्छेदकं वा भ्रम- प्रमासाधारणं ज्ञानमेव तादृशाब्दबु हेतुः यस्य पुंसः पादमानस्वारत्वभ्रमः तस्य तु घट-कलादिपदात् घटकाचोरपत्या मानसोऽन्ययबोधः शब्दप्रयोज्यलमिवन्यमञ्च गान्दत्यानुभवः । नचैव घटवृत्तिकत्वमित्याद्यन्वयबोधे घटमित्याच्चानुपूर्व्यो विशेष श्राकाङ्गा श्रानयमानुकूलकृति रित्याद्यवयवोधे च श्रानयतौत्द्याद्यनुपखविशेष कति फलितं तथाच घटमानयतीत्यादौ धारावाहिकशाब्दबोधापति: तादृशानुपूब्र्वी विशेषज्ञानस्य स्वप्रयोज्यत तत्पदार्थोंप
Page #211
--------------------------------------------------------------------------
________________ र क्षितिधारैव हेतुतया श्रपथबोधे जातेऽपि तादृशपदार्थोंपखितिद्वारा तमादिति वाच्यं । श्रमति विषयान्तरसञ्चारादौ धाराअरेनिनयत् धारावाहिकशाब्दबोधोऽयोग्यत एव । श्रस्तु वा feat समाताकारमिद्भिरिव शाब्दबोधेऽपि उक्रमेण समा माकार शाब्दधोर्विरोधिनौति fut fad: 1 ननु तथापि कर्मताविशेष्यकाधेयता संसर्गक घटप्रकारकाम्ययलोधेऽव्यवचित पूर्ववर्त्तिताभम्बन्धेन घटपदेऽनुखारववज्ञानस्य अध्यतोरवर्त्तितासम्बन्धेनानुखारे घटपदवत्ताज्ञानस्य चोभयोर्हेतुवे परस्पर व्यभिचारः काममानादपि तादृशाब्दबोधोदयात् दण्ड- चावत्समुच्चयेन कारणत्वस्यासम्भवात् । किञ्च घटं घटी घटान् हरि नात् मेशान् कुम्भं कुम्भ कुमानित्यादी घटण्यामघमं कलमस्यानयनं कुम्भध्यानयन मित्यादौ च तादृशान्वयबोधे व्यभिचारः । न च तत्र घटमित्यानुपुर्वी स्मरणादेव तादृशान्वयबोध दूति वाच्यं । विभिगमनाविरहात् घटादिपदे श्रीकारादिमत्त्वं कम्ममादिपदे खारादिममेव वा तादृशान्चयबोधे श्राकाङ्क्षा घटमित्यत्र च तत्प्ररणादेनान्वयबोध इत्यस्य सुवचलात् एवतिविशेयकाकुलवादिसंसर्गकामयन प्रकार kazAbdabodha'cava इस पूदेवता मानपदे तिपदवत्व ज्ञानस्य श्रव्यवहितोत्तरवर्त्तितासम्बन्धेन तिपदे श्रामय पदवन्वज्ञानस्य चोभयहेतुले परस्परं व्यभिचारः, आनयति श्रामयतः श्रामयम्ति प्रापयंति प्रापयतः प्रापयन्ति इत्यादावपि तादृतान्यथबोधात् व्यभिचारच । श्रथाव्यवहितपूवि फिता सम्बन्धेम अच्तुरेरवे: कत्वोपस्थापक विभक्तिमत्वस्य श्रव्यवहितो
Page #212
--------------------------------------------------------------------------
________________ शन्दकाङ्गावादः । 11 घटाम् सरवसम्बन्धेन कवोपस्थापक विभक्तौ घटोपस्थापक nAmapadaawar च दयोराकाङ्गत्वं इत्थच घटं पटौ awi awa कमान् कुम्भं कुक्षौ कुम्मानित्यादौ घटायामथनमित्यादी arfe व्यभिचारः घटोपन्या पकनामपदत्वेन कर्माल्लोपस्थापक विभ त्वेन च सर्व्वेषामनुगभात् । नापि यत्र घटमित्यादौ घटादिपदव पदे लवण्या पटवृत्ति कर्मत्वमिति बोधस्तचापि न व्यभिचारः । म च तथाप्युक्तयोर्द्वयोरेव परस्परं व्यभिचार इति वाच्यं । विनिगमनाविरहेण उभयोजनस्यैव हेतुत्वमिद्धौ मयोभयोगादेव नामशब्दधौ तु प्रत्येक माणज्ञानादित्यनाथत्याभ्युपगमात् एवकृतिकामुकूतत्वादिसर्ग कामयमा दमकार kazAbdabodha'vyavi तवैव संतासंसर्गेण श्रनयमोपस्थापकधातौ कृत्युपस्थापका ख्यात श्रव्यवहितोत्तरवर्त्तितासंसर्गेण मृत्युपम्यापकाख्याते श्रनयमो पन्थापक धातुमत्त्वस्य च दथोराकाङ्गानं एवञ्चानयति श्रानयतः श्रानयन्ति प्रापयति प्रापयतः प्रापयन्ति प्रत्यादौ न कापि व्यभिचारः श्रानयमोपम्यापक धातुत्वेन युपस्थापकाख्यातत्वेन च सर्व्वेषाऽमनुनगात्, नापि यच पचतीत्यादौ पचादिधातोरामयमे लक्षणचा नयनानुकला कतिरित्यन्वयबोधस्तत्रापि व्यभिचारः । न चैवं घटमित्यादद्वनादिविभकिविरहात् कथमवयबोध दमि वाच्यं । तत्रानुखारत्वादिना श्रमादित्या अवयवो दति मात् अन्यथा प्रमुखारादो कन्वे शक्तिविरहात् ततः कर्मवादिशाब्दबोधानुपपत्तिः वृच्या पदजन्यपदार्थेअउपस्थितेः शाब्दधहेतुत्वादिति तू न घटाम् घटम् इत्यादावपि घटहत्तिकमित्याद्यय आ 1
Page #213
--------------------------------------------------------------------------
________________ बोधापतेः घटोपस्थापकनामपद अम्-प्रमादिविभक्तिमत्वस्य शबान नामत्व-विभकिल्पयोर्धात्वाख्यातत्वयोश्च मसाधारणयोरनुगमयोरभावात् ताद्रयेणानुगमासम्भवाच्च । अपिच घटाधुपस्थापकमामादिपदे कर्मत्याधुपस्थापकविभत्तवादिमवस्य येन केनापि रूपेण शाम हेतुः तादृशमामत्व-विभक्वित्वादिमा वा घटपदस्खाम्पदवादिमा वा, भाद्यः प्रमेयत्वादिरूपेण भानादपि गाब्दज्ञानापनेः, न द्वितीयः घटमित्यादौ घटादिपढम्य नामवादिकममा दिपदम्य विभक्रियादिकमविदुषोऽपि शाब्दबोधोदयात्, नान्यः अननगमतादवस्थात इति अनाः अध्यवमिनपर्ववनिताममर्गक ghaTapaMdatvadharmitAvacchedakakaajhaamaar'i biy'ssdhaanaanuruunnlikhl paar'aam नानियविशिएकोलविशेग्यताकाशेचतासंमर्गक-घटप्रकारकशाब्दबुद्धिवेन कार्यता, evamavyavahitottaravartitAmasargakAnuskhAranadharmitAva'kedakaka-घटपदलविशेषणतावच्छेदककमिश्चथवेन कारणता तादृशमिश्वविशिष्टकर्मत्व विशेष्यकाधेयत्वमंसर्गक- धरप्रकारकशाब्दबद्धिलेम कार्यता, वैशिष्यश्च स्वाधिकरपावच्छेदेन ग्याव्यवदितो तरक्षणवर्सित्वं, सच संसर्गविधया प्रविष्टनिति तदननुगमो न दोषाय म्वरूपमम्बन्धनले सम्बन्माननुगमस्थादोषतायाः सौनसात अन्यतमवादिना थशाकयधिद सुगममम्भवाच । एवं घटं घटौ घटान कलसं कलसौ कलमान् कुम्भ कुम्भौ कुम्भानित्यादौ पचदाम्पूर्बोतः कर्मवविशेय्यकाधेयनासंमर्गक घटप्रकारका चयबोधोऽनुभवसिद्धः तनदानुपूचौं निश्चयविशिष्टनमेवं स्वाधिकरणावच्छिन्नखाम्यवहितोत्तरवर्तितामम्बन्धन कार्यतावच्छेदके प्रवेश्य तत्तदानपूर्ती विशेषा
Page #214
--------------------------------------------------------------------------
________________ ' / ' ' "', ++ East '.' muhaabiibii jaay'aandhaa| silbhiy'nggaaassd-ghsaay'aarii jaarm-gaar'aar' aaNr'aalii:') saalghushiighr'khiirssi niy'aapaal bhgnyjy' jaarm-jaalaamini l ab mimi:, ykhnr' r'uul- r'uulaadimbindh-gndhaa r'iir'i khn aaashaa ai: kaar'n kr'aa kaar'bighaa phuliibiy'aamaalilaa jbaalaaktibiss-baasindhaajaalii br yaa bs aph m bliiy'aaghaar'aanniisiaajokkaaninaa jaam- hmaassH| nthgi ythaabishobilaa nmukhii bimaanggaalilaay''pi शाब्दबोधोदना हाभिचार इति वाच्छं / svaprayojyatattapadApanyjinishpn n n nthi nl abl maan| etena nAprameyamityAdau sadAdiyadepi ghaTAdiniSTakAlAdhupakhinir'aa jaanaakibilaanaa gindhaakaashr'iikhnn lnt ghliy'aanaash bishbaajhaamaal lr'aair', r' : sy' shraahii kbilaathi . singgaalaahii sbtbaahi r'uumr'aa r'imshbaay'naaml-jaahimaahmaaslinaa naa ghnissaadbaantnushrii bissy'hmaandhaakkaa di gi| jaambindh thaakhi -i niin binaaml naar'iir'issinginaar'iir' sshrm nnaantmulii siaalaa nulaa mhaasinaajhumaar'aamlaam| | 21 mnnbaanulmmiaahi: kssnniiy' : dhaan 1 gh ghukh laanti|
Page #215
--------------------------------------------------------------------------
________________ Raftaarnat ma kacittu (9) kuloddezyaka- घटविधेधकशाब्दबुद्धिवस्य घटमिअरेरपूर्वी विशेषात्सकाकाङ्क्षा निश्चय कार्य्यमावच्छेदकतथा तदादिपदन्यकर्मल विशेश्यक- घटप्रकार कशाब्दबोधे न व्यभिचारः विशिष्ट पदार्थलेन तादृशोग्य-विधेयभावायत्वाभावात् (5) घटमित्यादौ च कर्मवच्छेदेन घटसंशय विरोधिविषयिताव्याप्यतादृभविषयितायाअनुभवमलेनाभ्युपेयत्वात् इत्याह (2) तदसत् । तथापि घटं घटौ घटर है रत् हेर्याम् इत्याश्चानुपूब्र्वीविशेषाणां परस्परव्यभिचारवारणायोक्रक्रमग्यावश्यमनुसरणीयत्वात् । म येवंरूपे हेतुहेतुमद्भावे घटः कर्मत्वमित्यादावपि कर्मत्वविशेष्यकाधेयत्व संसर्गक घटप्रकार कशाब्दबोधापति: (4) घटं कलममित्याद्यानुपूबविशेषात्मकाङ्गाज्ञानानां तादृशज्ञान व्यवहितोत्तरव तादृशाब्दबोधं प्रत्येव तुलादिति वाच्यं । घटं कषमिश्राचानुपूर्व्यो विशेषज्ञानाव्यवहितोत्तरवतिरिक्तादृशभाब्दनोधस्याप्रसिद्धतया तदानुपूब्र्वीविशेषज्ञानात्मक विशेष सामग्रीविरहादेव तत्र तादृशाब्दबोधानुदयात् विशेषसामग्रीसहिताया एव सामान्यमामय्या नर्रतेकत्वात् । न च घटं कलर्स इत्याधातु पूर्वी ज्ञानाव्यवहितोत्तरवर्ण्यतिरिक्रतादृश शाब्दबोधः तत्पदादिजन्यतादृशशोध एव प्रसिद्धस्तस्यैव घटः कलमित्यादी उत्पत्तिप्रसङ्गः (1) के विस्विति kha0, ga0 / (9) एकपदस्याध्यपदार्थाना उद्देश्य विधेयभावास्वीकारादिति भावः । (9) इत्वारिति kha0, ga0 / ( * ) योग्यता जानवलादेवेत्यादिः ।
Page #216
--------------------------------------------------------------------------
________________ नाम-विभक्ति-धात्वाख्यात-क्रिया-कारकपदानां पर रति वाच्। तत्पदादिजन्यतादृशशाब्दबोधे वजन्यघटनिष्ठकाणाधात्मकविशिष्टोपस्थितिद्वारा तत्पदादिशामन्य क्षेततया तदभावादेव त्स्यास्म्भ्वात्। तादृशोपस्थितिद्वारा तत्पदा दिशानन्य कार्य नावच्छेदकश्च तत्पदादिमानविशिष्टतादृशशाब्दबुद्धित्वं वैशियम स्वाधिकरणावच्छेदेन स्वजन्यघटमिष्ठ कर्मवविषयकतंसदपस्थित्यव्यवहितोन्सरवर्तित्वं, इत्यञ्च कृत्यादिविशेयकानुकूलत्वा disaMsargakAnayanAsindhaandhr`iibi sbnishminaaghaaNhmaaldghldharmitAvacchedakaka निपदत्व विशेषणतावच्छेदककनियरात्वेन कारणता तादृशनिश्चयविशिष्टकृत्यादिविशेष्यकानुकलस्वादिसभर्गकानथमादिप्रकारकशाब्दबुद्धिवन कायंता, एवमव्यवहितोत्तरवर्तिनासंमर्गकतिपदत्वधर्मिताब छेदककानयपदावविशेषपाताबछेदककनिश्चयत्वेन कार णता tAdRA निश्वविशिष्टकरणादिविशेश्य कानुकूमत्वादिमिर्गका. नयनादिप्रकारकशाब्दबुद्धिवेग कायंता इत्यादिक्रमेण श्रामयति पानयतः भानन्ति प्रापयति प्रापयतः प्रापयन्तीत्यादियवदानुपूर्लोतः त्या साया वा कृत्यादिविशेग्यक nukUlatvAdisaMmargajaanaasiy'aasmiiy'aar'mbi: न्क्सासुलीनिख्न्र्' कार्यतावच्छन्द के प्रयेश्य प्रत्येकानुपूर्वोघटकपदयोर्विशेष्य-विशेषणभावभेदात् कार्यकारणभावदयं भोध्यं, पानयनं अतिरित्यादौ 'तु विशेषसामयौ विरहादेव न तादृशशाब्दबोधोदय इति समासः । मध्येषु पक्षणं सङ्गमयति, 'भाम-विभौति घटादिपदानुस्खारा
Page #217
--------------------------------------------------------------------------
________________ सावचिन्तामों छुतो न भाब्दबोधः, एवं क्षेत्र: पचते साडलं पश्तोत्यादौ कर्टस्यकर्मवादिसम्बन्धेम पाकादिविशेष्यकः क्षेत्र-तण्डुलादिप्रकारकः कुतो म शाब्दबोधः, एवं . पचति गच्छति चेत्यादौ उत्तरवर्तिवादिसम्बन्धेन गमनादिविशेष्यकः पाकादिप्रकारकः कुती म शाब्दबोधः । मच नामार्थयोनामार्थ-धात्वर्थयोर्धास्वर्थयोश्च अदेन पाम्परमवयवोधस्य(1) अव्युत्पन्नवान तत्र तथा भाब्दबोध इति वाच्यम् । lindaashrulmaar'iisulningaaln आन्धा स्नादुशाब्दबुद्धावनिर्वचनात् । अय तत्पमेयमित्यादा वेव तादृशशाब्दबोधः प्रसिद्धः तदादिपदेन तादृशविशिष्टोपम्पिनिहारा ता. शाब्दबोधजनमात् तथाच तादृशशाब्दनोधं प्रति वजन्यतादृशविभिष्टोपस्थितिसम्बन्धेन तदादिपदनानस्य हेतुतया तदभावादेव लोकस्यलेषु तादृशशाब्दबोधः । न च तथापि संयोगादिसम्बन्धन घटायुद्देश्यको नौलादिविषयकः कुतो न शाब्दबोधः नादृशोद्देश्यविधेयभावापन ज्ञान प्रति तदादिपदनानम्या हेतुत्वान् विशिष्टस्य पदार्थत्वे तु तादृशविर्षायताविरहादिति वाच्यम् । यत्र हेतसंयुकादिघट-सदीयधम-तहतिरूप-तत्कर्टक-तत्कर्मकश काद्यानाकसम्बन्ध एव घटत्व-धमत्वादिरूपेण प्रश्या स्वचण्या का षष्टया दिविभावों अथा मौलस्य नरहं चैत्रस्य बाटौ पटस्य कृपत्वं तण्डुलस्य कतिः च स्यौदनं इत्यादौ तत्रैव तादृशोदेण्य-विधेयभावपना भान्दबुद्धिः प्रसिद्धा, सम्प्रदायमते ' मोबस्य घटः चैत्रस्य धनं घटस्थ रूपं लगडलं पचति चत्रेण पञ्चते इत्यादावपि तापमा(1) परस्परभेदान्वयबोधस्येति ख, ग,
Page #218
--------------------------------------------------------------------------
________________ शब्दाकाङ्गावादः । दबुद्धिः प्रसिद्धा तमते च तत्र ध्यार्थस्य संयोग-स्वत्वादेः संसर्गः तथा प्रकारतया भानाभ्युपगमात् एवञ्च घटवृत्ति कत्वमित्यापोधे घटादिपदे दितौयादिविभक्तिमत्वादिकमिव नीलादिपर्3हे दिविभक्तिमेव तादृशाश्वयबोधे श्राकाङ्क्षा, स्वप्रयोज्य -- इतिज्ञानजन्यमील-घटाद्युभयोपस्थितिसम्बन्धेन च तनिश्वयस्य तादृशापोधे हेतुत्वं तेन तादृशविभक्रिमत्वज्ञानेऽपि ततो नौवेरगेस्थितौ न तथान्वयबोधः, सम्प्रदायमते पूर्ववर्त्ति लोप्तरवर्त्तिव्वान्यतरसमभिव्यापारसम्बन्धेन पश्याद्यन्त नौलादिपदे घटादिपदवत्त्वमपि तादृशान्वयबोधे श्राकाङ्गा, स्वपयोज्यवृत्तिज्ञानान्यविशेष्य-विशेषणसंसर्गेअउपस्थितिसम्बन्धेन च तनिश्चयस्य हेतुत्वं तेन नौलस्य घटः चैत्रस्य धनं इत्यादौ पष्ट्यादिना संयोग - स्वत्वादरूप - स्थितिदशायां समानकालीनत्वादिमम्बन्धेन नो चेत्रादर्घटधनादौ नान्वयः समानकालीनत्वादिसंसर्गस्य षष्ट्याद्यनुपस्थापितलात् इत्थञ्च थथा घटः कर्मभित्यादौ घटभित्याचानुपृवविशेषाकाङ्क्षा निश्चयरूपविशेषसामग्री विरहाइटन्ति कर्माचमित्याद्यन्वयनोधाभावस्तथा न्तत्रे दावपि तत्तदानपूर्वी विशेष मकाकाङ्क्षा मिश्रयरूपविशेषसामग्रीविरहादेव मोद्देश्य विधेयभावापचतादृशान्वयबोध दहि चेत्, तर्हि नौलो घटोऽस्ति नीलं घटमानयेत्यादौ तादाम्यसम्बन्धेव नोखादेर्घटादाववयो न खात् (1) घटाद्युद्देश्यक-नौला दिविधेयक शाब्दबोधे नीलादिपदे षष्ट्यादिविभक्तिमत्त्वस्य स्वप्रयोज्योचटाभवोपस्थितिसम्बन्धेन हेतुतया तदभावात् मक घटादेन (5) अएरेरमन्: कथं स्यादिति ga0 /
Page #219
--------------------------------------------------------------------------
________________ ...तत्वचिन्तामयी वयबोधे श्राकासामन्यत्त्यर्थमेवेत्यर्थः, न तु तदर्थव नौशलायवार भेन सममन्वयबोध इति भावः । यद्यपि विशेषणविभोरभेदावर बोधे कथमाकाङ्गामम्पादकत्वं । न च नौलेन घटमानयेत्यात अभेदान्वयबोधे श्राकाशाभावाविशेषण-विशेष्यवाचकपदयोः समा विभक्रिममभिव्याहारस्याभेदेनान्वयबोधे श्राकाक्षावालस्य श्राकाशा मन्पादकत्वमिति बाथम । नौलघटः नौलोत्पलमित्यादिमम * सस्थले सुन्दर दधि दधौद मियादादसमासस्यले चाभेदान्वयबोध सुपपत्तेः(9) / न च तत्र सुपविभकिस्मरणादेवावयबोध इति वाच्या तदस्मरणेऽपि प्रभेदान्वयबोधात् राजपुरुष इत्यादिषष्ठीतत्पुरुषार गुप्तविभहिस्मरणेनापि समाविभक्तिकलानुपपतच तत्र षष्ठ्या । नत्वात् न तु प्रथमायाः, एवं नीलोत्पन्न स्वेत्यादिकर्मधारयादाव सुप्तविभकिस्मारगोम भमानविभफिकलाममावः तत्र तत्र प्रथमाया लुप्तत्वात् म तु सध्याः । म प्रथमादलुभत्वेऽपि नाकारणा तचान्वयबोध इति वाच्यम् । मुटतर (नुभवाविरोधात् । अत विरुद्धविमक्रिराहित्यमभेदान्वयबोधे तन्वमित्यपि निरम् ! कि विभक्रिराभियं हि विशेषावाऽवकपदे विगेय्यवानकपदोतरी भकिभिन्न विभनिराहिआवं, विशेय्यवा चकपद विशेषणवाचकपद कारविभन्निभिन्न विभक्तिराहित्यं वा, नाद्यः सुन्दरं दधौत्यादा अमिद्धेः प्रतियोगिकोटौ विभक्त प्रवेश प्रसिद्धि सम्भवेऽपि तमा त्याभावात् सोकं पचतीत्यादावभावांच्च । न द्वितीयः, द. नौलोत्पलमित्यादौ श्रमिद्धेः प्रतियोगिकोटौ विभश्यप्रवेश (1) बभेदान्धयबोधाभापरिवि ग । /
Page #220
--------------------------------------------------------------------------
________________ यदा समानविभक्तिकयोरभेदानुभवबलात् विशेष हि मिथिमम्भवेऽपि नद्राहित्याभावात् स्तोकं पचतीत्यादावभावाच । अत एव विशेषणवाचकपदे विशेष्यवाचकपदोत्तरानुमन्धौयमानविभक्तिभित्रविभफिराहिय, विशेष्यवाचकपदं विशेषणवाचकपदोनरानुसन्धीयमानविभक्तिभिमविभक्तिराहित्यं वा तदित्यपि न, स्तोक पचनीयादावभावात् सन्दरं दधि दधौदं नौलोत्पलमित्यादौ सुप्तविभक्तिमसारतोऽप्यभेदान्वयवांधाच, दितीये राजपुरुष इत्यादिपष्टौतारापुरुषादौ नौलोत्पलस्येत्यादिकर्मधारये च लुप्त विभकिस्मार भाष्यनुपपत्तेश्चेति । तथापि थादृश्य-यादृश विशेषण-विशय्यवाचकनोलपटा दिपदममभिव्या दारात् नौल-घटाद्योरभेदावाबोधोऽनुभवमिद्धस्तादृश तादृशनोल घटादिममभिव्याहार. एन नीन-घटाघोरभेदान्वयबोध आकाग, ममभियाहारश्च कचिदव्यवहितपूर्ववत्रिं, करिदव्यवहितासवर्तित्वं, कचिदपूर्ववर्तितत्तत्पदपूर्ववर्तिवादिकं, कश्चिदुत्तरवर्तितत्तपदोत्तरवर्तिवादिकं इति क्रमेण बोध तत्तनिश्चयस्य च स्वविशिष्टनो लघटायभेदान्नयबुद्धिवावच्छिन्नं परि हेतुत्वमिति न परस्परं न्यभिचारः, तादृशभमभिव्या हारमध्ये । अमानविभकिकयोः समभिव्याचारोऽपि प्रविष्ट इति विशेषण विभ केराकाक्षासम्पादकत्व युकमिति ध्येयं । : . प्रचात्यर्थतावच्छेदकावच्छिमाग्वितावार्थबोधकत्व सम्भवति तत्प रित्यागस्थानौचित्यादाह, 'यति. 'अभेदानुभवबसादिनि, अभेद मंमर्गतया प्रकारतया चउभयानुभवस्या कारात इत्यर्थः, विशेषण
Page #221
--------------------------------------------------------------------------
________________ 2 raftaar गान्वितविभक्ते रमेदार्थकत्वं अतो विशेषण- विशेष्यभाअरत्रारि अर्पदयोः, न परस्परं विना । dvArafarer ध्याएआरं विना प्रतियोग्यलाभात् न स्वार्था स्थितेति विशेष्य-विशेषणवाचकपदीप्तरंप्रथमा- दितीयादेरित्यर्थः, 'विशेषण विशेषभावेति परस्पर विशेष्य-विशेषणभावेन स्वार्थतावछेदकावकिन्नानुभवादनमित्यर्थः, 'सम्पदयोरियनन्तरं छेदः विशेषणवाचकपद-तदुत्तर विभक्तो स्थिर्थः, न परस्परं विनेति नखार्थनावछेदकावच्छिनयोः परखरं विशेष्य-विशेषणाभावं त्रिनागभवमकल मित्यत इत्य मोलपट इत्यादावेक ताहुनीलाभेदत्रांश) एको घट इत्यनयबोध इति भावः । नमु शय्यादिविशेष्यकानुकूलन दि संसर्ग कानयनादिप्रकारकप्राब्दबोधं प्रत्यायनादिपदे यादिपदाकाङ्क्षा के द्वारमित्युकाव आजयमलादिरुपायादारात् दारकां कामयनानुकूलकृतिमान् इत्यवयबोधः कथं स्याद्घटः मित्यादाविव यावद्विशेषणमायौ विरादित्यत श्राह 'द्वारमित्यचेति श्रध्याहारं विनेति श्रनयतीत्यादिपदायादार बिमा, 'ज स्वार्थेति न द्वारकामयमानुकुल निमान् इत्यबोधजनकत्वमित्यर्थः श्र हेतुमाह प्रतियोग्य लाभादिति, कारणीभृतान्वयप्रतियोग्पतेरभावादित्यर्थः वृथा पदजन्यपदार्थेपखितेः शाब्दबुद्धी हेतुलादिति भावः । ननु स्वर्गकामो यतेत्यादौ स्वर्गकामस्य काय्ययाग 6. (1) एकपादवांश्चेति kha0 /
Page #222
--------------------------------------------------------------------------
________________ शब्दाला दाकाङ्गावादः । 18 मुभावकत्वं विश्वजिता यजेतेत्यच ममेदं कार्य-: fafa प्रवर्त्तकतात्पर्य्य विषयज्ञानं नाधिकारिणं विनेति तदाकाङ्क्षा । arraftardhakAro'pi श्रशेषादेव लाभ 2 इति प्रतीतेः खर्गकाम यजेतेत्यादौ सहमती विद्याय कालेन म खर्गकामाभ्ययं स्वर्गकामादिपद्यादिपदवत्वमेव काकाङ्क्षा वाच्या तयाच विचलिता गजेनेत्यादी vargakAmarUpAsafareranaar श्राविरहादित्य आह 'विश्वनिति, 'ममेदमिति स्वर्ग यतिमाध्यमिव्याकारकमित्यर्थ:, प्रति प्रवर्तकतात्पर्यविषयभूत ग्रामसियर्थी, 'नाधिकारि विजेत, मालदर्गकामना विनेत्यर्थः, 'महाकाङ्क्षति, नलाङ्गाज्ञानविशेषः । कर्तुरिवेति पवतीतिभानं प्रयुक् तु क्षेत्र इत्यादित या पाककृत्योपयोधामाग्गनुमान वादिविशेकापात्रानर्थ:, 'अधिकारिणोऽपि विश्वषितेत्यादी स्वर्गकामस्यापि 'प्रादेषादेव' श्रनुमानादेव, अनुमानं याभिज्ञायं तेन 'दिवानमाणिक इति ग्रन्यस्य न पोनरु, 'शाम' विधार्थकार्यदोषः, 'तदयथः' विध्यार्थ्यांचे तरम्ययः, "अनुमानिकः अनुमितिरूपः, या 'लाभ' उपस्थितिः । ननु स्वर्गकामस्यानुमानन उपस्थितावषि कालेन सह तदन्वयः जब्दगतिपाद्य एवेति दोष -
Page #223
--------------------------------------------------------------------------
________________ य श्रानयनं कृतिरित्यादौ श्रभेदेन नान्वयबोधोऽयोग्यस्वात् तत्तत्पदेभ्यस्तात्पर्यविषयत तत्पदार्थस्वरूपज्ञानश्व पदान्तरं विनैव । घटमानयतीत्यदेव भ्रमेण tathAPararacarfu fayA कारकभावेन नान्वयः, नाम म्यादिविशेश्यकाधेयादिभेदसंसर्गक घटादिप्रकारकापबुद्धिं प्रत्येव घटमिवायानुप्रती विशेष पटः यादीता शाब्दबुद्धिर्भात भेदमण व कुतो नावयबोध यत श्र 'घट: कत्वमिति, अयोग्यत्वात्' योग्यताज्ञानविरहात्, योग्यतः Mera Harditi भावः । यदि योग्यता तदा तदिति पदार पदार्थोपस्थतिरेव कुत इत भारू, विमेवेति का तु कथा योग्याचा हा नन् श्रयवादि सुप विशेषाका टिक- घटा दिपकारक ब्दबोधे घटमित्याद्यापटः सत्यादावपि कदाचिताइशररत्धे नागदशायां ताशान्वयबोधो दाते कथं after we, 'घटमिति भ्रमेणेति श्रयथार्थनेत्यर्थः श्रभेदे गया, तथाचाथथार्थ तथाम्बवतात्पर्येऽपौत्यर्थः, तदाक्यात् tathAweatergreat afdakAyA श्रयथार्थत्वमिति भावः । क्रियेति कानयमानुकूलवतिमा नित्यन्यबोधच कदापि नेत्यर्थः, पत्र हेतुमाह नामेति यत इत्यादिः 'अवयबांधे अभेदातिरिक (1) घटादिपव्यमुखाशादपदं विनैवत्यर्थः, योग्यतायाः का कथा यौग्यताद्य पदार्थोपस्थतिः सुतरां भविष्यतीति भावः ।
Page #224
--------------------------------------------------------------------------
________________ . .. शब्दाकातुरीयसले शब्दाकाङ्कावादः । विभक्ति-धात्वाख्यात-क्रिया-कारकपदाना अन्वयबोधे तान्येव पदानि समर्थानि न तु तदर्थकानि प्दान्त्रान्नि। अमिः करणत्वं ओदनः कर्माता याका कृतिः इष्टसाधनता इत्यादिपदेभ्यः अग्निदिनं पचेतेत्यरेष अन्वयानोपात, अग्निकरणकौदनकर्मकपणाकविषयककृतिरिष्टसाधनं इति तु वाक्यं न पदं, अतरव हार.-- --- ----- -- सम्बन्धन खालियनोधे, 'तान्येव पदानि नामादिपद दिव्याहतदिमाला दिकपालेज घटा नि, 'मम जिव्स्स्योग्यानि। मगच कि प्रगाणं दायत पार, निर्गत, 'शतिर समाधन ति. हो.. माधनवं विध्यर्थः इत्येक मताभिमायद । नन नाम-विसया-- द्यर्थानामभदा तिरि कम बन्धना चयनाथ नामादि पदसमभिव्या शतविभत्यादरेव स्वरूपयोग के निकर को दनक नेत्यादा नौदनं परेवानयोधः कथं यदि यत गाइ, 'किरणकेति, 'दति तु वाक्यमिति दात न वामगाः, न पदं न न दशार्थप्रत्याथकं, अग्रिनोदन पदिय मामिनिधनामापनि विशेषणतया नयायंक गत्वेऽन्येति, करणलश्च निकप: मन विशेषणतया पाके, काव्यत्वचा यात अगिनिका पिनास यग विशेषणतया हनीया कान्तेइ, (2) ताना-अयनामानन्धेन थिओषणतया पाके, एबमोदन निष्ठतामम्बन्धेन विशेषणतया हितायाः कर्मवि, कम्मत्वञ्च निरू -~-.. ......... ....-..--.---.-.... 1) अन्यन्यन्येति स्व । 80 , यार्थजन स इति खः ।
Page #225
--------------------------------------------------------------------------
________________ aafcantAmaNI 234 मित्यच पिक्षिपदा*याहारः, क्रियापदार्थस्यान्यत उपानरेअन् विशेषणतया पाके, पान fvaSayitAmambadhena vizeNear fart तादृशपाकविषयको विधेरर्थान्तरमिटसाधनलमाश्रयतायम्बन्धेन विशेषणतयान्यति अभिकरण यादी पदम्यानिनिध लक्षण, करणय करता निरूपके लचणा, तदेकदेशे करतायाञ्चानां हया मेटेनान्वयः, तादृशवारातानिरूपकस्य तु या पाकपदार्थस्य पाकनिरूपितस्यैकदेशे पाकेर, रमोदनपदं श्रोदननिपातानिरूपये किं तदेकदेशतावा श्रमनिष्टस्यामदेनान्वयः, तादृप्रकानिएका वकपदार्थ पानि पितय एकदेशे पापेदेनान्वषः मातृनिरूपिता तु लचण्या विषयपदार्थस्य विषरिता निचितायामभेदेनान्वयः, विषयिताश्रयम्य तु कृतातमेदेनान्वयः पद पर तच मापनपदार्थक देओ वाधनतायामभेदेनाचवा, पन त्यादावमेदेनान्वयः श्रमदसम्बन्धेन एकदेशान्वा इष्णुतायाञ्च विषयपदस्येवामिनिष्ठकर पतानिरूपकोर्3अना नकता एप पाकविषयिणि लक्षणा. अन्यत् तात्पर्य्यग्रा, तादृमविषयिणि कृतेरभेदेनाम्य, दृष्टपदमपि तात्पर्य्यगाहक मानण्दष्टमां धनपरं तस्य च कृतावभेदेनान्वयः दति भावः । तवेति यतो नाम घावाख्यातादिभिर्वादृशात्रयदोघी जन्यते नादृशान्वयबोधे तान्येव पदानि समर्थानि न तु गदान्तराणीत्यर्थः क्रियापदार्थस्येति धात्वर्थस्यापिधानार्थः, पकपदार्थस्य पाकनिरूपितस्येति खः । " :
Page #226
--------------------------------------------------------------------------
________________ पशब्दाख्यतुरी मखण्डे पादाकासाबादः । 235 स्थितौ अपि कारकानन्वयात असामर्थ्यश्च स्वभावात् । अनासनमपि आसन्नतादशायां प्रसन्नत्वमभेण वा अन्वयबोधसमर्थमेव । पहिना सिञ्चतीत्यत्र किया-कारकपदयोरवयबोधे सामर्थ्यपि अयोग्यतामानं ...-.--------- - -----------. .. ....... ... ... ....... - ..- . . ... . ...- . 'अन्यत. धातुं विना, "कारकेति कर्मावावयासम्भवादित्यर्थः । ननु padatyAvizeSa'pi किचिदव स्वरूपयोग्यं किञ्चिन्नत्यच कि गियामकमित्यत पाह, 'सामध्ये नि, स्वरूपायोग्यत्वचत्यर्थः, 'स्वभावान्' जानुपूर्को विसपा मालासकायो योग्यतावच्छेदक भविरहात ! भनाभनन्या स्वरूपायोग्यत्वादव गायोधाजनकत्वोपपत्तेः किलामतेः पृषक हेतुलनत्यत श्राइ, नामसमपौति व्यवहितोच रतमपीतय.. प्रासादायां' अआधानन चयनियोयुपस्थिविद माया. इनान्तप्रतियोग्युपस्थित्यच्चय-- मानस्य स्वरूपमा हेतवाने, तल्जानमः हतत्वात त्यान, शामभवनमण पति, अन्वययों मभभवति यन्वयबोधोपधायक मेवेत्यर्थ., जयार तस्त पायोग्यले गतः कदापि लोमनाम न स्यादिति भावः । ननु माम-विभकि बायो मात-किरण कारकप . दार्थानामभेदातिरिकमम्बन्धनान्धयबोध नामा दिनमाभन्या मतविभयादीनां वरुपयोय वहिन सिस्तो यच कुतो न तादृशान्यथबोध इन्यत आर, 'किनेति, भामर्थ पि' स्वरूपयोग्यवे:पि, 'अयोग्यताजान' अयोग्यतानिया, 'अतएव' 'अयोग्यपि स्वरूपयोग्यत्तमत्त्वादेव । मनु योग्यताभमदशाणं स्वरुपयोग्यताभमादेवान्वय
Page #227
--------------------------------------------------------------------------
________________ 236 सत्त्वचिन्तामणइ प्रतिबन्धकं दाहे समर्थस्याप्यनेर्मणिरिव । अतएव योग्यताधमात प्रतिबन्धकाभावे त्तोऽप्य्न्व्य्बोध्ः। नहि स्वभावतोऽसमर्थ आरोपितसामर्थ्य वा दहति पति वेति, प्रकृते तु पदार्थ स्वरूपज्ञानं न वन्वय - भ्र्मेआऽपि। पुरुषपदं विनापि राज इत्यस्य पुत्रेण समं स्वार्थान्वयानुभावकत्वं इति न स्दाकाला। बोध इत्यत आह, 'न होलि, रमारतोऽसमर्थ' उस्तुगत्या घनमक, 'आरोपितमामर्थ' पारोपितजनकताकननु पट: कमलमित्यादः स्वरुपयोगत्व तब समानुयादपि दामो जाधत एव म कथं न्यादिल्यत AI, 'प्रझते विति, घट: कर्म बभिन्यादाविन्यर्थः । विभाजनिता तापजनकामन्य श्राक्षावरिहादधभतोत्यादी राजपथोरवाधान मार द्वितीय राज-पुरुषयोर यबोधापत्तिराकासासवान् पुरुषविशेषक-राजप्रकारकावदोधम्याजनितत्वादमिती सिझेरिव bhamAnAkArakamaar'aam स्निल्नामा अन्ति न्स् ny'naani आन्ग्ग्, 'पुरुषपदं विनापोति पुरुषविगेथ्यकराजप्रकारक.न्यवु जनकन्वेपौत्यर्थः, 'स्वार्थान्वयानुभाकत्वं' जनिरस्वार्थानुभाकलं, 'न तदाकाङ्क्षति न नवाकाक्षेत्यर्थः, राज पुरुषयोरन्वयबांधजनिकति शेषः । तत्पदान्यगाब्दयोधे तत्पदजन्यशाब्दबोधमामान्यस्यैव प्रतिबन्धकवादिति भावः ।
Page #228
--------------------------------------------------------------------------
________________ indAkhyakha zAkAGgAvAdaH / ear बयाण स्मरणजनितान्वयबोधदशायां पुरुयान्वये तात्पर्य्याभावात् नान्वयबोध इत्यग्रेऽपि तथा । न च पुत्रस्योत्थिताकाङ्गत्वात् तेनैवान्वयबोध इति अर्ति । अन्तर्न्घ प्रथममन्वयबोधात् । अर्रन्तरतमर्थत्वे सति श्रनिततात्पर्य्यविध ( 1 ) नवे राजपुचयोरवयबोधोत्तरं तात्पन्यंभ्रमेऽपि राज पुरुवैतरओधो न स्यात् प्रतिबन्धकसला वादित्यरुन, 'यति, 'त्रयाणां' राम पुच पुरुषैतत्त्रयाणं, प्रनितेति पुषेण मममजनितान्वयतोभदशायामित्यर्थः, 'तात्पयो भावाम्' तात्पर्यनियाभावादेव 'पि पुत्रेण मममन्वयबोध जनितेऽपि, 'तथा पुरु षावये तात्पर्यनियामावादेव नावयबोधः, तत्यनियम भवन्धयेतिरुवः । ननु पुत्रयवोद्गायां प्रथमं पुरुषेण समधी तोत्थिताकाअलमेव वर्जन तु तात्पय्यंजन-विरचौ निबन्धने इत्यागते, न पेति. 'उत्थिताकाक्षवात् ममम्बन्धिकलात् मममन्धिकलच सम्बन्ध्युपस्थितितो पनिकाले भवति 1 स्वजन्यस्य दिरूपं पुत्रत्वादिकं राजादिपटिनमिति भाव: / 'तात्पर्य्यवशात्' तात्यज्ञानवशात् पुरुषावति कचिदित्यादिः कवित्येव पाठः, तथानोत्थिताकाङ्क्षा व्यभिचारिणीति भावः । 'श्रतएवेति चतु तय:, श्रयमेतत्यादी राजपुत्रयोरन्वयबोधानकारं राज 1 (1) कचित् ki0 / राजादिघटितमित्यर्थः ।
Page #229
--------------------------------------------------------------------------
________________ तचिन्तामौ अर्ररररार ति केचित् । प्रकृति-प्रत्ययाभ्या 238 पुरुषयोरन्वयबोधवांर फायैवेत्यर्थः श्रन्वयबोधसमर्थत्वे सतीति तद्विशेय्यक-सत्प्रकारकतसंसर्गकान्चयबुद्धिजनकत्वे सतीत्यर्थः, 'आकाङ्क्षा' तद्विशेय्यक-तत्प्रकार-तत्संसर्गकाम्यबोधे श्राकाङ्क्षा, श्रच सत्यन्तेन घटः कत्वमित्यादिनिरामः, जनकतावच्छेदकन्तु तत्तदानुपूर्बीविशेषविशित्वमेष, 'ऽजनितेत्यादिना राजपुचाम्वयबुद्धिमातारेसेन्त्त्यादी राजपुत्रयोरवयबोधानन्तरं राज-पुरुषयोरन्मयबोधनिराम, राजपुचान्वयबोधमाचतात्पर्यके प्रथम तीत्यादौ तात्पभ्रमेण राज-पुरुषयोरवयबांधे जातेऽपि राज-पुत्रयोरन्वयबोधे आकाङ्क्षायादमाय तात्पर्यविषयेत्यन्वयबोधविशेषलं । न चैवममाद्राज-रयबुद्धिः राज-पुरुषयोरन्यबुद्धि भवविश्चरितयमेतत्यादी तात्पर्य्यग्रह पौर्वापर्यक्रमेण राजपुत्रयोरवयबोधामभारं राज-पुरुषयोरवयबोधेऽपेइ आकाङ्क्षा स्यात् एवं घटमात्यादौ वकुः कामरुशाब्दबोधदयेच्छायामपि शाब्दबोधदये श्राकाङ्क्षा न स्यादिति वाच्यं । 'ऽअजनितेत्यादिना तत्कालीन - तत्पुरुपउय-समनितापर्याप्तर्यात्कश्चिन्तात्पर्यविषयतावछेदकस्य विवचितत्वात् तत्कालीनव-तत्पुरुषीयत्वयोः जनितत्वविशेषणत्वात्कालान्तरे पुरुषान्तरे वा तादृशशाब्दबोधजननेऽपि न छतिः, तत्कालपदं फलीभूतशाब्दबोधाव्यवहितपूर्वचणपरं । म चैवं तादृशसम्हालम्बमतात्पय्र्यके ऽयमंतीत्यादी राज-पुत्रयोरवयबोधोसरं राज-पुरुषयोरवयबोधसमये राज - पुचयोरपि पुनरवय
Page #230
--------------------------------------------------------------------------
________________ शब्दाख्यतुरोवाडवडे शब्दाकाहावादः । बोधापत्तिरिति वाच्यं । खगडवाक्यार्थबोधोत्तर खण्डवाक्यार्थ- . घटितमहावाक्यार्थबोधदिष्टत्वात्, तात्पर्या विषयत्वञ्च वा-तदिनरसाधारणप्रकृतपदजन्यत्वप्रकारकेच्छाविषयत्वं तेन शुकादिवाक्यमले भगवतात्पर्य्यमादायाकाजामौलन्यं । न चैवं राजपुत्रान्वयबुद्धिमानतात्पर्य केऽयमेतीत्यादौ राज-पुत्रयोरन्वयमोधानमारमपि राजपुरुषयोरन्वयवोधे श्राकाशापत्तिः भगवत्तात्पर्य्यस्य राज-पुरुषावधबोधेऽपि मचादिति वाच्यं । तदाकोन राज-puruSayoravayaboghaasnlaar`aalnsaamaakisthaa r'aajmukaaliig विरहात् भगवदिच्छा या अयथार्थलाभावनियमात् । न च तेनैव वाक्येन पुरुषान्तरस्य कालान्तरे तस्यैव वा पुरुषस्य राजपुरुषाग्वयबोधजनमात् तदाक्यजन्यत्वाकारकभगदिश्छाया अपि गज. पुरुषायबोधे सम्भव इति वाच्छ्। य तस्माद वाक्यान पुरुषानरस्य कालान्तरे तस्यैव वा पुरुषस्य राज-एम्पयोरचयबोधस्तव राज-पुचथोरन्वयबोधोत्तरमपि राज-पुरुषान्वयबोधे श्राकाङ्क्षामन्यस्य दृष्टलान्, a-पुरुपयोरवयवोधाभावश्च मनोऽपि राजपुरुषान्वययोधे भगवनात्पर्य्यम्य तदानों जामाभावेन तात्पर्यघटिनाकामज्ञानविरहाटय वा तम्मादाक्या रिदानौ मेलम्य पुरुषस्य तद्विशय्यक-एतत्प्रकारकान्य द्धिवविल्या कारकं न कालौनावतत्पुरुषोयत्वप्रकारकं तात्पर्य्यमत्र घटकमिति मोक्दोस्स्ः। 7 तथापि यत्र वः रामपुत्रान्वयबुद्धिमाचे तात्पर्य श्रोतुरुदामौनपुरुषाम्मरम्य वा, राजपुरुषान्वयबोधेऽपि तात्यव्य तत्र रालपुचावयबोधानारमपि राजपुरुषापयोंधेइ श्राकासापत्तिरिति वा ।
Page #231
--------------------------------------------------------------------------
________________ तत्वचिन्तामो कर्मत्वं भामयनं कृतिरित्येवम्बिधपदामन्यपदार्थोपस्थितिळ थामतिरन्वयबोधाङ्गमित्यासत्यभायादेवम्बिधशब्दानान्वयबोधः त्वयाप्येवम्बिधपदार्थोपस्थिते मित्यपि बोध्य5) / 'पद विशेषेति घटमानयेरणाद्यानुपूर्वी विशेषघटकौमततत्तद्धटपदाभ्यदादिजन्यघट कर्मत्वाआपश्चितिरित्यर्थः । नन्वे - यमप्यमनुगमवायं कारणतावच्छेदकगौरवं पुनरधिकं लाघवादघटमानयेत्याचानुपूयौं विशेषज्ञानोद हेतृत्वौचित्यात् । न जनपदजन्यपदार्थापस्थितेः पृथक कारणत्वस्यावश्यकत्वाद्गौरवमिति वाच्छ । घटं कलममित्यादिप्रत्येकानुपुर्वी घटकनत्तत्पदशक्रिम दन कार्य-कारणभाववाल्यं कारणतावकेदकगौरवसाय घटादिशाब्दबोधमा प्रति वृत्त्या शब्दान्यघटाशुपस्थितिलेन कार्य-कारणभावैक्य कम्पमायाएव लघुवादित्यसर मादाट, 'घटः कर्मत्वमित्यादि, 'पदार्थीपस्थितिः' घट-कर्मत्वाशुपस्थितिः, इत्थञ्च भेदकूटस्य कारणताव दलाधर कलममित्यादिमकला नुपूर्वोमाधारण एक एव कार्य कारणभाव. इति भावः । अन वृत्या शब्दजन्गत्वेन पदार्थपस्थितिविशेषणोथा म यथाक्रश्चित्पदापिस्थितिमादाय नालिपमङ्गः । अर्थाध्याहारवादिनये तु यथाश्रुतमेव साधु । 'अन्वयबोधाङ्गमिति krmtvaadivishessyk-घ्त्तादिप्र्कार्कान्व्य्वोधान्ग्ग्मित्य्र्थ्ः। म चैवं दितीयापद-कर्भवपदोभयगोचरममूहालम्बनेन यत्र कर्मत्रोपस्थितिस्तचाप्यस्वयबोधो न स्यादिति वाच्यं । तादृशविभतिज्ञानाजन्या या कर्म ____(1) मृत्यादि ध्येयमिति का।
Page #232
--------------------------------------------------------------------------
________________ * शब्दातुरोयखण्डे शब्दाकाशावादः । 231 राकाहारेतुत्वेनावश्यमभ्युपेयत्वात्, अनितान्धयबोधात् नान्वयान्तरबोधः तात्पर्य्याभावादित्याकाक्षायाः कारणत्वमेव नास्ति, किन्तु स्वजनकोपस्थितः प्रिचाय्क्त्व्मात्र्मिति। ........................... ... ... ... ... ... . --- ...- .. .. ... ..... वादिपदजन्योपस्थिनिः तदन्योपस्थितिवेन हेसुल्बस्व विवक्षितत्वात, 'एवम्बिध शब्दादिवि घटः कर्मवभिन्यादिस्वरुपायोग्यशब्दादित्यर्थः, 'श्राकाक्षा हेतुलेनेति श्राकालानिमयसहकारितनेत्यर्थः, अन्यथाऽग्लहौतामादिपदशक्रिकम्य घटभित्यादिनिथयवतो घटः कर्मत्यमित्यादेर्घट-कर्मत्याधुपस्थिती तशापयको धाय दबारवापत्तेरिति भावः । 'जनितान्वयबोधादिति प्रथमेतोलादी पुढे जनितान्वरमोधाद्राजपदादिलार्थः, नाषयान्तर बोध इति न प्रणालययोधैत्यर्थः, भवन्मत गतिषः, 'tAtpaObhAvAditi तात्पर्यज्ञामाभावादिग्धर्थः, एवं धारावामिकामानाकारशाब्दबुहावपि भवद व गनिरिति भावः । 'आकाक्षायाः' पाकाक्षाशानन्स, 'स्वगमकोपस्थिनेः' माब्दबोधजनकोयस्थितः' / मन्त्र 'नन्या इत्यसरभोद्वावलं, नदीजन्तु भेदकटाना fuSya-विशेदभावे विनिगमकामावात रास्तरानन्तकार्य-कारणभावप्रसङ्गः, अन्यथा घटादिपदवदनवारपदादिभियथावरहित रद्यत् तदव्य व नाधवात् हेतुत्वौचित्यात त्या घट-कर्मवायुपस्थित पारत्वाञ्च मातिम्मन यहापउमि दिक् ।
Page #233
--------------------------------------------------------------------------
________________ तत्वचिकामगइ इति श्रीमहोशोपाध्यायविरचिते तावचिन्तामणौ शब्दास्यतुरीयखण्डे शब्दाकाहावादसिद्धान्तः । स्माप्तोऽय्माकासावाद्ः॥ इति श्रीमथुरानाथतर्कवागीशविरचिते तत्त्वचिकामणिरहस्ये शब्दास्यतरीयखण्डर हस्ये शब्दाकाङ्क्षावादरहस्यम् ॥ भमानमाकाक्षावादरहस्यम् ॥
Page #234
--------------------------------------------------------------------------
________________ श्रथ योग्यतावादः । नन का योग्यता, ) म तावत् सजातीयेऽम्बयदर्शनं, श्रथ योग्यतावाद रहस्यं । आकाङ्क्षा मिश्रण योग्यतां निरूपयितुं पृच्छति, 'ननु केति, (9) श्राकाङ्क्षादिकं करोति यत् पूर्वमु तत्रादिपदग्राया योग्यता केत्यर्थः, श्रम शाब्दबोधलचपकका य्यनुकूलत्वमेव सङ्गतिरिति भाव: / 'मजातोयेति, तत्मजातीये तत्सृजातीयस्यान्वयदर्शनं saMsargafreeeena निरास्त् योग्यतेत्यर्थः श्रस्ति च पयसा मितीअरत् ये पयोऽसर करणकक्षेत्र प्रापयः करणकएदित् पयोस्न्तरकरणकत्वस्य सर्ग निश्चयः नाति-त्यादौ तु सेकसजातीये कापि मेके वनिकरणकलम आती कस्यापिकरणकत्वम्य संसर्गनियो मान्ति बाधितनात् । न च तच तत्संसर्ग निश्चयस्तच तच्छाब्दबोधे योग्यता इत्यं किं जातीयत्वपर्यन्त निवेशनेति वाच्यं । गेतिघटोनी इत्यादी जेएरचरत् राउलव्य केः शाब्दबोधानुपपत्तेः नन्दबोधपू ती तव्यः संसर्गविधाभावात् सजातीयपादाने तु तघटजातीये व्यत्यन्तरे तोलयक्रिमजातीयस्य मौस्तव्यान्तरस्य (9) मनु के योग्यसेति kha0 / (1) ननु केयमिति ka0, kha01 *
Page #235
--------------------------------------------------------------------------
________________ referrint यथाकथञ्चित् साजात्यस्याव्यावर्त्तकत्वात् । पदार्थता संसर्गनियो वर्त्तत एवेति न काप्यनुपपत्तिरिति भावः । अत्र येन केमापि धर्मो साजात्यं विवचणी (1) अन्वयितावच्छेदकधर्माण वा, (2) श्रधर्माविछि तन्निधम्मविच्छिन्नस्य संसर्गनियत्र तच्छन्दबोधं योग्यतेति फलितार्थः, द्वितीये श्रम्बवितावच्छेदलं यादृशधर्मविशिष्टस्य तथ्य फलीभूतशाब्दशोधविषयलं सादृशधर्मावं, तथा च विशिष्टतद्विशेय्यक-तविशिष्टत हि शेषणकशाब्दबोधे तद्धर्मरूपेण यत्र कुत्रचित् तद्धर्मरूपेण यस्य कस्यचित् संसर्गनिया योग्यतेति पर्य्यवखितार्थः । तत्र न प्रथमैत्याह 'यथेति, 'अव्यावर्त्तमादिति वक्रिमा मिचतीत्यादौ सेको न वहिकरणक इति वार्धनिद्ययदशायां शान्दबुदुरव्यावर्त्तकत्वादित्यर्थः तादृशनाध नियम बेऽपि क्रिया किरणा प्रमेयं वनिकरणकं मेको द्रव्यकरणकः सेकः प्रमेयकरणक: सेकः प्रमेयवान् इयाकारकस्य संक्रमिष्ठधर्माविकिरणत्वनिष्ठधर्मावच्छिन्नसंसर्ग निश्चयस्य मभवात् । न च तदानीं तादृशनियमम्भवेऽपि बाधनिश्वयस्य प्रतिबन्धकत्वादेव नान्वयबोध इति वाच्यं । तथा मत्यावश्यकत्वात्तदभाव एव हेतुरस्त किमेता हेतु w (1) विवचितमिति 0 (1) तत्वस्य वाक्यार्थत्वात् पदार्थतावच्छेदकत्वाभावेन पदार्थतावछेदकधर्मयत्यपेक्ष्या वयितावच्छेदकधर्मपर्यन्तामुधावनं । 47
Page #236
--------------------------------------------------------------------------
________________ शब्दाख्यतुरोपखाडे योग्यतावाद । 20 बच्छेदकेन साजात्यस्याद्यजातः पयः पिवतीत्यादावभावात् वाक्यार्थ्स्यापूर्व्त्वाच्। नापि समभिव्याहृत . . . ... ..... .. . . . . . . - -- - . वेनेति भाव्:(1)| नाक्य इत्यान, 'पदार्थतावच्छेद केनेति, अवयितावच्छेदकधर्मरूपेण सत्मगातौयेऽन्वयितावच्छेदकधर्मरूपेण जन्मआतीयमंसर्गनिथथम्पत्यर्थः, 'अभावादिनि, तत्र शाब्दबोधात् पू. यमद्यमानत्वरूपेण कायद्यजाते पय.पामार्टवरूपेण पयःपानकत्वममर्गनिश्चयाभावाहित bhA3: : 'पदार्थनावच्छेद केनेति रथाश्रुतम्नु न मङ्गच्छने पदार्शतावच्छेद कत्वस्य प्रकृतपदार्थतापलंदका त्वस्य च केवलान्वयितया तेग रूपेण भाजात्यविवक्षणेऽपि वझिना भिवतीत्यादौ किया वहिकरणिका प्रमेयं वकिकरण मेको द्रयकरणक इत्यादानश्चयमादाय मेकः गकरणक इत्यादि निथयमादाय पतिप्रसङ्ग तादवस्यात् सन्दर्भ विरोधात अद्यजातेत्यादिप्रकृतदूषणा भङ्गन्यापत्तन प्रमेयान में यन्न द्याश्रमिष्ठस्थ निछाप्रत्ययार्थतावबंद काबला) पदार्थनावद कत्वात् (3) तेन रूपेणाघजातमआतीय पयःपानकत्वमनिश्चयस्य तत्रापि मचादिति ध्येयं । दूषणान्तरमाइ, 'कार्यस्थति, परभा मिञ्चनौ (1) तयाच शाब्दबद्यो बाधब प्रलिया वं किन्त तामा बाधाभाव.. - रूपयोखताविहान । ति भाव्ः। (6. प्रमेयत्व-मनुष्यबाद निछाप्रथार्थतावच्छेदकाश्रयत्व थेति kh.| .. प्रमेयत्व-मनुष्यत्व-निछामाययार्थवावच्छेदकाश्रयत्वादेरिति ग. (6. प्रमेयत्व-मनुष्यत्याश्रयत्वादेः ननधातुक्त कपन्ययार्थताको त्त्क्वादिय्ः।
Page #237
--------------------------------------------------------------------------
________________ 2.48 अर्रात् त्यादापत्यादिः पयसा मिचतीत्यादावपि वाक्यार्थस्य सेकत्वाआअ पयःकरणका संमर्ग मिस्यापूलाच सर्व्वष शाब्दबोधात् पूर्वमभावानेतार्थः तथाच पयसा मिचतीत्यादावपि बदा तादृशमियो नास्ति तदापि शाब्दबोधस्यानुभवसिद्धूलाइभिचार इति भावः । दूषयमिदं दर्शनपदस्य निश्चयपरत्वमभिप्रेत्य, संशय- वियाधारण ज्ञानमात्रपरत्वे तु नैतद्दोष याव काश:, श्रजात्यादावाद्यजतत्वावच्छिन्ने पचःपानकर्तृत्वस्य वंशयामक संसर्गज्ञानसम्भवात् एवं पथमा मिचतीत्यादावपि सेकः पथःकरणकलमर्गवानिति निश्चयविरहदगायां सेकः पयःकरणकरैवर्स् प्रेति संशयात्मक संसर्गज्ञानसम्भवात् । न च यदा. तादृशसंप्रयोऽपि नास्ति तदापि तादृशाब्दबोधयभिचारैति वाच्यं । तदानों शाब्दबोधः सिद्धः, अन्यया तांतिरूपनिष्कृयोग्यता चापि यभिचारस्य दुरात् । वस्तुतस्तु करका भिप्रायपयुक्ते पयसा सिस्रतीत्यादौ मेको न जस्त्वायैता किरणक इति सेके करकाकर एकलबागदशायामपि कलाव इचकरा कन्वत्वप्रकारेण कर काकरएकत्वान्वयबोधापत्तिः, ताटुशबाधनिश्वयदशायामपि मेकतरूपेण सेके अमकरणकत्वरूपेण जलकरणकल्लस्य संसर्गनिश्चयाभावात् । न चेष्टापत्तिः, साम्प्रदायिकम्तदानों तादृशाम्यबोधयानम्युपगमादित्येव दूषणं, नव्यमते तु वक्ष्यमाणनिष्कृष्ट योग्यला पेजचा गौरवमेवाच दूषणमित्यवधेयं । 1) , (1) जलत्वरूपेशा फरकामधेन्क्योरित इत्यर्थः । 1
Page #238
--------------------------------------------------------------------------
________________ शब्दाख्यतुरोषसरहे योग्य्तावाद्ः। 6 ... केचित्तु अस्य योग्यतात्वे वहिना मितौत्यादौ मेको न वशिकरणक इति नाधनिश्चयदायां सेकत्वावच्छिन्ने vahikara'ekalavarUpAcayitAvacchedakAvacchinnamargajAmAmambhavAt सेकत्वाक किने वहिकरणकनवरूपविशिष्टधन्वियितावच्छेदककशाब्दयोधासम्भवेऽपि विशोध्ये विशेषणमिति न्यायेन सेको वशिकरणक इति शाब्दबोधो दुरिः, तत्र वहिप-करणात्वनादेः प्रत्येकधर्मीवाश्ययितावच्छेदकतया यथोकबाधनिश्चयमत्त्वेऽपि मेकत्वावच्छिन्ने करणस्वासावच्छिन्नस्य करणत्यत्वावच्छिले वहिलावच्छिन्नस्य 1 भमर्गनिश्चयसम्भवादित्याः । तदभत्, अन्धयितावच्छेदकल्वकपेण सक्षणे न प्रवेश: परना मकवावच्छिन्ने करणवत्वरुपेण करणत्वं प्रकारः करणवत्वावच्छिन्ने वक्रित्वेन वहिः प्रकारः इत्याकारकशाब्दबुद्धिं प्रति सेक वावच्छिन्ने बझिकरणकबत्वरूपविभिप्रधाविच्छिन्नमसर्गभानं शेग्यतेत्यादिक्रमेण लक्षात विवक्षितं, तो विशेधे विशेषणमिति न्यायेन विशिष्ट स्यैव वैशियमिति न्यायेन च मेको वक्रिकरणक इति शाब्दबोधस्य यथोकबानिययमत्वेऽसम्भवात् उभयबाघाय्'-bndhir'hmshkssindhaabaay'aa याय्'| jy'tAvacchedake प्रवेमात् । चोभयमाधारणविशिष्ट प्रकारता सानाभाव इति वाच्छ्ण्। तथा मति रकदण्डवाम् पुरुष इत्यादिविशिष्टबुद्धौ पुरुषो न रदगडवामित्यादिबाधयुद्धः प्रतिबध्यप्रतिबन्धकमा दयापकः वक्ष्यमाणनिष्कृष्ट yogyatApaLa'pyukadoSasya छुवारनापतयेति दिक् । 'ममभिव्या इतति प्रतेत्यर्थः, नदीयतत्मभर्गव्याप्यधर्मतत्त्वं तसं . 32
Page #239
--------------------------------------------------------------------------
________________ सत्यचिन्तामणी पदार्थसंसर्गष्याप्यधर्मवावं, वाक्यार्थस्थानुमेयत्वापत्तेः न च वस्तुगत्या संसर्गव्याप्यो यो धर्मस्तहवं त ? जातमुपयुज्यते इति नानुमेयः संसर्ग इति वाच्यम् योग्य्ताभ्र्माच्छाब्द्भ्र्मानुप्प्त्तेः। अतण्वानन्षयनि .. ...---..---...-------- . . . ------ . मर्गेण तद्योग्य नेति फलितार्थः, 'वाक्यार्थस्येति एतमंशयविरहस्थलीया!ब्दयोधमात्रस्यैव पूर्वमेकपदार्थेऽपरपदार्थसंसर्गस्वानुमाना पत्तेरित्यर्थः, एनमंशयविरहस्यले यत्र यत्र शाब्दबोधस्तत्र तत्रैः भाब्द वोधात् पूर्व एतनिश्चयस्थ त्वयाधुपगमात् व्याघवत्ता निश्चयमत्त्वेनानु मिनिसामग्रीमत्वादिति भावः ! 'संमर्यवाप्यति, तदीयतात्ममर्गव्याप्येत्यर्थः, 'तद्वत्वमिति, तत्मसर्गेण तद्योग्यतेति षः । 'योग्यताक्रमादिति, इदच शाब्दधमानुपपत्तौ हेतुः,') यहिना मिञ्चलोत्यादौ तो निनयोग्यताया भ्रमो न तु स्वरूपमती मा अतः साम्दभ्रमानुपपत्तरित्यर्थः । न घेयं शादप्रमायां हेतुरिति बाच्छं । वाधनिश्चयदशायो शाब्दप्रमापतेः विनष्ट विनष्टरूपवत्तादाम्यप्रतिपादकसमेवरस्यादिवाक्य जमायामव्याखेति भावः । ................................--..------------....---. .. . ............. .. . (1) शोग्यतामभादित्रा पञ्चम्यर्थः प्रयोज्यत्वं, अन्धपश्चास्य शाब्दभमान. पपत्तौ तथाच योग्यताभ्रमप्रभुक्ता या प्राब्दभ्रमानुपतिस्तत इत्यार्थः प्रयुतत्वच सविधययोग्यत्वाभावप्रयोज्यत्वं, भवति चायोग्यम्यो निरकयोग्यतायाः खल्मसत्या कारणत्ववादिनस्लव मते योग्यताविरहायकच भाम्दभमाभावः, सिद्धान्तिमते तु तामादेव शाब्दममः इति भाव्ः।
Page #240
--------------------------------------------------------------------------
________________ शब्दास्पतरोयखण्डे योग्य्तावाद्ः। . 255 सयविरह व योग्यता स्वरूपसती हेतुः तब तहमा - केचित्तु निरुतयोग्यताया भ्रमादयः शाब्दभ्रमः तदनुपपत्तेरित्यर्थ इत्याधः । तदभत्, निरुतयोग्यताक्रमादित्यत्र हि पञ्चम्यों जन्यत्वमुत्तरत्वं वा, माद्यः शाम्दभ्रमे निरुतयोग्यताक्रमजन्यावस्यैवामिछः योग्यताधमजन्यस्वस्थ प्रहातानुपयोगितया नदभिधानम्य शर्थत्वापत्तेः । अत एव न द्वितीयोऽपि तदभिधानस्य व्यर्थत्वादिति ध्येय1) / _ 'श्रत एवेति वझिना सिञ्चतोत्यादौ शान्दभ्रगानुपपत्तेरेवेहार्थः, ta3(1) अन्तता भगवत एवानवनिश्च यस्य सर्वदा मत्त्वादिति भावः । इदमुपलक्षणां पयमा सिञ्चतोत्यादावेकस्य पुरुषस्या--- नम्वयमममत्त्वे पुरानार स्यापि प्राब्दप्रमानुत्यायापत्तेश्येत्यपि बोध्यं । 'अनन्वयनिश्च येति, तद्धन्वियितावच्छेदकसम्बन्धावकिननविच्छिन्नप्रतियोगिताकाभावप्रकार कनिश्चयमामान्यस्य vishe(| तथाचायोग्यस्थले गतमले योग्यताविरहादेव शादानुपपत्तरिय हसत वक्त मुचितत्वात् तत्स्थलीयशादा ग्यताभ्नमस्य अन्यतायाउत्तरतसितायाम प्रदर्शनामर्थकादिति भाव्ः। वस्तुतस्तु शाब्दममो. म जायत एव तत्रेत्याकामपनेतुं योग्यताममान्यतया तम्य प्रसिद्धि शितेत्येवात्र धानवौ मन्तशं । (1) यत्र सेको न बांह के नाक इति निश्चयम्सन मास्तु पश्चिमा सिधतौति भाटभमः यत्र तु स भास्ति तव तादृशशाब्दममम्य निष्परिपथिकत्वेग व शान्दरमा पनि धन्वयामावनिर्णयाभावम्यैव योग्यतात्वस्य वक्तशावादित्याशयेन यदुक्तं यनन्धयेत्याटि सदपि भ, ईयरीयतादृश निर्ग यम्य सर्वदैव सत्वादित्याह सोयादिमा ।
Page #241
--------------------------------------------------------------------------
________________ 215 areferraat. भावनिश्रये तत्प्रकार कशाब्दज्ञानानुदद्यात् इति पर स्तम्( ( ) / नापि समभिव्याहृतपदार्थ संसर्गाभा व्यतावच्छेदकतासम्बन्धेनाभावः 1) तादृग्रनिश्चयमामान्यस्य विशे यतावच्छेदकत्वाभावो वा तदूर्भाव नर्भावस्य योग्य तेत्यर्थः, वा मितीत्यादो मेकत्वेऽपि घटादिनिष्ठस्य किर पत्वाभावप्रकारक निक्षयस्याभावसत्वादतिव्याप्तिवारणाय सामान्यपद 'wered हेतुरिति, यत्र विशेष्यतावच्छेदकताम् तावि चित्रप्रकार कशाब्दबोधः, तब विशेषणताविशेषमम्बन्धेन निरुकोषर दति सामानाधिकरण्यप्रत्यासत्या स्वरूपमती हेतुरित्यर्थः मध्यतिरेक सहचारं असा गायति, 'तचेति, तद्धर्मावकिन इत्यर्थः तद्धर्माभावनिश्रय इति स्वम्य तद्धर्मावच्छिन्नाभावका रकनिश्चयार्थः, 'तत्प्रकारकेति स्वस्य तानिने तक प्रकारकप्राब्दयोधानुदयादित्यर्थः, 'परानमिति । न 5 तर्भाव इनविच्छिन्नाभावप्रकारकतत्पुरुषयनिश्चयमामान्याभावर्यावधि सत्पुरुषयतापकारकामवयवो योग्यतेति विणीयं श्रतो नोकदोष इति वाच्यं । खोयानन्वयनिश्चयविरहदशायामयोग्येऽतिव्यायापत्तेः केवलान्वयिन्यव्यायापत्तेदुर्वारत्वाचेति भाव: / 'समभिव्याहतेति प्रकृतेत्यर्थः, नदीयतत् (t) (1) तमव सम्बन्धेन तमित्यादिति भावः । पातमिति ka0, kha0 / तादृयनियस्य स एव तवपि वच्छेदकता
Page #242
--------------------------------------------------------------------------
________________ * शब्दावतुतीथक्षण योग्य्तावादा। / व्याप्यधर्मशून्यत्वम्, प्रमेयमभिधेयमित्यादौ संसर्गाभावस्थाप्रसिधा नदनिरूपणात् गेहनिष्ठघटाभावे प्र.. मंवर्गाभावव्याप्यधर्मशून्यत्वं तेन संसर्गेण तद्योग्यतेति कतितार्थः । इदश्च धातमुपयुज्यते इति न गाब्दभ्रमानुपपत्तिः मान्दधमस्यले वस्तुगत्येतस्थासत्त्वेऽप्येतजमादेव शाब्दभ्रमोपपत्सेरिति भावः । 'प्रमगिद्धोति, प्रमेयादितादाम्यम्य केवलान्वयित्वादिति भाव्ः। 'तदानरूपणात्' उनयोग्यताजामामावात् । navakapadArthApayitAvacchedakasaMmarga'parapadArtha निष्ठन्वाभावयाणधर्मशून्यत्वं सेनि नोकदोष:(1) इत्यसरेराह, 'गेहनिष्ठेति गेहे घटाभावनिश्चय इत्यर्थः, 'निश्येऽपि' उयोग्यतानिश येऽपि, 'घटोस्तौति वास्यात्' गोहे घटोऽस्तीति baay'aan, स्ब्ल्पालारिनि बीन्ना, न्गान् yiishnaal गेहे घटोऽस्तौलादी बाधनिश्चममत्वेऽपि ननिश्चयमचे प्राब्दवोधा- . प्त्तिः। न च बाधनिश्यम्य विशिष्वुद्धि भावे प्रतिबन्धकत्वात् तत्गवादेव न तदानौं भाब्दवोध इति वाच्यं । नाई श्रावण्यकालात्तदभाव एव देतरस्तु किमेतज्ज्ञानस्य हेतुलेन तदभातमत्वे एक (1) प्रमेयमभिधेयभिन्यादौ न कोयं को.पि प्यभिचारिनिवाभावो यः sanaahum siini, daasiini smn, maal dhaaneva प्रमेयतामाम्यस्थ इति गोक्तदोष इत्यर्थः. जगत्तित्वात् प्रमेयतादात्म्यस्य गगणादेस्तु अतथालादिति भावः । यहिना सिक्षोत्यादौ अक्षणासत्व वशिकरणत्वीयसा सवयत्वस्य संक्रनियवाभावव्याप्यत्वात् वहिकरणवीयख एमम्बन्धस्य से कातिवादिति भावः ।
Page #243
--------------------------------------------------------------------------
________________ सचिन्तामणी . मिते ghtto'stautivaakyaattnishcye'pynvyjnyaanaanudyaac| नापि बाधकप्रमाणाभावः, अन्यत्र यदाधकं तदभावस्यायोग्येऽपि सत्वात् । नापि प्रकृतसंसर्गबाधकस्याभावा, प्रतियोगिसिद्ध्यमिडिव्याघातात् । न च शामस्थ व्यतिरेके एतदभावजाने का शाब्दबोधाभावस्थ अनुभवमित्वाभावादिति भाव्ः(1॥ 'वाधकप्रमाणेति तच तत्समभावप्रमाविम्यवाभावातत्र नद्योग्य ते त्यर्थः, एतम्या ज्ञानं शाब्दधौहेतरिति न गान्धमानुपपत्तिः, बाधनिमयदशाया व नेतज्ज्ञानमभाव दति बाधनियादशायां न प्राब्दबोधातिप्रसङ्ग इत्य . भिमागः । केरलाम्वयिन्यप्रसिद्धितादवमध्यन स्वयमेव वध्यतैति न भन्दर्भविरोधः विमलामावाभिप्रायेण दोषमाइ, 'श्रयदेति, 'अन्यत्र यहबाधक' अन्यनिष्टं यह झिकर गवादि समगीभावप्रमाविशेष्यत्वं तदभावस्य मेकादावपि मत्त्वा दित्यर्थः, नथाशतिमङ्गइति भावः । 'नापि तेति तनिष्टं यत्तत्पमर्गाभावप्रमाविशेष तस्य साभावमात्र तशोग्यतेत्यर्थ, एवञ्च बहिना मिन्नतोत्यादौ मेकादिनिष्ठं यशिकारणत्वादिसमभावप्रमाविशेष्यत्वं तदभावस्थ मेकादायसवानातिप्रसङ्ग इति भावः । 'व्याघातादिति(2) पयमा (1) तपाच मान्धय-व्यतिरेक इति भावः । (2) प्रयपारणकत्वसंसर्गामावकारकप्रमाविशेष्यत्वं यदि च सेकादि- . नियं तदा म तदभावः, यदि च तत्र नास्येव तादृशविशेष्यत्वं तदा सेकादिनिष्ठतादृशविशेष्यत्वरयालोकतया तदभावस्याप्यसिझिरतो याधातादित्यर्थः ।
Page #244
--------------------------------------------------------------------------
________________ _ शब्दाख्यनुरोषखर्3e योग्य्तावाद्ः। 24 प्रकृतसंसर्ग अन्यत्र सिदस्य बाधकप्रमाणस्याभाका प्रकृतसंसर्गस्य प्रथममप्रतीतेः अयोग्यापि तस्स मिश्चतौत्यादौ योग्यव्यवहारव्याघातादित्यर्थः । मामान्याभावस्तु(9) 'नापौतरेत्यादिना अंग्रे निराकार्य इति मास्न्ग्ग्तिः। 'प्रचारसंसर्ग इति nadIyAkatasaMsarga'nyatra प्रमिद्धायास्तवृत्तित्वाभावप्रमाथा प्रभावस्तच तद्योग्य नेत्यर्थः, 'प्रकृतसंसर्गम्येति, तदौयप्रकृतसंभर्गस्य तदीयप्रकृतसंसर्गत्वरूपेण शाब्दबोधात्यागप्रतोते रित्यर्थः, गदौय कृतसंमर्गवं हि तनिष्ठतदौथसंसर्गत्वं गाब्दबोधात्पूर्वञ्च एकपदार्थनिष्टतया मा परपदार्थमंसर्गम्य भानमिति भावः । ननु प्रकृतत्वमन्वयितावदकलमतो नायं दोष इत्यत आह, 'अयोग्ये पोति अन्धनिष्ठनाशप्रमाव्यतरमावमादाबायोग्येऽपि तत्सत्त्वाचेत्राः, एतम विशेषाभावाभिप्रायेण, मामान्याभावमा अपि त्यादिना पये निराकरणीयः । ----- . . ....... .. - ... (1) मनु प्रमाविशेष्यत्वौतिशेषाभावात्मक योग्यताभिप्राय निमाकरणामता प्रस्तुतस्यापि सामान्यामा वम्य नराकर मानभिधानं, अभिधामञ्च प्रकारान्तराभावनिराकरणम्य इत्यरातिरित्येव न यतस्तम्यापि वक्तववादित्या', 'सामान्याभावमिपति ! म नाम्य वक्तव्यत्वात् तत्राभिधानमत्र तु न कुत इति वान्न्ण्। सर तदक्तेः सन्दर्भ विपोषायातत्त्वात् खतन्वेच्छाधीनत्वाच्च । वस्तुतोच तादृपा विशेष्यतायाः मामान्याभावो विवक्षीयस्त वायोग्ये योग्ये ध न कोऽपि दोषः कथमत्रान्यथाभिधाय तत्र व्याघातदोषकथनमित्यमातिमिति चेत्, म, सामान्याभावस्थापि निराकरणीयत्वादिन्याच सामान्याभावम्विति ।
Page #245
--------------------------------------------------------------------------
________________ . वावचिन्तामो वार्। नप बाधकमध्यस्तीति चेत्, तहि प्रकृतसंसर्गबाधकस्याभावः तचाप्रसिद्धम् । अतएव तब बाधक स्याप्यनिरूपणम् । नापौतरपदार्थसंसर्गाभावममा गहते, तंति अयोग्य इत्यर्थः, 'बाधकमप्यम्तौति वशिकरणवाधन्वयितावच्छेदकसम्बन्धे सेकादिवृत्तिवाभावप्रभवामौत्यर्थः, नथाच तदीयान्वयिताछेदकाम्बवं तदीयान्वयितावच्छेदकसम्बन्धनिष्ठा. थास्तद्वन्तित्वाभावप्रमाया अभावस्तत्र सधोग्यतेति भावः । भावार्थ - सनूध दूषयनि, 'नहि प्रकृतेति तदीयान्वयितावच्छेदकसम्बन्ये तदौयावयितावच्छेदकसम्बन्धनिष्ठायात तिलाभानप्रमाया अभावैत्यर्थः, तत्र तयोग्यसमिति शेषः । तच्च नद्रूपं योग्यत्वच, 'अपमिद्ध योग्यस्थस्ने प्रतियोग्पणिया aprmiddhN। manu पयसा सिञ्चतीत्यादी पयःकरणकत्वसंगर्ग यदि पय:कर गत्यसंसर्गनिष्ठ कत्तिभावप्रमाया प्रभावोऽपिवस्तदा तादृश प्रमावत्ताज्ञानं कुतो न भवतो तातआह, 'श्रत एवेति शामिलादेवेत्यर्थः, तत्र' योग्यम्य ले, 'बाधकस्थाप्यनिरूपणमिति पयःकरणवाद्य वयिताब केदकमम्बन्धे पयाकरपावाद्यवयितावच्छेद कसम्बन्धनिष्ठ सेकादितिलाभावप्रमावत्य म्याथशामिलार्थः, प्रयमे मामान्याभावमाशैते, 9) 'मापोनरेति नत्र ----. ... ....-- -- ..---...------- . ... .. .................. - (1) प्रथमे बाधकप्रमागभाव इति लक्षणस्य तत्र तत्संसर्गाभावप्रका. रकप्रमाविशेष्यत्वाभावरूपोऽर्थः । तत्र साम्पों वटकत्वं सामान्याभावमित्यवान्वेति तथाच तादृशविशेष्यवाभावघटको रोमाः sa saamaanthaar' hb yini munnaa|
Page #246
--------------------------------------------------------------------------
________________ शब्दावतुरीयख्य योग्य्तावाद्ः। .. 5.. विषयत्वाभावोऽपरपदार्थे, केव्लान्व्यिन्य्प्र्सिझे। र. तेन यचासम्बन्धमाकं प्रमाणं नास्ति तद्योग्यमिति निरस्तम् । नापि बोधनीयसंसर्गाभावप्रमाविरहा, प्रतियोग्यप्रसिद्धेः, बोधनीयसंसर्गस्य प्रागप्रतौतेः योग्यता च न स्वरूपसत्युपयुज्यते इत्युक्तम्, अयोग्ये तत्सदीयमंगांभावप्रमाविष्यत्वमामान्याभावसत्र सयोग्यतेत्यर्थः, 'के. वल्लान्वयिनौति, प्रमेयादितादाम्यसंमर्गस्य केवलायित्वादिति भावः । एतेन' केवलाम्बयिन्या सिद्धत्वेम, 'असम्बन्भयाइकति, यष यदीयापयितावच्छेद के सम्बन्धाभावपनाकरणं नास्तीत्यर्थः, 'तयोग्यमिति तच सद्योग्यमित्यर्थः,(9) पूर्वत्र तत्तत्ममर्गाभावप्रमाविमेंव्यवाभावः, अत्र व स्वजन्यत समसमभावप्रमा विशेष्यत्वसम्बन्धन(2) सत्करणाभाव इति भेदः । 'बोधनीयसंसर्गति वोधनौययोर्दयोर्योऽवयितावच्छेदकसम्बन्धन मतदयितावच्छेदकमम्बन्ध इति यावत्, तदभावप्रमध्यारतवाभावस्तत्र तद्योग्यतेत्यर्थः, 'प्रतियोग्यमिद्वेरिति प्रमेयमभिधेयमित्यादौ केवलाम्वयिनि प्रतियोग्यप्रमिद्धरित्यर्थः, प्रमेयनिष्ठाभिधयतादात्म्यमंसर्गभ्याभावामिद्धरिति भावः । दूषणतरमाइ, बोधमौयति, बोधनी यैकपदनिहतया वोधनीयापरपदार्थमंमर्गस्य शायदवोधात् प्रागमती ने रित्यर्थः । नश्चियं स्वरूपमती हेतुरिति नायं दोष इत्यत बाह, योग्यता चेति, उनयोग्यता (1) तत्तद्योग्यमित्यर्थ इति ka0, kha0 / (2) बच स्वपदं तादृशप्रमाकरापरं ।
Page #247
--------------------------------------------------------------------------
________________ सत्वस्यानिरूपणाचा अफिच स्वीयबाधकामावि चोत्यर्थः, 'रत्युतमिति इत्यत्र युनि:(1) पूर्वमेवोक्त्यर्थः, तथा मति वहिना सिञ्चतीत्यादौ शाब्दभ्रमानुपपत्तिरिति भावः । दूषणन्सरमाइ, 'अयोग्य इति, 'तत्सत्त्वम्येति मेकादिनिष्ठस्य वशिकरशत्वादिसंमर्गस्थाप्रमिया सेकादो मेकादिनिष्ठस्थ वशिकरणत्वादिसंमर्गस्य या:भावप्रमा नतम वस्य ज्ञानासम्भवाचेत्यर्थः,(9). तथाच सायोग्यत्यव्यवहारामुपपत्तिरिति भावः (9) / इदमुपलक्षणं तनिष्ठतत्समर्गस्तव तद्योग्यतेत्यौव सम्यकत्वेन शेषां गस्यानतिप्रयोजनकलात्यपि योञ्चा) / नग तदौयान्वयितावच्छेदकसम्बन्ध तद्सुत्तित्वाभावप्रमाथामान्याभावनत्र जदन्वयबोधे योग्यतेति विवमाशयमतो विशेषाभावमादाय न पूर्वोक्तातिरसङ्ग इत्यरुचेराह, 'अपि चेति, सादृशप्रसामामान्याभावपदेन तत्तत्पुरुषोय-ताश (1) पहिमा सिञ्चतत्यादौ योग्यताबमाच्छाब्दभमानुपपत्तिरूपय क्तिरित्यर्थः । 11 तथाच प्रतियोग्यप्रसिद्ध्या भावाप्रशिद्धिस्तदप्रसिया तजमानस्याप्य लोकत्वमिति भावः । / (12) यवतश्यस्य तादृशामापायोग्यत्वस्य भागासम्मवादिति भावः । (4) न च योग्येऽपि शाब्दयोधात् पूर्व योग्यत्व्यवहारानुपात्तिरप्यभ दोष एव सेकादौ सेकादिनिरुपयःकरणकत्वादिसमभावमाभावशानामावात् व्यवहारोपयिकतादृशाभावरूपयोग्यत्वात्मकथ्यवहश्यतावच्छेदकझागस्य तत्पदमपेक्षणीयत्वात् इति दार्थ । प्राब्दधौपाक तादृशष्यवहारस्य निष्पयोजनकतया तम्य शाब्दात् परत रख सीकारात् ।
Page #248
--------------------------------------------------------------------------
________________ नाशपादन . .. . .. रहस्यायोग्यपि सत्त्वान् बाधकममामांचविरहस्य मार ग्यपि धातुमशक्यत्वात् परममाया अयोग्य्त्वात्॥ प्रमाखावच्छिन्नाभावो विवक्षितः तादृशप्रमावावच्छिनाभावो था, आधे सस्थापयितावच्छेदकमम्बन्धे तत्तत्पुरुषोय-तत्तित्वाभावप्रमावावछियाभावस्तच तत्तत्पुरुषोयतदन्वयबोधे योग्य ते नि - क्षणं फलितं नहायोग्येऽतिव्याप्तं वह्निमा मिश्चतीत्यादावपि यस्य पुरुषस्य शाब्दनमः वशिकरणत्वादिसभर्ग तत्पुरुषोयमेकादितित्याभावप्रमागामान्याभावस्य मत्त्वादित्याह, 'वायेति यस्य पुरुषस्था) शाब्दभ्रमतत्पुरूषीयसेकादिन्तिवाभावप्रमावावच्छिन्नाभावस्येत्यर्थः, 'अयोग्येऽपि' वकिरणला दिममर्ग:पि । न च तत्सत्पुर-- पौय-सदन्वयबोधे योग्यतापि तवास्तीति वाच्। मजलपुरुष-सकराकालमाधारणायोग्यताया एव तत्राग्यपगमादिति भावः । दितीये पार, 'बाधकप्रमामाचेति तनावाभावरमात्वावच्छिन्नाभावस्येत्यर्थः, 'ज्ञान' प्रत्यक्षतो शादं, 'अयोग्यस्यादिति नाशप्रमावावच्छि. भाभावग्यायोग्यल्गादित्यर्थः, अयोग्यप्रतियोगिकत्वादिति भावः । (1) वहिमा सिधती यादी शस्य पहिक रात्वीय पिक कर सायन्धे कदापि से कादित्सित्याभावप्रमा : नाता तस्यैव तादृश मामाघमादायात्र दोषः । अन्यथा यस वरिया एकत्वमाम्बन्धे कदाचित् से कादिवृत्तिखाभावपमा जाय ते कदाचित् तादृप्रस्थको पाब्दमभोऽपि जागते तस्य माढासम्बन्ध सादृशाप्रमामामानामावविरहान् तापामागे दोषा. भाव इति ध्येय्म्।
Page #249
--------------------------------------------------------------------------
________________ चिन्तामय स्वरूप सवयं हेतुः स्वौयबाधकप्रमाविरहदशायां योग्यताभ्रमेण शाब्दभ्रमानुपपत्तेः श्रन्वयप्रयोजकरूपवत्वेन बाधकप्रमामात्रविरोऽनुमेय इति चेत् । न । सेकानन्विततोये द्रवद्रव्यत्वे सत्यपि बाधकसत्त्वेन व्यभिचारात् उपजीव्यत्वेन तस्यैव योग्यतात्वापत्तेथ । न चैवमेवेति वाच्यम् । श्राकाङ्क्षा सत्यन्वयप्रयोजक 2 'अतरकप्रमेति किरणकत्वादिसंसर्गे स्वीयमेकादिवृत्तित्वाभावप्रमाविमायामित्यर्थः, 'योग्यतासमेत उपयोग्यताभ्रमस्यैव सत्त्वेनेः यर्थः एवकाराहस्तु योग्यताव्यवच्छेदः श्रन्वयप्रयोजसेति श्रन्वयस्वरूपयोग्यतावच्छेदकसम्बन्धन्वनेत्यर्थः, जलसंसर्ग: सेककरणत्ववृत्तित्वाभावप्रभा मात्रविरहवान् द्रवद्रव्यमम्वन्धयादित्यनुमानप्रकार इति भावः । 'मेकानिन्वितेति, नेकाकरणीभूतताये दत्वर्थ: (1) 'बाधकमस्वेन' तत्सम्बन्धे सेककरणलवृत्तित्वाभावप्रमासत्त्वेन ददमुपलचणं भेक करणीभूततोयस्यापि लेककरणत्यावृत्तिसम्बन्धे(9) व्यभिचारो बोध: / 'उपजीव्यत्वेन' भवदुक्योग्यताज्ञानोपजीव्य ज्ञानविषयत्वेन, 'तस्यैव' श्रप्रयोजकत्वस्यैव " 1 (1) मेककर गात्वा वृत्तितोयसम्बन्ध इति यावत् । 'द्रवद्रव्यत्वे' हवद्रव्यसम्बन्धत्वे इत्यधिकः पाठः पुस्तके वर्त्तते । (9) सेककर गौभूततोयस्य वीयरूपादिवृत्तिसमवायादौ सेककरयात्ववृत्तित्वाभावप्रमासत्त्वादिति भावः ।
Page #250
--------------------------------------------------------------------------
________________ " दासातुरोषखर्3e थोखतावादः . . 1 रूपवश्व सत्यप्यनाप्तवाक्ये) बाधकप्रमायामन्धयाबोधात्, बाधकामाविरहो हेतुरिति चेत्तद्यावश्यकत्वात सैव योग्य्ता। इति श्रीमद्ग शोपाध्यायविरचिते तत्वचिन्तामणी शब्दाख्यतुरौयखण्डे योग्यतावादपूर्वपक्षः ॥ 'अश्वथप्रयोजकरूपवत्त्वेऽपि' तज्ज्ञानसत्त्वेऽपि, 'अनाप्तवाक्ये' स्थलाजलाभिप्रायप्रयुक्त पयमा सिञ्चतीत्यादिवाक्ये, 'वाधकामायामिति सेको म जलकरणक इत्यनुभव इत्यर्थः, 'बाधकप्रमाविर इति .बाधनिश्चयाभावोऽपि स्वरूपसद्धेचरित्यर्थः, सेव' वाधनिश्चयशन्यतेव, 'योग्यता' शाब्दधौजनिका, अम्विति शेषः । किमेतजमानस्य सेतुत्वेनेति भावः । इदमापाततः तादात्वसामान्य लक्षणत्यासत्तिजन्यतादृशप्रमामामान्यज्ञानाभावत्वमामान्यलक्षणप्रत्यामप्तिजन्यसदभावज्ञान-तदमंगायहमहकतेन तन्जन्यविशिष्टानुभवजन्यमातिमकृतेन वा मनसेवोपनौतभानात कमा तनिशथस्य क्वचित् मंशयम्य व सम्भवात् प्राप्तवाक्या दिना व्यभिचारादरग्रहदायां व्यभिचारिणा लिङ्कन च तज्ज्ञानस्य मम्भवाञ्च : वहता तिलस्या- . धिकस्य प्रवेमादक्ष्यमाणापेक्षया गौरवमेवात्र दूधणमत्र सेयमिनि दिक् । इति श्रीमयरानाथ-तर्कवागौणविरपिते सत्वचिन्तामणिरहस्से शम्दाख्यतरीयखगडरहस्ये योग्यतावादपूर्वपक्षरहस्यं ॥ 19) अनातोक्त वाक्य इति ख* :
Page #251
--------------------------------------------------------------------------
________________ [ प मी अथ योग्यतावाद सिचान्तः । 'उच्यते बाधकप्रमाविरहो योग्यता, सा चेतरपदार्थ संसर्गेऽपरपदार्थ निष्ठात्यन्ताभावप्रतियोगित्वप्र श्रथ योग्यतावाद सिद्धान्तरहस्यं । मसु तमवच्छिन्नेऽवयितावच्छेदकसम्बन्धावच्चि प्रतियोगिताक-मच्छिन्नाभावप्रमाविशेष्यत्वसामान्याभावो बाधकप्रमा-विरहः स च प्रमेयं वाच्यमित्यादावप्रसिद्धः तादाम्यम्बरेन वायत्वावच्छिन्नाभावाप्रसिद्धे, एवं प्रमेयस्य घट इत्यादौ यच प्रमेयवादिलक्षणाभेदसम्बन्ध एव षष्ट्यर्शस्य च विशेषलता विशेषसम्वन्धेन घटादाववयस्तच यत्र वा स रूपवानित्यादौ तदादिपदं विशेषणताविशेषसम्बन्धेन प्रमेयत्वादिरूपेण प्रमेयघटादिपरं तत्र चाव्याप्तिः विशेषणता विशेष्यसम्बन्धेन प्रमेयत्वाद्यभावाभिर्द्ध:, एवं भगवंता जायते (9) घट इत्यादावपत्यत आह, 'सावेत बाधकप्रमाविरूप योग्यता चेत्यर्थः, 'इतरपदार्थेति श्रच इतरत्वमपरत्वञ्चाविवचितं मदेरहेतुलात् प्रयं घट इत्यादौ (9) विशेषण- " " (1) कपटतीयार्थः कत्वं तचाधेयलरूप माक्त, छात्यर्थी ज्ञानं, विषयत्वमाख्याताः, तदन्वपच स्वरूप सम्बनोग घटे, तथाच भगवदातेयचानविषयतावान् इत्येव बोधस्तच स तु न सम्भवति तथ रूपमम्बन्प्रेम तावृशविषयत्वाभावासिया निरुता योग्यताविरहादिति भावः । T (9) तत्वावच्छिन्नस्यैव घटतया घटस्यैव इदवावतिया इत त्वादेरिति भावः ।
Page #252
--------------------------------------------------------------------------
________________ .. . शब्दामतुरी बोहे योग्य्तावाद्ः। 269 maavishessytvaabhaavH| प्रमेयं वायमित्यच प्रमेयनिविधेयधोरभेदस्थले योग्यत्वानुपपत्तेश्च । परन्तु नदौयान्वयितावकेदकसम्बन्धे तनिष्ठात्यन्ताभावप्रतियोगिलप्रकारका मा विशेष्यस्वसामान्याभावस्तच तयोग्यतेत्येव विवक्षित, वशिना सिञ्चतीत्यादौ वकिनिष्ठकरणताया निरूपकलरूपान्वयितावच्छेदकसम्बन्ध सेकनिष्ठात्य साभावप्रतियोगित्वप्रकारकप्रमाविशेष्यत्वस्यैव मत्वामातिव्याप्तिः । वहिनिष्ठकरणासायां निरूपकत्वरूपसंसर्ग:पि सेकभिटा त्यनाभावप्रतियोगित्वप्रमानियलस्य घादिनिष्ठम्याभावमत्त्वादनिच्याप्तिवारणाय सामान्यपदोपादानं । न च श्रोतुर्यदा वीमष्ठ-- करणताथा निरूपकलरूपगंमर्गे कनिष्ठात्यलाभावप्रतियोगित्वप्रमा नास्ति तदानिव्या प्तिरिनि वाच्यं । स्व-परसाधारणप्रमामाम: विशेष्यत्वाभावस्य प्रगादनादौ गार तदानौमध्यवयं कस्यनित् पुरुषस्य तच तादृशप्रतियोगितामामत्त्वाद नतो अग्व्त्प्र्मास्त्वाच्। . पथमा मिचतीत्यादौ गयोगिक गाताया निरूपलाता रूपान्वयिनातच्छेदकसम्बन्थे पि सेकनिष्ठात्य गाभागप्रतियोगित्वधमविभोग्यत्वमावादमावधारणाथ प्रभेनि । न च मर्वदा नादृशन्नमविरहाद्यदाकदाचित् तादृशज्ञाननिगेथ्यलाभावमादायव तत्र लक्षणसङ्गातिरिति वाच्यं । अनादौ सारे पर्वदैवावश्यं कन्यचित् पयोनिष्टकरणतानिरूपकवत्व प्रमेयवादिना येन केनापि पण यातच तादृशप्रतियोगित्वचभमत्वात, प्रमावश्च भ्रमभिन्नत्वं तेन पयोमिष्ठकरणताममाकागो सेकनिष्ठात्यन्ताभानपतियोगिनारित्याधिकममहासम्बनप्रमाविशेष्यत्वमादाय नामम्भवः । न च मयापि पयोनि
Page #253
--------------------------------------------------------------------------
________________ . तावचिन्तामग्यौ पात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वं गोत्वे प्रसिद्ध छकरणतासंमर्गः सेकनिष्ठात्यन्ताभावप्रतियोगिधर्मवानित्यादिप्रमाविशेश्यतया असम्भव इति वाच्यं । तादृशप्रतियोगिलप्रकारखावछिनायाः प्रमाविशेष्यताया अभावस्य विवचितत्वात, प्रकारत्वञ्च । विशेषणताविशेषमम्वन्धावछिन गाह्य तेन एककालौनत्वादिमाबन्धन तादृशप्रतियोगित्वप्रकारकप्रमामादाय नासम्भवः । प्रथेवं विषयता लमपहाय विशेष्यमावेन कथमुपादानं । न च पयःकरणावमसर्गत्वं सेकनिष्ठात्यन्ताभावप्रतियोगौति प्रमाविषयत्वं पयःकरणवसंगर्गलवघटकतया पयःकरणात्वमार्गेऽप्यस्तोलामम्भवधारणाय(1) तेन म.. पोपादानभिति वाशं । तामांतयोगिलप्रकारकलावधिकलापिषयता विवक्षयेव ननिरासमम्मवादिति चेत्, न, विषयतावविधध्यतात्वयो:(2) ममगौरतया लाधव-गौर नामावेनाशो कवमिका न्या (1) तादृशमसात्यत्वेऽप्यतादृशमसर्गापि गिर नात् सात pAsaMsargatvanietAdRzAtautivizeSyatAyAstAnazasabha'vacchedakAvAkhyAviSayalAmye येता यः । 1) विषयतायां तादृशप्रतियोगत्वप्रकारकवावछिनत्वं तापाप्रतिगोगियानतिरिकत्तित्वं वन्यधा तावृपा कारकत्वस्य दानत्सित्वेन आप्नि निस्स्खालीबिग्न्' 'य्न्त् क्स्सान्नित्वाइसङ्गतेः ते न युक्त तया सात अतिरिक्तत्यप्रदेशे गौरवात प्रमापदवैयर्थाभावाश्च भागनिधयतायाः पय पारकत्वादिनिरूपकत्वे सवेऽपि ग तभ्यः सेकादिक्ष प्रभावप्रतियोगित्वानतिरितत्तित्वमिति समादायासम्भवानवकाशात् किन्तु प्र्तियोगित्व्निस्स्त्थ्प्र्कार्तानिरूवित्मिति।
Page #254
--------------------------------------------------------------------------
________________ पदाधतुरोपबो योग्य्तावारू। बान, प्रतियोगित्वचावयितावच्छेदकसम्बन्ध तामियामकमपन्यालिल् लिम्न्ग्गीय्', 'l अभिह्म्घाब्न्य्चि-माछुम्, प्रतियोगिख मादाय नामवः । न च नादृशानियोगित्वमामान्धाभाव एवं मम्यक् किं प्रमाविशेष्यत्वप्रवेशेनेति वा । अखण्डाभावतथा वैयर्थाभावात् । मनु. सच तमिहात्यसाभावप्रतियोगित्यप्रकारकप्रमाविशेष्यत्वसामान्याभावस्तच तद्योग्यतेत्येवास्तु किमन्वयितालोद कसम्बन्धम्न अनुयोगिकुक्षिनिक्षेपेण, . प्रतियोनित्वचाचयितावच्छेद कमबन्धावच्छिमावेन विशेषण नातो व्यधिक-. रणसम्बन्धावच्छिमाभावप्रतियोगित्वमादायामाव: नवापि मम्बन्धविशेषावष्किनवावास्यावश्यकत्वादिति चेत्, न, अयं घट इत्यादाबभेदान्य अयोधस्थलेऽन्वयितावच्छेद कतादाम्यसम्बन्धाधविनात्यम्ताभावप्रतियोगिवान महान्यायाएत्तेः । न जायन्ताभावलेन नोपादेयं किन्यभावनेनेति नाय दोष इति वाव्यं । तथापि पति, पटो नाम्ती. : स्यादावम्बयितावच्छेदकारकुलत्य प्रतियोगित्या दियनियामकभन्य यावच्छिमप्रतियोगिताया अपमिद्वन्नाव्याप्यापत्तेः । अत्यनाभावल मतियोगियधिकर गत्वेन विशेषणीयः, अन्यथा मालो घट इत्यादावच्याप्यापः तत्राधान्तिमा मौलापण्यैव भोलरूपविशिष्टवादास्यत्वेनाम्ययितावच्छेदकसम्बन्धमात्र) लक्ष्य र उत्पत्तिकालाव(1) सर्वत्रवान्वयितावच्छेदकसम्बन्धी यसम्बन्धानां सम्पन्नत्यं चयिताव च्छेदकसम्बन्धविधि यसपातसम्बन्धत्वेन अन्यया योग्यमावतिया * सेकादित्यभावप्रतियोगिस्वप्रमादियाशभावस्य वहिकरणकत्वीय. निल्पकत्वरूपसम्बन्धेऽसत्त्वेऽपि निरूपकत्वत्वेन निरुपको सावनध्यत्वहत्वात् सेके पयाकरणकावीयनिरूपकात्मभ्येव सावादिति भाया। 1 84
Page #255
--------------------------------------------------------------------------
________________ 'सत्वाचनमामी केंदन रकतादशायाच घटेऽत्यनाभावसत्वात्, एवं काई पसौत्यादौ यत्र तिकोऽनुकूलम्यापारे वकौ. समक्षा भयोगेन च नदन्वयः कतरि काष्ठादौ तब संयोगस्यैवान्वयितावच्छेदकसम्बन्धतथा नस्य किश्चिदवच्छेदेन काठादावत्यन्ताभावादयायापत्तेः । एतेन iy'imbnslimjhmicchilpsnishiishishunaaaami ना नस्य च प्रतियोगियधिकरणलाभावात् । न च तथापि यत्रावथिना1च्छेद कसम्बन्धी माना तम चालनोन्यायेनाभावमादायासानिरिति वाचं । तद्व्यकिनिरूपितान्ययितावच्छेदकसम्बन्ध नकिनिष्ठात्यनाभावप्रतियोगित्वप्रमाविशेष्यत्वाभावतातौ नानयोग्यतेदि क्रमेण घटायाहिकतया तत्तयाक रेव लक्षण घटकतया चा सनौ न्यायेमाभावमादायाच्याप्तिविरहात अन्यथा पदार्थतावच्छेदकरूपण पदार्थयो: सम्बन्धतावच्छेदकरूपेण अन्ययितावच्छेदकमम्बन्धस्य च लक्षण घटकत्वे नौलो घट इत्यादावल्याश्यापतेः मौलनादाम्यस्य रमघटादिनिहाभावप्रतियोगत्वेन घटनिष्ठात्यन्ताभावातियोगितामा विशेष्य- . स्वाभावविशत् । न चैवं यद्यक्तियोः परस्परमन्वयस्त नाशि चोरेक प्रातिखिकरूपेण परस्परयोग्यत्वज्ञानं तिरिति फलितं । तमा) युगमहलेषाप्यशक्यमिति वाच्यं ! योग्यतायाः संशयमाधारणभानस्येव हेततथा प्रानिखिकसकसव्यक्तीनां परस्पर योग्यता निश्चयविरहेऽपि चतिविरक्षात् । न च .प्रातिविकनिश्चित्तव्यकोगा । परस्परयोग्यतासंशयोऽपि सर्वच दुःसम्भव इति वाच्यं । यद्यकि . ) योग्य्त्व्ज्ञ्यान्। (2) तचं योग्यतासंशयादेव शान्दोध इति भावः ।
Page #256
--------------------------------------------------------------------------
________________ शब्दास्यतोगड योग्यतावादः । .. 'दयोः परस्परं योग्यताशानं तयोरेव परस्परमवयोऽन्त पयो-" 'स्तु मंशयात्मकं निश्चयात्मक वा न तज्ज्ञानं तयोः भाब्दबोध .. विषयोऽपि मामाभाव इत्यभिप्रायात् । न चैवं ततड्यक्तित्वरूपेशायोग्यता जामस्य हेतुत्वे सामान्यतः पदार्थवावच्छेदकरूपोगायोग्यतानिश्वयेऽपि शाब्दबोधापत्तिरिति वाच्य्। अन्वयितावच्छेदकाप्रथलविशिष्टतप्तब्यक्तित्वरूपेण योग्यताज्ञानस्य हेतुत्वाभ्युपगमात् । न तथापि स पवामित्यादौ यत्र तदादिपदं समवावमम्बन्धेन रूपप्रकारेण रूपवायुपरं तत्रापि योग्यत्वापत्तिः वायौ रूपयनिनिरूपितत्वविशिष्टममवायाभावसत्त्येपि तदभावस्य समयाथात्मकातियोगिसमानाधिकरणत्वादिति वाच्यं । लक्ष्य किमिमपिताम्वयिताव blmbnaashkhinaar'mbaar'mililithinmeM-धर्शिभावस्य विवक्षितत्वात्, धर्म-धर्मिभावश्च वृत्तिनियामकानियामकसम्बन्धेन सत्तन्माचसाधारण: स्वरूपसम्बन्धविशेषः, न स्वाधाराधेयभावमाचं, तन वृत्यनियामकानकमत्यादिमम्बन्धस्यलेऽपि नामसिद्धिः । अतएव धर्म-धर्मिभावविषयककमानत्वं विशिष्टचामावमिति मौमांसकाः । इत्थञ्च प्रतियोगित्वप्रमेत्य प्रतियोगित्वं विशेषणानाविशेषमम्बन्धावच्छिनत्यमेव मर्वच विशेषणीयं । न च तथापि म प्रमेय इत्यादो या तदादिपदं समवायमम्बन्धेन गुणाद्यन्यत्ववि. शिरमानावगुणपरं तथापि योग्यत्वापतिः विशिष्टमस्तायाः मत्ता nir'ihmn स्ब्सुइनिनिस्सन्ल्ग्घिन्य्जिल् गुणभिटाभावप्रतियोगित्वविरहादिति वाण्छ्। तच योग्यवस्टखात्, यदा तु विशिष्टनिरूपिताधारत्वसम्बन्धन विभिटमालवर
Page #257
--------------------------------------------------------------------------
________________ साम जुरि देवाग्यत्वस्याभ्युपगमात् । वस्तुत नृत्यनियामकसम्मन्यस्याप्यभावप्रतियोगितावच्छेदकत्वात् ताकौ नाक्रिमिष्ठात्यन्ताभावप्रतियोगित्वप्रकारकप्रमाविशेष्यत्वाभावस्ताको ताकम्यतेत्येव आर्र्थ: / संसर्गपदञ्च pratiyogitvasyAnvayitAvacchedakasambandhAafratern अन्यथा व्यधिकरणसम्बन्धावच्छिन्नाभावप्रतियोगिलमादायासम्भवापत्तेः श्रत्यन्ताभावत्वञ्च प्रतियोगितावच्छेदकसम्यवेन प्रतियोगिव्यधिकरणाभावलं, (9) न तु मानमर्गाभावत्वं, मातस्तादाम्यसंमर्गकाम्यबोधस्वजे वयितावच्छेदकता दाम्यसम्बन्धादचिचात्यन्ताभावप्रतियोगित्वाप्रमिया श्रव्याप्ति:, घटस्य ग्टहमिहरत् एर् संयोगादिरेव षष्यर्थशास्य ममवायेन ग्टहेऽन्यस्तच as an extrater fasclavyApAre संयोगादी लक्षणा तस्य च समवायेन चैत्रेऽम्पयमात्र च संयोगादेरव्याप्यदृत्तितया गृहचैइवादिनिष्ठाभावप्रतियोगित्वादव्याप्तिवारणाय प्रतियोगिव्यधिकरपामभावविशेषणं । स्वानित्यादौ यत्र तदादिपदं ममवाअसम्बन्धम् रूपप्रकारेण कमवद्वापरं तत्रापि वायौ mamayama'bhAvavirUpavyatyabhAvasya समवायेन रूपात्मकप्रतियोगिव्यधिकरपातथा नातिव्याप्तिरिदेव रमणीयं । केवलान्वयिनि पूर्वीका (1) तथाच प्रतियोग्यनधिकरं तद्यक्तिनिष्ठाभावप्रतियोगित्व प्रमाविशेध्य अरेतरतनग्यतेति भावः । * (9) तथाच रूपसमवायस्य समवायानतिरिक्ततया पूर्वकल्पेऽतिव्याप्तिरिति * भावः ।
Page #258
--------------------------------------------------------------------------
________________ Pin शब्दाम बोग्यतावादः । रैन् तदभावः । " मुद्धति, 'प्रमेयमिति, 'प्रमेयनिष्ठात्यन्ताभावेति प्रमेयत्वाश्रयादिनिष्ठप्रतियोगिव्यधिकरणाभावेत्यर्थः, 'गोले' . गोलाधिकरेद्, अन्यथा विशेषणता विशेषसम्बन्धावच्छिन्नाभावस्यैव लच टकतथा तदवगोत्वाभावस्य प्रतियोगितावच्छेदकसम्बन्धेम प्रतियोगिव्यधिकरणाभावात् गोले प्रमियमभवात् विशेषणता विशेधमम्बन्धेन गोत्वस्थ प्रतियोगिनोऽधिकरणाप्रसिद्धेः । व्याप्यवृत्तिस्थले प्रतियोगिव्यधिकरणत्वम्यामुपादेयलमते वस्तुतस्तु च यथाश्रुतमे साधु । 'वाय' वाचवरूपतादाग्य मंसवनधर्मधर्मिभावे, 9) वस्तुतस्तुकल्पे व 'वाया' वाच्यवाद । चित्तु तानेव घटक पूर्वव्यक्तिविशेषलाभ: शब्दबोधे कापि न स्यात् एवं प्रमेय इत्यादौ यच तदादिपरं ममवायसम्बन्धेन गुणाधन्यविशिष्टभत्तालप्रकारेण तादृशमत्वगुणपरं Furti सर्वमिद्धमतस्तत्रापितत्वविशिष्टा वषितावच्छेदकमम्बन्धे तवछिन्न निष्टात्यन्ताभावप्रतियोगित्वमकारहारतेएरन् विवच्छिन्नस्यावयबोधे थो ग्यतेत्येत्र लक्षणार्थ: (9) / न चैवं शिंशपा वृतः नौलोघट इत्यादाव (1) अपत्य इत्यर्थः । (9) और far तानितिविशिष्ट समयायाधिकरणता न गुणादाविति भावः ।
Page #259
--------------------------------------------------------------------------
________________ सम याप्तिः भिंगा-नौला दितादाकांच वृच-घटत्वाद्यमनिहायन्ताभावप्रतियोगित्वादिति वाच्यं । तद्भभवच्छिन्ननिष्ठात्याभाषपदेन सद्धभावच्छिनत्वव्यापकात्यन्ताभावस्य विवचितत्वात् । न चैवं प्रमेयं वायमित्यच गोवे गोत्वाधिकरणत्वे वा प्रमिभिधानम गोल- तदधिकरणत्वयोः प्रमेयत्वव्यापकात्यन्ताभावप्रतियोगित्वविरहादिति वाक्यं । विशेषणता विशेषावच्छिन्नगोलाभावस्य केवस्ताम्वथित्वेन प्रमेयलव्यापकतया गोवे प्रसिद्धिसम्भवात् प्रमेयं वाच्यमित्यत्र विशेषणता विशेषम्यैव लचणघटकत्वात् (9) / न च विशेषणताविशेष सम्बन्धावन्निगोलाभावो न प्रतियो गितावच्छेदकसम्बन्धेन प्रतियोगिव्यधिकरण इति वाच्यं । व्याप्यवृत्तिम्थले तस्यानुपादेयवात् श्रव्याप्यवृत्तावव्याप्तिवारणाय vyApyavRttitvasyaivAbhAvavizeSaNafare व्याप्यवृत्तित्वं निरवनिवृत्तित्वं । न चैवं वै शिष्य व्यासज्यवृत्तिधर्मावच्छिनाभावमादायासम्भव इति वाच्यं । तद्धर्मावच्छि निरूपितवविशिष्टान्वयितावच्छेदकसम्वन्धतावच्छेद तजीवच्छिनत्वव्यापकात्यन्ताभावप्रतियोगितावच्छेदकप्रमाविशेष्यत्वाभावस्य विवचितत्वात् । न चैवं वह्निना मिचतीत्यादौ प्रतिप्रसङ्गः vaftvAvacchinAdheyavatve करणत्वत्वव्यापकात्यन्ताभावप्रतियोगिता (1) raftarachedakasambandhatA नियामकसम्बन्धेनाभावस्य लक्षणे निवेशनीयतथा वाच्यतादात्म्यस्य वाच्यत्वरूप तथा तक्षियामकसम्बन्धी विशेषणसाविशेष एवेति भावः । (5) प्रसानि पितावच्छेदकत्वनिष्ठ प्रकारता च पर्य्योतिसम्बन्धादिमा उरत् आ गर्म् दोष इति भावः ।
Page #260
--------------------------------------------------------------------------
________________ शब्दास्तुरीयखण्डे योग्यतावादः । वस्तु वितर पदार्थ संसर्गेऽपरपदार्थनिष्ठात्यन्ताभाव छेदकत्वाभावस्य एवं करणत्वत्वावच्छिन्ननिरूपकलले नेकत्वव्यापकात्यन्ताभावप्रतियोगितावच्छेदकत्वाभावस्य 6 मत्तादिति वाच्यं । : विछिन्न- करणत्वत्वावच्छिनयोः मेकत्वावच्छिन्न कर त्वत्वाय-wiater प्रत्येकान्वये तचापि योग्यता अस्येव वकिरणवत्वरूपविशिष्ट धर्मावच्छिन्न संकत्वावच्छिन्नयोरन्यये परं योग्यता नातीत्युपगमादिति न कोपि दोषः । एवमग्रिमलक्षणमपि बोध्यमित्याहु:, तदसत् निष्ठपदस्य व्यापकत्वपरत्वे उतरलापतेः करकाभिप्रायप्रयुक्तपयमा सिञ्चतीत्यादावपि अककरणकत्वत्वप्रकारे करकारबोधने योग्यतापतेश्च अनुकरणत्वरूपविशिष्टधर्मावि श्रनिरूपितत्वविशिष्टत्वयितावच्छेदकसम्बन्धतावच्छेदके संकत्वव्याप काभावप्रतियोगितावच्छेदकत्वाभावसत्त्वात् न चेष्टापतिः, जलकरपत्वरूपेण करकाकरणवबोधनेऽपि साम्प्रदायिकैस्तत्र योग्यत्वामस्युपगमादिति दिक् । श्रत्र प्रमाविशेष्यत्वघटितत्वेन गौरवं तादृशप्रतियोगित्व प्रमान तादृशप्रतियोगित्वप्रमानुपस्थितिदशायां दुर्जयत्वञ्च न वि सर्व शाब्दबोधात् पूर्वं तादृशप्रतियोगित्व प्रमात्वावच्त्रिओपस्थितिनियमैत्यतस्तदंशपरित्यागेन लचणमाच, 'वस्तुत स्विति श्रापोतरत्वमपरत्वचाविवचितं, (9) तथाच तमातौयान्वयितावच्छेदकसम्बन्धे तसं(1) वयं घट इत्यादौ विशेषणविशेष्ययोरभेदस्यले योग्यत्वानुपपरिति शेषः । 201
Page #261
--------------------------------------------------------------------------
________________ तामो प्रतियोगितावदन्यत्वं योग्यता लाघवात् शक्यज्ञानत्वाच |H कौ वा तत्तत्रिनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्माशून्य तो सत्ता यतेत्यर्थः, पदार्थतावच्छेदकरूपेण पदार्थयोः प्रवेशे शिंशपा वृच: नौलोघट इत्यादानुक्रमेणाव्याप्तिरिति तक त्वेन प्रवेश: / श्रत्यन्ताभाववच व्याप्यवृत्यभावत्वं पूर्वी काव्याप्यवृत्तिस्थलेऽव्याप्तिवारणाय व्याप्यष्टत्तौति, व्याप्यहनत्वं निरवचनवृत्तित्वं वैशिष्य-व्यासंष्यवृतिधनवष्टिन्यभावस्यापि व्याप्यवृत्तित्वा प्रतियोगितामादाय सम्भव वारणा यावच्छेदकानुकरणं । न तथाप्यसम्भवः तादृशप्रतियोगितावच्छेदकस्य वैविषय यासज्यतुसिंध व सर्वच सत्त्वादिति वा । 'इतरंपदामंगर्ग इत्यस्य नाकौयविशिष्टान्वयितावच्छेदकसम्बन्धतावच्छेदक इत्यर्थः, दूरपर्3हार्थ इतर पदार्थतावच्छेदकाश्रये यस्येति व्युत्पत्त्या पदार्थतावच्छेदकाश्रयनिष्ठताले इति वार्य:, 'प्रतियोगितावच्छेदकशून्यत्वमित्यस्य प्रतियोगितावच्छेदकस्य धर्मः अतियोगिताबदकलं तन्यत्वमित्यर्थः तथाच तफाक्रौयल विशिष्टान्वषितरवच्छेदकसम्बन्तावच्छेदके ताकि महाभिष्टव्यायवृत्त्यभाप्रतियोगितावच्छेदकत्वन्यत्वं सौ तात्यर्थस्य फलततया वैशिष्यरूपावच्छेदकमादायामम्भवविरहात् शेषं दर्शितदिशावसेयं । उपषवादिति प्रमाविशेष्यत्वाप्रवेशेन लाघवादित्यर्थः, 'शक्य जातीचेति तादृशप्रतियोगित्वमालेनानुपस्थितिज्ञायामपि मासेत्यर्थः । "
Page #262
--------------------------------------------------------------------------
________________ " ** . aamaa: abinaalil smunsii nmiln munsii lghujaay'naacunistaaghn, asbiikchunggiliilaay' smmilniiy'aar'jir' sb mt- limaay' smmaan au * bl dhaamaal: aaamaar'+haaliinaanibndi n yaair'ii r' maahr'iighaass' ghr'r' maay'lir'ikttrmi kssaabi dbni| bn abhimaanussr'iiy' naagmbi bndhubicchinnmuul maanushi nngunijjiaalii shaantnaa kl saanisskriy' muur'l maahiir' lininmunni nnmupimln in bni:| n b bjnyinaa स्बिनीन्यापतिप्रभङ्गः करणवत्वावच्छिम वकिवायमिनस्य सेकत्वावधि kaalnaami bslaakini yaay'| philaami-r'uulllaar'nyjilii: blaabr'ir`llaamiyiipt saakssy naarthi abdaar' mr'iy'elaacchil-jlaabchiy'mimichaa br' an laadin dhaanni dkssinneshlbimikhaar' likhittaay'-baan| smpnn biil snggi| jndh bukhiiy'maalikaay' naamaay' jisiniaan blaabnni br'uuir'r'r'ismighaanyjidaassii naa maay'aa blaabni bir'imikhaacchibks anlaa bhaassaannishbsn o naalaa, sim nimini aain baandhiy'aa baa snaan ruughllaabli angginaar'miln hy' sngglaasstti jllaakhlissnn ( bhhmaasnaalisur'thi anaabini * 35
Page #263
--------------------------------------------------------------------------
________________ 24 mnnlinaamy'ii n j nmiHmiimaanaa miilii su yaar'iir' buni aagh| bhnggiihmaanii gh| / blaabli ruur'll r'uul sndhaar'H r'uur'laanti bli bmi: sndhaar' baandhaar'hmmukti str'r' sbr'uulaanskrin blil nirmipnsil anaalaar`imiy'e simphmini naakhn biy'sstt ditaamimi laail arth r'ii naagtbeiiy'aanaalisussmaasNbaa bhnyjniighiimaaNbisi bnaay' yntr nstraalnt laanaar'nyjr'uul| l b ruur'aamiashmmbaar'iddhsiiy'aar'di alaabhli: jlbndi kaandhllbibhighaassilaani baa| nthi sbr'cchil als| y r'ndhaakaaliin alngr' sbaar'aal jy' kaandhr'hmr'iikhn duliilaa thaakaa स्बाम्यिज्द्ः r' नियुन्ग्गिद्ल्नास्थ्लाकिनि( सा:|' ____ म ति नरशिरःकपालं शुचि प्राण्याखात् मातदित्यनुमिआन्धाध्मूस्सिकामि:, '' स्बा, स्बामी अलीघास्स्, स्निख्ह्म्म्ब्ल् तुन्ग्गीय्क्स्स्मालामाकाहिनि मास्स्| जीनि sssy'iibaanaan bhbliishriishrii कृस्स्त्ताल् ---------------- (2) shhiHssmiinumaanilkssmiis+hini / (2) bijihmbaadaay'ailbiniini 40, m|
Page #264
--------------------------------------------------------------------------
________________ शब्दास्तुखले बोग्यतावादः । यत्वेन शब्दस्य बलवत्त्वात् तेनैव तदनुमानबाधात् । मम्बाका सत्तिमश्वेन शब्दस्य प्रमाणता न तु योग्यतापि तन्निवेशिनो बाधाभावस्यं प्रमामावहेतुत्वादिति चेत् । न । बाघे हि प्रमाणदोषोऽवश्यं वक्तव्यः, जे शुचित रूपमाध्यनिश्चायको वेदस्तख नितिप्रामा कतथा जातीयत्वेनेत्यर्थः, 'शब्दस्य' श्रशौचबोधकवेदस्य, 'बलवस्यात् ' मितिप्रामाण्यम्बात् 'तेनैव' तद्वेदज्ञानेनैव, 'तदनुमानमाधादिति गौधानुमानस्याणामा ज्ञापनादित्यर्थः । न च वेदाच्छाब्दबोधानरमेवानुमानेऽप्रमात्वज्ञानं स पत्र च प्रथमं कुत इति वाच्यं । फलबलेन तद्देदज्ञानम्खेव बोधवानिधया श्रप्रामाण्योपस्थापकत्वकल्पनात् चन्याप्रामाण्योपस्थितिमहतमनमेव विनापि शाब्द* वोधमप्रमात्वज्ञानसम्भवात् फलानुरोधिज्ञात् कल्पनाया इति भावः । 'आकाङ्क्षाम तिमथेन' श्राकाङ्गामतिज्ञानमहका ने पौव 'ऽप्रमाणता' शाब्दबोधजनकता, 'योग्यतापि योग्यताधरपि । न स्वतन्त्राम्य व्यतिरेकानुविधानाद योग्यताज्ञानसापि हेतुत्वमिति वाच्यं । तस्यैवामिदुरिति भावः । न far fcatItyAdau Traff कुतो मान्वयबोध इत्यत श्राह बाघेति बाधब्रह्मभावस्येत्यर्थः, 'प्रमामात्रेति विशिष्टबुद्विमात्रेत्यर्थः, तयाच मामान्यसामयभावादेव न तदानों शाब्दबोध इति भाव: / 'बाधे होति वहिना भिञ्चतीत्यादिषु बाधबुद्धावित्यर्थः, 'प्रमाणेति शाब्दबुद्धिकारणउभूतज्ञानस्य प्रतिवन्धो भवतीत्यवश्यं वाच्यमित्यर्थः, . "
Page #265
--------------------------------------------------------------------------
________________ तस्वचिन्तामो अन्यथा प्रमाणविषये बाधासम्भवात् यथानुमाने वाधादुपाधिकल्पनद्वारा व्याप्तिविघातः, निरुपाधौ बाधानवकाशात् । . .. 'अन्यथेति, 'प्रमाणविषये' बाधबुद्धावपि शाब्दबुद्धि कारणीभूतयावज्ञामसत्त्वे, 'नाधामम्भवादिति बाधबुद्धेः शाब्दबुद्धिप्रतिबन्धकलासम्भवादित्यर्थः, कारणभूतज्ञानं विधटयत एव जानस्य परोक्षानुभवप्रतिबन्धकलादिति भावः । तत्र दृष्टान्तमा छ, 'यथेति, अनुमाने' अनुमितिस्थले, 'बाधादिति बाधाद्या इत्यर्थः, 'उपाधिकन्पनेति उपधिज्ञानेत्यर्थः, न्याशिवधात:' अनुमितिकारणीभूतव्याप्तिशानप्रतिबन्धः, एतब यत्र बाधितमा धनवानएउम्तच बोध्य, अन्यत्र 'तु पक्षधर्माताज्ञान प्रतिबन्धा बोध्यः । मनु बाधबुद्धौ कथमुपाधिज्ञानमित्यत आह. 'निरूपाधाविति पक्षधर्माहेती निरूपाधौ मौत्यर्थः, 'बाधानवकाशात्' बाधाभत्वात्, तथाच यायेन व्यायकालुमानमिति भावः । बाधोऽच माध्यशिवपदकत्वं तेन गमागभावकाला . . वछियो घटो गन्धवान् पृथिवीत्वादित्यादौ बाधिते उपाधसत्वेऽपि म क्षतिरिति बोधा । इदमापाततः कारणीभूतशानं विघट यम-- एव ज्ञानस्य गरोक्षानुभवप्रतिवन्धक मिति व्याप्तेरप्रयोजकलात् उपमितिस्थले व्यभिचारात् बाधज्ञानख भादृश्यादिशामप्रतिबन्धकले मानाभावात् गन्धपागभावकाशावच्छिन्नो घटो गन्धवान (1) इति भाव दत ग.
Page #266
--------------------------------------------------------------------------
________________ शब्दास्यतुघखडे योग्यतावादः । पृथिवीलादित्यायनुमितिप्रतिबन्धके गन्धप्रागभावकामविशेष्यक . गन्धाभावनिमये व्यभिचाराच्च । वस्तुतस्तु शाब्दधौसाधारणविभिहबुद्धिसामान्यं प्रत्येव बाधनिश्चयस्थ प्रतिबन्धकल्वे मुखं चन्द्रः इत्यादिसुख-चन्द्राद्यभेदान्वयबोधकरूपकादौ प्रहसनादौ च बाध-- निश्चयसत्त्वेऽपि अनुभवसिद्धस्य भाब्दबोधस्यापलापापत्तिः कलहादौ. मिध्याभिशापवचनाच्छाब्दबोधानुपपत्तिश्च तत्र प्राब्दबोधं विमा क्रोधाचनुपपत्तेः, अत एवोक "अत्यन्तामत्यधि अर्थ ज्ञानं शब्दः करोति हि । बाधातु न प्रमा तच श्रतः प्रामाणप्रनिश्चयः' / इति पाधितत्वेन नियतेऽप्यर्य-शब्दो ज्ञानं जनयति किन्तु तदामों तज्ज्ञाने प्रामाषाभावज्ञानमाचं जायते श्रतः प्रामाण्य मिश्वयं निष्कम्पप्रवृत्तिप्रयोजकः, अन्यथा तत्रापि प्रवृत्त्यापनेरिति तदर्थात्, तथाच शाब्दान्यविशिष्टबुद्धिं प्र्त्। बाधनिश्यस्य प्रतिबन्धकतया यशिना मिञ्चतीत्यादौ बाधनिश्चयमत्ते शाब्दबोधकार पाय धोग्यताधौः गाब्दधीतरावश्यकी । न च योग्यताशानस्य हेतुन्व एव बाधितार्थकरूपकादौ कयं शाब्दधीः वाधनिमयसापेन सद्धभावछिन्ने तकमास्स्बिलीनाघ्ल्स्स्न्न् अन्य्था ब्लि। धिस्थ्तोत्यादावपि माधमिवयसाचे शाब्दबोधस्य दुरित्वादिति वाच्यं । बाधनिश्चयमत्त्वेऽप्या हार्ययोग्यताज्ञामादेव नत्र गाब्दयोधसम्मवान्, ब्क्सिना, ssiniiy'aar'aar'thi माथ्लिन्ग्राहीनामाला कदाचित् (9) शब्दबोधस्येष्टत्वात् । न चैवं शहरे न पौत इत्यादिनाध (9) कस्यचिदिति क.
Page #267
--------------------------------------------------------------------------
________________ 200 मादानी निववसत्यापि मङ्खः पौत इति दोषविशेषजन्ययोग्यताभमेण शाः । / पौत इति शब्दबोधप्रसङ्गः बाधनिखयविरहदशायां शङ्ख पौतैति दोषविशेषजन्ययोग्यताक्रमाच्छ पौत इति शाब्दबोधोदयात् दोषविशेषजन्ययोग्यताज्ञानस्यापि हेतुवेनाभ्युपेयत्वादिति वाच्यं । असत्यप्रामाण्यनिश्चये इष्टत्वात् श्राहार्ययोग्यताज्ञानतुल्यवाद एवं aithilinddnsilkhiiy'aalaalaalikAdivAbhizcayasattve'pi लौकिकात्याक्षात्मकयोग्यताशामञ्च तदा नगापि भादवीधे दृष्टापत्तिः पाहाध्ययोग्यताजानतुल्यत्वात् प्रवाधितार्थकरूपकादौ शाब्दबोध एवाहायात्मकोऽभ्युपेयता तथाधाहार्यप्रत्यक्षतरत्ववदाधार्यशाब्देतरत्वस्यापि बाधनिम्बयप्रतिनध्यतावछेदके प्रवेशादेव बाधितार्शकरूपकादौ आधनिश्शयमचे शब्दबोधस्य बडिमा मिहतोत्यादौ बाधनिश्चयसत्त्वे शाब्दबोधाभावस्य च सम्भबेऽपि कि पृथग्योग्यताधी हेतुत्वेन, तवापि शाब्दनरलस्य प्रतियथ्यनावच्छेदके प्रवेशस्यावश्नकलात् । न च मम भाब्देनरल वारच्छिनप्रतियोगिताकोऽखण्डो भेदम्नय चाहार्यशाब्देतरत्वं अहार्यवस्त्रानुगतस्याभावात्तत्तछाम्दबुद्धिभेद्कूटरूपमतः प्रतिबध्यतावच्छेदकगौरवमिति वाच्यं । अतिरिककार्यकारणभावकल्पनामपेक्ष्य कार्यतावच्छेदक-कारणतावच्छेद कयोः गरौरगौरवस्य न्याम्पत्वात् . तसदप्रामाण्य ज्ञानाभावकूटविशिष्टयोग्यता ज्ञानव शाब्दधौ हेतुतथा तवापि कारणतावच्छेदकशरीरगौरवसत्त्वाच्च कार्य-कारणभावामारकल्पनं पुनरधिकमिति चेत् । m। भाब्दबोधस्याहा: यत्वाभ्युपगमेऽपमिद्धान्तान प्रत्यक्षेतरज्ञानस्याहार्यत्वानभ्युपगमात् ।
Page #268
--------------------------------------------------------------------------
________________ शब्दास्यतुपउयखखे योग्य्तावाद्ः। किचाहार्यमालेतरत्वस्थ प्रतिबध्यतावच्छेदकप्रवेशे भाब्देशाविराबभायां बाधनियमले पाहार्यशाब्देतरशान्दानुत्पादेऽप्याहार्यशाब्दबोधस्य कुतो भोत्पाद रत्याहार्यशाब्दबोधं प्रति ताम्बेछानां विशेषतो हेतृत्वस्यावश्यकत्वात् एवं शाब्देच्छामत्त्वे अनाचार्य शाब्दबोधवारणाय अनाहार्यशाब्दबोधं प्रति तत्तदिछाभावानामपि हेतुत्वम्यावश्यकत्वादनका कार्य कारणभावकल्पनप्रमाणाझेदकूटप्रवेशेन प्रतिबध्यतावच्छेदकगौरवाच तदपेक्षया पृथग्योग्यताशाम हेतुतैव लघौयौ । अथ लवाप्रामाण्यज्ञानाभावविमिस योग्यताज्ञान 'भाब्दधौ हेतुगलक च सामानाधिकरणमेव वैशियं अन्यथा viSayamAbhaassaar'jjinniikhaarmaathaanaashnaa बिभाग्सम्बन्धेन योग्यताज्ञानविशेषणत्वे तत्तगयीयत्वस्य कार्यता-कारणतावच्छेदके प्रवेशप्रमङ्गागौरवापत्तेः तथाच नाहगामायामामाभावानां सामानाधिकरण्यसम्बन्झेन परस्परं विशेषण-विशध्यभावे विनिगः मनाभावाद्गुरुतरधर्मावचिनानन्तकार्यकारणभावो दुर्वारः अमामाल्यज्ञानाभावानां विशेषण-विगोव्यभावभेदेन विशिष्टबाद्धि-बाधनिवययोरनन्तप्रतिवध्य प्रतिबन्धकमावश्चानुमित्यादिस्यलासरोधेन - 'योरेव तुल्यः । न च तबाहार्यशाम्देतरत्तस्य तत्तच्छाम्दबुद्धिभेदकूट रूपस्य विशेषण-विशेष्यभावभेदेन प्रतिबध्यतावच्छेदकभेदादुगुरुतरधर्मावशिवामाप्रतिवध्य-प्रतिवन्धकभावोऽधिकः, मम तु शाम्तरखमखण्डो भेद इति नानम्मप्रतिबध्य-प्रतिबन्धकभाव इति वाच्ण्। मम परसरासंस्थानां तत्तछाब्दबुद्धिभेदकूटानां विशिष्टवुद्धिलम्य चकत्र इयमिति न्यायेन व्यामध्यवृत्तिप्रतियध्यतावच्छेदकताभ्युपग--
Page #269
--------------------------------------------------------------------------
________________ 28. Free mau भादेकत्रान्यस्याविशेषणतया विशेषण- विशेष्यभावे ferrinkAbhAvavirahAt परस्परं विशेषण - विशेष्यभावे सामानाधिकरण्यरूपवैशिष्यरैन् इतरेतर fvanigamakatvAt तव चाप्रामान्यज्ञानाभावविशिष्टयोग्यताज्ञानस्थले सामानाधिकरण्यरूपने शिष्यप्रवेशस्यावश्यकार्त् विशेषण विशेषावें विनिगमकाभावात् । तत्तच्छादबुद्धिभेदकानां विशेषणता विशेषसम्बन्धेन विशिष्टबुद्धिल्या च धेन ज्ञाननिष्ठतया सम्मन्वभेदेन व्यासज्जादृत्यवच्छेदकत्व - स्यैकस्यासम्भव इति वाच्यं । तत्तताब्द मुद्धिभेदकूटानां (1) विशिष्ठबुद्धिअर्धिकरणत्वस्य र विशेषणता विशेषसम्बन्धेन कामावृत्त्य - च्छेदकाभ्युपगमादिति चेत् । न । निश्चिंता भाकादपि यो ताज्ञानाच्छाब्दबोधो जायत एवं परन्तु तच्छादवोऽपि - |माप्रनिश्चयो जायत इत्यभ्युपगमात् श्रणमाज्ञानाभावविशिष्ट s मम कारणतावच्छेदक कीटावप्रवेशात् श्रन्या रूपकादियले श्रार्थयोग्यताज्ञानाच्छाद वोधानुपपत्तेः श्रायेओग्यतः ज्ञाने वि शेषतोऽप्रमाण्यनिश्चयस्यावश्यकलात् । किञ्च यदि निशिताप्रामा योग्यताज्ञानात्र शाब्दबोधता मासाष्यज्ञानाभावकूटयोग्यताज्ञानयोः द्वयोरेव खातन्त्र्येण दण्ड- चक्रवता न तु परस्परं विशेषण- विशेषाभाव इति विशेषण - विशेय्यभावभेदान्नामन्तकार्यकारणभावः । तव चाहार्य्यप्राब्दबोधं प्रति ततच्छब्देछा (9) कूटानामिति ga0 / 2) विशेषदर्शनाभावनिश्वयस्यावश्यकत्वादिति ga0 /
Page #270
--------------------------------------------------------------------------
________________ शब्दाखातुरोयखर्3e योग्यताबादः । मामनन्तकार्य कारणभावस्यावश्यकत्वात् । न च तवाणमनायोग्यमाज्ञानव्यक्तिकम्पनमिति वाच्यं । तस्य फलमुखत्वात् पदार्थोपस्थितेस्तात्पर्यज्ञानस्य का नियायोग्यताविषयकवायुपगमेनातिरिक्तकम्यभाभावाच । अथाहाय्यंगाब्देतरत्वं प्रतिबध्यतावचंद के न प्रवेशनीवं ऋथि n ना nir'nthni साम्लिअन् sninshm बाच्यं तथा हार्यशाब्दबोधं प्रति नत छान्देछानां अनाहार्यमा म्नि नाज्जामाना s निःअनी अलिमि मम ना गन्नकार्य-कारणभावः । एवमा हाम्यन्य दोतरराजमपि न प्रतिबध्यतावच्छेदक या हार्यत्यक्षं प्रति तत्तपत्र छानामनन्तकारणलकन्यमापतेरपि त बलाहक पतिर उन्लेगक इति च । न । समावि नकाशाद कानि विशेषण विगोय्यभावभेदेगानन्तप्रतिवध्य प्रतिबन्धकमानम्य दुर्गरला अम र योवनयोग्यताजा जय दाह-चमात्यायन तत्तदसामाजानाभानकूटयोग्यताभानयो ईगोर्वा तुला । vizva tmch|deshaavirhaannaa तासत्प्रत्यन छाविरहाणच उत्तेजकादमियामिनि स्मृतिमाधारणों नैकः प्रतिबध्य-प्रतिबन्धकमावः तथा यति शाब्दबोधा जायतामित्याद छामत्त्वे वागिश्यमान्ये यनभितामिति-स्मृत्यः 5 त्तेः शाब्दबोधो जायता मिली कामचेऽपि प्रत्यक्षात या जायनामितौचासत्वे वाधनिश्शयमचे ऽपि भादवीधापन अपि तु पादशांब्येतरविधिबुद्धियेन प्रतिवशता अआमा बामणाकवानिवयत्वेन प्रतिबन्धकता इत्येकः स्मृत्यनुमित्युपमितिमाधारणः पतिमध्य प्रतिबन्धकभावः, प्रत्यक्षं प्रति तु विशिष्ट प्रत्य चत्वेन प्रतिबंध्यता
Page #271
--------------------------------------------------------------------------
________________ तत्त्वचिन्तामणी तत्तत्प्रत्यरेछाविरहविशिष्टाग्रहीताप्रामाण्यकमाधनिश्चयत्वेन प्रतिबन्धकता एवं शाब्दबोधं प्रति तत्तच्छाब्दवेन तत्तछाब्देच्छाविरहविशिष्टाग्टहीताप्रामाण्यकवाधनिश्चयत्वेन प्रतिबन्धकतेति प्रत्यक्षमावसाधारणः प्र्तिब्ध्य्-प्र्तिब्न्ध्क्भाव्ः। तथाच शाब्दबोधं प्रति ना jaar'ir'limiy'aatiinaasaamaanghniaamaar'nl कारणत्वमपेच्न लाघवान्तद्धमावच्छिन्ने तद्धावच्छिन्नबत्त्वरूपयोग्यनाज्ञानत्वेनैव हेतु तोचिता । न च तथापि निश्चिताप्रामाण्यकयोग्यमाज्ञानत्वेनैव हेतुतया तदपेक्षया यथोक्तबाधनिश्च धाभावत्वमेव लघु अपामाण्यनिश्चयत्वस्य गुरुतरानेकपदार्यघटितत्वादिति वाच्यं । निखिताप्रामाण्यकादपि योग्यता ज्ञानाच्छाब्दबोधाभ्युपगमात् अनिचिताप्रामाण्य कल्वं न कारणतावच्छेदककोटी प्रवेशगौयमित्य कत्वात्, अनिश्चिताप्रामाण्यवत्वस्य तत्तयक्तित्वावच्छिन्नप्रतियोगिताकतत्तदप्रामाण्य मिश्चयव्यक्त्यभावकूटविशिष्टत्वरूपत्वेनानिशिताप्रामाण्यकत्वस्य कारणतावच्छेदकको टिप्रवेओऽयप्रामाण्यनिश्चयवस्थाप्रवेशाच । न चैव तत्तयत्यभावकूटप्रवेश गौरवमिति वाच्यं । तथापि तरछाब्देछाव्यत्यभावकूटम्य प्रवेगात् अभावद्दयावेशस्य निश्चयत्वप्रवेशस्थ चाधिकत्वात् बाधनिश्चयविशेषणीभूतस्याटहौताप्रामाण्यकत्लम्य बत्तदप्रामाण्यज्ञानाभावकूटरूपतया तेषां परस्परं विशेषणा विशेष्यभावभेदेन तवानन्तकार्य-कारणभावप्रमंगाध मम त केबलयोग्यताजानस्य दण्ड-चक्रन्यायेन तत्तदप्रामाण्यनिश्चयव्यक्त्यभावकूट-योग्यताज्ञानयो(1) प्रतिबन्धकतेति शाब्दबोधसाधारणो नैका प्रतिबध्य-प्रतिबन्धकभाव इति kh0|
Page #272
--------------------------------------------------------------------------
________________ * शब्दाख्थतुरोधखराडे योग्यतावादः । 25 इयोर्वा हेतुत्वेनानन्तकार्य-कारणभावविर हात् । न चैवमनुमित्यादावपि योग्यताजानस्य हेतुत्वापत्तिः प्रत्यक्ष -गाब्द तर विशिष्ट - द्धित्वावच्छिन्न प्रति. बाधनिश्चयाभावत्वेन कारणत्वमपेक्ष्ध संशयनिश्चयसाधारणविषध्ये विशेषणवाधरूपयोग्यता ज्ञानस्य हेतुल्वे लाघवात् बाधनिश्चयदशायां योग्यताज्ञानव्यतिरेकादेवानमित्यादिश्यतिरेकसम्भवादिनि वाय्। योग्यताशानं विनापि स्म तेरनुभवसिद्धतया स्मनो व्यभिचारात् पचे माध्यसन्देश-तनिश्चययोरसत्त्वेऽपि अनुमिते रिदनवावच्छिने गवयपदवाच्यत्वादिसन्देह-निश्चययोरसवेऽपि उमितेश्चानुभव मिद्धत्वाच्च । किश्चैवमाहार्यमाध्यमन्देहात्मकबाधनिश्चय भत्ते ऽप्यनुमित्यापत्तिः बाधनिश्वयानन्तरमाहार्यभाध्यमन्देहात्मकपरामदिनु भित्यापत्तिश्चेनि) भिद्धान्तानुयायिनः । * उच्छवाला मनु मुखं चन्द्र इत्यादिबाधितार्थकरूपकादौ बाधनिश्चयद्शायां मुखादौ चन्द्रादेनाभदा चयबोधः किन्तु चन्द्रादिपदस्य चन्द्रमदृशादौ लक्षणया तथैव मुखादावभेदान्धयः प्रहसमादौ कलहादिस्खलोयमिय्या भिशापवचमादौ च न शाब्दनोधोऽपि तु तत्तत्पदेभस्तत्तत्पदार्थापभ्यितो दोषजन्योमानमोविशिष्टमाक्षात्कारः तथाच शाब्दबुद्धिमाधारणविशिष्टबुद्धिमात्र प्रति बानिश्चयम्य प्रतिबन्धकला देव वहिना मिश्चतीत्यादी बाधनिश्चयदशायां नान्वययोधैति योग्यता जानस्य शाब्दधौ हेतुत्वे मानाभाव: पागिश्चयप्रतिबध्यतावच्छेदककोटौ शाब्दान्यत्वं प्रबेम्न बाधनिश्चयस्थले शाब्दयोधवारणायातिरिक्तयोग्यताज्ञानकारणलकपनायाः प्रक्षालमाद्वौति न्यायेनानुचितत्वादित्याः ।
Page #273
--------------------------------------------------------------------------
________________ चिन्तामण सेयं न स्वरूपसतौ प्रयोजिका शाब्दाभासो केस मुखं चन्द्र इत्यादिवाधितार्थकरूपकादौ बाधनिय दशायामपि सुखादौ चन्द्रादेरभेदान्वयबोधम्प्राप्यनुभव मिङ्खलाच्छाब्दबोधे वाधनिपोन प्रतिबन्धक इति सत्यमेव परन्तु योग्यताज्ञानमपि न हेतुर्मानाभावात् । न चैवं vahninAmitIyAdAaft बाघनिश्चयदशायां शान्दवीधापत्तिरिति वाच्यं । तदानी शाब्दबोधोजायत एव किन्तु तस्मिन् शाब्दबोधे उत्तरकालमप्रमात्वज्ञानमात्रे जायन हत्यभ्युपगमात् त्ववाधाहाय्यातियोग्यताज्ञानाचे तदानीं तत्र शाब्दबोधस्वष्टतात, न हि बानसमये श्रादायोग्यताज्ञानं विना न शाब्दावोध दत्यनुभवोलोकानां तथा मति श्रवयव्यतिरेकादेव योग्यताज्ञानसिद्ध मया-* बाढीजान्तरा रानुमरणप्रयासने फल्यापतेः (1) / चेममयादाअ. वाघनिश्चयप्रतिबन्धकतापत्तिः वानिशायामनुमियादिर्जायत एवं किन्तु तयामनुमित्यादिव्यक्काजामाज्ञानमानं जायत इत्यस्य सुवादिति वाच्यं । 'श्रत्यन्तामन्यपि आर्य इत्यादिना शब्दयोग्यत एव तथानुभवस्य सकन्नप्राचीनेनितवादिति प्रारिति समासः शङ्कते, 'सेयमिति. 'प्रयोजिकेति शाब्दबुद्धिमामान्य इत्यादिः, 'शब्दाभाग दतिवना वितत्यादावतिस्फुटं स्वरूपयोग्यताया तंत्रात्वादिति भावः । न भवति' सयंत्र शाब्दयो धात्पू न (9) न्तरानुप्रासत्रैकल्यातरिति sa0 /
Page #274
--------------------------------------------------------------------------
________________ भन्दायतुरीयल से योग्यतावादः । प्र्स्न्ग्गात्। तनिश्चयश्च न भवत्युपायाभावात् इति चेत् । 'n। संशय-विपर्याय-प्रमासाधारणस्य योग्यताज्ञानमावस्य कारणत्वात् । अयोग्यताज्ञानस्य प्रतिबन्धकस्य सर्वधाभावात् क्वचित्तन्निश्चयोऽपि योग्यानुपलब्ध यह घटो नास्तीति। इति श्रीगङ्गगोपाध्यायविरचिते तवचिन्तामणी शब्दाख्यतुरीयदण्डे योग्यतावादः ॥ सम्भवति, उपायाभावात् ' र्वत्र मादयोधात्पूबइ निशयमाभग्रो. विरहात्, "विपर्यय: निशक्षक यमः, 'म जिस यात्रा मा । नन, योग्यता: संपाय न कर स्यात् 'अयोग्यता नियन्य प्रतिष करत मत्वा दमात श्रा, पोरान शानोति अयोग्यताऽमशयस्येत्यर्थः, यत्र चायोग्यता निश्शयोन ते सत्र गयोधोऽपि न भवति भावः । नन माय निश्थमा यार योग्यता ज्ञानस्य तदा हेतुत्वं समावति या तमियोऽपि करिद्धर्भवति, न चैतं. कुत्रापि तन्निश्यम्यामादित्यत श्राह, वाचदिति. तन्निरायोऽपि' निरकप्रतियोगिताव सश न्यस्वरूपयोग्यता निश्चयोऽपि, यति घया घटाभाववति भूलने योग्य नुपस्नध्या दह भूतने घटो नार्दीनि लिस्दा सुख् । इति श्रीमथुरामाध-तक गौशानिरचित तवनिन्तामगिरहस्ये शब्दास्यमयदण्डरहस्य योग्यनाथदर इम्यम् ॥
Page #275
--------------------------------------------------------------------------
________________ तत्वचिन्तामणौ अथासत्तिवादः । ------- -- आत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः, मा -------------------- ... अथासत्तिवादर हस्थम् । ddhaajaaliy'aa यालि: qnl आनि निरूपयति, 'बामसियेति अग्यातियोगिनोः पदार्ययोरव्यवधानेमोपस्थितिरासत्तिरित्यर्थः, स्वात्यवदितत्वमान्धेन tattatpadAyA~pasthi-- तिमती तत्तत्पदार्थोपस्थितिन्नपदार्थ तत्पदार्थस्थामतिरिति तु फलितार्थः । म चैवमामझानासनविभाग एव व्याहतः ममालम्बमरूपपदार्थोपस्थितेरे व मर्चच शाब्दबोधोपयोगिनया गिरिभक्कममिमाम् देवदत्तनेत्यादापि शाब्दानुभवाव्यवहितपर्ववर्तिसमूहासम्बनरूपोपस्थितिमादायाव्यवधानेनोपस्थितिमत्त्वात् उपस्थितेरेकवेन व्य्व्धानास्म्भ्वात्॥ इति वाच्यं । भेदगीव्यवधानस्य पूर्योतरक्षणमाधारणम्या व प्रवेधात्, तच स्वध्वंशाधिकरणभिन्नत्वे पति यः स्वपागभावाधिकरणममयप्रागभावानधिकरणानाम्नादवच्छेदेन ख------- - -- - --- ... ... ... (11 तावत्पदन्यसम्हालम्प ने कोयस्थितळवधानाभावादिति मावः ।
Page #276
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयखरडे बासतिवादः । समवायिदेशोत्पत्तिकले भति स्वभिन्नत्वं, इत्यञ्च प्रथमं या प्रत्येकपदेभ्यः प्रत्येकपदार्थानां क्रमिकस्मृतिः मैयासत्तिः, न tvssybodhaavyvhitpuurvvrtismshaastrmbnruupopsthiti:(1)| अत एवामतिज्ञानं हेतुः प्रत्येकपदजन्यप्रत्येक्रपदापस्थितीनामाश विनाशिनीनां युगपंच्छाब्दयोधपूर्वमसम्भवेन स्व्रूपाद्धेतुत्वास्म्भ्वात्। न चैवं दण्डौ कुण्डली वासखो देवदत्त इत्यादावेज विशयक-नानाविशेषणका-. नयबोधयले श्रामत्त्यभावप्रमशः तत्र विशेषणोपस्थितेर्विशेषणामरोपस्थित्था व्यवधानादि ते वाच्यं । प्रकृतान्वयबोधाननगणो यः स्वध्वंसाधिकरणक्षणस्त भिनलम्य मान्यवधामधटकीभूतमात्यन्तदलार्थलात्, विश्:घणान्तरोपग्थितिजप न प्रकृतान्चयबुवागणः, अमनशुगत्वञ्च फन्नयलकल्यं याद गया गणश्यवधानेऽपि अन्वयबोधौनुभवसिद्धस्त लत् जण भिन्नक्षणायना नन गावकप वात् । अत एव गिरि कमियादी भकादि पदापिस्थितिक्षणो यत्र वैकपदार. णानन्तरं चिरतर विलव्यापर पदमुन्नत तक व्याधायकक्षणोऽपि चाननगुणा: तत्रालयबोधानुत्पात रिति तदभयत्र जामत्तिः । न चैवं यत्र पदोपस्थिनियंतधानेन पदार्थोपा यतिसाव्यवधानेन तत्राप्यासत्यापप्तिरिति वाच्यं । नत्पदोपमियत्यावहिततपदोपहिनिनन्यायास्तत्यदार्थोपस्थिते रयाधानेन तत्पहायपि म्यिनि: उत्पददय. जन्य तत्पदार्थयोरवयबोधे अतिरिति विवजण चात् । एवञ्च यन पदोपस्थितिरष्यवधानेन प्रदायोपरियति व्यवधानेन, यत्र वा पदार्थोपस्थितिरव्यवधानेन पदोपस्थितिश्च व्यवधानेन सत्रोभ(1) मालम्बोम्यतरे कतया स्व भन्नालाभावादिति भावः ।
Page #277
--------------------------------------------------------------------------
________________ थापि भामंभिः, किश्वकपदोपथितिजन्यपदार्थोषस्थितिरपरपदोपस्थितिश्च समूहालम्बनरूपा ततोऽपरपदार्थोपस्थितिः पदान्तरोपस्थितिश्च समूहालम्बन रूपे त्यादिक्रमेण पदार्थोपम्पितिस्तत्रैवासत्तिः, पदोपस्थिते रव्यवधानमपि पूर्वोत्तरक्षणसाधारणप्रकृताम्बयबोधानमुगुणहणघटितं बोध्यं । न चामतिभ्रमाकान्तबोध इति मने यिते स कुत्रेति वाच्यं । यत्र व्यवहितपदोपन्यितायव्यवहितत्वधीव्यवहितायां पदार्थोपस्थितावव्यवहिनौता तव तत्मभवात् । अन्येवं श्रामत्तिज्ञानम्य मान्दबोधसूत्वे वरूपरात्याः पदजन्यपदा-- पिस्थितः पृथक कारणले किमान्। न न विषणशानाध्यं विशिष्टज्ञानमिति विशेषण जागवेन तत्कारण मिति वाच्यं ! श्रासतिज्ञानस्यैव पदार्थविषयकत्येन्द्र विशेष जानवादिति चेत्, ग, सविलम्वेनापि मानधोविलम्बात् तस्यापि कहेतुत्लात् : न च नयतिरेकस्थले आमन्तिविलम्बादेव शाब्दबोधविनय दात वाछ । न ह्यामत्तिः स्वरूपमती हेतुः, किन्तु नजना शेव, तम्य नातिरेकस्यन्ते वि सम्मवादिति निर्णधकृतः । तदनन्, एकनडुपस्याप्यशति-वर्तमान योरवयबोधस्थलेऽव्याने:(1) यत्र लिप्यादिना एकदेव पदबातमनुमितं मनं वा ततः ममूहाम्लम्बनं पदार्थवर्गसमरणं जातं मचायाश्च तत्र प्रलोकपदार्थोपस्थितेरभावात् । न च तदापि क्रमिकप्रत्येकपदार्थोपस्थितिः कन्यौ यति वाच्यं । अनुभवविरोधात् प्रत्येक पदार्थोपस्थितिमन्नारेणापि दर शाब्दबोधस्यानुभविकत्वात् । किच एतस्याः स्वरूपमद्धेतत्वं स्वयमेव निराहतं क्रमिकप्रत्येकपदा (2) maMdagarbhAvyavadhAnaviziSapadajanyayadAyA~pasthita रभावादिति भावः ।
Page #278
--------------------------------------------------------------------------
________________ ...PINE पखिते पोधात. पूर्व विरविनष्टत्वात् । नायेतनमान * कारणं मानाभावात् । प्क्स्सितिज्ञ्याम्विल्म्बाच्छाब्द्बोध्किया। भानुभविकः । न च देवाददृष्टादिना पदार्थस्मती पदजन्यमानेक भावबोधोदयात् तज्ज्ञानस्यापि हेतुत्वमिति वाच्ण्। हत्या पदजन्यपदार्थोपरिखतेः स्वरूपसत्त्या हेतुत्वात नद्धमे माव्दवोधाभावात् अव्यवधानोगवैयाह । न चैतद्धमानन्तरं गादानुभवदर्शनादेव सज्ञाम हेरिति वाच्यं । म हि यत् करे यदुत्पत्तिदेव तस्कारणं, घटायर्वाहतपूर्ववर्जियावत्पदाधीमामेव घटरेतुल्लापतः । च पदजन्यपदार्थोपस्थितो अव्यवहितलाव्यवहितपदजन्यवयोः संशये अनिल्-shniskli gh यानीखाल्द्न्सीइ हेतुः तयोः प्रतिबन्धकत्वकन्यने गौरवादिनि वाध्य । सात्यादिशानसत्त्वे व्यवहितपदजनालग्रहेऽपि प्राद्धौद्र्भ्माद्भुत्प्नेरेवासिद्धेः। न चैवं व्यवहितएर कदम्यात्मकोकादौ योजनया कवितायामेवान्वयबोधो में वन्यथत्यय किं वोअमिति वाच्यं । योगमायाम्नात्पर्य्यग्राहकला, अण्व यस्य योजनां विमेव तात्पर्ययहस्तस्य न योजनापेक्षा एतेन(अन्वयप्रतियोगिपदं तदुपस्यापकपदपरं भथाच तद पम्यापकपदोपशिलाध्यवधानेन सदुपस्थापकपदोपस्थितिस्तयोरामक्तिः, न तु पदार्थोपस्थितीनामयवधानमपेतिमिति केषाञ्चिन्मतमपातं । वक्ष्यमाणान्योन्याश्रयमहानुथिनेच 11) अव्यवधानेन पदभन्यपटापस्थितेरासमिविया पान्दमोहे 21
Page #279
--------------------------------------------------------------------------
________________ -.. . m y समालम्बनपदोपस्थितिमादाय सर्वपास्या:(4) - mAvenAsabAnAsaka"vibhAgaNyAcAtApaleca न च भेदगर्भमन्यवधानं विवक्षणीयं, प्रागु दोषानुहन्ते:(2) एतज्ज्ञानस्य धरूपेण कारणले मामाभावाचा ___ओपितु अव्यवधानेमेति विशेषणे तौथा, अषयप्रतियोगिथ्र्' अनिस्सीबिल् क्लिनिक्साबिनि sur'kssaa स्मियोग्युषस्थापकचम्दपरं, तथाच नापदार्था तितापदार्थमाश्दमुखौ तपदे तत्पदास्यवधानमाभत्तिः, न तु उपस्थितीमामव्यवधार्थ विवक्षितं, मौ निचोकादौ त सिण्यादिरूपदोषविशेषादध्यवधानभ्रमेणवथकोधः । न चैनं लोकादौ योजनथायव्ययोधी न स्यात् बमा इदं व्यवधानेनोचरितमिति विशेषदर्शनेन भभासम्भवादिति वाच्। योजनयोपम्मितवाक्यान्नरादेव तान्वयदोधा न सु शोकादिनः, अव्यवधानधाननुगुणणेम भेदाभेदमाधारणं सपरसाधारणच निर्वाच्य) तेनैकलडाघुपस्थापितयोः कनि-वर्तमानखाचोरग्बोधेऽपि म काप्यमुपपत्तिरित्याः । तदप्यमत्, वच्छमाणान्योन्याचाहानुत्थितेः तात्पर्यादिडानमत्त्वेऽयवधामभानाभान्ःखि माल्किना ? .. .. (1) एकादुपस्याप्यकति-वर्तमागत्वयोरन्धरबोधस्यले व्याप्नेरियादिदोष सामादित्य्र्थ्ः। (2) शादियोधाननुगुणा वध्वंसाधिकरणान्यत्वे सति खपागभावाधिकरण समसमभावावधिकरण या पक्षादय छेदेनोत्पत्तिकावं na tu meda garbhamiti /
Page #280
--------------------------------------------------------------------------
________________ शब्दायतुरोधखये असत्तिवादः । निलीमीलीग्य्। ऋ naanaaki'nayAsta वृत्त्या पदजन्यपदार्थोपस्थितिरासत्तिः, व्यञ्च सरूपभत्येन हेतः । अतएव विसूया "श्रमत्तिस्य यद्यपि स्वरूपमत्येव प्रयोगिवत्यादि प्राभाकरोपाध्यायेमोकं । न चैतस्था अपि कारण मानाभाव इति वाच्यं । तथा पति भानयेतिवाक्यमाकर्णयतः प्रत्याशेण घटं पश्यतो घटस्य शाष्दनाधापसः घटमामयेति वाक्यमाकर्णयतः कारणतया घटपादाका भमरणवत पाकामध्य माम्दनाधापत्तेञ्च । मूसार्थस्तु 'अव्यवधानेन' वृत्तिमर्गकपदप्रकारकभानाव्यवधानेन, तामपदप्रकारकजानान्येति थावत्, . 'अन्वयप्रतियोग्यपस्थितिः' पदार्थोपस्थितिरिति । अतएव वध्यति पत्र वदजिम मनिधि पदबाव नाधे हेतु रिति, अन्यथा सदनस्थितेः । म चैव गिरि कसग्निमान देदनेनेत्यादितो गिरिरमिमान् भुकं देवदत्त न्यायम्बयोधापसिरिति वाच्य ! तथा तात्ययादियहसत्त्वे इष्टापतेः कदाचितच तथा वयबोधस्य मरेवेष्टवात् । म कक्षिआ योजनाया: कमपेक्षेति पान्न्। तात्प-- यग्रहार्थं तदुपयोग बन्युकतादिति । / lmpttlaaniy'aa enir'aamnni r'aa न्न् - बुद्धिरूपैव, तथारु गाब्दबुद्धौ जातायां सज्ञान नजाने व भाम्दबुद्धिः धामभिज्ञानस्य शाब्दधौरेतुत्वादित्यन्योन्याश्रय इत्याभार, 'मा चेति, 'नानुभवः' म गाम्दानुभवः । (1) तदपेशेतीति g.|
Page #281
--------------------------------------------------------------------------
________________ श्रेषक-कर्म-कात करणाधिकरण-क्रियादिनामिका दशानजन्यक्रमिकपदार्थस्मृतीनां न योगपचं सम्भवति पाथुतरविनाशिनां क्रमिकाणां मेलकानुपपत्तेरिति कथं तावत्पदार्थान्वयबोधः विशेषणज्ञानसाध्यत्वादि नव्यास्तु मन वृत्त्या पदजन्यपदार्थोपस्थितिरासत्तिका मा च भाब्दधौरेव तथाच तस्यामयामत्ति: कारण मापि प्राब्दबोधरूपैव सल्याच. यदि अपरामत्ति: कारणमुच्यते सदा अनवस्था फलौता क्तदान्योन्याश्रय दूत्यत आह, 'मा तौत्याः । - प्रमात् अन्वयबोधनिर्वाहकपदजन्यपदार्थोपस्थितिपरिपाटौं प्रदर्शयितमाशाते, 'प्रथेति । नयास्तु वृत्या पदधीजन्यपदार्योपस्थिनिश्चेदामत्तिस्तदा नामा- . विशेषणकस्थले) कथमन्वयाधः पदार्थोपस्थितौनामेकदाभावादित्यामते, 'प्रतीत्यानः । / 'मेस' मिल्न्ण्। न च सकलपदगोचरै कस्मरणाभावेऽपि प्रत्येकपदानुभवजमिनप्रत्येकपदार्थस्मरणचितसंस्कारभ्य एव म कसंपदार्थगोचरमेकम्मरणं सम्भवति तथार सकसपदगोचरेकरमरणपर्यन्तासुधावनं विफलमिति वा । प्रकारान्तरेण पदार्थोपस्थितेः भादोधारतत्वात् पदधानान्यलोपपत्तवे तथानुधावनात् । 'विमेंपणज्ञानसाध्यत्वादिनि 'विशेषण' पदार्थः, तदुपस्थितिमाथानादि (1) दही खली वासको चैत्र वादियो ।
Page #282
--------------------------------------------------------------------------
________________ शिवमानस्येति देत, श्रौषप्रत्येकपदानुभवजन्य संसार रमेशकाहेकदैव तावत्पदस्मृतिः तत एकदैव तावर दार्थस्मृतौ सत्यां वाक्यार्थानुभवः । न चान्यविषयक त्यर्थः, वृत्त्या पदधौजन्येत्यादिः, 'विशिष्टज्ञानस्य' शाब्दानुभवस्या, 'मेतकात्' समूहात्, 'एकदेव तावत्पदस्मृतिरिति सक्रलपदगोचरस्ममिरित्यर्थः । ननु, श्रोश प्रत्येकपदानुभवोऽपि म सम्वनि नथा हि धोत्पत्तिः, ततो द्वितीयक्षणे धत्वनिर्विकल्पकमकारोत्यसिच, अथ हतौयक्षणेऽकार-तत्त्वनिर्चिकन्यकं घत्वनिशिष्टयोः टोपत्तिर्घकारनाशय, चतुर्थक्षणे अत्वविशिष्टधीः ट-टत्वमिर्थिकन्यकमकारनाशयरमाकारोत्पत्तिश्च तदानीश्च धकारभानं . सम्भवति प्रत्यक्षं प्रति विषयस्थापि हेतृत्वात्, ताः पञ्चमक्षणे टत्वविशिष्टजा* नमकार-तत्त्वनिर्विकल्पकं टकानाः तदानों प्रायमिका कारनानं म सम्भवति प्रत्य प्रति विषयन्या पि हेतुत्वात् । ततः षष्ठक्षणे : अवविशिष्टबुद्धि कारनाषौं, तवामी टकारभानं न सम्भवति तदभावात् । तथाच कथं वर्णसमूहाताकपदगोवरग्रोचानुभवः । ma th ghulghur'isthinaadn penissaalklaar'iir'mr' buni वाञ्छ । वहिरिन्द्रियजप्रत्यचे उपनौतं विशेषणतयैव भामत इति भि- . यमेन प्रत्येकवर्णसमूहमुख्यविशेश्यकपदप्रत्यक्षस्योपनयमादया श्रावपलासम्भवात् पदप्रत्यचे प्रत्येकं सर्वस्येव वर्गस्य मुग्यविशव्यत्वात् । नव पूर्ववर्णाक्यवर्णे विशेषणतयां तत्र भामत इति वा । पूर्व वर्णेऽधवर्णविशेषणत्वनियामकम्य त्त्स्म्ब्न्ध्माभावादिति। मैवं । .
Page #283
--------------------------------------------------------------------------
________________ *सचिन्तामणे संस्कारेण नान्यत्र स्मरणमिति वाचं । बायाचानुपपत्या फलबलेन संस्काराणां परस्परसहकारेण धादिभमुदायमात्र न घटादिपदं ट-पादेरपिं चटपदखापत्तेः अपि नु अव्यवहितोत्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवटुत्तरोत्तरवर्ण एवं पदं तश्च श्रवणन दुर्यहं पूर्वपूर्ववर्णोपनयमहकारेणाव्यवहितोतरत्यसम्बन्धनोत्तरोत्तरवई विशेषणतया पूर्वपूर्ववर्णग्रहसम्भवात् । अन्दु daalaaliibaalaanishiilit मालालील्म्बन्धेन धर्श्वभवटत्यं वा घटपदावमिति । तन्न । धपट इत्यस्यापि घटपदबापत्तेरित्यलं विस्र्न्न्। 'अन्यविषयकसंस्कारेण' अन्धमावविषयकमस्कारेण, नान्यत्र स्मरण' मागविषयकम्मरणं, तदविषयकमंग्कारो न तत्स्मरणजमकरति थावत्, यथाश्रुतन्तु न भनछते धटनविषयक प्रकारेण भट - . बान्यघटविषयकमारजननात् दण्डौ गुरुष समिविशिष्ट संस्कारेण तादृशविशिष्टमारणजमनाच व्यभिचारायः(1) घट-पटविषयकप्रत्येकसंस्काराभ्याश्चम घट-पटयो: भ्मूहाल्य्न्म्म्र्न्न्मित्य्भिमान्ः। तथा भर्खच कथं समूहालम्बनकपतावत्पदार्थस्पतिः नामापदार्थगोचरसमूहम्सम्यनमस्कारस्थले तत्सम्भवेऽपि(2) प्रत्येकपदार्थमाविषयकमाभासंस्कारस्थले तदसम्भवात् इति भावः । 'फलबखे (1) वावृधसंखारस्य पुरधाम्बदगइविषयकत्वादिति भावः । 13) तन्मात्रविषयकसंखारेणैव तदन्यविषयकस्मत्यत्रमनात्ममूहालम्बन____खखारात् समूहालम्बनमन्युत्पको बाधकामावादिवि मावः । /
Page #284
--------------------------------------------------------------------------
________________ बाद्। मकामरणकल्पनात् । प्रत्येकवर्णसंस्काराणामिया अयरि - -- नेति भन सकलपदार्थगोवरेकम्मरणरूपस्य फलस्य प्रमाणसिहवेनेत्यर्थः, तदन्यथालपपत्यैवेति shessH। कपिच 'फलकल्पन इदि पाठः ना सर्वच सकलपदार्थगोचरेकम्मरणे प्रमाणमिद्धे इत्या, 'संसाराण' प्रत्येकपदार्थमाषगोचर संस्काराणामपि, 'तच' मकलपदार्थेषु, 'एकस्मरणकल्पनात्' एकस्मरणानकताकल्पमात्, इदश्च prpdyaanurshcnmaatr| वस्तुतस्त घट-पटेन्द्रियमभिकर्षाभ्यां पार्थभभामग्रस्तघट-पटसम्पूहालम्बनप्रत्यक्षात् सर्वेषामेव संस्काराणामेकदैवोहोधकलाभादार्थसमाजग्रस्ता एकदैव तावत्पदार्थरसतिरित्यपापि न किमपि बाधकं । 'प्रत्येकवर्णति, वर्णपदं पदपर, 'पदमारणे' तावत्पदम्भरणे, थथाश्रुते प्रत्येकवर्थमंस्कारेभ्य यानुपूर्ती विशेषविशिधात्मकस्य पदस्य स्म्र्न्नानुप्प्त्। मन घटपदम्मरणामन्तर घटपदार्थाम्पदयोः समूहालम्बनोपस्थितिमतः कर्मत्व-धानीपदयोः समूहालम्बनोपस्थितिस्तनोऽनुभवसामथ्या यस्तववाघट-karmavayorapathar'iiH स्म् aaliighaaghssmiaansnmaanliijinir'aaniighnyjini समूशलम्मरूपा, ततोऽनुभश्मामय्या बमवत्त्वाचटविभिष्टकम्मस्वस्थानयने न्वयबोधः. वृत्त्या पदजन्यपदार्थोपस्थितिमात्रस्य स्पत्यमुझ वमाधारणय गाब्दधौ हेतुत्वेन घट-कर्मयोः स्मरणास्य नारोऽपि भाब्दबोधात्मकविनम्यदवखनादशोपस्थितिमत्त्वेनानयने नदचयबोधे । बाधकाभावात् तत पाण्यासार्थकत्युपस्थितिस्तो घटवस्कास्वविभिटानबमय सतावषयवोध इत्याद्याकारेश प्रवासारवाक्यार्थाच
Page #285
--------------------------------------------------------------------------
________________ तवचिकामी मन्यगतिकतया प्द्म्र्न्ने। अब "यद्यदाकाशित योग्यं सन्निधानं प्रपद्यते । तेन तोनान्वितः स्वार्थः पदैरेवावगम्यते । न चैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावादिति वाच्यं । एवमपि प्रथममनन्वये हेत्वनुपन्यासात उत्तरस्य हौदं सामग्री ----------- -............... योधपूर्वकमेव महावाक्यार्थान्वयबोधसम्भवान् किं पदपदार्थसमूहासम्बनमारनेत्याशङ्कते, अथेति, स्वार्थाकाजितं सार्थयोग्यं यात मभिधानं प्रपद्यते स्वार्थीपस्थि लाव्यवधानेनोपस्थितिविषयो भवति, तेन तेनैवान्वितः स्वार्थः, "पदेरेवाभिधीयते' पदैः प्रथममनुभायते,(1) अनन्तरं महावाक्यार्थबोध इत्यन्धयः, तथान किं पदपक्षा र्थयोः ममूहालम्बनम्मरणेनेति भाव्ः। न चैवमिति, 'एवं' घटादिपदेनैकवारमवानारवाक्यार्यान्वयबुद्धिजमने, 'अभ्ययान्सरेति पुनमास्मान्महावाक्यार्थज्ञानं न स्यादित्यर्थः, 'विरम्येति, अब्द-बुद्धिकर्मणा (1) "विरम्य' एकवारं फलं जमथिला, 'व्यापाराभावात्' पुनः पलाम्मरजनकलामावादित्यर्थः, शब्दस्य अनितान्वयबोधत्वेन निरा. काशलादिति भावः । 'एवमयौति अनन्धये ऽवान्तरवाक्यार्थबोधानुत्पादे, न हि प्रयोजनकनिभिया मामग्रों कार्यं नार्जयतौति भाव्ः। 'उत्तरल्य हौति, 'उत्तरस्य' महावाक्यार्थबोधस्य, ........ ... ... ... ... ... .. . .. ------------- ---- --- --- ... (9) 'पदैरवावगम्यते' इत्यत्र 'पदैरेवाभिधीयते' इति रहस्यवसम्मत पाठः । (2) शूट ज्ञान-क्रियेत तुझयाणामित्यर्थः । /
Page #286
--------------------------------------------------------------------------
________________ शब्दाख्यतुरोयसले वास्त्तिवाद्ः। / वैकल्यं न पूर्वस्येति चेत्, अस्तु तावदेवं तथापि चरम तावत्पदार्थघटितवाक्यानुभवे उनव गतिरनन्य-------... ... .................... ... ... ... ... ......... ... - 'इदं निराकास्त्वरूपं, 'न पूर्वस्य' नावान्तरवा क्यार्थबोधस्येत्यर्थः, तथाच भुवन्मतेऽपि मामगोमवेशवा करवाक्यार्यबोधस्य दुवारतया नात्यर्याविषयान्वयबोधम्याज नमान्न निराकाङ्गत्वमित्यवग्यं खौकर-- णीयमिति भावः । प्रस्तु तावदिति, कचिदिति शेषः । 'एवमिति विनापि ममहामन्यनमारण खण्डवाकार्यवोधेद्वारा महावाक्यार्थबोधैत्यर्थः 'परममिनि सरमोर धालयमादाय कार्ट करणाधिकरणादीनां पदार्थानामन्वयवोध इत्यर्थः, पत्र मिथो विशेषण-विशेष्यभावानापनानां कर्ल करणाधिकरणादीनां चरमोपस्थितायामेकम्या मेव क्रियायामेकच द्वयमिति न्यायेनान्वयवोधमात्रेति फलितार्थ:, 'उकैव गतिरिति मम्हालम्बनपदार्थमातिरे व गतिरित्यर्थः, न हि तत्र कर्मदीनां परस्परमवान्तरान्वयबोधः सम्भनति, परस्परमयोग्यवादिति भावः । यदा नरम खण्र्3अवाक्यार्थबोयोत्तर मिकचरमपदोपस्थिति-चरमपदायापस्थित्यारनन्तरं, 'तावत्पदार्थटितवाकार्यानुभवे' सहावाक्याथबोधे, यत्र gha2 कर्मत्वयोरन्वयबोधानन्तरं मीपदार्थस्यैवोपरियतिन तु तिपदोपस्थितिम्वोधकविरहात्, नतो घट. विशिष्टकर्मत्वस्य naudhAtvartha'nvayabodhaH तदुत्तरमेव निपदोपस्थिति:(1) ततः तिपदार्थापस्थितिः तदनन्तरं महावाक्यार्थबोधस्तत्र ति तु 13) निष्णदोपस्थितिरिति ग्व्।
Page #287
--------------------------------------------------------------------------
________________ 28. areafterat कहितार्थः, 'उक्रेव गतिरिति तच खण्डवानार्यानुभवस्य परंमपदार्थोपस्थतिसमये नाशादिति भावः । पाञ्चस्तु श्रस्तु तावदेवमिति भवतु सामग्रीवशात्प्रथमं खण्डवाक्यार्थबोधस्तथापीत्यर्थः, 'परमं तावत्पदार्थघटितवाक्यार्थानुभवदूति महावाक्यार्थबोध इत्यर्थ, 'उक्तैव गतिरिति सम्हालम्बनपदपदार्थातिर्देव गतिरित्यर्थः, पदजन्यपदार्थ स्मृतेरेव शाब्दधौततया वाक्यानुभवपदार्थापति महावाक्यार्थबोधासा वात् श्रतएव सर्व्वत्र विशेष्यं विशेषणमिति न्यायेनेवोधन तु विशिष्टवैशिष्ठयविधया, पदजन्यविशेषणतावच्छेदकप्रकारक विशेषटनेरभावात् श्रतएव च "वृडा सुत्रानः शिशवः कपोता: मले एएरत् युगपत्पतन्ति । तथा हि सर्वे युगपत्पदार्थाः परस्परेणान्वथिमो भवन्ति ( " इति प्राभाकरा वदन्ति । अय पदार्थोंपस्थितेवृत्या पदजन्यपदार्थस्मृतिलेन न कारणता किन्तु स्मृति-शब्दानुभवसाधारणपदमान विशिष्टपदार्थ पस्थितित्वेनेव अस व्यापक धर्माचेऽपि निश्चिताथभिचारकत्वात् नेशिध्यक्ष वृत्तिलचणसम्पन्धेन पदार्थकारकपद जामीय-पदार्थ वि-शाब्दानुभववृत्तित समान्यतात्मक -- न्यताविशेषसम्बन्धेन तेन पदलामजन्यानुमितिरूपपदार्थोपस्थितैः, अन्त्र सम्बन्धितया घटादिपदजन्याकाशस्मृतेश्व न शाब्दबोधहेतुत्वं तत्तन्यतानामननुगमेऽपि मम्बन्धविधयैव प्रवेशाददोषः । (9) बज्जा युवानः शिवः कपोतः पतन्ति मर्चे युगपद्यथा च । खले तथामी सहिताः पदार्थाः परस्परेयान्वयिनो भवन्तौति ga0 /
Page #288
--------------------------------------------------------------------------
________________ . शब्दाखातुरीयखडे धासक्तिवादः । इत्यच खाक्यार्थबोधात्मकपदार्थोपस्थितितोऽपि महावाक्या.. बोधे बाधकाभावः, तस्या अपि तादृशजन्यतासम्बन्धेन पद शानविभिधत्वादिति चेत्, न, शाम्दानुभवमिष्ठजन्यतायाः कारणतापछेदकघटकत्वे गौरवात्, स्पतिमिष्ठजन्यतामात्रमन्वन्धेन पदानविशिष्ठ- . पदार्थस्मतित्वेन तामजन्यतामाचमम्बन्धन पदनानविशिष्ट पदार्थोपस्थितिलेज वा लाघवाद्वेतुत्वानिश्चिताव्यभिचार करूपस्थागुस्तायामेव मन्दिग्धव्यभिचाररूपेण कारणरकनपनाभावात् । वस्तुतस्तु पदशानविशिष्टपदार्थस्म तिवादिकमपि न प्रवेसने परन्तु विनक्षणतन्तदर्धविषयकलेनैव तत्तदविषयकशाप्दलावच्छिन्नं प्रति हे. सता, वैलक्षणयञ्च पद जन्यपदास्मतिनिट प्राब्दबुद्धिमामान्यजनकःतावच्छेदकतथा पजन्य-तत्तत्यदाय स्टनिनिः-तत्तापदार्थशाब्दबुजिनकतावच्छेदकतथा वा लाधना मिशः सनित्वयाप्यो जातिविशेषः । स्मृति-गादानभवमाधारपदापस्थिनिमावस्य तत्वे ऽच न वैजायेन हेतुत्वसवः स्वादिलाभ्यां भाइयोपत्तेः । म च तवापि वारंयम हेतुत्वं सत्र पदजन्यपदार्थमृतायुद्धोधकारवशादच्छङ्खलपदार्थान्तरस्यापि भान तन तापदार्थम्यापि . घाब्दबोधापत्तिः आतेरांशिकत्वाभावादिति वाच्यं । पादयोधोपपायकपदजन्यपदार्थस्मतायुकृशन्नपदार्थान्तरभाने मानाभाशदिति * प्रातः । तदमत्, अस्तु साधवात् पर्वच पदार्थस्म तेरेव गाम्दधौहेतुत्वं तथापि विशेष्ये विशेषणमिति न्याय नेव शाब्दयोधी न तु विशिष्टवैशियविधयेत्युक्रमयुक्रमेव, यत्र हि खण्डवाक्यार्थबोधोत्सरं ममूहासंमानपढार्थ म तिः नवार्थसमाजग्रम्सम्य विशिष्ट-- .
Page #289
--------------------------------------------------------------------------
________________ तत्वचिन्तामणे गतिकत्वात् । अब वदन्ति, सन्निधिन पदजन्यैवान्धयबोधहेतुः हारमित्यादौ अध्याहतेनापि पिधानादिना अन्वयबोधदर्शनात् । न च पिधेहौति शब्द एवा... ----- -- . . .----------- वैपिश्यविधया महावाकार्थ शाब्दबोधस्य दुरित्वात् खण्डवाक्यार्थवोधात्मकस्यैव विशेषणातावच्छदकप्रकारकनिश्चयस्य मत्त्वात् । न हि सामान्तो विशिध्वैशिशबुद्धित्वावच्छिन्नं प्रति vizeSaNatAva'chedakaprakArakanizyasya हेत्तायामपि स्मलित्वं तन्त्रमिति कृतं विस्तरे । 'अर्च वदन्नौति, प्राभाकरा इति शेषः । 'मम्मिधिः' पदार्थीपस्थितिः. तछाब्दसुद्धौ पैदजन्यैव तदुपस्यि निर्न हेरिति फलितार्थः, किन्तु तदुपस्थितिमात्र नवयप्रतियोग्युपस्यापकथाकिञ्चित्पदज्ञानञ्चेति भावः । अन्यथा पदमावानोऽप्युचवलपदार्थोपस्थितिमादायान्त्रयबोधापत्तेः, 'अध्याहतेनागोति पदज्ञानं विना मनापौत्यर्थः, 'अन्वयबोधदर्शनादिति, तथाच किं मकलपदगोचरस्मरणनेति भावः । वसुतस्तु तथाच कथार. वृत्त्या पदान्यपदार्थोपस्थितिरामत्तिरिति भावः । अत्र शब्दज्ञानान्यधटोपरियतित्वं घट गाब्द जिनकतावच्छेदकन्न वेत्यादिविप्रतिपत्तिः । यद्दा घटमुख्य विशेष्यकशाब्दबोधावं घटवृत्ततया शब्दज्ञानान्यत्व (1) 'अन्यथा' यन्वयप्रतियोग्यपस्थावकयत्किञ्चित्यद ज्ञामागपेक्षतदुपस्थि तिमात्रम्य हेतुत्वे इत्यर्थः । (2) पत्र व्यभिचारादित्यादिः ।
Page #290
--------------------------------------------------------------------------
________________ शब्दावतुरौयखण्ड अआसत्तवादः । 10 ध्याहियते, अनुपयोगात् । अर्थस्यैवान्वयप्रतियोगित्वेनोपयोगित्वात् अआवश्यकत्वाच्च । अर्थापत्तेरुपपादकविषयत्वात् । न च शब्दमात्रमुपपादक, अपि व्याप्यं म वेत्यादि विप्रतिपत्तिः, तेन न्यायनयेनापि जातिविशेष- - स्दैव जनकतावच्छेदकतया पदजानजन्यत्वादेर्जनकतावच्छेदककोटावप्रवेशेऽपि न चतिः । श्रचापि विधिको टिनैयायिकानां निषेध-- कोटिरर्थाध्या हारवादिनां प्राभाकराणां, nyAyana'dhi घटवत्तपदज्ञानं विनापि घटस्य भंसर्गविधया सानादावारणाय विशेष्यतात्वेनोपादान, घटनिवृत्तिआनं विनापि द्रव्यपदादिना लनणा-- या घप्रकारेपा घटवतो बोधनानण्येति, यदि घ ट्रालादिक पेग पटादौ प्रक्रिग्रहादेव स्नाभाशालम हकारेण द्रव्यादिपदायमादिरूपेण घटादेनिमभ्युपगम्यते तदा तु लाघवज्ञानाजन्यये नापि शाब्दबोधी विशेष इति दिक् । 'न चेति, तनि शेषः, 'अध्याहियते' समयंते, 'अनुपयोगात्' प्रयोजनकत्वात्,(2तथा च पादस्मनो मानाभाव इति भावः । 'अन्वयातियो गित्वेन' अन्वयनोधविषयत्वेन, तदुपस्थिते रेवेति यः, अपिस्थितिद्वारा तस्याप्यपयोगित्वमस्त्येवेत्यन गयादाह,(2) 'श्रावश्यकेति पिधनिन्दोपस्थिति कल्पयित्वापि पिधानरूपपदार्थोपस्थितिकल्पनम्या कत्वाञ्चेत्यर्थः । हेत्वभरमाह, 'अर्थापत्तेरिति 'अर्थापत्तः' अनुपक्तिकरणकार्यापत्तेः, 'उपपादकविषयकत्वात्' भाचादपपादकमानविषयकत्वात्, तथाधाम्य (1) निष्पयोजनकत्वादिति ख, ग । (2) इत्य खरसादाहेति ग. .
Page #291
--------------------------------------------------------------------------
________________ चिताम 205 तु तदर्थः, अवश्य करण्यार्थ साहचर्येण देववशसम्पन्नशब्दस्मृतेरन्यथासिवेः, अन्यथा पदबोधितस्यैवार्थस्यागेएत पिधानोपस्थापकपदोपस्थिति विना दारमिति वाक्यात् विधानशाब्दबुद्धिरनुपपचेत्यनुपपत्तिकरणकार्थापत्यै विधेतिशब्दपस्थितिः कल्पनीया, तच न सम्भवति श्रर्थापत्तः माचादुपपादकभा* विषयकत्वनियमादिति भावः । इदमापाततः, एवं सति दिवाभोजिनो देवदत्तस्य पौनत्वान्यथानुपपत्या रात्रिभोजत्वमपि न सिद्धांत भोजना माचात्पौनवानुपपादकत्वादिति ध्येयं । 'शब्दमात्रं पिधानोपस्थापकशब्दपस्थितिः, 'उपपादक' भाचादुपपाद कं, 'तदर्थः' तदर्थोपस्थितिः । वतु N यत्र दैववशेन मन्दर ने वार्थति त यदि पिधानप्राब्दद्धिवावनिं प्रति शब्दज्ञानविशिष्ट विधानोपस्थिविजेत कारण कुत्रं तदान्यचापि तद् पस्थापकदोपस्थितिरभ्वं कल्पनीयेत्यत श्राह श्रवस्य कल्प्येति पिधानान्दबुद्धिवानं प्रति कारणतावच्छेदकले माग्यं कल्पनौयेत्यर्थ:, () 'अर्थमाह श्रयेओपस्थितित्वस्य जन्यतामन्त्रन्देन सहचरितत्वेनेत्यर्थः, 'अन्यथासिद्धेरिति जन्यतासम्बन्धेनान्यथासिद्धिनिरूपकलादित्यर्थः, तथाच तवापि शब्दज्ञानविशिष्टपिधानो पस्थिमित्वेन (9) कारणत्वमिति भावः । 'अन्यथेति श्रत्यन्यथा विद्य . freekale त्यर्थः पदद्बोधितम्येवेति पदजन्यपिधानाद्युपस्थिति * (1) शब्दज्ञानविशिष्ट विधानोपस्थितिलेन कारयतावच्छेदकत्वेनाविश्य hearted iti ga0 / (9) dAnaviziSTapadArthopasthititveneti ga0 /
Page #292
--------------------------------------------------------------------------
________________ 'मम्दाण्यतुरोधखले चास्त्तिवाद्ः। 3.3 न्वयबोधकत्वमिति नियमशक्तिकल्पनापतेः । स्वार्थान्वयपरत्वाच्छब्दानां हारमिति न पिधानान्वयबोधक त्वेनैवान्वयवोधजनकत्वमित्यर्थः, 'नियमेति गुरुधर्मेण नियम के कारणतायाः कल्पनापनेरित्यर्थः, गुरुधर्माम्य कारणवच्छेदकत्वकस्पनाएतेरिति तु फलितार्थः । .. __केचित्त ना यत्र दैववशेन पदार्थयोरुभयोरेवोपरियतिस्तच यदि पिधानगाब्दबुद्धिवावच्छिवं प्रति विधानोपमापकपदोपस्थितेः * कारणावं कृतं तदान्यायि तदुपरदापकशब्दोपस्थितिरवश्यं कल्पमौययत श्राह, 'अबकरोनि विधान शाब्दत्वावविन प्रति हेतुबेनावश्यकल्प्येतार्थः, 'अर्थ:' विधानोपस्थितिः । * तयार तचापि पिधानोपस्थापकपदोपाय तो कार पामिति भावः । 'अन्यथे त्यस्थ विवरण 'पदको धितम्य ति, 'अन्वषयोधकत्वं' अन्वयबोधविषयत्वं, तौति इति स्वीकार रत्यर्थः, 'नियमे ति, नियमः' विशेषधर्मः, पदजन्यपदार्थोपस्थितिल भिनि यावा, हैन : कारणतायाः कल्ला नापतेरित्यर्थः । न नापत्तिः, गौरवादिति भाव इत्याधः । तदमत्, 'अवश्यकत्येत्यादेनचित्यादिना वन्यमाणेन पौनसत्यापत्तेः । पाकने, 'वार्थलि, 'स्वार्यान्वयपरत्वात् प्रत्युपस्या पितार्थमाचावययोधजनकल्म) खानुपश्यापिनार्थशक्रपदज्ञानं विना स्वाभुपम्यापिमार्थबुद्धाजनकल्लादिति यावत्, लच्छपदज्ञानस्य ताब्दयुद्धौ हेतुत्लादिति भाव्ः। 'न विधाने नि पिधान राक्रपरजानं विमान (1) प्रलयोपस्थापितमुख्यार्थमात्रान्वयवोधनमकत्वादिति छ ।
Page #293
--------------------------------------------------------------------------
________________ SHREE W W .X... पपत्या अध्याहते तावात् । कथं तोदक पस्तीत्या समभिव्याहतमाचान्वयः कलायादेरधि मृतवात् इति चेत् । न । तात्पर्यनियमादित्यवेहि यापरः शब्दः स हिं शब्दार्थः, अन्यथा तवापि दैववसमतकलायपदोपस्थापितेनान्वयबोधः स्यात् अर्य देवदत्त दनमित्यादिवाक्ये क्रियापदाध्याहाराभाबैन करनभिधानात् वतीया स्यात् इति चेत् । न । अनितान्वयबोधवेन निराकाङ्क्षत्वात्, अस्मन्मते तु श्रुतपदे अआकासादिविरहेऽपि म शतिः अध्याचतपदे एवाकाझामत्त्वादिति भावः । 'श्रुतार्यान्वयानुपपत्येति तात्पर्याविषपउभताम्चयबोधानुपपत्त्येत्यर्थः, 'तात्पर्धात्' श्राकाशामत्त्वात् । 'कथं तौ ति याच्छालपदार्थो पस्थिनिरपि हेतुरित्यर्थः, 'ममभिध्याहतेति ucchRGkhalakalAyAdhu'pasthitidazAyAmapi ममभिन्याइतमात्रावय इत्यर्थः, 'तात्पर्य्यमिय. मान' तात्पर्य ज्ञानस्य नियामकलात्, 'थत् परः' यतात्पर्यका, भन्दा गब्दजन्यज्ञानविषयः, 'अन्यथा' तात्पर्यशामस्थानियामका तथापौति, श्रोदर्म पत्तीत्यति शेषः, 'दैववायपोति दैववायतेत्यर्थः, कचित् नथैव पाठः, 'उपस्थापितेन' कसायन, अभिधानादिति श्राख्यातादिना प्रबोधनादित्यर्थः, 'हतीति, 51) दैववशसम्पनकबायपदोस्थापितकान्धयबोध इति ख.....
Page #294
--------------------------------------------------------------------------
________________ मिन. INHER 1 2 : 11 | नागपा. AN अध्यातिपचतिपदैनापि तुरनभिधानात, कान संस्थाभिहितेति चेत् । न । देवदत्तस्य पाक इत्यचापि मृतीयापा, तात्पर्यतस्तत्र व्यवस्थेति चेत्, तुल्यं । न* ___.......... कदाख्याताभ्यामनभिहिते(1) कर्तरि सोयाभिधामादिमि भावः । 'अध्याहतेति पाख्यातस्य सतावेव शकेरिति भावः । 'कर्जमोति, तथस्वामभिहिते कसरौत्यधिकारसूत्रस्य सदाख्यातान्यां कर्सतहतमयान्तरानभिधाने कर्तरि बतायेति निष्कृष्टोऽर्थ इति भावः । , अन्यतरत्वेनोपादामादेव देवदतः पाचक इत्यादौ वुणप्रत्ययादिमा कर्तृगसमक्याभिधानेऽपि न रतीया कर्तुरेवाभिधानादिति ध्येया। 'देवदास्येति, अन धा कर्तुस्तगतमयायामान भिधानादिनि भाव्ः। ननु अनभिहिताधिकारीयत्तौथा विधायिका मतिरेतदनिरिकस्थतपरा धादिवयोगे प्छ्यास्मृतौयाप्वाद्क्त्वात्। न । तथापि देवदत्तम्ब पाक इत्यर्थ योधनौये यत्र देवदत्तस्येतिमाषमुश्चरितं तत्र बतौयापवादकक्ष योगाभावादाख्यान-शयां कर्तृ-तगतमहामभिधानाच बीयापत्तिरिति वाच्यं । तथापि प्रान्नपाका- / दिपदस्य बारभिप्रायविषयतया तदतिरिक्रमातस्यैव बनौयावि-:. धायकसूरविषयलादित्यत पाप, तात्पर्यत पति पतीयाविधायक- .. समतात्पर्वत इत्यर्थः, 'दुग्धमिति देवदत्तश पाक इत्याचतिरि , (9) बदायालाद्यन्यतमेनागमिक्षित इति 20 / .. ( इति भाव इति क..
Page #295
--------------------------------------------------------------------------
________________ 300 सवचिन्तामयी हार पिधेहोत्यादौ पिधानशब्दानुभके पिधानोपस्थापकपदत्वेन जनकत्वमिति चेत् । न । अन्वयप्रतियोग्युपस्थापकपदत्वेन जनकत्वात् न तु तदुपस्थापकयावत्पदत्वेन गौर्वात्। एवं पिधानाम्बयबोधिपि । कम्वले यध कर्तृ-तगतममान्यतराभिधायकष्टदाख्याताम्माक्रियापदं बारभिप्रेतं तब न हतौया यत्र तु म नदभिक्षायकलदाख्यातान्त-- क्रियापदं बंकरभिप्रेतं का हतीयेति वैयाकरणस्मतेफात्यदिव देवदत्त श्रोदनमित्यादौ न हतौया तत्र पतिपदस्य कुरभिप्रेत लात् । न चैवं शब्दाधाहारः सिद्धोत एवेति वाच्यं । पदं त्य वारभिप्रेतवेऽपि श्रोचा तदनध्याहारादिनि मावः । अमयपनियोगौति पिधानावधानियोगौत्यर्थः, तटस्थगवां निराकरोति, 'न विति. 'सदुपस्थापति पिधानाम्वथतियोंग्युपशापयेत्यर्थः, 'गौरवादित्युपलक्षमा, गवत्यदस्य कुचाइसम्भवायपि द्रष्टव्यं । एवं तादृश पदं, पिधानावयप्रतियोग्युपस्यापकपदमिति धावत्, 'पिधाभा लीगीति abishbaalaaghr'iigii, नाबि पिधानाश्वयप्रतियोग्युपस्थापकपदम् दारमित्यस्येव सानादिति भाव मनु लाघवान् सदुपस्थापकपदवेम ताब्दबुद्धिवेन हेतु-केतुमहावी पदं तदन्वयप्रतियोग्युपश्चापकपदोन गौरवादित्यत पार, 'अन्धथेति तदन्षयबोधं प्रति तदुपस्थापकपदत्वेनेव कारणवे ऽरत्यर्षः, 'गौणेति गौण-बालएइकस्खले अश्वयबोधाभावस्परित्यर्थः, 'तयो गौण-साक्षणिकपदयोः, 'अननुभावकालात' पदार्थानुपचापकालात,
Page #296
--------------------------------------------------------------------------
________________ खार अन्यथा गौष-साक्षणिकमोरचयबोधों न स्यात् तयार र्न्नुभाव्क्लादिति। प्रवाहादिरूपणक्योपस्थितिरेव लध्यस्मारिका न तु लाचाणिकपदोपस्थितिरिति प्राचीनसिद्धान्तादिति भावः । तदर्थमाध्याहारपूर्वपधनिष्कर्षः, तच्छाब्दबुद्धौ पदजन्येव तदुपस्थिति तरिति न नियमः नछाम्दबुद्धौ पदज्ञानविशिष्टतदुपस्थितिवेन विजातीयतद्विषयकत्वेन वा हेतुत्वकल्पनामपेक्ष्य साघवेन तदुपस्थितियन हेतुत्यौचिस्यात् पदज्ञानविशिष्टत्वाप्रवेशादतिरिकजातिकल्पनाविरहाच दारमित्यादौ अध्याहतेनापि पिधामादिना अवयमोधर्मबेन तथा कार्यकारणभावे व्यभिचारश्च । म च तत्रापि पिंधेहिपद एवाध्याष्ट्रियत इति वाच्यं । गौरवामानाभावाञ्च । नर पिधानशाब्दबुद्धिं प्रति भक्ति-लसणान्यतरसम्बन्धेन(5 vidhAnasndhaay'unnaajjaaliy'bihmgaasl इन्का पिधेशिशब्दम्पतिरावशकौति वाच्यं । नाशकार्य-कारणभावे मानाभावात् । न चैवमोदनं पचतीत्युक्त कारणतया मारितस्य भाकामस्य प्रत्यक्षादिनोपस्थितस्य कलायादेवान्वयबोधापत्तिरिनि वाच्ण्। मति तात्पर्यायहे इष्टापत्तः, अन्यथा तवापि श्रोदनं पचतीथुक देववनसतकलायपदोपस्थितेन कलाबेनापथबोधस्य दुबारलादिति दिक् । (9) इविक्षयतबन्धेनेति sva0, ga0 /
Page #297
--------------------------------------------------------------------------
________________ इति श्रीमहोपाध्यायविरचित लापतामणी शब्दाख्यतरीयखण्डे भासत्तिपादपूर्वपक्षः ॥ इति ओमपुरामाध-तर्कवागमविरपि तस्वचिन्तामणिराये .. भातभिवादपूर्वपक्षरहस्सम् ॥ ..
Page #298
--------------------------------------------------------------------------
________________ "अवास्त्तिवाद्सिहोला। उच्यते, क्रियाप्रदोषस्थापिता क्रिया, कारकपदोपस्थापितच कारकं परस्परमांकाङ्गति न तूपस्थिति. मा अन्यथा दारं कर्मता पिधेहि हारं पिधानं कृतिरित्यचापि क्रिया:कर्माध्याहार इयान्वयबोधप्रसार .........." ___ * प्रथामत्तिवादसिद्भामरहस्यम् । * 'क्रियापदेति धातुपदेत्यर्थः, 'क्रिया पिधानादि, 'कारपदेति प्रमादिपत्यथः, 'कारक' कर्मत्वादि. 'भाकाश्मीति परस्परं शादेशाविषयो भवतीत्यर्थः, 'अन्यथेति यथाकथञ्चिदुपस्थितक्रियादिमावस्यैव परस्परं प्राब्देछाविषयत्वे इत्यर्थः, "क्रिया-कांध्याहार वेति क्रिया-कर्मवरूपाध्याहार वेलार्थः,15) उच्च पदमारितपदार्थ जिज्ञासा आकाक्षेत्याचार्य्यमतेन, नव्धन स कर्मचादिविशेषकाधेयतासमर्गकदारप्रकारकशाब्दबोधे बारमियानुपूर्वोविशेषस्य कतिविशेष्यकानुकूम्बलसंसर्गकपिधामप्रकारकशाम्दबोधे । पिगौत्यामुपूर्तीविशेषस्य श्राकासात्वमावश्यकम्, अन्यथा हार कर्मक पिधेशि बार पिधानं कतिरित्यचापि नावृषालयकोषापो ------------ ---- (2) बिया-कम्मरूपाध्याहार वत्वर्थ इसिखा।
Page #299
--------------------------------------------------------------------------
________________ 4+रेके... प्रियायाः कर्मणश्चीपस्थितेतुत्यत्वात् । रवंविधपदोपस्थापिते परस्यरमाकामा नास्तीति चेत, नाकाशायां पदविशेषोपस्थापितत्वं तन न तूपस्थितिमात्र, अर्थविशेषेऽसाधुत्वान्नाचान्वयबोध इति चेत्, न, पिधे. नौति पदं विना हारमित्यस्याप्यसाधुत्वात तदर्थयोगे साधुत्वस्य तुल्यत्वात् साधुत्वज्ञान यान्वयबोधे ...----.... रिति केवलं पिधेशीयुक्तौ दारमित्यस्य केवल द्वारमित्युक्तौ पिधेषिपदस्याभ्याचार आवश्यक इति ध्येयं ! "एवं विधेति द्वारं कर्मसेत्यादिपदेत्यर्थः, 'श्राकाङ्क्षा' शाब्दबोधेच्छा, 'भाकाक्षायां' परस्परं भार्बोधेछायां। ननु द्वारं कर्मवमित्यादौ भेदान्वयबोधे अमाधुबज्ञानमेव प्रतिबन्धकमित्याशङ्कते, 'अर्थविशेषे अमाधुत्वादिति द्वारं कत्वमित्यादौ भेदान्वयवोधे असाधुलादित्यर्थः, सत्रामाधुत्वञ्च तदामकतथा पाणिन्यायभिप्रेतत्वं, 'साधुवादिति क्रिया-कम्मेभावेनापथबुद्यनमकनया पाणिन्याद्यभिप्रेतत्लादित्यर्थः । ननु माधुत्वस्य(1) फलोयतया यवान्वयनोधी म दृश्यते तत्रैवामाधुत्वं कल्यते, म छि बारमित्यव पिधेक्षिपदं विना माग्वयबोध इत्युभयमिकमित्याचे. राह,(2) 'माधुलज्ञानस्येलि मिरकामाधुत्वाभावज्ञानस्येत्यर्थः, तथा जनकीभूतं शामं विघटयत एव ज्ञानस्य प्रतिबन्धकतया नामाधुव- . (9) बसाधुत्वस्येति g। - (2) इत्यनुभवमिडमिन्यसवेराहेति s.|
Page #300
--------------------------------------------------------------------------
________________ अआम्दाख्यातुरोपखले bhaavshivaadH। प्रयोजकावाच्च गौरवादप,शादप्यन्वयबोधाचन चालासंसर्गामहः, बाधकाभावात् । तस्मात् क्रिया, जान प्रतिबन्धकमिति भाव:(1) / गौरबेणान्ययासिद्धिमुक्का स्थभिभारमप्याच, 'अपभ्रंशादपोति माधुत्वेगाभायमानादपोत्यर्थः, 'अ'. अपभ्रंशस्थले; 'बाधकाभावादिति संमर्गग्राहे बाधकामावादित्यर्थः, माधुत्व जामस्य 9) हेतुबामिद्धेरिति भावः । ननु दार' कीत्वं पिधेहि द्वारं पिधानं कृतिरित्यादावेकदेशनिराकाङ्गस्यले क्रिया* कर्मभावेनान्वयबोधे इष्टापत्तिः सत्येक देशमाकाङ्गत्ये अषयप्रतियोग्यन्तरस्य यथाकश्चिदुपस्थितेरेव शाब्दधौधेतुत्वान्धुपगमेन प्रत्यक्षामुमानादिना तदुपखितिवनिराकाक्षपदभन्योपस्थितेरपि शाब्दबोधे बाधवाभावात् । न चानुभवविरोध इति वाच्यं । तथा मति पदजन्यपदार्थोपभ्यिक्षि विना : नान्यबोध इत्यमुभवादेव.. . . शब्दाध्याहारभिद्या विवादपर्याप्नेः । न चैवं क्लीत्यादिविशेषकपिधानादिप्रकारकाम्वयबोधे पिधेतीत्याद्यानुपृथ्वौं विशेषात्मकाकाझालामस्य छेतत्वमु पेयते न पा, प्राधे अर्थाध्याहारस्थले एकदेश. मिराकाङ्क्षस्थले च व्यभिचारः, अनये दारं कर्मत्वं पिधान कामरिवानि निराकाङ्गस्थलेऽपि द्वारकर्मकपिधानानुकुलकतिमानि ....... ......... ( angg yaay' absthaan d shaandhaa mnish mi . alagakobhUta zAnavighaTakatayeti bhAvaH / FM .. '
Page #301
--------------------------------------------------------------------------
________________ पदस्य कारकपदेन कारकपदस्य क्रियापदेन सहास्वयबोधकत्वं न त्वेकं विमाऽपरस्य । अपि च स-------- . . . . . ------- ----- ..... ----- - ------- ----------------------- त्यायपथवोधापत्तिः अर्थोपस्थिते स्तुल्यलादिति वाच्यं । तत्तदानुपूर्वी विशेषात काकाहानिश्चयस्य स्वायभितोत्तरवर्ति-तादृशतादृशान्यमबुद्धिं प्रत्येव हेतुतथा व्यभिचाराभावान् अर्थाध्याक्षारादिस्यत्रीया यथयोधस्य तदव्याधितोत्तरवर्तिवाभावात् । न चैवं मर्मनिराकास्य लेऽपि प्राध्या हारादिस्य सावत् द्वारका कपिधानासुकूलङ्गनिमामित्यम्वाधापतिर्दधारे बोल वाच्यं । धारकर्मकपिधा. भानुकूलकतिमानित्यवथयोधो हि विविधः, द्वारभिन्याचानुपूर्वोनिश्चयाच्यवहितोसरवर्शितारप्रकार क-कसल्यविशेशकावयबोधवाश्रा: bighr'iishlaahumuuliipikaaghsthiniikaar'shi-बिभाग्स्न्धानिस्सिमाफाज्जालीघ्ल्। निबिह्ब्ली: खाद्य् म्न्त्र्तरविशेषमामयौविरहादेव मनिराकाङ्गस्थले म तादृशाश्वयबोधः । एतेम(2) यथाकथञ्चित्पदापस्थितिमानस्य हेतुले प्रतियोग्यपस्यापकपदमाचाश्रवणेऽपि यत्किञ्चिवर्णज्ञानदमाया गुरुकृञ्जन्मपदार्थाएखितिमानाकाम्दबोधप्रसङ्गः नथाल भट्टमता विशेषः । न च सदवयप्रतियोग्युपश्चापकपदवेन शेततया न त्नाव्बोध्....| ब्याथा smpsnishiishilaamnaasnimgnyj (9) सदगव्यवहितोत्तरवर्तित्वादिति sva0, यः । (2) उमाविशेषतामग्रउसहकारविवक्षनेत्यर्थः ।
Page #302
--------------------------------------------------------------------------
________________ शब्दाख्यतुरौवत्खण्डे ज्यासत्तिवादः । क्रियापदयोगं बिना दितीयानुपपत्तिः, न सर्वेआर्थयोगे द्वितीया, घट श्रानयनं kRtirityacAfe featurpatteH तथाच पुष्येभ्य इत्यच स्पृहयत्ति *) चला मतदानापेचया गुरुत्वाचेत्यपि निरस्तं । तत्रापि विशेषसामग्री विरहादेव शाब्दबोधाभावोपपत्तेरिताखरमादाय, 'अपि चेति । चिन्तु मनु पदस्मारितपदार्थजिज्ञासा नाकाज्ञा निशानीरपि शाब्दबोधात् माण्यानुपूर्वी विशेषः तस्यामनुगततचा अना कार्यकारणभावापतेः, किन्तु घटः कत्वभित्यादिपद विशेषाअन्यपदार्थोस्थितिरेवाकाङ्क्षा मा चार्थाभ्याहारस्थलेऽप्यस्ति नास्ति सनिराकाङ्गस्यले एकदेशनिराकाङ्क्षस्थले चेति न तत्राम्बयं-. बोधः किं पदाध्याहारेणेत्यस्वराह, 'अपि शेतीत्याङ्गः । तदभत् भेदबूटान (1) विशेषणविशेष्यभाये विनिगमनाविरहेणानन्तकार्थकारणभावापत्तेः श्रन्वयप्रतियोग्युपस्थापक पदमा चाश्रवणेऽपि पदाचेपिस्थितिमात्राच्छाब्दबोधस्य दुर्वारत्वाच तदन्नधप्रतियोग्युपन्नापकपदत्वेन हेतुतस्य उकमेव वशुमशकावादिति ध्येयम् । कथापट्योगं विनेति सकर्मक क्रियापदे कवाक्यताभिप्रायविषयत्वं विनेत्यर्थः, 'द्वितौयानुपपत्तिरिति द्वितीयायाः साधुलानुपपतिरिक्तार्थ: (1) पाणिनि- चान्द्राद्यनुशासनकर्टभिचैव निर्णोतमादि ' (1) पदविशेषाजन्येवानामतभेदष्टानामित्यर्थः । (9) राति अन्कक्रियापदम कारे स्वार्थबोधकत्वं ।
Page #303
--------------------------------------------------------------------------
________________ चिन्तामणी 1 पदाध्याहारं विना चतुर्थ्यनुपपत्तिः । यदि स्पृहयतिपदार्थयोगे चतुर्थी तदा पुष्यमिच्छतीत्यचापि स्यात् - स्पृहयतीच्छतिपदयोरेकार्थत्वात् । श्रथ साधुत्वार्थ हारं पुष्येभ्य इत्यच पहि-स्पृहयतिपदाध्याहारोऽनुमन्यते बोधार्थ तस्वान्नयप्रतियोगि विज्ञानादेओरिति चेत् तर्हि कियापयोगं विना न कारकविभक्तिः, कार कपयोगं विना न तदन्वययोग्यं क्रियापदमिति केवलकारकपदे क्रियापदाध्याहारः, केवल कियायाश्च कारकपदाध्याहारः साधुत्वार्थमावश्यक इति तज्जन्योपस्थितिरन्वयबोधोपथिको तस्मान 316 " ति भावः । मातृत्व धर्मविशेषजनक जनकवं वा 'क्रियापदाययोग इति वस्तुगत्य मकर्मक क्रियापदस्त योऽसादविनस्वार्थवाचकत्वाभिप्रायविषयत्व एवेत्यर्थः, 'द्वितीयेति, माध्वीति द्वितीयापतेः द्वितीयायाः माधुलापत्ते, 'चतुर्थनुपपतिरिति कपरचतुर्थ्याः माधुयानुपपत्तिरित्यर्थः, 'चतुर्थी' कत्वपरवतुर्थी, साध्वीति शेषः । 'साधुलार्थमिति द्वितीयादेः माधुखार्थमित्यर्थः कारकविभक्तिरिति साध्वीति शेषः, 'तज्जन्योपस्थितिरिति दार (9) सकर्मक क्रियापद सहारे स्वार्थबोधरूपाद्वितीयाया उक्तत्वादित्यर्थः ।
Page #304
--------------------------------------------------------------------------
________________ मुनीम् अब्स्थित्। क्रिया कारकपदोपस्थापितयोरेव क्रिया-कारकयो परस्परमन्बय इति शब्दाध्याहार एव्। कचाक्षेपे तु प्क्स्स्याम्ः। मित्यादावध्याहारस्यलेऽपि पदचानजन्यपदाशीपस्थितिर वयबोधीपयिकौत्यर्थः, नथाच नोकव्यभिचार इति भावः । तस्मादिति व्यभिचाराभावेनेनि घोषः । नन्वेवं पचत त्यादौ व चिपस्थले पममितेम चैयादिना कथमन्वयबोधः तव नये पटजन्नपदार्थोपनि तेरेव शाब्दयोधाङ्गत्लादित्यंन श्राइ, 'कक्षिप इति, समापि प्रथमान्नक्षेत्रादिपदाध्याचारादेवा चयबोधः न वनुमितचैत्रादिगा, . कत्रादेपलन्यत्वप्रवादमाग यमेवार्थ: (1) न बनुमामलधत्व मिति भावः । इदनापानाः मेह इत्यादिपदं विनापि यत्र घटोऽतीयाचभिहितं नत्र गेह इत्यादिपदं विनापि माधुतया पदाथानाराभावेन व्यभिचारस कुरिषात् मकमेकक्रियादियोगस्य दिनीमादी माधुतानियामकल्वेऽभिप्रायशून्यमुर्खाध्यापकाथुमविष्णुपूजये, दित्यादिविधिवाकाचाप्यमाधुलापत्ते अभिप्रायघटितम्य सकी कियायोगस तथाप्यमागत् (2) / किञ्च माधुतार्थ वाकुरेलवाल नाभिप्रायविषयालरूपश्च : सकर्मकरियापदादियोग . प्यत्वाकाथन आपदयोग्यस्यामावादिल ।
Page #305
--------------------------------------------------------------------------
________________ "mndinii| : ni sbiimngglmhaakhaabini skhinaamntrii . sukaantiiy' sthaapikaa dbndhiikssikaathtishiil aadhur'saar'hmnhaa khaanaalaam maassaalmbndh sb baandhaa rni maa| mulaaly' aar'iidhaar'n maar'i nir'iaan, a baa yaaaasthaar' aaghaassi nyhaathlli nil bnii iidl aamaar' aaaghaanbinikhilr' gulii sbinaamkhaa Rn mRtbniikii shuni maay'ngg athithilpinaa-jaanaaighshshr'iir' r'aastb h bli / tumi miimaanaagh-bndhn+khr'ibin nlbilaakhi - smaajr'iir`r' maanissaad ! ------ - - (2) esibi sby'lir'i /
Page #306
--------------------------------------------------------------------------
________________ अब तात्प्र्य्य्वाद्। तात्पर्याधीनं शब्दप्रामाण्यं तव तत्परत्वं न तत्साध्यकत्वं पदार्थ-तत्संसर्गयोः शब्दासाध्यत्वात् । अथ --------------- ---- ---- ---- ---- . अशा तात्पर्य्यवादरहस्यम् । श्रामत्तिं निरूप्य तात्पर्य निरूपयितुमाइ, 'नात्पर्य्याधौनमिति सामाधीन तात्पर्यज्ञानस्यायधीनं, 'शब्दप्रामा' शब्द गनुभवज कावं, तात्पर्यम्य ज्ञानमपि गम्दम्य भएकारोनि फलितायः । एतेनामस्या समाब्दबोधसासककार्थान कलावं मासिरिति प्रथिनं, यद्यपीतरस्येतरपदत्यादिला तात्पर्य मेव निरूपितं, तथापि परमनिराकरणाय पुनरयसारभ ति सातव्यं । तत् परं यस्य सनत्यरतस्य भावशात्पर्य, परमब्दश्च कार्यवाचौ, सताव तत्काशकत्वमेव तात्पर्य, भवति च घटादिपद घटादिप्रतौतिकार्यकम श्रतो घटादिप्रतीतिपरमिति यथाशुनशब्दार्थमाशा भराकरीति, अति, विषवलं मतम्यर्थः, अपयश्वाम्य 'तत्परलनित्यनेन, नथाप विषयउभूतं तत्परतमित्यर्थः, तत्मायकत्व तस्कार्यकत्वं । / पदा 'न' तात्पर्य, गिडवं मातम्यर्थः, 'तत्परत्वमिति भावप्रधानो निर्देशः, एवं 'नमायकवमित्यपि, सथाच तनिष्ठं तत्परत्न म तसाधकलवमित्यर्थः, 'ब्दासाचत्वादिति भन्दाजन्यमादित्यः
Page #307
--------------------------------------------------------------------------
________________ you samaya tovara प्रष्ट तिनितिसाध्यकत्वं तत्परत्वं तच भाष्या र्धस्य साक्षात् भूतार्थस्य तु प्रशंसा - निन्दावाक्यस्य मशस्तनिन्दितार्थप्रतिपादनद्वारा लाक्षणिकस्य लक्षणीय वि प्रति-वं तत्परत्वमिति चेत्, न सत्परत्वे तज्ज्ञानं जनयित्वा तत्र प्रवर्त्तकत्वं तत्प्रवर्त्तक तथाच घटादिपदं घट- तत्संभर्गादिपरमिति व्यवहारो न स्यादिति भावः । ' तगोचरप्रवृनिनिवृत्तीति नहीवर प्रयत्यर्थः, यथाश्रुते एकस्य वाक्यन्योभयामाकवादसम्भवागतेः प्रत्येकमाध्यकलम्य बैंकपिकलचणावे तु परपराव्यायापत्तेरिति ध्येयं ! 'ता' प्रयत्नकार्यकवच, 'भाव्यार्थभ्य' विधिवाक्य, साचात्' इष्टसाधनला दिज्ञानतारा, 'भूतार्यस्य त्विति प्रशंसा - निन्दाअन्तर fvazeSaNaM, विविभिन्नस्य प्रशंसा - निन्दावाक्यम्येत्यर्थः तच परिणतिरमं श्रावफलं परिणतिविरसं पनमफलमित्यादिवाक्य मिति भाव: / 'प्रशस्तनिन्दितेति ष्टापक्कष्टत्वेत्यर्थः, सुशब्द-vizabdaSTApakaSTa'vAcitvAditi भावः । नन्वेवं लाक्षणिकस्य लक्षणौयगोचरप्रयत्नाजमकलालचणौयार्थपरत्वं न स्यादित्यत श्राह 'लाक्षणिकस्येति, 'नतुरभवद्वारेति शेष:, 'तत्परत्वं' लक्षणीयपरत्वं श्रत इत्यादिः, 'तत्परखे' तत्परत्यज्ञाने, 'तज्ज्ञानं' तच्छशब्दबोधें, 'तत्र प्रवक तो परप्रयज्ञफलोपधायकत्वं स्वरूपयोग्यतायाः पूर्वमपि मान प्रावधानपेचितत्वाद्य चाश्रुतामङ्कतेः 'तत्प्रवर्त्तकवच' तोरम " A
Page #308
--------------------------------------------------------------------------
________________ शब्दाख्यख तात्पर्य्यवादः । * 321 त्वच्च तत्परत्वमिति परस्पराश्रयात् । लाक्षणिकस्याननुभावकत्वेऽपि लक्षणीयपरत्वात् काव्यादेः खरूपा योपधायकत्वञ्च, 'इति परस्पराश्रयादिति तगोचरप्रयत्रफलोपधाने सति तदुपधायकज्ञानात्तच्छाब्दबोधस्तच्छाब्दयांधे जात एव तगोचरप्रथनोपधानमित्यन्योन्याश्रय इति भावः । न च तगोचरप्रयत्नस्वरूपयोग्यतावच्छेदकपरत्वं तत्परत्वमिति वाच्यं । तदवच्छेदकरूपापरिचयादिति भावः । मनु तगोचर प्रयत्नोपधायकत्वस्य लौकिकप्रत्यचं न हेतुर्येन तदुपधानं विना तदुपधायकत्वज्ञानं न स्यात् किन्तु तगोचरज्ञानमात्रं तथाचाग्रेतमनदुपधायकत्वस्यापि error चिदुपनयादिवशाज्ज्ञानं भविष्यतीत्यरुचेराष्ट्र, 'लावणिकति, 'श्रनुभावकत्वेऽपीति, अनुभवजनकत्वं विना प्रयत्नाजनकत्वादिति (9) भावः । शक्ति-लक्षणान्यतरसम्बन्धेन तद्दन पदज्ञानत्वपपेक्ष्य लाघवाच्छतिमम्बन्धेन तदन्वयप्रतियोगिमत्पदज्ञानत्वेनैव हेतुता शक्रिमपेक्ष्य लचणायाः शकयमम्बन्धात्मकलेन गुरुयात्, गङ्गायां घोष इत्यादौ च घोषादिपदमेव तौराद्यनुभावक मतु गङ्गादिपदं तस्य तौराधन्ययप्रतियोगिशक्तत्वाभावान् श्रन्वयप्रतियोगित्वञ्च माचात् परम्परया श्रन्वयनिरूपकत्वं तच्चाभेदेऽपि तेन घटादिपदस्य न घटाद्यनुभावकत्वानुपपत्तिः सर्व्वलाचणिकम्पले च 41 (1) अनुभावकत्वं विनेति kha0 / (9) प्रयत्नजनकत्वासम्भवादितोति kha0 / (1) अन्य प्रतियोगिम दित्यर्थः । }
Page #309
--------------------------------------------------------------------------
________________ 329 तत्वचिन्तामणौ स्थानमाषपरत्वेनापि पर्यवसानाच । ननु तबुद्धिजनकावं तत्परत्वं प्रशंसा-निन्दावाक्यमपि प्रशस्त-निन्दितस्वार्थधौहेतुत्वेन तत्परमेव, तच्च ज्ञान प्रशस्ते सर्वः प्रवर्तते निन्दिताच निवर्तते इति स्वविषये प्रवृत्ति भाब्दबोध एव नोत्पद्यते किन्तु पदार्थापस्थितिमात्रमिति लाक्षणिकस्याननुभावकत्ववादिनां प्राचां निगर्भः) / ननु गङ्गादिलाक्षणिकपदस्यापि तौरानुभवजनकपदार्थोपस्थितिद्वारा नहोचरप्रयत्नानकत्वमस्येव, पदार्थापस्थितिर्गङ्गादिपदादेव, शाब्दानुभवजनकत्वं पुमर्म तस्य किन्तु तत्समभिव्याहत शनपद स्वेत्येव प्राचउनमिद्धान्तादित्यखरमादाह, 'कायादेरिति, 'स्वरूपाख्यानमानपरत्वेनापति(2) तगोवरज्ञानमाचजनकत्वेनापौत्यर्थः, मात्रपदात् प्रयत्नव्यवच्छेदः, 'पर्यवसानाच' तत्परत्वाञ्चेत्यर्थः, इदमुपलक्षणं विध्यादेरपि दृष्टवाधनत्वादिपरत्वं न स्यात् तद्गोचरप्रयत्नाजनकत्वादित्यपि द्रष्टव्यं । मन्येवं परिणतिसुरसमामफलमित्यादि प्रमा-निन्दावाक्यं प्रवृत्तिनिवृत्तिपरमिति व्यवहारो न स्थात् तस्य प्रवृत्ति-निवृत्तिगोचर- . धामाजनकत्वादित्यत आह, 'तथेति, 'ज्ञान' प्रशस्त-निन्दितखार्थज्ञानं, 'प्रभस्ते' प्रशस्तत्वेन ज्ञाते, 'निन्दिता' निन्दितत्वेन ज्ञातात्, 'तत्परमुच्यत इति प्रशंसा-निन्दावाक्यं प्रवृत्तिनिवृत्तिपरमुच्यत (1) निष्कर्ष इति kha0 : निगर्व इति ka0 / (2) स्वल्पाख्यानमात्रेतीति खः ।
Page #310
--------------------------------------------------------------------------
________________ * शब्दारखण्डे तात्पर्य्यवादः । 323 frent जनयतीति तत्परमुच्यत इति चेत् । न । गौण- लाक्षणिकयो रननुभावकत्वात् तद्बुजिनमे - परत्वमित्यन्योन्याश्रयाच सज्जमानयोग्यत्वमिति चेत्, कचारणे नानार्थे नानार्थपरत्वं लक्षणायाच मुख्यार्थ परत्वं स्यात् योग्यतायाः सत्त्वात् । नापि तत्प्रतिपाद्यकत्वं, तात्पर्यं विना न तथेत्यन्योन्याश्रयात् । ज्ञान इत्यर्थः तथाच तत्परत्वव्यवहारोभाक इति भाव: / 'गौण लान णिकयोरिति गौण- तदितरलाचणिकयोरित्यर्थः, गो-वृषावानयेया माम्बवेन लक्षण गौणौवृत्तिः यथा चन्द्रपदम्य मुखे, 'अननुभावकत्वादिति । यद्यपि तस्वाननुभावकत्वेऽपि पदायौपस्थितिमादाय लचणमाम्राज्यं तथापि लनणे बुद्धिपदमनुभवपर मित्यभिप्रायात् (1) / यद्वा 'श्रननुभावकत्वात्' मर्गज्ञानाजनकत्वात् तथाच तयोः संसर्गपरलं न स्यादिति भावः । एवमग्रेऽपि, 'तबुद्धिजमने' तदनुभवोपधाने, 'तत्परत्वं' तत्परत्वज्ञानं लक्षले बुद्धिवेन प्रवेशे श्रन्योन्याश्रयोऽपि संमर्गमादाय बोधा: श्रन्यथा par3हास्थितिं प्रति तात्पर्य्यज्ञानम्या हेतुतया तामादायैवान्योन्याश्रयपारादित्यवधेयं एवमग्रेऽपि मर्व्य बोध्यं । 'एकत्रोचारण इति एकमात्रप्रतीतौच्छयोच्चारण इत्यर्थः, 'लक्षणायाश्चेति वकुलचणीयमात्रप्रतीतीच्छायाञ्चेत्यर्थः, 'तत्प्रतिपाद्यकत्वमिति स्वजन्यप्रतिपत्ति (1) इति भाव इति kha0 / ,
Page #311
--------------------------------------------------------------------------
________________ 124 सत्त्वचिन्तामो प्रशंसा-निन्दावाक्यस्या) प्रत्याद्यप्रतिपादकत्वात् लाणिकस्याप्रतिपादकत्वाच । अथ गङ्गापदं स्वार्थाविनाभावि तौरं प्रतिपादयत्तत्परमिति चेत् । न । विषयताकत्वमित्यर्थः, विशेषपा-विशेष्यभावभेदाच पूर्वतो भेदः अन्यत् सम्वं पूर्ववत् । 'प्रवृत्त्यादीनि, तथाच तत्परत्वव्यवहारो म स्थादिति भावः । 'प्रतिपादकत्वात्' अननुभावकत्वान्, 'स्वार्थाविभाभावौति स्वार्थाविमाभावसम्बन्धेन तौरं प्रतिपादयदित्यर्थः, ददन नादाव्यसम्बन्धावच्छिनखारिनाभावरूपाक्यसम्बन्ध एव लक्षणा मत गम्बन्धमामान्यमिति प्राचीनमतानुसारेण, तथा तातिपत्त्यनुकूलसम्बन्धवत्वं तत्परत्वं, सम्बन्धः पाकिर्लक्षण च, पद-पदार्थसम्बन्धग्रह एव पदार्थस्पतिद्वारा संसर्गप्रतिपस्यनुकूल इति संसर्गमादायापि. भाव्या निरिति भावः । तेन विनेति खार्थाविमाभावेन विनेत्यर्थः । मनु मञ्चमाबन्धौ पुरुषस्तादात्म्येन मञ्चन्याय एव एवं पुरुषातरमपि तादाम्येम येन केनचित् सम्बन्धेन मश्वव्याप्यमेव हाविनाभावस्थ लक्षणात्वे व्याप्यदिशि नादाम्यसम्बन्धनियमेऽपि स्थापकदिशि सम्बन्धानियमादित्यरुचेराइ, 'गङ्गादिपदमिति गङ्गादिपदं भस्थादिपरं तौरपरञ्च मुख्ये स्यादिति योजना, 'मुस्थ' मुख्यमात्राभिप्राये मुख्यार्थप्रनौतीच्छयोश्चारणे दूति यावत्, 'मत्स्यादौत्यादिना तौरेतरपरियहः, तौरस्य पृथमुपादानात्, 'अविनाभावस्य' स्वार्थाविनाभावस्य, इदमुपलक्षणं सर्वस्यैव सर्वदा maz2अपरत्वं । (1) प्रासादिवाक्यस्येति kh।
Page #312
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयखळे तात्पर्य्यवादः । 325 ----- ------ मचाः क्रोशन्तीत्य सेन विनापि पुरुषे तात्यात गादिपदं मत्स्यादिपरं मुख्ये तौरपरन्च' स्यात अविनाभावस्य तादवस्थ्यात् । मुग्ये बाधके सतौति चेत, तर्हि मुख्यार्थपरतैव न स्यात् .न स्याच गच्छ गच्छसौत्यच ग्म्नाभाव्प्र्त्व्ण्। उच्यते । तत्प्रयोजनकत्वं तत्परत्वं तदर्थश्च प्रतीतिः प्रवृत्ति-निरत्ती च. स्यालक्षणाया अव्यावर्त्तकवादित्यांप bothN। प्रवतातिव्याप्तिवारकविशेषणमाइते, 'मुख्य बाधके सतौति मुख्याभिप्राय बाधके मतोत्यर्थः, मुख्यार्थप्रतीतोछयानुचरितले मतौति यावत्, 'तौति, इदमुपलक्षणं तौरप्रतीतीच्छयोचारणे मस्य-हादिपरं स्थात् येन केनचित् सम्बन्धेनाविनाभावस्य तथापि मम्भवादित्यपि बोध । 'गच्छ गच्छमौत्यचेति । गच्छ गच्छमि चेत् कान्त पन्धानः मन्तु ते शिवाः । ममापि जन्म तचैव भूयायन गतो भवान् ॥ इति विदेशगमनोद्यतं भरि प्रति. उत्कण्ठितायाः प्रियाया वाक्यैत्यर्थः, 'गमनाभाषपरत्वमिति व्यननया गमनाभावपरत्वमित्यर्थः, मुख्याभिप्रायाभाववत्त्व विरहादिति भावः । सो कार्थस्तु हे कान्त वं गच्छमि चत् गच्छ ने तव पन्थानः शिवाः कन्याणरूपाः सन्तु किन्तु ममापि जन्म नचैव भयाद्यच भवान् गत रति गमिग्यनौत्यर्थे अत्यन्तमुत्कण्ठितस्यात् करणापाटबेन तथाभिधानं तम्माअवशासरगममानन्तरमेव मम मरणं भविष्यतीति लया न माव्यमिति व्यङ्ग्यार्थः । 'तदर्थश्चेति 'तत्प्रयोजनकलमित्यत्र तक
Page #313
--------------------------------------------------------------------------
________________ 126 चिन्तामयी प्रयोजनत्वश्च न साध्यत्वं अन्योन्याश्रयात् । नापि प्रतिपाद्यच्छाविषयत्वं यस्य यदिच्छाविषयः तं प्रति तत्परत्वापत्तेः । तदर्थसाध्यत्वेन इच्छानियम इति चेत् । न । इह धूम इत्यच जन्य - जाप्यभेदेन साध्यस्य वहु ब्दार्थचेत्यर्थः, 'साध्यत्वं' उपधायकत्वं, 'अन्योन्याश्रयात्' उक्तान्योन्याश्रतादवस्यात्, 'प्रतिपाद्येति तोवरप्रतिपाद्येआविषयत्वं तत्परमित्यर्थ, 'प्रतिपाद्य: श्रोता, भवति च श्रमाच्छब्दादेप्रतीतिभवन्नितिप्रतीतिगोचरे च्छायाः शब्दोऽपि विषय इति भावः । 'यस्येति, श्रोतुः पुरुषस्येति शेषः, 'यदिच्छा विषयः' यद्यदानुगध्दगोचरमम्हालम्वनेच्छाविषयः, 'तं प्रति' तत्पुरुषं प्रति, 'तत्परत्वापत्तेरिति तप्तस्तु परत्वापनेरित्यर्थः । ' तदर्द्धमाध्यत्वेनेति तत्तचब्दार्थविशेयक साध्यत्वप्रकारकत्वेनेत्यर्थः, खपदं शब्दपरं तथाच स्वमाध्यत्वप्रकारक - तोरे याविषयत्वं तत्परत्वं तच्छन्दार्थः 'प्रतीतिः प्रवृत्ति-निवृत्ती चेत्युक्रमेव भवति चाप्राब्दादमुकगोचरप्रतौतिर्भवतु अमुकगोचरवृत्त्यादिर्वाता प्रतीति-प्रवृत्यादौ शब्दमाध्यत्वप्रकारिका रज चम्वर्थवादिति भावः । 'ह धूम दूतीति दूह धूम शब्दो धूम - तत्प्रवृतिपर इतिवाक्यस्यैकदेशो कीर्त्तनं तथाच ह धूमशब्दो धूम-तत्प्रवृतिपर इत्यर्थः, 'साध्यस्य' साध्यपदार्थस्य, 'वाक्यभेदेति एकस्यैव परशब्दस्य विभिन्नप्रकारकज्ञानजनकत्वप्रसङ्गादित्यर्थः, :, धूमपर इत्यनुरोधात् ज्ञाप्यत्वप्रकार के च्छाया श्रभिधेयत्वात्
Page #314
--------------------------------------------------------------------------
________________ शब्दाख्यखण्डे तात्पर्य्यवादः । विधतया वाक्यभेदप्रसङ्गात् पुमिच्छाया नियन्तुमशक्यत्वात्, किन्तु प्रतिपादकेच्छाविषयत्वं तत्परत्वं यः शब्दः वक्ता यदिच्छया प्रयुक्तः स तत्परः, सा चेच्छा 320 धूमस्य धूमपदजन्यत्वाभावेन स्वजन्य प्रकार के च्छायास्तत्र बाधितत्वात् धूमप्रवृत्तिपर इत्यनुरोधाच स्वजन्यत्वप्रकार के च्छाया अभिधेयलात् धूमगोचर प्रष्टत्तेर्धूमपदज्ञाप्यत्वाभावेन ज्ञाप्यलयटितस्य तत्र बाधितत्वादिति भावः । यदा वाक्यभेदप्रसङ्गात्' परशब्दज्ञानभेदप्रसङ्गात्, परशब्दस्यावृतिप्रसङ्गादिति यावत् महदुःखरितैत्या दिव्युत्पत्तेरिति भावः । नग्वित्थं वाक्यभेदे दृष्टापत्तिरेव अन्यथा मिद्धान्तेऽप्यगतिरित्यरुचेर्दोषान्तरमाह, 'पुमिच्छाया इति श्रोतुरिच्छाया इत्यर्थः, तथाच यत्र वरेकगोचरप्रतीतानिच्छा श्रोत्य तद्विरुद्धप्रतीत त विरुद्धप्रतीतिपरत्वप्रसङ्ग इति भाव: / 'प्रतिपादकेनि, 'प्रतिपादकः' 'दूच्छाविषयत्वं' जनकतासम्बन्धेन नत्मकारकेच्छा विशेव्यत्नं जन्यतासम्बन्धेन तद्विशेय्यके च्छ्रा प्रकारलंया, एतदेव विवृणोति, 'यः शब्दैति, 'यदिछया' जनकतासम्बन्धेन यत्प्रकार के क्या जन्यतासम्बन्धेन यद्विशेष्यकेच्छया वा, 'प्रयुक्तः' अनुमंहितः, तथाच अमकतामम्वन्धन अरार्थच्छिआ विशेष्यत्वं जन्यतासम्बन्धेन नहि व्यवच्छिआ प्रका रत्वं वा तत्परत्वं विनिगमकाभावात् भवति चायं शब्दोऽमुकप्रतीतिमान् भवत्वितीच्छायः जनकतासम्बन्धेन प्रतीतिप्रकारिकाया: (1) (1) कथं शब्दः अमुकप्रतीतिमान् भवत्विति जनतासम्बन्धेन प्रतीतिप्रकारके च्छाया इति kha0 / व्रता,
Page #315
--------------------------------------------------------------------------
________________ चिन्तामणी प्रतिपाद्यधौ प्रवृत्ति - निवृत्तिविषयेति तत्परत्वं । नानार्थात् श्लिष्टादकपदार्थान्वितैकक्रियापदात् मुख्यलाक्षणिकपराचाछत्त्या क्रमेणानेकपदार्थज्ञानं न त्वे 318 विशेष्यः शब्दः श्रमुकगोचरप्रतीतिरेतच्छब्दाद्भवत्वितौ च्छाया जन्यतासम्बन्धेन प्रतौतिवियिकायाञ्च प्रकार : शब्द इति प्रतीतिपरत्वं शब्दस्य, एतेन प्रवृत्त्यादिपरत्वमपि व्याख्यातं, किन्तु प्रतीतिपरत्वमेव शाब्दबोधोपयोग न तु प्रवृत्त्या दिपरलं परलव्यवहारस्तु तद्गोचरप्रवृत्तिपरत्वनिबन्धनोभा इति भावः । नन्वेवं वक्तृवाक्यस्य श्रोतुः शाब्दबोधप्रवृत्त्यादिपरत्वं न स्यात् वक्तुरिच्छायाः श्रोत शाब्दबोधाचवि षयकत्वादित्यत श्राह 'मा चेति वक्तुनिष्ठा चेत्यर्थ:, 'प्रतिपाद्यः' श्रोता, 'विषया' विषयापि । नन्वेवं नानार्थादौ एकदा कुरनेकप्रतीतीच्या श्रनेकार्थप्रतीतिप्रसङ्ग इत्यत श्रह, 'नानार्थादिति, 'नानार्थात्' हर्ष्यादिपदात्, 'विष्टात्' श्वेतो धावतीत्यादौ श्वेतादिपदात्, 'अनेकेति घटं पटञ्चानयेत्यादिवाक्यादित्यर्थ:, 'मुख्येति मुख्य- साक्षणिकत्रोधाङ्गङ्गायां घोष-मयोस्तदूत्यादौ गङ्गादिपदादित्यर्थः, 'श्रावृत्त्येति तत्-स्थानस्थितस्य पदस्य पुनरनुसन्धानमावृत्तिः, नेदीयःस्वलान्तर स्थितस्य पदस्य पुनरनुसन्धानमनुषङ्गः, दवीयः स्थलान्तर स्थितस्य पुनरनुसन्धानमनुवृत्तिः, श्वा च सिंहगुहावलोकन - मण्डूकमुति- गङ्गाश्रोतावदिति विधा, अश्रुतशब्दानुसन्धानमध्याहार इति बोध्यं (9) / 'महदुञ्चरित(1) इति ध्येयमिति ka0 1.
Page #316
--------------------------------------------------------------------------
________________ शब्दास्तुरीयखण्डे तात्पर्य्यवादः । कदैव, दुरितस्य सकदर्थपरत्वनियमेनैकोचारणे अनेकार्थपरत्वाभावादिति सकलतान्त्रिकैकवाक्यता () वदन्ति । वयन्तु ब्रूमः (9) / अनेकपदार्थप्रतीतीच्या एकमुच्चारणं भवत्येव पुमिच्छायानियन्तुमशक्यत्वात् । (9) स्थेति एकपद विषय के कज्ञानस्येत्यर्थः, 'सक्कदर्थपरल नियमेन' मदर्थमाचानुभवजनकलनियमनिथेन, अनेकार्थमनुभावकत्वनियमनिश्चयेनेति यावत्, "मञ्चदुत्तरितः शब्दः मतदर्थं गमयतीति सिद्धान्तादिति भावः । 'एकघोचारणे' एकस्मिन् वाक्ये, "अनेकार्थं परत्वाभावादिति एकदा अनेकार्थप्रतीपरत्वाभावादित्यर्थः उक्तनियम निश्चयरूपविशेषदर्शनेन वकुरेकदा अनेकार्थप्रतीतीच्छानुत्पत्तेरिति भावः । म ओनेर् सूचया दिप्रतिपादक पुष्पवन्तादिपदाने कृति-वमानपादिप्रतिपादके lar3आदिपदज्ञाने कृतिमाध्यमाधनत्वादिप्रतिपादने विध्यादिपदशाने कलेकल्यादिप्रतिपादके दितीयादिपदज्ञाने दिव्यादिपदज्ञाने चायं नियमोव्यभिचारोति वाच्यं । यद्यपदे एकैकपदमात्रविषयक ज्ञानस्यापि नाना विषयकानुभवजनकत्वमनुभवसिद्धं तदतिरिक्तपदस्थल एव एतत्रियमाभ्युपगमात् वच घटपद-पटपदादिकमेव (4) / न च तथापि घटौ घटा इत्यादी एक (9) सकलतालिकायामेकवाक्यतयेति ka0 / (1) यत्र श्रम इति kha0 / (1) मेकार्थप्रतीतीच्या एकोच्चारणमिति कर । (4) घटपद-पटपदाक्षपदादिकमेवेति R0 / 328 42
Page #317
--------------------------------------------------------------------------
________________ * * सस्वचिन्तामयी यदि च तदुच्चारणं नानेकार्थपरं तदातिरपि न स्याम तात्पर्य्यनिर्वाहार्थमावृत्तिकल्पनात् । अन्यंचैकपरेऽपि तदापत्तेः । अतएव तदुच्चारणस्य उभय + घटपदमात्रविषयक ज्ञानेनेव नाना घटप्रत्यायनायभिचार इति वाच्यं । श्रतएव तत्र मपैकशेषाभ्युपगमात् तथाच सुप्तघटपदप्रतिसन्धानादेव घटान्तरबोधः सरूपेकशेषं तिना घटादिपदादिवचमा dito attractores stuvaprasiddha eveti प्राचीनमत निगः । 1 'नियन्तुं' विशेषदर्शनेन निवर्त्तयितुं तस्येच्छाप्रतिबन्धकले मानाभावादिति भावः । इदमुपलचणं विशेषदर्शनस्यासाचिकत्वाचेत्यपि वोयं । 'तदावृत्तिरपि न स्यादिति तदावृचिकल्पनापि न स्वादित्यर्थः, 'तात्पर्येति, 'तात्पर्य्यनिष्वाहार्थं' तात्पर्यविषयान्वयबोधनिहायें, 'आवृतिकल्पनादिति वया श्रावृत्तिकल्पनादित्यर्थः, 'अन्यथा' तात्पर्य्यविषयान्वयानुपपतिं विनाप्याम्पिने, 'एकपरेऽपि' घटोऽस्तीत्यादावपि 'तदापतेः' तदातृप्तिकल्पनापते: (1) इदमुपलचणं अनेकार्थे तात्पर्य्यमत्वे श्रावृत्यैवाये कथमन्वयबोधः श्रादृत्त्या बोधमोथे अर्थे वनुस्तात्पर्य्याभावात्, किच वस्तादृशाभिप्रायाभावेऽपि यत्र विशेषादर्शनात् श्रोतुरुभयपरत्वभ्रमस्तच युगपदुभयानुभवो दुब्बार इत्यपि द्रष्टव्यं । मनु अनेकार्थतात्पर्य्यसवेऽपि न युगपदनेकार्थानुभव: एकेक माज विषयक-शाब्दबुद्धित्वस्य शब्दस्यतावच्छेदकत्वादित्यत श्राह 'श्रतएवेति यत -* (1) carefreApateriti kha0 /
Page #318
--------------------------------------------------------------------------
________________ "शब्दाख्यखण्डे तात्पर्य्यवादः । . परतायां नातिकल्पणं तस्मात्तुल्यवदने कार्योपस्थितौ तात्पर्य्यादिज्ञाने युगपदनेकान्वयबोधो भवति सामग्र्यास्तुल्यत्वात् प्रथममेकस्यान्वयवोधो न तदन्यस्येति (9) नियन्तुमशक्यत्वाच्च । श्रथ विवादाध्यासितमक्षपदोच्चारणं एकपदेकशक्तिविषयमेकमेवानुएव न तादृशं कार्य कारणभावोऽत एवेत्यर्थः, 'तदद्दारणस्येति एकेकस्यैव lar3आदिपद- पुष्पवन्तादिपदस्येत्यर्थः, 'उभयपरतायामिति कृति- वर्त्तमानत्व-सूर्य्य-चन्द्रो भयादिपरताग्र हे इत्यर्थः, 'तुम्यवदिति युगपदित्यर्थः, 'सामय्यास्तुख्यत्वादिति एकदा सर्वषामेवानुभावकमामग्रउमवादित्यर्थः । ननु lar3आदिपद पुष्पवन्तादिपदातिरिक्रस्थ तादृकार्य कारणभाव इत्यत आह. 'प्रथममिति । अथेति एकमावानुभवजनकतयोभयदादिमिद्धे श्रचपदोचारण : मिद्धमाधनवारणाय 'विवाद ध्यासितमिति विवादाच्या वितत्वञ्चानेकार्थतात्पर्य्यकाङ्क्षादिज्ञानममयभितन्वं, 9 पदज्ञानस्यैवानुभावकतया वाधवारणाच 'उच्चारणमिति, 'उच्चारणं' 'ज्ञानं पचतावच्छेदकमासानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वाञ्चासेणाचं पश्यतीत्यादौ ममहालाननाचपद्रयानमन्धाने तो बाधः, 'एकपदेति, गर्वस्यैव पदज्ञानन्यान्ययप्रतियोगिपदार्थान्तरविषयकानुभवजनकत्वादप्रसिद्धिवारणाय 'एकशक्रिविषयमिति । यद्यप्येकशक्तिविषयत्वस्य केवलान्वयितया तद्दोष(1) प्रथममेकस्याम्यबोधोऽनन्तरं तदन्यम्येतीति ka0 / (2) विवादपदमिति वाद पदत्वाने कार्य तात्पर्य्या कानादिजाननमहतस्वमिति kha0, ga0 / 321
Page #319
--------------------------------------------------------------------------
________________ तत्वचिन्तामणी नादवस्य, तथाप्येकशक्तिविषयत्वं स्वविषयाक्षपदनिष्टशनिविषयावं, खापदं पचउतजामपरं, विषयत्वञ्च विशेष्यत्वं, अन्यथा जाति-तत्संवर्गयोरप्यनुभवजननादप्रसियापत्तः, मिद्धमाधमवारणाय 'एकमेबेत्यवधारणं, अषयप्रतियोगिपदार्थानारं आत्यादिकच्चादायाप्रसिद्वितादवस्यात् 'एकमिति, नानार्थविषयकस्मतिजमनाद्वाधः स्थादित्यतोऽनुभवलेनोपादानं जनकलञ्च फलोपधायकन्वं, समययोग्यत्वे साध्ये बाधापत्तेः, तेन स्वविषयाचपदनिरूपितशक्तिविशेबैकमाचानुभवोपधायकावं माध्यं पर्यवमितं । यद्यपि तादृशैकमाचामुभवोपधापकत्वं म तादृशैकभित्राननुभावकले मति तादृशेकानुभावकत्वं, अन्वयप्रतियोगिपदार्थान्नरं जात्यादिकञ्चादायाप्रमिशितादयस्थात्, तथापि तादृशमनिविशेग्यद्वयाननुभावकले मति सादृशाक्रिविशेष्यानुभावकत्वं बोध्यं, तच्च स्वविषयाक्षपदनिष्ठशक्रिविशेष्यं यत्रूजन्यशाब्दयोधविषयस्तनिष्ठा योन्याभावाप्रतियोगिवनन्यभाब्दबोधविषयखविषयालपदनिष्ट शक्तिविशेष्यकत्वं, न तु तादृश क्रिविष्यदयविषयकानुभवाजनकत्वे मति तादृशाशक्तिविशेष्यानुभवजनकत्वं, क्रमिकनानाविपथकानुभवजनकत्वमादायार्थान्तरापत्तेः, अन्योन्याभावच प्रतियोग्यवृत्तिआध्यः, तेनोभयान्योन्याभावादिकमादाय न दोषः(1) ! यदि चाकाशादिपदात्काश्रयत्वाखाश्रयत्वादिना भानामनियक्षानन्तरं मैकदोभयप्रकारेणवयवोधस्तदा विप्रेष्यपदखाने प्रकारपदं निवेश्यापि माध्यानर बोध्यं, अवैध मत्यन्त (8) साधाप्रसिद्धियो दोषः ।
Page #320
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयखण्डे तात्पर्थवादः 26 भावयति एकपदोधारणत्वात् घटपदोच्चारणवत् । पदे वा(1) तस्थापि निवेश: कार्य इति । 'एकपदोच्चारणत्वादिति एकाक्षपदविषयकज्ञानलादित्यर्थः, अन्यथा मां विशिष्याक्षपदोपादानायभिचारापत्तेः, माध्ये हेती चाचपदस्यले यत्तत्पदं निवेस्य मामान्यतोव्याशिरवसेया, तेन घटपदोच्चारणस्य न दृष्टान्तत्वविरोधः । अक्षेणारं पश्यतीत्यादौ समूहालम्बनाक्षपदद्वयानुसन्धाने व्यभिचारवारणय एकत्यक्षपदविशेषणं, पक्षतावच्छेदकमामानाधिकरलेन . माध्यमिद्धेल्दश्यत्वाच भागामिद्धिन दोषाय । यद्यष्यकाक्षपदविधयकत्वं नाक्षपदत्याविषयकले प्रत्यक्षपदविषयकत्वं,'2) अक्षण विभीतकं पश्यत्यादौ विभौतकपदाचपदगोचरममूहालाबने व्यभिचारात, नाप्यचपदमभानशक्यतादच्छेदककपदवयाविषयको गत्यक्षपदविषयकत्वं,(3) थप प्रमिकामपद-विभौतकपद जानाभ्यां क्रमिकविभिमाक्षपदनानाभ्यां वा समूहालम्बनमानार्थविषयकशाब्दबोधरतत्राक्षपदजाने व्यभिचारापत्तेः । तथापि स्वविषयाक्षपदनिठान्योन्याभावप्रतियोगियदक्षपदममानशक्यतावच्छेदककं पदं तद्विषयकक्षामा विशिष्टत्वे मत्यक्षपदाभिविशेष्यनियममभियाइतपदान्तर जणाजामा-- विशिष्टज्ञानत्वं विवक्षित, परमविशिष्टान्तोपादानादरण घटं पश्ये: त्यादी घटपदस्याचे लक्षणादायां घटपदाचपदगोत्तसमूहासम्बने (1) अत्रैव वा सन्यन्त पदेनेति k। (2) बक्षपदविषयक जागत्वमिति kha0 / (3) अक्षपदविषयकमानत्वमिति स्व. / .
Page #321
--------------------------------------------------------------------------
________________ 296 - तत्वचिन्तामणौ न व्यभिचारः, अन्योन्याभावश्च प्रतियोग्यवृत्तिध्यः,(1) वैशिष्वन्ध स्वाव्यवहितकालावच्छेदेनैकात्मवृत्तित्वं, स्वाव्यवहितस्वञ्च स्वक्षणपूर्वीफरक्षणचयभाधारणं,1) तेन यत्रानुभवमामय्यादिप्रतिबन्धकवशेन विनम्नदवस्थाचपदमारणादिभौतकादिपदस्मृत्यात्मिकाक्षपदान्तरःस्मृत्यात्मिका वा अन्नपदार्थस्मृतिस्ततोविभौतकादिपदार्थस्मतिस्ततो मिलिया शाब्दबोधोपधानं तवाक्षपदज्ञाने न व्यभिचारः, खभिवाक्षपदज्ञानाविशिणवेनापि विशेषणीयं, तेनैकस्येवाक्षपदस्य क्रमशावाया था नानार्थविषयकः शाब्दबोधातच न यभिचारः । न च तथापि अच्छे प्रक्षाणोत्यादौ यभिचारमात्र एकेमेवाक्षपदज्ञानेन नानाधबोधादिति वाच्यं । तत्र स्वरूपैकशषाभ्युपगमेन लुप्ताक्षपदस्मरणदेव नानाक्षयोधात् स्वरूपैक शेषं विना नानाक्षबोधस्वमिङ्खः । न च घटपदोहारणस्य दृष्टन्तत्वानुरोधेन यत्तयां मामान्यतोव्यातिरेवादरणोया तथाच तन्द्र-सूर्याधुभयोपस्थापकपुष्पवन्ता दिपदजाने करणत्वकत्वादिबोधकरतोयादिविभतिज्ञाने न शभिचारैति वाच्यं । तत्तत्पदाविषयकवे सतीत्यनेनापि ज्ञानविशेषणात् । यदि च घटपदोचारणं व्यतिरेकेण दृष्टान्तः अन्वयदृष्टान्तय एकमाचयोधकतयोभयवादिमिद्धमक्षपदनानं तदा सद्विशेषानुपादानेऽपि न प्तिः। म च तथापि कारणान्तरविलम्बेन घन फसविल (1) अन्यथा हेत्वप्रसिद्धिरिति भावः । . (2) तथाचात्र अव्यवहितत्वं सक्षणध्वंसाधिकरणसमय चंसाधिकर यत्वे सति खप्रागभावांधिकरणसमयप्रागभावानधिकरणात्वं ।
Page #322
--------------------------------------------------------------------------
________________ zabdAkhya tutIyakhaNDe sAtpayyaivAdaH / est easterraNe नानाशक्त्या नानार्थाननुभावक 335 स्वस्त्र व्यभिचार इति वाच्यं । श्रचपदवाच्यनिष्ठतात्पय्यकाचादिनवनापि विशेषणादिति भावः । 'घटपदोचारणवदिति एकपरघटपदज्ञानवदित्यर्थः, मानापरघटपदज्ज्ञानस्य पचमत्वांत् 'यदेति श्रचाचपदमेव पचः, माध्येच 'नानार्थेति स्वरूपकथनं, नानाक्याननुभावकत्वमात्रं विवचितं तत्राननुभावकत्वमात्रस्य साध्यले अनुभविकेऽशतोबाध-व्यभिचारावतः 'मानाशश्येति स्वीयमानाशयेत्यर्थः श्रन्यथा सर्वस्यैव पदस्यान्वयप्रतियोगिपदार्थान्तर विषयकानुभवजनकत्वेन्द्र तद्दोषतावस्य्यात्, शक्तिपदं शक्यतावच्छेदकपरं तेनेश्वरेच्छारूपायाः शोकलेऽपि न चतिः, प्रकारत्वं चर्तेर्र्थः, तथाच खोयनानाश यतावच्छेदकप्रकारका नुभवजनकत्वाभावः साध्यः, तथाच यावन्ति श्रचप शक्यतावच्छेदकानि प्रातिखिकरूपेओपादाय प्रत्येकं स्वगग्यतावच्छेदकीभूततप्रकार का नुभवजनकले सति तदितरखशक्यतावच्छेदकप्रकारका नुभव जनकत्वाभावकृटः माध्यः सम्हालम्वनरूपैवानुमितिः, तादृशविशिगभावकूटत्वमेव वा साध्यतावच्छेदकमिति तु निष्कर्षः । तादृशानुभवजनकत्वञ्चाक्षेणाचं पश्येत्यादौ चचपद्दयविषयक समूहालम्बने प्रसिद्धं एकम्वा चपदस्यावृत्त्यादिक्रमेणानेकार्थबोधकत्वात् ज्ञानकारणतावादिनये पदस्याननुभावक वाच बाध व्यभिचार - सिद्धसाधनापत्तिरित्यत उकं 'एकत्रोच्चारणैति स्वमात्रविषयक ज्ञानमामान्ये इत्यर्थ:, () तादृशविशिष्टाभाव IT (1) स्वमात्रविषयक ज्ञानमादायेत्यर्थ इति kha0 ma0 / *
Page #323
--------------------------------------------------------------------------
________________ . तत्वचिन्तामणौ न व्यभिचारः, अन्योन्याभावश्च प्रतियोग्यवृत्तिर्वाध्यः,(1) वैशिष्यश्च स्वाव्यवहितकालावच्छेदेनैकात्मवृत्तित्वं, स्वाव्यवहितस्वञ्च खक्षणपूर्वीकरक्षणचयभाधारणं,(9) तेन यत्रानुभवमामय्यादिप्रतिबन्धकवशेन विनम्नदवस्थाछपदमारणादिभौतकादिपदस्मत्यात्मिकाक्षपदान्तरःस्मृत्यात्मिका वा अनपदार्थस्मृतिस्ततोविभौतकादिपदार्थस्मतिस्ततो मिलित्वा शाब्दबोधोपधानं साक्षपदज्ञाने म व्यभिचारः, खभिबाक्षपदज्ञानाविशिणवेनापि विशेषणीयं, तेनैकस्येवाक्षपदस्य क्रमशाया था नामार्थविषयकः प्राब्दबोधातच न यभिचारः । न च तथापि अचे प्रमाणोत्यादौ व्यभिचारमात्र एकेमेवाक्षपदभानेन नामाक्षबोधादिति वाच्यं । तत्र स्वरूपैकशषाभ्युपगमेन लुप्ताक्षपदस्मरणदेव नानाक्षयोधात् स्वरूपैकशेषं विना नानाक्षबोधस्वमिङ्कः । न च घटपदोहारणस्य दृष्टन्तत्वानुरोधेन यत्तयां मामान्यतोव्यातिरेवादरणीया तथाच चन्द्र-सूर्याधुभयोपस्थापकपुष्पबन्तादिपदजाने करणत्वैकत्वादिबोधकहतीयादिविभक्तिज्ञाने न शभिचारैति वाच्यं । तत्तत्पदाविषयकत्वे सतीत्यनेनापि ज्ञानविशेषणात् । यदि च घटपदोचारणं व्यतिरेकेण दृष्टान्तः अवयदृष्टान्तय एकमाचंयोधकतयोभयवादिमिद्धमक्षपदमानं तदा सद्विशेषानुपादा:नेऽपि न प्तिः। न च तथापि कारणन्तरविलम्बेन यत्र फलविल (1) अन्यथा हेत्वप्रसिद्धिरिति भाव्ः। . (2) तथाचात्र अव्यवहितत्वं सक्षणध्वंसाधिकरणसमय चंसाधिकर यत्वे सति खप्रागभावांधिकरणसमयप्रागभावानधिकर यात्वं ।
Page #324
--------------------------------------------------------------------------
________________ शब्दास्यतुरीयखळे तात्पर्य्यवाद । प्रकरणादिमा भिन्ने तात्पर्याप्रमायां भ्रमे वा प्रति . पाद्ययोरेकदैवाति विनानेकार्थप्रतीतिर्न तु तचेको विलम्बते, एवं घटं पटं वा पानयेत्यवानयनस्योभय- . परत्वे एकदैवान्वयबोधो न त्वात्तिः वाक्यभेदत्वर्थभेदात् न ज्ञ्यान्भेदात्। गङ्गायां जलं घोषश्च प्रतिवसतीत्यच) गङ्गापदस्य युगपत्यवाह-तौम्योस्तात्पर्यग्रहे तयोईयोरप्येकदोपस्थितौ जल-घोषयोरेकदैवान्वयबोधः । न च युगपत्तिहयापत्तिः, इष्टत्वात, देवेत्यर्थः, 'प्रतिपाद्ययोः' श्रेषोः, तथाच यथा नानापुम्मस्थ एकदा नानार्थानुभवस्तथा एकदापि अन्यथा लाघवात् एकदा नानार्थान- . नुभावकत्वव्यत्पत्त्या नानापुरषग्यापि स न स्यादिति भावः । 'पानरानम्य' श्रानयनप्रतिपादकपदस्य,0, 'उभयपरत्वे' उभयव्यकिपरत्वग्रहे । नन्वेवं भिन्नवाक्यताव्यवहारो न म्यादित्यत पार, 'वाक्यति वाक्यभेदव्यवहार स्विलार्थः, 'अर्थभेदादिति, न t ज्ञानभेदादिति भावः । 'वृत्तिदयापत्ति' वृत्तियज्ञानत्य शाब्दबोधजनकत्वापनि:, 'इष्टत्वादिति मुख्यानुभवमामयो-नक्ष्यानुभवमामय्योः मालाविपनयत् परस्पर विरोधित्वे मानाभानादिति भावः । नम्वेवं यष्टौः प्रवेशयेत्यादौ मुख्यार्थान्वयानुपपतिविरहस्यने लक्ष्यार्थ शाब्दबुद्धि... .....-----..--.---- ..-- - ----- (1) तिष्ठतीत्यति त्व्। (1) आमयनस्येन्यप यानयनपदम्येति पाटः यस्मामब्धमूलएस्तकत्रये वसते । . . . . . .. .. . .. 43
Page #325
--------------------------------------------------------------------------
________________ 2 . तत्त्वचिन्तामणौ तात्पर्य्याहि दृत्तिः, न तु रत्त्यनुरोधात् तात्पर्य, गौणलाक्षणिकयोरच्छेदापत्तेः तात्पर्यनिर्वाहार्थ एतित्वेन ................................. . .. ... . दायां नियमतोमुख्यार्थशाब्दबोधापत्तिः लक्षणायाः शक्यसम्बन्धामकत्वेन लक्षण-लक्ष्यार्थयोरुपस्थितिकाले प्रक्रि-मक्यार्थयोरवश्यमुपस्थिते रित्यत श्राइ, 'तात्पर्यावौति तात्पर्यज्ञानसहकारावीत्यर्थः, 'वृत्तिरिति, शाब्दबोधोपधायिकेति शेषः, तथाच मुख्यार्थ तात्पर्य्यज्ञानाभावदशायामेव लक्ष्यार्थमाचशाब्दबोध इति भावः । ननु वृत्तिज्ञामार्थमेव तत्पर्यज्ञानस्यापेक्षितत्वादन्यतः मिद्धे वृत्तिभाने तात्पर्यज्ञानसत्त्वमकिञ्चित्करमित्यत आइ, 'म लिति, 'वृत्यनुरोधान्' वृत्तिजाभानुरोधात्, 'तात्पर्य' तात्पर्य्यज्ञानं, अपेवितमिति शेषः किन्तु शाब्दबोधहेतुतयेति भावः । शाब्दबोधहेतुले युक्तिमाइ, 'गौण लाक्षणिकयोरिति चन्द्रं पश्य यौः प्रवे येत्यादौ मुख्यार्थावयानुपपत्तिविरघस्यले गौ-म्लाक्षणिकार्थशाब्दयोधयोरित्यर्थः, मुख्यार्थानुभवसामग्रौ-लक्ष्यार्थानुभवसामयोः मन्प्रतिपक्षवत् परस्परविरोधिलवादिनस्तवेति शेषः, 'उच्छेदापत्ते-- रिति तात्पर्य्यज्ञानस्य शाब्दबोधाहेतुतया मुख्याथै मात्पर्य्यासत्येऽयुभयानुभवसामग्रउमत्त्वादिति भाव्ः। ननु न भवत्येव तत्र लाचणिकार्थशाम्बोधः किन्तु गङ्गायां घोषहत्यादौ यत्र मुख्यान्वयासुपपत्तिमाल तचैव सावणिकार्थबोधदत्यन पाह, 'तात्पर्यनिधीहार्थमिति मुस्थार्थबाधस्थले तात्पर्यविषयवध्यार्थान्वयबोधार्थमित्यर्थः, 'कृत्तिवेन शाब्दबोधकारणभूतज्ञानविषयसम्बन्धत्वेन, 'तयोः,
Page #326
--------------------------------------------------------------------------
________________ शब्दाख्यतुरोयखण्डे तात्पर्य्यवादः । तयोः कल्पनात् । मुख्य- लाक्षणिकयोरेकैकमाचपरत्वे तु युगपदृत्तिदयविरोधः । अनेकान्वयबोधपर म्बे रतिविरोधस्य दोषत्वे परिभाषापत्तेः यच मुख्यार्थे शौघ्रत्वेन प्रथममन्वयबोधः श्रनन्तरं लाक्षणिकाम्ययबोधः तचातिरेव तस्मात् युगपत्तात्पर्य्यग्रहे सति नाष्टत्तिः किनेकार्थपरत्वे सत्येव यच तात्पर्य्यग्रहकमादन्वय - * बोधकमः तचावृत्तिः प्रथमोच्चारणस्य paryyavasitatvAdi'ti / एवञ्च लोके ऌप्तत्वात् वेदेऽपीदं तात्पर्य्यमिति तस्य पौरुषेयत्वं । 338 गौणौ-तदितरलक्षणयोः । 'एकेकमात्रपरले तु एकैकमात्र परत्वग्रहे तु, 'वृत्तियविरोधः वृप्तिद्वयज्ञानस्य शाब्दबोधजनकत्वाभावः, 'परत्वे' परत्वग्र, 'वृत्तियविरोधस्य' विरोधिवृत्तिक्षयामध्य 'दोष' परस्पर फलप्रतिबन्धकत्वाभिधाने, 'परिभाषापतेरिति तदभिधानस्य स्वशास्त्रमात्र परिभाषापत्तेरित्यर्थः, 'शोषलेन' प्रथमोपखिअदे, 'तषावृतिरेवेति, प्राथमिकपदज्ञानस्य मलादिति भावः । 'तात्पर्य्यग्रहक्रमादिति शाब्दमा मय्यन्तरस्याणुपल वर्णणं, 'प्रथमोच्चार - यस्य' प्राथमिकपदज्ञानस्य, 'पय्र्यवसितत्वादिति नष्टत्वादित्यर्थः, ' तात्पर्य्यमिति वक्रुरिच्छागर्भतात्पर्य्यमित्यर्थः, शाब्दप्रयोजक मिति शेवः, 'तस्य' वेदस्य, 'पौरुषेयत्वमिति पुरुषप्रणीतत्वमित्यर्थः, त पुरुषकष्टादिजन्यत्वं पुरुषप्रथम जन्यत्वं बेति भावः । नम्वस्तु तात्पर्य्यानुरोधाद्वेदस्य पुरुषप्रणीतत्वं तथापि नित्यशा
Page #327
--------------------------------------------------------------------------
________________ न्न्सिक्स्साम्न्त्री : अच मीमांसकाः यथोचारणपूर्बकत्वात् उच्चारण वेदे परतन्त्र तथा मात्पर्य्यमपि तात्पर्य्यपूर्वकमेवेति नादिमत्प्रणीतत्वन्तर) कुतः पूर्वपूर्वाध्यापकपरम्पराप्रणीतलेनैव तदुप्रपत्तेरित्यभिप्रायेण शकते, 'अवेति, मौमामकाः' ईश्वरस्य वेदकर्तत्वामभ्युपगन्तुमौर्मामकाः, 'उच्चारणपूर्वकत्वादिति मजानीयोच्चारणमापेशलादित्यर्थः, साजात्यश्च ममानानुपूर्वोकत्वं, 'उचारणं ज्ञानं, तत्मापेक्षलच तज्जन्यवाक्यार्थज्ञानम्य माक्षात्परम्परया वा प्रयोज्यलं, 'उच्चारणं घेद इति करणापाटवाद्यजन्यं वेद स्योचारणमात्रमित्यर्थः, उमारणञ्च तदनुकूलकण्ठाद्यभिघातः तदनकृलप्रथानो वा, 'परतमिति सजातीयोच्चारणानपेषं यत्तदन्यमित्यर्थः, अन्यथा माध्याविशेषापत्तेः, प्रयच मीमांसकस्य स्वगते दृष्टानः, नेयायिकभने ईश्वरीयवेदोच्चारणस्यैव भजातीयोच्चारणभा पेक्षयाभावाद्वाक्यार्थज्ञानं ततोवाक्यार्थप्रतीतौका नतोवाक्यार्थप्रतीतिरूपेष्टसाधनताज्ञानायाक्ये छा ततो वाक्यरूपेटमाधनताजानात् कण्टाचभिघातादौ प्रयबस्ततः कण्ठाभिघात इति क्रमेणेश्वरीयकण्ठाद्यभिघातादेः तत्प्रयक्षस्य वा तज्जन्यवाकार्थज्ञानप्रयोज्यलाभावात् । न च परमयेऽपि वाक्यार्थस्मरणाधौनवेदोच्चारणस्य कौयवेदोच्चारणस्य च न ययोक्रक्रमेण भजातीयोच्चारणजन्यवाक्यार्थज्ञानप्रयोज्यत्वमिति वाच्यं । स्मतिस्थलेऽपि मारणम्येवावश्यं माक्षात्परम्परया मजातीयोञ्चारण 11) ईश्वरप्रणीतबन्विति स्व. /
Page #328
--------------------------------------------------------------------------
________________ शब्दांख्यतुशैयखले तात्य्र्थ्वाद्ः। . 21 परतन्त्र न तु. कस्यापि प्रथमं तात्पर्य अनादित्वात् पूर्वपूर्ववाक्यार्थज्ञानेच्छयोञ्चारणमुपजीव्याग्रिमाग्रिमस्थ . सदिच्छयोचारणात् तदिच्छया तदुच्चारणमेव हि तत्परत्वं लोक-वेदसाधारणं, सा चेच्छा स्वतन्त्रा परतन्त्रा ----------- --------- ----- -- .........--. ... ... ...... ... ---- kaassaajnyaantir'aaghiilll el saalbhbaan मान्धापानुपूर्वी ज्ञामान पूर्वी गोचरेच्छादिक्रमेण वेदोक्षारणं भानुपूर्वी शामवशिक्षकम्यान पूर्वी प्रयोगाधीन, तस्यानु पूर्वी प्रयोगशावण्यं माचापरम्पर या मजातीयोचारणजन्यवाक्यार्थजानाधौन इति तत्रापि परम्परया प्रयोज्यन्वमम्मवादिति भाव्ः। तात्पर्यभपौति वेदगोचरतात्पर्य्यमपौत्यर्थः, 'तात्पर्यपूर्वकमिति मजातीयगोचरवतात्पर्यजानमापेक्षमित्यर्थः, मापेनलञ्च पर्चवत्तजन्यवाभ्यार्थज्ञानस्य साक्षात्परम्परया प्रयाज्यत्वं, 'परतत्रमिति मजातोयगोचरवकृतात्पर्यज्ञानानपेदं यत्तदन्यदिव्यर्थः, 'कस्यापि' वेदवङ्गः, 'प्रथममिति मजातीयगोचरवतात्पर्यज्ञाननिर पेक्षामित्यर्थः, / ननु, सद्यकालीनवेदवकृतात्पर्य्यस्य मजानौयगोचरवकृतात्पर्यभानमा पेक्षत्वमनुपपनमित्यत आह, 'अनादित्वादिनि मर्गविच्छेदरहितत्वादित्यर्थः,(2) 'पूर्वपूर्वेति पूर्वपूर्वाध्यापकम्येत्यर्थः, 'उपनौव्येति वाक्यार्थशानद्वारा उपजीव्येत्यर्थः । भनु स्वतन्त्रतदिच्छयोभारणमेव तत्परत्वं कथमध्यापकतात्पर्यण निवांच्यमित्यत आह, 'तदिच्छति, 'लोक-वेद (9) सर्गविच्छेदविरहादिति gh0|
Page #329
--------------------------------------------------------------------------
________________ Sarafat gr beti na कश्विदिशेषः, तदवधारणश्चानादिमीमांसा - परिशोधित न्यायाद्वेद इत्युभयवादिसिद्धं श्रतस्तात्पखानुरोधेन वेदस्य न पौरुषेयत्वं । नन्वर्थज्ञानं विनोचरितवेदात् कथमर्थधीः वाक्यार्थज्ञानं विना तदिच्छयोचारणाभावात्, प्रतिपुरुषमुच्चारणभेदादिति चेत्, सहि पद्यमानभारतादपि तथाभूतादर्थधर्न स्यात् व्यासेन यत्प्रतीतीच्छया उच्चारणं कृतं तज्जातीयत्वात् ज्ञानं विनापि पद्यमानभारतादर्थधौरिति चेत्, तर्हि वेदेऽपि तुल्यं तत्तात्पर्यकजातीयत्वस्य निया 8 साधारणमिति, शाब्दप्रमाप्रयोजकमिति शेषः, लाघवादिति भावः । 'तत्रेति जातीयगोचरवतात्पर्यज्ञामनिरपेचेत्यर्थः, 'परतम्बेति तमापेचेत्यर्थः, 'श्रनादिमीमांमा' लाघवादिज्ञानात्मकतर्क:, 'परिशोषितेति महकृतेत्यर्थः, 'न्याय' श्रनुमानं, 'पौरुषेयत्वमिति नित्यज्ञानादिमत्प्रणीतलमित्यर्थः । यद्यपि तन्मतेऽप्रसिद्धिस्तथापि वेदवनुस्तात्पय्र्यस्य न नित्यत्वमित्यर्थ: / 'अर्थज्ञानं विनेति शका चरिनादित्यर्थः, 'अर्थधोरिति विशेषदर्शनोऽर्थधीरित्यर्थः, 'तदिच्छया ' वाक्यार्थज्ञानेच्छया । मनु पुरुषान्तरस्य तयाक्यार्थप्रतीतीच्छा वर्त्तत एव तदिच्छयेवोश्चरितोऽयं वेद इत्यत श्राह 'प्रतिपुरुषमिति, 'उच्चारणभेदात् ' वाकाभेदात्, 'तथाभूतात्' अर्थज्ञानं विमोचरितात्, 'तजातीयत्वादिति, साजात्य मानुपूर्व्या विवचितं, 'वेदे' तथा
Page #330
--------------------------------------------------------------------------
________________ शब्दाख्ययखण्र्3e तात्पर्य्यवादः । मकत्वात् अन्यथा पठ्यमान वेदात्तवाप्येर्थधीनं स्यात् ईश्वराप्रयोतत्वात् । अथ वेदः पौरुषेयः वाक्यत्वात् भारतादिवत् इति चेत्, को वेदः, श्रनुगतधर्म्माभावेन तस्य शाखासु नामार्थत्वात्, तथाहि न मुख्यवेदपदप्रयोगविषयोवेदः मुख्यार्थकथनात् । नापि शाखासमुदायः, तस्य वेदनिरूप्यत्वात् समुदायस्याप्रतिपादकत्वेन वाक्यत्वासिद्धेश्र । नापि स्वर्गकामादिवाक्यं, भूतत्रेदे, 'पद्यमामवेदादिति शुक- मूर्खादिपद्यमानवेदादित्यर्थः, 'तव' नैयायिकस्य । ननु मम ईश्वरीयवाक्यार्थप्रतीती कामादाय तत्रोपपतिरित्यत श्राह 'ईश्वरेति, प्रतिपुरुषं वाक्यभेदादिति भावः । उच्चारणस्य स्वातन्त्र्ये मिद्धे सिद्धमेव तात्पर्यस्यापि स्वातव्यं स्वतन्त्रोचारणव्यतिमूलभूतवाक्यार्थप्रतीतीच्छा व्यक्तेरेव स्वतन्त्रत्वादित्यभिप्रेत्योच्चारणस्य स्वातन्त्र्यमेव साधयितुं शङ्कते, 'अथेति 'कोवेद:' किं वेदत्वं, 'मुख्येति, 'प्रयोग' वृत्तिः तथाच मुख्या या वेदपदस्तिदाश्रय इत्यर्थः वेदपदयत्वमिति तु फलितार्थः, शक्यतावच्छेदकज्ञानं विना शक्य क्रिज्ञानं न मम्भवतीत्यभिप्रायेणाच 'मुख्यार्थेति श्रनुगतशक्यतावच्छेदकज्ञानाभावादित्यर्थः, / 'नापति, सण 'वेद इत्यनुषज्यते, 'भस्येति, वेदेकदेशस्य शाखावादिति भावः । wearnubhavopadhAcakatvaM वाक्यत्वमित्य भिप्रायेष्ण, 'समुदायस्येति, 'श्रप्रतिपादकत्वेन' अम्यानुभवानुपधायकत्वेन, 'श्रमिद्धेवेति श्रनुपार्रेनओर्त् भागामिवेत्यर्थः, यहा व्यामव्यवृत्त्यधिकरणताकाभाव "
Page #331
--------------------------------------------------------------------------
________________ 340 चिन्तामणौ स्मृति - भारतादेरपि तथात्वात् । नापि सन्दिग्धकर्तृकवाक्यं vaadinornishcyaat| वाद्यनुमानयोस्तुल्यत्वेन मध्यस्थस्य संशय इति चेत्, तर्ह्यनुमानाभ्यां तस्य संशयो - मध्यस्थसंशयप्रश्नानन्तरष्वानुमानमित्यन्धोन्याश्रयः । नामि विवादाध्यासितं वाक्यं, अनुगतध विना विवादस्याप्यभावात् भारतादावपि तत्सम्भवाच । नापि मभ्युपेत्येदं तथाच स्वम्हपासिद्धेश्शेत्येवार्थ: / 'स्वर्गकामा दौति शब्दतदुपजीविप्रमाणतिरिक्रप्रमाणजन्यममित्य विषयार्थक वाकामित्यर्थः । 'सन्दिग्धेति सन्दिग्धपौरुषेयलकेत्यर्थः, 'निश्रयात् अन्यतरकोटिनिश्चयात्, 'वाचनुमानयोरिति पौरुषेयत्वापीषयत्वसाधकवाद्यनुमानयोरित्यर्थः, 'तुल्यत्वेनेति श्रप्रामाखमंशयादिति शेषः, 'मध्यस्थस्य संशय दूति तज्जन्यकोटियस्मृत्या मध्यस्थस्य मानसः संशय इत्यर्थः, 'अनुमानाभ्यामिति कोटिद्वयस्मृत्येति शेष:, 'संशयप्रश्नानन्तरमिति प्रश्नोत्त्रेयसंशयानन्तरमित्यर्थः, पचतावच्छेदकज्ञानं विमा श्रनुमानासम्भवादिति भावः । ददमुपलचणं भारतादावपि (1) कदाचित् तादृशसंशयसम्भवेनांशतः सिद्धसाधनापत्तिरित्यपि बोध्यं । 'विवा देति मौमांसकानामपौरुषेयत्वप्रतिपत्तिविशेय्यवमित्यर्थः, 'अनुगत - धर्मं विनेति श्रनुगतधों विशेष्यतावच्छेदकं विनेत्यर्थः, 'विवादस्प्रेति 'अपौरुषेयत्वप्रतिपत्तिविशेष्यत्वस्यापीत्यर्य:, 'श्रभावात्' श्रनुगतला (1) तावतापौति ga0 /
Page #332
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयखण्डे तात्पर्य्यवादः । 05 महाजनानां बेदाकारानुगतव्यवहारात् वेदत्वं जातिः, देवदतौयत्वाद्यनुमापकशब्दटत्तिजातिभिः सङ्करप्रसङ्गात् । किश्च पौरुषेयत्वं न तदर्थधौजन्यत्वं तदुच्चारणधौप्रभवत्वं वा अध्यापक- तदुभयधौजन्यत्वेन सिवसाधनात् । नाप्युञ्चारणस्य सादित्वं प्रत्युच्चारणस्य * सादित्वात् । नापि स्वतन्त्र पुरुष प्रणीतत्वं, पद्यमान वेद भावात्, तत्तत्विस्य विशेष्यतावच्छेदकत्वेऽपि विशेष्यतावच्छेदकधर्मभेदेन विशेष्यताभेदादिति भावः । ननु तादृशप्रतिपत्तिविशेष्यतावेनानुगम इत्यत श्राह 'भारतेति, 'देवदत्तीयत्वाद्येति, इदमापाततः तादृशजातीनां कार्य्यतावच्छेदकतया ननावेऽपि चतिविरहात् । वस्तुतस्तु वेदवं जातिः प्रत्येकवर्णपरिममाप्ता व्यामज्यवृत्तिव श्राद्ये प्रत्येक वग्रहेऽपि तत्प्रत्यचापत्तेः । न च पूर्वप्रवनुभवसंस्कार महकते न्द्रियवेद्या चरमवृत्तिरिति वाच्यं । चरमवर्णातिरिक्रमक lavarNa'pi तद्ग्रहात्कलादिना साङ्कर्य्यम्य दुबरलाच । न च त्व खत्वादिव्याप्यं नामेति वाच्यं । श्रनुगतत्वानुपपत्तेः । न द्वितीय:, जातेरतथात्वादित्येव तन्वं । साध्यं विकल्पयति, 'किचेति, 'तदर्थेति वेदार्थस्ययेः, तदुच्चारणेति वेदानुपूब्ब विशेषेत्यर्थः, 'सादित्वमिति तथाच माधुच्चारणजन्यत्वं माध्यमित्यर्थः, 'सादिम्ब' प्रागभावप्रतियोगित्वं, उच्चारणं कण्ठाद्यभिघात 'प्रत्युच्चारणयेति उच्चारणभात्रस्यैवेत्यर्थः तथाच मिद्धमाधनमिति भावः । 'स्वतन्त्रेति जातोयोचारणानपेचवप्रथम जन्यत्वमित्यर्थः, अतः 'नापीत्यादिना 44 " " -
Page #333
--------------------------------------------------------------------------
________________ AR1 सत्यधिशाम 'भारतयोलदभावान् । सजातीयः स्वतन्त्र पुरुषप्रणीतप्रति चेत्, ताई पद्यमानभारत व्यासस्य न ममेति कवं स्यान, स्वातन्त्र्यच यधुशारणव्यक्तौ तदा ममा प्युचारणसामान्ये न व्यास्स्यापि। किञ्च स्वतन्त्रपुअग्रेतनेन म पौनसतो, 'पयमानेति, तथाचांगतोबाध-व्यभिचाराविति भावः । 'तजातीय इति, तथाच स्वतन्त्रपुरुक्षपणतजातीयत्वं माध्यमिति भावः । 'नौति पयमानभारतमा स्वतन्त्रपुरुषाशैतजातीयवं वदता तत् स्वतन्त्र पुरुषप्रणीतं न भवतीत्युक्तं भवति, तथाच पयमानभारतं व्यासस्येति व्यवहारो न स्यात् तदीयलयबशारं प्रति सजातीयोच्चारणानपेक्षतदीयप्रयत्नजन्यत्वस्य मियामकत्वात् अथार) साक्षात्परम्परया नदीयप्रयत्नप्रयोज्यत्वमेव नदीयत्व्यवहारनियामकं तदा न ममेति व्यवहारः कथं स्थादित्यर्थः । भाजात्थं नाफिलेन विवक्षितं शब्दत्वेन वेति विकल्प्य दूषणान्नरमाइ, 'सातव्यथेति बातम्ध्यघटकमाणात्यनिरूपकत्ववेत्यर्थः, 'उच्चारणकाविति मयाक्तित्वे इत्यर्थः, "ममापौति ममापि वेदानुकूलथनः पजातीयोचारणानपेक्ष इत्यर्थः, तथाचास्मदादिप्रयबमादाय सिद्धभाधनमिनि भास्स्ः। 'उच्चारणमामान्य इति शब्दले इत्यर्थः, न बासस्थापौति न व्यामस्थापि भारतानुकूलप्रयामः सजातीयोचारणामपेक्षवेदोहारणसापेक्षवादित्यर्थः, तथाच यभिचार रति भाव्ः। मनु सावायमानुपूर्ध्या विवचितमित्यरुचेराइ, 'vidheti, 'matau (1) baghenyasya pdovH|
Page #334
--------------------------------------------------------------------------
________________ शब्दास्यतुरोपखडे तात्प्र्य्य्वाद्ः। रुषप्रणीतभातीयत्वं यदि साध्यते तदाद्यभारते समतौ च वाक्यत्वमनैकान्तिकं, न हि तज्जातीयं स्व्त्न्व्पुरुस्स्प्र्न्नीत्म्स्ति। अथ स्वतन्त्रकृतसजातीयं स्वतन्त्र पुरुषप्रणीतमिति साध्यमैनिधारितविशेष) जउदी क्वचिदस्तीति पदिति चेत् । न । पयमानभारते व्य्भिपारात्। अवार्थ प्रतीत्य तदर्थपरतया प्रतिसन्धीयमानपदवं पौरुषेयत्वं तस्य प्रथममावश्यकत्वात्, अतचेति प्राद्यस्मृती चेत्यर्थः, न हि तन्मानीयमिति, नत्पर्धमिति शेषः, * तथाच तन्नानीयवस्य भेदघटितवान् प्रत्ययस्य पातीतार्थकवाय भिचार रति भाव्ः। ननु वेदातीय पक्षः स्वतन्त्रपुरुषप्रणीताल माध्यं पक्षतावच्छेदकमाभानाधिकर गयेन च माध्यमिद्धिरुदेस्या प्रत. पद्यमानवेदे नांगतोबाध इत्याशैते, 'अयेति, स्वतन्त्रशतमातीमिति वेदमनातौथभित्यर्थः, 'इति माध्यमिति इति परतावछेदकमामामाधिकरण्येनानुयमित्यर्थः । ननु मर्गाधकासोनोवेदः पक्ष इदानीम्ततनोवा, श्राचे प्रात्रयामिद्भिः परमे बाध इत्यतउक्र 'अनिर्धारितविशेषमिति अभियउलतपनिठविशेष मित्धर्चः, वेदखेनेव- पक्षत्वादिति भावः । अत्र 6 माधनक्रियाविशेषणात्यात् द्वितीया, 'पद्यमानेति, अंशतोबाधाभावेऽपि व्यभिचार इति भावः । 'अथेति, 'अर्थ प्रतीत्येति स्वरूपकथनं, 'तदर्थपरतयंति स्वार्थप्रतीनौपयेत्यर्थः, 'तस्येति स्वार्थप्रतीतौछारूपस्य तत्पर त्वस्येत्यर्थः, (1) इत्यनिर्धारितविशेष साध्यमिति kadeg, hadeg, ga0 /
Page #335
--------------------------------------------------------------------------
________________ 206 Sarafanat ataeva एवानुचारितोऽपि मौमिश्लोकः पौरुषेय इति चेत् । न । अर्थज्ञानवताध्यापकेन सिसाधनात्, अन्यथा पद्यमान वेद - भारताभ्यां व्यभिचारात् । वेदत्वं स्वतन्त्र पुरुषप्रणीतवृत्ति वाक्यहंत्तिधर्म्मत्वात् भारतत्ववदिति निरस्तं । स्वतन्त्रप्रणौतत्वं हि वाक्यार्थगोश्वर यथार्थज्ञानचिख्यापयिषयोच्चारणं तथाच तथाविधाध्यापकेन सिद्धसाधनं । एतेन वक्तृत्वानुवक्तृ * 'श्रतएवेति उच्चरितत्वमुपेच्य प्रतिसन्धीयमानत्वोपादनादेवेत्यर्थः । ननु सजातीयो चारणानपेचत्वरूपेण स्वातन्त्र्येण प्रतीतका विशेषपौयेत्यत श्रह, 'अन्यथेति स्वातन्त्र्यविशेषणप्रजेपे इत्यर्थः, 'पयमानवेदेति, इदञ्च पचसमेऽपि व्यभिचारस्य मन्दिग्धानैकान्तिकतया दोषत्वनये, 'अतएव' सिद्वेभाधन- व्यभिचाराभ्यासेव. 'वाक्येति योग्यता विशिष्टवाक्येत्यर्थः ( ), तेन माध्यस्य यथार्थवत्वेऽप्ययोग्यवाक्यवृत्तिधर्मो न व्यभिचार: / 'चिख्यापयिषया' जननेच्छया, (1) ' तथाविधेति श्रर्थज्ञानवतेत्यर्थः, उतरूपेण स्वातन्त्र्येणेच्छाविशेषणे तु पद्यमानवेदादिष्टत्तितदेदव्यक्तिवादी, व्यभिचार इति भावः । एतेमेति पश्द्यमानबेद-भारतयोर्व्यभिचारेणेत्यर्थः, "वत्वानुतत्वयोरिति सजातीयध्वंसाव्याप्योच्चारणकर्तृत्वं वत्वं तयाप्योच्चारण कर्तव्यमनु '' (1). योग्यता दिघटितवाक्येत्यर्थ इति kha0 / (9) वाक्यार्थज्ञानजननेच्छ्येति ka0 /
Page #336
--------------------------------------------------------------------------
________________ शब्दाख्य तुरीयखण्डे तात्पर्य्यवादः । त्वयोर्भेदस्य लोकसिङ्घत्वात् सवक्तृकत्वं साध्यमिति निरस्तं । नापि सजातीयोच्चारणानपेक्षोच्चारणं पौरु षेयत्वं पद्यमान वेदे बाधात् भारते व्यभिचाराच्च । उच्यते, शब्द- तदुपजौविप्रमाणातिरिक्तप्रमाणजन्य 346 वक्तृत्वमिति भाव: / 'भेदस्य लोकसिद्धलादिति, तयाच नाध्यापाकेन मिसाधनं तस्य वक्तृत्वाभावादिति भावः । 'सजातीयति मजातौयस्य यदुच्चारणं ज्ञानं तदनपेचं तदप्रयोज्यं यदुच्चारणं कष्टाचभिघातजन्यत्वमित्यर्थः, पूर्वं तादृशप्रयत्नजन्यत्वं माध्यमिह च तादृश कण्ठाद्यभिघातजन्यत्वमिति भेदान पौनरु, माजात्यमानुप विवचितं, प्रयोज्यत्वञ्च स्वत्रन्यवाक्यार्थज्ञान-तदिच्छादिद्वारा पूर्वीकक्रमेण बोध्यं पचमानदेद इति पचताच्छेदकसामानाधिकरण्येन माध्यमिद्धेरुद्देश्यत्वे च यत्रास्मदादीनां वेदममानानुपूर्वीकं वाक्यं करणापाटवादिना देववश सम्पन्नं तत्रांशत: मिद्धमाधनमिति भावः । किं वेदत्वमिति पचतावच्छेदकप्रये ममापते, 'शब्देति शब्दातिरिकं शब्दोपजीविप्रमाणतिरिक्रञ्च यत्प्रमाणं तज्जन्यप्रमितिविषयार्थकोयस्तदन्यत्वे मति मदजन्यवाक्यार्थज्ञानेनाजन्योयः प्रमाणशब्दस्तत्वमित्यर्थः तथाचेदमेव पचतावच्छेदकमिति भावः । श्रच व्यामादिचाचुषादिप्रत्यचजन्ये दृष्टार्थकभारतादौ दृष्टार्थका युर्वेदादी चातिव्याप्तिवारणाय मत्यन्तं, इत्थञ्च तदुभयातिरिकं प्रमाणं चतुरादिरेव तज्जन्यप्रमिति विषयार्थकतया तयोर्नातिव्याप्तिः । न च दृष्टार्थक
Page #337
--------------------------------------------------------------------------
________________ सालचिन्तामखौ . बेदस्य सत्यतया कथं तवातिव्याप्तिरिति वा । परेशय वेदवानभ्युपगमेन तस्यालयबादन्यथा नत्र मायाप्रतीकाभावेनाव्यायाधत: नथ वेदलाभावेऽपि पुराण-वेदव्यास्थानादेरिवाथयनिषेधोकारनिकः द्रादीनां । यत्तु गेहे घटोस्तोत्यादिप्रत्यक्षजन्ये गेहे घटोऽस्तीत्यादिलौकिकवाक्येऽतियाप्तिवारणाय सत्यनमिति, तब, पक्ष्यमणयुक्त्या अदृष्टजनकाध्ययनविषयत्वे भतीत्यनेनापि विशेषणइयतया तातिव्याप्तिविर्हात्। प्रमित्यविषयार्थकत्वमानोकावसम्भव इनि जन्यान्न पमितिविशेपणं, आन्दोपत्रीव्यतिरिकत्वमात्रस्य प्रमाणविशेषणत्वेऽप्यसम्भवः शब्दोपउयतिरिक्षन प्रमाणेन वेदाधात्मकशब्देन वेदार्थस्य प्रमापादतः शब्दानिरिकत्वमपि प्रमाणविशेषणं, शब्दपदश्च शब्दज्ञानपरं, अन्यथा प्राब्द-सदुपजीव्यतिरिक्तप्रमाणेम वेदाद्याताकभब्दज्ञानेन वेदार्थस्य प्रमाणादसम्भवतादवस्यात् शब्दस्य . चाप्रमाणत्वाच तमादाया म्ः, anaanir'iaalnaar'iikssaar'ghr'r' maanaalir'iaapramANenAnumAnena वेदार्थस्य प्रमापणदतस्तदुभयातिरिक्तत्वमुपात, रत्वञ्चानुमानेन साध्यादिप्रमियर्थ वेदस्यापेक्षणाबासम्भवः । नन्वत्र । भब्दोगमउबित्वं न शब्दान्यत्वं व्याप्तिज्ञ्यानादेर्प्य्त्थालेनास्म्भ्वाप्त्ः। नापि तन्मुलकावं, तथापि चक्षुरादेदीपदानादिप्रवृत्यादिमूलकाइष्टदारा विधिवाक्यमूलकतया तम्बन्धोपनौतभानमादाथासम्भवाभाबेऽपि अवरेडियजन्योपनौतभानविषयार्थकत्वादव्यायापत्ते श्रवणस्य नित्यतथा अदृष्टदारापि शब्दामूलकत्वात् प्राम-मन:प्रतिनित्य
Page #338
--------------------------------------------------------------------------
________________ शब्दावतुरीयखर्3e तात्पर्य्यवादः । .प्रमाणजन्यानुमित्यादिविषयार्थवतया प्र्म्भ्वाप्नेव्। अथ दितीयप्रमाणपदमभाधारणप्रामाणपरं तेनात्म-मनःप्रभृतिप्रमाणमादाय मासम्भवः, प्रमित्यविषयार्थकत्याच प्रगिनिश्च उभयवादिमिद्धत्वेन स्त्रन्यज्ञानमामामाकारत्वेन च विशेषणीया, स्वपदमन्यत्वप्रतियोगिवाक्यपरं तेन श्रवणान्योपनौतभानमादाय नाव्याप्तिः, म वा प्रात्मा इच्छातानात्मवादित्याद्यनुमितिविषययत्किञ्चिदर्थ के स्वर्गकामोचओतेत्यादिवेदेऽव्याग्निः, न वा अभिधेयं प्रमेयात् अभिधेयत्वादित्यादिमामान्यप्रत्याभत्तिजमानमूलकानुमितिविषयार्थकत्वान (1) अस. भवः । न च तथामत्यदृष्टस्य जन्यमात्र हेतुनया चक्षुरादेन्यप्रमाणमात्रस्यैवादृष्टद्वारा विधिवाक्यमूलकत्वेम श्रवणस्यैव शब्दमस्तकप्रमाणातिरिकासाधारणाप्रमाणलात् श्रवणायोग्यार्थकदुष्टार्थकभारनादावतियाण्यापत्तिरिति वाच्यं । अदृष्टाद्वारकमब्दमूलकखस्य विवक्षितत्वेन चक्षुरादेरपि तादृशप्रमाणातिरिकामाधारणामाणतथा nnsnishir'iy'aal nmbaaninyaadhir'iaa, gaar`aar'zabdamUlakapramANazca विशेषपाज्ञानादिविधया शब्दजन्यपदार्थापस्थिनिवाक्यानुभवप्रयोभ्यानुमामव्यकिरेत प्रमिद्धा । म वं भेआदिक शब्दजनकमित्यादिदृष्टार्थके भारतादौ नामवेद पातिव्याप्तिः अम्बालानिबिह्म्नाम्ग्न्ध्सानिबिह्माम्बाघ्र्' साफ्ल् (1) सामान्यलक्षणान्यानुभानजन्यानुमितिविषयार्थकवादित्यर्थः, प्रद मूलकात्वव्यावर्तनाय सामान्य लक्षणाअन्येति अभिधेयत्वप्रमेयत्वादिसामान्य सामन्येवर्धः ।
Page #339
--------------------------------------------------------------------------
________________ 352 . तत्त्वचिन्तामाउ . न्यस्वजन्यज्ञानममानाकारतदर्थविषयकोभयवादिमिप्रमिलेरप्रमिहे, शब्दस्य च चक्षुराद्ययोग्यत्वा -देश्च श्रवणायोग्यत्वात् ममाप्रमतेश्च साधारणत्वात् अनुमानादेविशेषणशामविधया शब्दचामजन्यलेनादृष्टाद्वारकशब्दमूलकत्वादिति वायं । शब्दमूलकत्वपदेन शब्दवृत्तिजामप्रयोज्यताविशेषस्य विवक्षितत्वात् तथाचानुमानजन्यप्रमितिविषयार्थकत्वादेव न तत्रातिव्याप्तिरिति चेत् । न । नादृशप्रमाणातिरिकामाधारणप्रमाणेन वेदनिष्ठाकाक्षादिज्ञानेन वेदार्थस्य शाब्दबोधजननादमम्मवापत्तेः, पाकासादिज्ञानग्याकाङ्गादिस्लिङ्गकानुमितिकरणत्वेन विनश्यदवस्थतया धारावाहिकहितीयशाब्दबोधकारणत्वेन 'चामाधारणप्रमाणत्वात्, शाब्दबोधान्यत्वेन प्रमिति विशेषणे शब्दज्ञानातिरिक्तन्यस्य वैयर्यप्रसङ्गात् । अथ यन्जन्यस्वज्ञ्मान्धान्धाब्ल्म्ब्ना sbaamhaanighr'r' स्ब्टादारकशब्दज्ञानजन्यज्ञानप्रयोज्यं तत्त्वं शब्दोपजीविप्रमाणत्वं, स्वपदमन्यत्वप्रतियोगिवाक्यपर, खजन्यज्ञानसमानाकारत्खन्न स्वजन्यज्ञानं यत्र यत्र येन येन रूपेण यद्यविषयौकरोति तत्र तत्र तेम तेन रूपेण तत्तदवगाहित्वं, इत्थञ्च मनमोऽपि म वेदस्यले तदतिरिकप्रमाणत्वं मनमा वेदार्थगोचरानुभवजन नेऽवश्यं माचात्परम्परया प्रतिपरम्परया वा वेदजानजन्यवेदार्थज्ञानापेक्षणात्, एवं वेदनिष्ठाकाशदिशाममपि न तदतिरिकप्रमाणं तेनापि वेदार्थगोचरशाब्दबोधजमनेऽवश्यं शब्दज्ञानजन्यपदार्थापस्थितेरपेक्षणत् एवं क्रमेणात्ममनोयोगशरीरादेरपि न वेदस्थले तदतिरिकप्रमाणलं, लौकिकवाक्य-दृष्टार्थकभारतादिस्यले खौकिकवाक्य-भारतादिजानं तन्जन्य
Page #340
--------------------------------------------------------------------------
________________ प्राब्दाख्यतु यखण्र्3e तात्पर्थवादः । 351 पदापीपस्थितिवाक्यानुभवमूखकानुमानव्यक्तिश्च तादृशं प्रमाण 1) प्रसिद्धं, पसुरादिना कदाचित दृष्टार्थकभारतादिजन्यज्ञामममानाजामाल्न् bissy'lir'igh maalsaashimbi या मादृशभारतादिनानजन्यज्ञानापेक्षणात् नागभारतादावतिव्याप्तिरतः सामान्यपदोपादाम, (2) चक्षुरादिजन्यज्ञानमामान्यस्य शब्दमानप्रयोज्यत्वाभावात् चतुरादेरपि तदतिरिकप्रमाणतया चक्षुरादिजन्योपनीतभानसामान्यप्रत्यापत्तिमज्ञानविषयत्वस्य श्रात्म-मनः-गरौरादरपि तथात्वेन तज्जन्यानुमित्यादिविषयत्वस्य च वेदार्थ सस्वादसम्भव इति खान्यज्ञानममामाकारत्वं जामविशेषणं, रत्यक्ष चचुरादिना श्रात्मादिना वा वेदममानाकारज्ञानजननेऽवश्यं साचात्यरम्परया वेदज्ञानजन्यवेदार्थज्ञानापेक्षणादिस्यले तेषामपि तदतिरिक्रत्वाभावात्रामम्भवः । न च तथापि माच्चान्यंशामुपपन्या योगजधर्मास्यापि निर्विकल्पजनकतया योगाधर्मजन्यवेदार्थगोचरज्ञानात्मकोपनयम हकारेण चजुरादिजन्यवेदजज्ञानसमानाकारमानस्य मामान्यान्तर्गतम्य शब्दज्ञानजन्यज्ञानोपयोगित्वाभावेमार) वेदस्यलेऽपि (1) भन्द-सदुपजीविप्रम गामित्य्र्थ्ः। (*) hisaahaar'iaar' nir'ikhyumnlgnyaal प्रयोज्यत्वेऽपि विशेषमज्ञानस्य शून्दवृत्तिज्ञानजन्यमानत्येन प्रगोगात्वविरहात् ज्ञानलक्षणप्रयासतिविधया शब्दज्ञान मन्य ज्ञानप्रयायवेऽपि उभयवाद्यसिदज्ञामाप्रयोज्यत्वविर हात् zabdajJAnaganyavAkyAkhaamr'mghaalys+दि aallhur'saar'liy'aa लौकिकसग्निकर्षस्य परैरनभ्युपगमात् सामान्यपदं व्यर्थमिति ध्येयं । (3) शब्दशानन्यज्ञानप्रयोज्यत्वाभावेनेति kha0, ga1 /
Page #341
--------------------------------------------------------------------------
________________ तत्त्वचिन्तामणौ सक्षुरादेर्भ निरुतशब्दोपजीविप्रमाणसमिति वाच्य्। उभयवाद्यसिद्धज्ञानाप्रयोज्यत्वेन तादृशज्ञानसामान्यस्य विशेषणीयत्वात् । शब्दानुभवजनितम्मतिपरम्पराधौनानुमितिविषयतया वेदार्थस्थासम्भवैत्यतः परम्परयातिपरम्परया वेति, अदृष्टस्य कार्यमात्र हेतुत्वेन चक्षुरादिना गेहे घटोस्तोत्यादौ लौकिकवाक्यार्थविषयकज्ञानजननेऽपि नियमतोऽदृष्टद्वारा विधिजन्यज्ञानापेक्षणात् तादृशप्रमाणातिरिक्तप्रमाणजन्यमितिविषयार्थकस्यासिया अमम्भव इत्यतोऽदृष्टाहारेति, शब्दज्ञानप्रयोज्यत्वमात्रोको भेआदिकं गब्दजनकमित्याऽदिशब्दघटितदृष्टार्थकभारतादो तादृशवेदे चातिव्याति प्रमाणमाघेणैव तदर्थगोचरजानजननेऽवयं शब्दज्ञाना क्षणादतः shbdjnyaanjnyjnyaaneti| न चैवगपि तद तिव्यानिस्तदन्या प्रमाणमात्रेणैव न्य्+घ्न्सानाली तामान्ज्ञ्म् a-ल्रिगिछाल् नियमतोऽपेक्षणादिति वाच्य्। वृत्त्या गब्दज्ञानजन्यज्ञानस्य divshittvaat। म चै शब्दातिरिक्तविशेषणत्ववैयर्थं वेदाद्यात्मक शब्देन वेदार्थगोचरज्ञानजमने(1) अवश्यं शन्दज्ञानानन्यपदार्थोपस्थितेरपेक्षणात् शब्दोपजीविप्रमाणातिरिकवविशेषणेनैव तस्थापि वारणात् शब्दज्ञानान्यवाक्यानुभवप्रयोज्यमित्युतौ च वेदगतपदजन्यपदार्थस्पतिजन्यानुमानेन वेदार्थस्य प्रमापदभम्भवापत्ते रिति वाच्यं । यजन्यपदेन शब्दज्ञानाजन्यज्ञानद्वारा यजन्यत्वस्य विवक्षितत्वात् वेदार्थगोचरशाब्दबोधश्च शब्दज्ञानाअन्यज्ञानदारा न वेदाद्यात्मक (1) वेदार्थगो वसनुभव मनन इति kha0 /
Page #342
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयखगरे तात्पर्थवादः । शब्दजन्य इति तदहिर्भावः । अखण्डभेदप्रतियोगिघटकतया जन्यत्व विशेषस्य मंसर्गत्वपरिचायकनया वा अतिव्याप्याद्यवारकालेऽपि म शब्दजामाजन्यज्ञानहारेत्यस्य वैषयं, भोपादेयमेव वा शब्दातिरिक्रत्वं विशेषणं, मूले च प्रब्द-भदोपजीवीत्यत्र द्वितीय शब्दपदत्य ज्ञानपरतया शब्दज्ञानोपजोनौति समुदायार्थः । न चात्मा शब्दजन्यज्ञानवा नित्यादिशब्द शाब्दवोधघटितदृष्टार्थकभारतादौ तादृश्येदे चातियाग्निः प्रमाणमा येणेव तदर्थगोचरज्ञानजलनेऽवग्यं शब्दज्ञानान्यवाक्यार्थज्ञानम्य साक्षात परमारथा वा अपेक्षणात जानजाने(1) मातात्परम्परया वा विपतमा झानस्य प्रयोजकलादिति वाच्यं । यतः प्रमाणन्तरजन्याने जगत्वस्मात्तथैव भामान्य लक्षणप्रत्यासत्त्या शब्दजन्यमानस्य जान ततस्तजभान पहकारणेवानुमानादामनिष्ठ शब्दजन्यज्ञानवावगहावेत तदनमानजन्यतदर्थविषयकमानस पन्दजामनन्यज्ञानप्रयोज्यवाभावानन्यसमितिविषयार्थकोनातिन्या निरिहान् । दितीयप्रमाणपदश्च खरूपकथनं, पमितिविषयार्थकेयात्र प्रामेतिपद म्वजन्यज्ञानममानाकारानुभवमाचपरं तादृशजागभावपरं वा, प्रमावपर्याप्रवेश प्रयोजनविरहात, म्हजन्यज्ञानममामा कार निविणेपणात प्रमेयवाभिधेयत्वादिभामान्यलक्षणाप्रत्याभतिज्ञामाधानेन प्रमेयमभिधेयवदित्यनुमित्यात्मकजानेन मर्चस्यैव वेदार्थम्य विषयौकरणेऽपि नासम्पब इति । मैवं । प्रात्मा सब्दयानित्यादिशब्द त्वविशिष्टघटित () ज्ञानशमन इति kha0 /
Page #343
--------------------------------------------------------------------------
________________ तावचिन्तामणौ दृष्टार्थकभारतादौ तादृशवेदे पातिव्याप्नेः प्रमाणमात्रेणैव तदर्थविषकशामजननेऽवश्यं गाब्दत्वमातेनिमपेक्ष्यते उकज्ञाने (9) माधात्परम्परया वा भाब्दबोधस्य ज्ञान प्रयोजकं जातिग्रहस्य व्यभिपहप्रयोज्यत्वनियमात्, भान्दबोधविषयकज्ञाने च साक्षात्परम्परथा का विषयविधया भाब्दज्ञानं प्रयोजकमिति तस्थापि nirkshbdopjiiviprmaannaatiriktprmaannjnyprmitivissyaarthkaanyvaaditi| उच्य्ते। गाब्द ज्ञानं परम्पर या अतिपरम्परका वा शब्दज्ञानप्रयोज्यश्च यज्ञानं तदतिरिकज्ञानविषयार्थकान्यत्वे सतौति मत्यन्नार्थः, प्रमाण-तज्जन्यत्वादिप्रवेशे प्रयोजनविरहात्, परम्परया अतिपरम्परया वा शाब्दमानप्रयोज्यातिरिकेन वेदात्मकशब्दजन्यशाब्दबोधेन वेदार्थस्य विषयौकरणादसम्भववारणाय zAbdaghaalaanir'ini, maanr'imss, maalaamir'ihmaannaalityAdinA वेदार्थस्य विषयौकरणादयम्भुव इति परम्पया अतिपरम्परया का शब्दज्ञानप्रयोज्यातिरिक्रति ज्ञानविशेषणं, इत्थञ्चानुमित्यादेः साध्यामियादिद्वारा परम्परया वेद्ज्ञ्यान्प्र्योज्य्त्वान्नास्म्भ्व्ः। अब्दज्ञानप्रयोज्येत्यच स्वजन्यज्ञानममामाकारकज्ञानजनकाग भब्दीविशेषणीयः स्वपदममन्यत्त्वप्रतियोगिवाक्यपरं, तेनादृष्टस्य कार्थमाचे हेतुतया ज्ञानमावस्यैवादृष्टदारा परम्परया गजाखामादिबोधकविधिवाक्यज्ञानप्रयोज्यत्वेऽपि न मादृशज्ञानान्यज्ञानामपिद्धिः, गनासानादिबोधकविधिवाक्यस्य गेहे घटोऽस्तौति .) तज्ज्ञाने चेति ।
Page #344
--------------------------------------------------------------------------
________________ . शब्दाख्यतुरीयखगर्3e तात्ययवादः । 350 जीन्धिक्स्स्मालाइलामाबा, n या स्मा गानिस्तादावतियाप्तिः पात्मा शाब्दवानित्यादिमानसलौकिकप्रत्यक्षानुमित्यादेरपि स्वसमानार्थक शब्दज्ञानप्रयोज्यानिरिकतया शाब्दज्ञानातिरिकतया च तदिषयार्थकत्वात् श्रात्मा शाब्दवादित्यादिमानमप्रत्यक्षादेः स्वविषयशाब्दबोधजनकौभूत प्रब्दज्ञानप्रयोज्यत्वेऽपि तस्य शब्दस्यात्मा शाब्दवानिति वाक्याममानार्यकत्वात् । नापि वेदगतप्रत्येकपदजन्यप्रत्येकपदार्थोपस्थितिप्रयोज्यामितिविषयार्थकतया a-- सम्भवः प्रत्येकपदस्थापि वेदजन्यज्ञानममानाकारकहानजनकतया पदार्थोपस्थितिमूलकान मितेरपि taadRshshbdjnyaanpryojytvaat| श्रतएव शब्दघटितदृष्टार्थकभारतादौ) तादृशदृष्टार्थकवेदे च नातिव्याप्तिः तदर्थविषयकजानमाचम्य शब्दज्ञानप्रयोज्यवे:पि ) स्व्ज्ञ्य्जान्म्मानाकार्ज्ञ्यान्ज्ञ्क्ग्ब्द्ज्ञ्यानाप्र्योज्य्त्वात्। न च तथापि वात्मा प्राब्द प्रत्यक्षसमवायोत्यादिरूपशब्दघाटनदृष्टार्थकभारतादौ तादृशदृष्टार्थकवेदे चातिव्याप्तिः श्रमा शब्दप्रत्यक्षसमवायौतिशब्दस्यापि तदर्थान्तर्गतत्वेन(2) तदर्थविषयकज्ञानमानस्यैव स्वजन्यज्ञानममानाका (1) भेर्यादिकं सब्टानकमिन्यादिदृयार्थ कभारतालायित्यर्थः । (3) विशेषणशानादिविधया साक्षात्कारणीभूतप-ब्द ज्ञानप्रयोज्यत्वग्य तथ खौकारे व्यापार द्वारा कारणीभूलशब्दमानप्रयोज्यत्वस्य निखिलवेदार्थविषयकशाब्दबोधे न्याव्यत्वात् घरमव्याख्याने शब्दातिरिक्तपदं व्यर्थमेवेति ध्येयं यदि तन न खौनियंत तदा यत्रापि अस्वीकारादत. एवेत्यादिकमसातमित्यपि ध्येयं । (1) आत्मेत्यादिवाक्यार्थान्तर्गतत्व नेत्यर्थः ।
Page #345
--------------------------------------------------------------------------
________________ 350 तत्त्वचिन्तामणी रजामजनकशब्दज्ञानप्रयोज्यत्वादिति वाच्य्ण्। शब्दज्ञानप्रयोज्यपदेन शब्दत्तिज्ञानप्रयोज्यता विशेषस्य विवक्षितत्वात् । न च तथाप्यात्मा शाब्दवानित्यादावतिव्याप्तिम्तदवस्था श्रात्मा गाब्दवानितिवाक्यान्यशाब्दबोधम्य अआत्मा शाब्दवानितिवाल्यार्थतया तदर्थविषयकजानमात्र व शाब्दबोधद्वारा(1) श्रात्मा पाब्दवानितिवाकावृत्ति-- जानप्रयोज्यत्वादिति' वाच्यं । यचायं घट इत्यादिल्किमिछान्द भाब्दत्वं ग्रहोला तयेव सामान्यलक्षणप्रत्यामत्त्या निखिन्नगाब्दवोधस्य जानं ततम्तेनैव जानेनात्मा गाब्दयानिति निरिवल मान्दवोधाका-- रिकानुमितिस्तत्रैव तदनुप्रितिव्योतदर्थविषयका या प्रामा aalaalinir'aanggaaliy'aanaasshiilaam म्माल्बासान् विषयभ्या हेतुत्वारा सामान्यन्नक्षणाजन्यज्ञानशोभयवादिमिताभावेऽपि तदनु मितिव्यकरभयवादिमिद्धत्वात् परनये शाब्दत्वाकारकयत्किञ्चिच्छाब्दज्ञानादेव निरिवलकान्दबोधप्रकार कतदनुमितियकेमत्पत्तेः । म च तथापि शब्दवृत्तिज्ञानाप्रयोज्यया सुखत्वं दुःखामम्भिनत्ति सुग्नमा त्रत्तिधम्मैवादित्यनुमित्या विषयौहतार्थकवेदेऽव्याप्तिः किं बहुना प्रमेयत्वाभिधयलादिमामान्यलक्षणप्रत्यामत्तिजलानाधीनेन प्रमेयमभिधेयवदित्यनुमित्यात्मक ज्ञानेन सर्वस्यैव वेदार्थस्य विषयौकरणदभम्भव एवेति वाच्यं । तदन्यज्ञानम्य(2) खजन्यज्ञानसमानाकारत्वेन विशेषणीयत्वात्, खजन्यज्ञानसमानाका (1) विषयविधया शाल्दवोधहारेत्यर्थः । (2) शब्दवृत्तिमानप्रयोज्यातिरिक्तज्ञानस्थति kha0 /
Page #346
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयख तात्पर्यवादः ! - रत्वञ्च स्वजन्यज्ञान विषयितादिस्लत्रण विषयिताशून्यत्वं स्वजन्यज्ञान यत्र यत्र येम येन रूपेण यद्यद्विपयीकरोति तत्र तत्र तेन तेन रूपेण तत्तदवगाहिकं वा स्वपदमन्यत्वप्रतियोगिवाक्यपरं श्रतएव वेदस्यापि यत्किञ्चिदर्थस्य यागादेरिच्छानुमित्यादिविषयंत्रेऽपि माव्याप्तिः, अतएव च वेदेकदेशो न वेदः यविशिष्टभागस्य ताशज्ञानाविषयार्यकत्वं तस्यैव तत्त्वात् । न च तथापि मान्यान्यथासुपपत्त्या योगजधस्थापि निर्विकल्पक जनकतया योगजधर्माजन्यस्वत्रन्यज्ञानभमानाकारप्रत्यच विषयार्थकत्वात् वेद म्यादः मोचहेतुश्रवणाप्रयोज्यत्वेन तदन्यज्ञानाय विशेषणेऽपि सुखत्वसामान्यलचणप्रत्यासत्तिस्वर्गीयसुखज्ञानजन्येन सुखं दुःखामभिन्नं सुखादित्यादिकूटलिङ्गानुमानेन "यन्न दुःखेनेत्यादिवेदार्थस्य करणादयाप्तिः तादृशेश्वर ज्ञानविषयार्थक वादसम्भवति वाच्यं । उभयवादिमनापि तदन्यज्ञानस्य विशेषणीयत्वात् योगजधर्माप्रत्यच- - कूटलिंङ्गकानुमित्योर्भगवज्ञानस्य च प्राभाकरामिवात् । न च तथापि वेदार्थस्य योगजधर्ममूलकानुमानविषयत्वादमम्भवैति वाच्यं । कारणबाधेन तदनुमितिव्यक्तेः प्राभीरा मिला, 'मोक्ष हेतुश्रवण प्रयोज्यत्वेन वा तदन्यज्ञानं विशेषणीयं । अथ तथापि 'प्रमेयत्वादिसामान्यलक्षण प्रत्यासत्त्या वेदगतपदार्थ-वेद्गतपदार्थतावच्छेदकानां ज्ञानं ततः प्रमेयत्वादिरूपेण वेदगतपदार्थेषु प्रमेयवादिरूपेण बेदगतपदार्थतावच्छेदकानां प्रमेयत्वादिशेतुनः अनुमितिस्ततः प्रमेयत्वादिमोषणा केवल पदार्थतावच्छेदकप्रकारेण केवलपदार्थानां मरणं ततस्तत्समर कम हकारेणानुमानादेदजन्यज्ञानसमा 358
Page #347
--------------------------------------------------------------------------
________________ 3. तत्त्वचिन्तामणौ नाकारज्ञानमिति क्रमेण वेदार्थस्य तादृशज्ञानविषयवादसम्भवः । l ओ मामालुल्जान्नालालामाल् जानान् म प्राभाकरमिद्धं तेन मामान्यलक्षणानन्युपगमादिति वाच्यं । तेन मामान्यलक्षणानभ्युपगमेऽपि पक्षतावच्छेदक-माध्यतावच्छंदकादिप्रकारेण क्रिश्चियक्तिज्ञानादेव पक्षतावच्छेदकाश्रये यावति माध्यमावच्छेदकाश्रयाणी थावतामनुमित्यभ्युपगमात् कारणबाधाभावादिति चेत्, न, मोषस्य बहुधा निवारितत्वात् प्राचामसम्मतवाद । मच तथापि सुखत्वादिसामान्यलक्षणया खण्ड: मुखादेरुपस्थित्या सुखं दुःखासम्भिनमित्यादिप्रत्यक्ष-तन्मूलकानुमित्यादिगम्भवेन नदिषयार्थकत्वादमम्भव इति वा । तज्ज्ञानातिरिकत्वेनापि ज्ञानस्य विशेषणीयत्वादिति सत्यन्तदल निष्कर्षः । वहिनां सिञ्चतीत्याद्ययोग्यवाक्यजन्यज्ञानममानाकारानस्थ भमलनियमेन उभयवाद्यमिद्धतया तत्रातियाप्तिः, एवं फदि. न्यादिस्तोत्रेऽप्यतिव्या शिः तम्य निरर्थकत्वेन सत्यनादस्तस्य तथापि सत्त्वात् मन्त्र--ब्राह्मणयोर्वेदत्वमित्यभियुक्तस्य मारणात्तस्यालक्ष्यत्वादतः प्रमाणशब्दत्वमिति, स्तोत्रम्य च निरर्थकतया न प्रमाणशब्दत्वं तस्य वेदत्वाभावेऽप्यध्ययननिषेधो वाचनिक एव गूदादौनामिति भावः । प्रमाणभब्दत्वच्च प्रमितिजनकतया.नैयायिकसिद्धशब्दत्वं तेन परमयें thi: mkrttktvbodhkvede(1)नाव्याप्तिः। न चैवं तनये प्रमाणउभूतचितिःमकतकेतिबदिवाक्येऽतिव्याप्ति:(?) तस्य शब्दाप्रयोज्यक्षितिः (1) यसो वा इमानि भूतानि जायन्त इत्याद्याकार वेदे इत्यर्थः । / (1) भारतादिवाक्येऽतियारिरिति ख..
Page #348
--------------------------------------------------------------------------
________________ शब्दारयतुरीयखण्र्3e तात्पर्यवादः । सकर्द्धकेत्याच्चनुमितिविषयार्थकत्वेऽपि तादृशानुमिते रोश्वर विद्वेषिप्राभाकरासिद्धत्वात् तेनासत्या तेरमङ्गीकारादिति (1) वाच्यं । स्वजन्यान्तदलेनैव (9) तस्य निरसनीयलात् तथानुपदमेव स्फुटभि यति । स्वर्गसाधनाद्यनुमापकाश्वमेधादौ श्रात्म-मन. प्रभृति नित्यप्रमाणवर्गेषु चातिव्याप्तिवारणाय शब्दत्वोपादानं, मम्बादितिभारतादावतिव्याप्तिवारणय जन्धान् तस्य वेदजन्यवाक्यार्थज्ञान जन्यत्वात् वेदादर्थं प्रतौत्य स्मृत्यादिप्रणयनात् शब्दपदं वाक्यार्थपदचात्र स्वरूपकथनं जन्यज्ञानानन्येत्येव निर्वाचितं तथोर्निवेशे प्रयोजनविरहात्, न्यायमये वेदश्यापोश्वरी यज्ञामधन्यवादसम्भववारगाय अन्यपदं, जन्यज्ञानजन्यता च फल्नोपधानरूपा याशा तेन देव्रि प्रत्यपि अन्यज्ञानस्य स्वरूपयोग्य)पि नामभावः । यत्तु शब्दजन्यवाक्यार्थ जागेलास्य शाब्दज्ञानेत्यर्य:, इति तख, भारतार्थमरणजन्यभारतेऽतियातेः तम्य भारजनतिन ग्राब्दजानाजन्यत्वात् शाब्दज्ञानाजन्यत्वपदेन शाब्दजानामयो अलविवचणेऽपि भारतगत प्रत्येक पद अन्य प्रत्येक पदार्थसानिमहकारेण मनमा अनुमा नादिना वा विशिष्टभारतार्थं प्रतीत्य प्रयुक्त भारतेऽतिव्याप्तेः ! न चजन्यज्ञानजन्येत्युक्त सत्यन्तविशेषणं प्रमाणान्दत्यमित्यत्र प्रमाणविशेषणञ्च व्यर्थमिति वाच्यं । दृष्टार्थको अतिव्याप्तिवारणाय । errets phar3इयादिस्तीचे प्रतिव्याप्तिवारणाय प्रमाणन विशेष * योपादानात् । (1) कान्यथाख्यातेर नक्षीकारादिनीति 0 / (9) शब्दमन्यवाक्यार्थ जानाजन्यद लेनेयर्थः । 46 161 -
Page #349
--------------------------------------------------------------------------
________________ 352 तत्वचिन्तामणौ अथ परनये ईश्वरामभ्युपगमात् जन्यज्ञानाअन्यत्वं न कापि वेदत्यसम्भवः । न च तन्मते वेदस्य नित्यत्वात् नासम्भव इति वाच्यं । तथा मनि वर्णानां नित्यत्वं विना तद्घटितवेदानुपूर्या नित्यवासम्भवेन शब्दमाचस्यैव नित्यतथा भारतादेरपि नित्यत्वाभारतादापतिव्याप्तितादवस्थादिति चेत्, न, अन्यज्ञानाजन्यत्वपदेन जन्यभानान्यत्वेन * यन्नैयाथिक मिर्द्ध तदन्यत्वस्य विवक्षितत्वात् । श्रतएव सम्मतेऽपि अन्यपदानुपादानेऽमन्भव.इति अन्यपदं मार्थकं, अखण्डा-- भावघटकत्वाच न स्वमते नैया किकमिद्धेत्यस्य वैयध्य, खमतमात्रमाधारणलक्षणरक्षे तु तत्र देयमेव, रामाधुक्रवेदसमानार्थकस्मत्यादेरपि सावत्पदविषयकजन्यज्ञान जन्यताना तियाप्तिः, एवं यत्रादि. स्थले वर्णोत्पत्तिम्बौकनये धन्त्रोत्थितस्मत्यादावपि नातिन्याप्तिः तस्यापि वादकजन्य ज्ञानजन्यत्वात्, वाय्वाद्यभिघातजस्मत्यादौ भागाभावः वाय्वाभिघातस्य वर्णत्पादकत्वे मानाभावात्. नत्पूर्वमवश्यं कस्यचित् जन्यज्ञानसत्त्वेन तस्यैव फनोपधानात्मकजन्यतायास्तच सत्त्वाच्च ज्ञानत्वेन वर्णत्वेन कार्य्यत्वेन च कार्य-कारणभावात् । न च तथापि भगवदुचरितमनुस्मत्यादावतिव्याप्तिरिति वाच्य्। तस्य भगवदुश्चरितत्वे मामाभावात्, भगवहौता च वेदएव तचैव "भगवद्गीताखूपनिषखिनि श्रवणादिति न तचातिव्याप्तिः, अस्तु वा तदन्यत्वमपि विशेषणं वेदातिरिक्ने शब्दोपजौविप्रमाशमाचगम्यार्थके भगवटुक्रवाक्यान्तरे मामाभावात् । अथ मास्वतिव्याप्तिस्तथाप्याधूनिकोकवेदे स्मृति-भारतादेर) अनौत्य प्रयुके दैववशमन्पो बेदे चाव्याप्तिः तस्य न्यायनये जन्य
Page #350
--------------------------------------------------------------------------
________________ शब्दास्यतुरीयखगर्3e तात्पर्य्यवादः । प्रमित्यविषयार्थकत्वे संति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वं वेदत्वम्, ईश्वरीयप्रमाया:(1अजन्यत्वात, जामजन्यत्वादिति चेत्, न, प्रमाणशब्दलपदेन एतादृशप्रमाणशादजातीयत्वम्य विवक्षितत्वात् माजान्यच्चानुपूतेभ नातिप्रसङ्गः, नया माजात्यलाभायैव च शब्दत्वपदं इत्यञ्चादिवेदमादायैव मर्वच लक्षणसङ्गतिः नित्यानुमेयवेदश्चोभयवासिद्धतया न लक्ष्यः तेन तचानुपथ्यो विरहेणोकजाती यवाभावेऽपि न तिः । न च भगवदुकवेदव्याख्याने वदैकदेश चातिव्याप्तिरिति वाच्यं । अदृष्टजनकाध्ययनविषयतावच्छेदकावन्नित्वे मत त्यनेनापि विशेषणीय वात् वेदव्याख्यादरम्ययन हि नादृष्टजनमिति । उत्तानाम्नु वदत्वमा डोपामितमच सावग्रहे वेदव्याहारः प्रमाणमिद्धम्तावत्स व्यासयत्ति तेन प्रत्येकवर्णयह न सत्प्रत्यक्ष, यहा क्रिविशेषसम्बन्धन पदवत्तं तः यथा धातुत्वाख्यातत्यादि, विशेषपदोपादानाम्न वेदपक गरौंग-दावविव्यापि मम्बन्धाननु-. नामग्यादोषनया प्रयतावच्छेदकदम क्रिकपन्य सम्बन्धम्य नाना-- त्वेऽपि न तिः। ग्रन्थमा प्रकृनौपायकपक्षनावच्न कमावनिर्वचनपर इनि प्राकरिति मनेषः । . . * नम्पिदं कुतो वेद वेदानामौश्वरीयवाक्यार्थज्ञानान्यन्यनामन्यान्तदलस्थासम्भवितवादित्यत श्राइ, 'ईश्वरीयामाया इति ईश्व ---...- -.-. . - ...- ... -- ............ 11) ईश्वरप्रमाथा इति क., kha0 / (2. वेदपदवत्वमेव वेदस्वमिति gva0 /
Page #351
--------------------------------------------------------------------------
________________ 367 तत्वचिन्तामो बेदार्थस्यानुमानादिविषयत्वेऽपि अनुमानार्वेदोप्जीव्क्त्वात्। स्मृतीनां भारतादिभागस्य च वेदसमानार्थकत्वेऽपि शब्दजन्यधौजन्यत्वात् वेदार्थ प्रतीत्य त्त्प्र्न्न्य्नात्। सजातीयोच्चारणनपेक्षोच्चरितजाती ---- --... ----- ...... रौयवाक्यार्थज्ञानस्येत्यर्थः, तथाच पाब्दजन्यल विशेषणनेव तदारणामिति भावः । शब्दोपजीव्यतिरिकत्वदलस्य व्यावृत्ति छल्लतो दर्शथति, 'वेदार्थम्येति, 'अनुमानादौति अनुमित्यादौत्यर्थः, श्रादिपदादपमितिपरिग्रहः "यन दुःखेनेत्यादिस्वर्गपदादिशक्रियाइकबैदार्थस्योपभितिविषयत्वादिति भाव्ः। 'अनुमानादेः' अनुमित्यादेः। श्रजन्यान्तदलस्य व्यावृत्तिं छलतो दर्शयति, स्मृतीनामिति, 'भारतादिभागस्य' भारतादेर्भागविशेषम्य दृष्टार्थकेतरभारताचेकदेशस्येति यावत्, 'वेदममानार्थकत्वेऽपि' तादृशामित्यविषयार्थकवेऽपि । किञ्च पौरुषेयत्वमिति साध्धप्रश्ने समाधत्ते, 'सजातीयेति स्वममानजातीयवाक्यस्य यदुचारणं ज्ञानं तदमपेक्षं तदप्रयोज्ययदचारणं कण्ठाद्य भिघातः प्रयत्नो वा तजन्यजातीयत्वमित्यर्थः, स्वसमाजातीयत्वं तब्जन्यजातीयत्वचामुपूआ विवक्षितं, इत्थञ्चाध्याप्रकोचारणमादाथ न सिर्द्धसाधनं; पूर्वाध्यापकोच्चरितवेदशामा. वेदार्थज्ञामं ततो वेदार्थप्रतीतिरुपैष्टसाधनताशानादेदे एका ततो वेदरूपेष्टमाधमताज्ञानात् तत्तदनुकूलकण्ठाद्यभिधातादौ प्रयत्नस्ततः कण्ठाद्यभिघात इति क्रमेणयापकोच्चारणस्य पूर्खाथापकोकस्बममामानुपूर्वी कवाक्यज्ञानप्रयोज्यत्लनियमादिति भावः । वेदावारतार्थ
Page #352
--------------------------------------------------------------------------
________________ दातुरीयडे तात्पर्यवादः । यत्वं पौरुषेयत्वं, आद्यभार तेऽपि तज्ञ्जातीयत्वाव व्यभिचारः । अथवा वेदत्वं सजातीयोञ्चारणानपेक्षी 285 प्रतौत्यैवाद्यभारतप्रणयमाद्भारते व्यभिचारवारणाय स्वममानातौयेति, एवञ्च तस्य विभातीयवेदज्ञानप्रयोऽपि स्वसमानजाती भारत जानाप्रयोज्यत्वान्न कमिनार, पद्यमामवेद - bhAratayoafa - व्यभिचारवारणाय सजातीयत्वमिति श्रतएव वेदममानानुपूर्वी कभारत- मृत्याद्योरपि न व्यभिचारः, तत्राग्याद्यवेदमादाय तज्जातीयत्वमत्त्वात् प्रयोज्यत्वपदेन स्वजन्यवाकार्थज्ञानद्वारा प्रयोव्यत्वमेन विवचितं अन्यथा भारते व्यभिचारापत्तेः श्राद्यभारतीचारणस्यापि भारतनिष्ठभारतार्थप्रतोतिरूपेश्माधनताज्ञानात्मकस्य भारतज्ञानम्य प्रयोज्यत्वात् । न चासादादीनां समानानुप्रतक अरि करणापावादिना देवनं तत्र तद्वेदवाकये तादृशताक्योचारजन्यत्वमवेग तद्वाक्यमादायशत. विद्धमाधनं एवं घुमाचरन्यायेनोक रितस्मृत्या दितीवाक्यार्थे प्रतीत्य देववशाच बेदवमानानुपूर्वीकं वाश्वमुञ्चरितं तच तादृशो धारणजन्यत्वमलेन तद्वाक्यमादायशतः सिद्धमाधने दति वाच्यं । पचतावच्छेदकावच्छेदेन साध्यसिद्धेरुहेश्वत्वात् श्रतएव निखिलवेदानामेकधग्रीवच्छेदेन पचत्वे ग्रन्थतो निग इति (1) दिक्। 'तज्जातीयत्वादिति, सजातीयत्वस्य भेदाघटितत्वात् निष्याप्रत्ययार्थातीतल चातिव चितत्वादिति भाव: / 'मजातीधोच्चारणेति सजातीयो वारणानपे 1 (1) निर्भर इतीति kha0 / *
Page #353
--------------------------------------------------------------------------
________________ तत्वचिन्तामणी चरितत्ति प्रमाणतावच्छेदकवाक्यत्तिधर्मत्वात् स्मृतित्ववत् । यहा वेदाः शब्दाजन्यवाक्यार्थगोचरयथार्थज्ञानजन्याः प्रमाणशब्दत्वात् भारतवत् । न च पद्यमाने वेदे बाधः भारते मन्वादिस्मतौ च व्यभिचारः तेयां दिकर्तृकत्वात्, तादृशज्ञानजन्यजातीयत्वं वा साध्यं, तवाप्येतदभावादेव वेदेऽपौरुस्सेय्त्व्व्य्व्हार्ः। --- ----- ---- --- -- ------- ------...--- वोच्चरितजातीयमात्तित्वं, तेन देववशमम्पनवेदमादाय न मिद्धसाधनं, द्वितीयभुञ्चारणं वा पूर्ववत् अर्थज्ञानविशिष्टत्वेन विशेषणीयं, 'प्रमाणतेति, अवेदानीन्ननवेदादिमात्रवृत्तितत्तयणित्वेदामौन्तनवेदत्वादिधर्ष व्यभिचारवारणाय 'प्रमाणतावबंदकेति, प्रमाणतावच्छेदकत्वं अध्ययनानुष्ठानान्यतरविधिविषयतावच्छेदकत्व, भवति च "स्वाध्यायोऽध्येतव्यः" "स्मृतिरध्यातव्येत्यादिविधिविषयतावच्छेदकं वेदत्व-स्मृतिलादि, उच्चरितत्वम्य शब्दधर्मनादश्वमेधलादौ व्यभिचारवारणाय(1) 'वाक्यवृत्तौति, अश्वमेधत्वादेरपि "अश्वमेधेन यजेतेत्याद्यनुष्ठानविधिविषयतावच्छेदकत्वात् । वस्तुतस्तु प्रमाणतावच्छेदकलमध्ययनविधिविषयतावच्छेदकत्वं, 'वाक्यवृत्तौति च खरूपकथनमिति ध्येयम् । 'शब्दाअन्येति शब्दजामाप्रयोज्येत्यर्थः, तेन न तादृशस्मृत्यादिजन्यत्वमादायांशतः मिट्ठमाधनमर्थान्तरं वा, भानुपूर्वी यथार्थज्ञानजन्यतयांशतः सिद्धसाधनस्थान्तरस्य वार 1) धम्मत्वादश्वमेतत्वादावर्थखत्तिधर्मे व्यभिधारवारणायेति ga0 /
Page #354
--------------------------------------------------------------------------
________________ शब्दास्यतुरीयखरहे तात्पर्य्यवादः । नन्धप्रयोजकमिदं वाक्यार्थगोचरयथार्थज्ञानपूर्वकत्वमेव शब्दप्रामाण्ये तन्तं न तु तादृशज्ञानस्य शब्दाअन्यत्वमपि गौरवात, अन्यथा वेदेपि तव विकटकत्वेन प्रामाण्यं स्यात् लोके तथा दर्शनात, एवं . अनादिमीमांसासिन्यायेनावगततात्पात् वेदादर्य प्रतौत्य पूर्वपूर्वाध्यापकेन उच्चरिताहेदादुत्तरोत्तरस्याप्यध्ययनतदर्थप्रतीतिरित्यनादितैवातः किं स्वतनत्र पुरुषमा तत्प्रयोजनस्य परतन्त्रादेव सिंहः । किन णाय 'वाक्यानि स्ववाक्याथैत्यर्थ इति द्रव्यं । 'तादृति, पत्र खसजातीयेति मन्दविशेषणं देयं तेन स्मृतौ भारते च न व्यभिचारतादवस्थ्यं, 'एतदभावादिनि स्वसमानजातीयोच्चारणानपेहोचरितमातीयत्व-शब्दाजन्यवाक्यार्थज्ञानजन्यजातीयत्वयोरभावादित्यर्थः, 'अन्यथेति प्रत्यक्षादिना ग्रहौतार्थकलौकिकताक्ये तथा दर्शनेन तत्कल्पने इत्यर्थः, 'लोके लौकिकवाक्ये । 'मौमामामिति साघवादिज्ञानमहकतेत्यर्थः, 'न्याय' अनुमानं, 'अध्ययनतदर्थप्रतौतिरिति अध्ययने मति तदर्थप्रतीतिरित्यर्थः, ततो वेदप्रयोग रति shessH। 'स्वतन्त्रपुरुषेणेति सजातीयोचारणानपेचवेदोच्चारथिक्षपुरघेणेत्यर्थः, 'परतन्तादेवेति तादृशोच्चारणमापेक्षवेदोधारयिवारपादेवेत्यर्थः । मनु मर्गाद्यकालीनवेदायोगस्य वेदजन्यवाक्यार्थचानप्रयोजवं न सम्भवति प्रलये वेदोच्छेदादतो भगवमिद्धिरित्यतपाह, "किञ्चेति, 'पूर्वकाल इति हेनुतावच्छेदकावधिभिनव
Page #355
--------------------------------------------------------------------------
________________ तवचिन्तामग्री: पूर्वकालो न वेदंशून्या कालवान वर्तमानकालवत् । नवांश बाधा थे पाश्रयासिहिः, अंशत्वेनानुपादा नात, पूर्वकालो न वेदशून्य इत्युद्देश्यप्रतीतेरसिहे. * नोशतः सिहसाधनं, तथा पूर्वकालीनं वेदाध्ययन .गुर्बध्ययनपूर्वकं अध्ययनत्वात् इदानीन्त्नाध्य्य्न्व्त्। न च लिप्यनुमितवेदाध्ययनेन व्यभिचारः, लिपेर्ध्य्य्न्पूर्व्क्त्वात्। न चैवं भारताध्ययनमपि तथा स्यात, तस्य भारतादावेव व्यासादिकर्तकत्वेन कथनादिति । उच्यते । बेदप्रामाण्याधीनं तत्प्रामाण्यमित्या--------------------------------------------- -----------------------... पक्षतावच्छेदकत्वात् पूर्वति एतत्पूर्वकाह इत्यर्थः, 'न वेदशून्य इति, यद्यपि वेदवामित्येव वकुमुचितं तथापि पराभिमतवेदशन्यत्वामीवत्वप्रकारकसिंद्यर्थमित्वमभिधाम, 'अंगे' प्रलयरूपे, 'अंश चेति मर्गकाले चेत्यर्थः, 'पात्रणामिद्धिः' सिद्धसाधनात् पक्षवाभावः, 'अंधत्वेन' विभिश्च प्रलयवादिना, 'उद्देश्यप्रती तेरिति पक्षतावच्छेदकापच्छेदेन प्रतीरित्यर्थः, 'गर्वध्ययनेति, 'पूर्वकत्वं' प्रयोज्यत्वं, अन्यथा पूर्ववर्गीयाध्ययनपूर्वकत्वेन सिद्धमाधमात्, 'गर्विति स्वरूपकथनमिति मनात 'अध्ययनत्वात् वेदाध्ययनवात्, पतो न 'यभिचारः । 'विपरपौति, साचानुपरम्परामाधारणप्रयोयलमाषस्य प्रवेशादिति भावः । कवमिति, भारताध्ययनं भारताध्ययनपूर्वकं भारता, अधमलादित्यामागवावादिति भाव्ः। 'तोति, तथाच बाधान .. .
Page #356
--------------------------------------------------------------------------
________________ शब्दावतखण्डे तात्यय्र्यवादः । माश्रयः । न च पूर्व्ववेदप्रामाण्याधीनमुत्तरवेदप्रामाण्यमिति व्यक्तिभेदमादाय नात्माश्रय इति वाच्यं । एवं तत्पूर्व्वस्यापि तत्पूर्व्वप्रामाण्यात् प्रामाण्यमित्यनवस्थानात् । अनादित्वादयमदोष इति चेत् । न । मूलभूतप्रमाणान्तराभावात् अन्धपरम्परापातात् । स्वतः प्रमाणं वेद एव सर्व्वच बेदे मूलमिति चेत् । न । सर्व्वेषणमेव परवेदापेक्षत्वेन स्वतः प्रमाणत्वाभावात् । चत एव आचारात् स्मृतिः स्मृतेराचार इत्यच विश्वासबोजपरानपेक्षमूलभूतप्रमाणाभावादन्धपरम्पराभयेन त 16 सिद्धिरिति भाव: / ' श्रात्माश्रय इति वाक्यार्थयथार्थ जान पूर्व कल्य वेदप्रामाण्यं तज्ज्ञानप्रामाण्यश्च प्रमाणी भूत वेदजन्यत्वाधीनमिति परपरया वेदजन्यप्रामाणाधीनं वेदप्रामाण्य मित्यात्माश्रय इत्यर्थः, 'मूलभूतेति, बेदजन्यप्रमाया मित्यादौ पूरणीयं, "प्रमाणान्तराभावादिति स्वतः प्रामायाभावादित्यर्थः, 'अन्धपरम्परेति प्रमासामान्यस्य स्वतः प्रमाणमूलकत्वव्याप्तिभङ्गप्रसङ्गादित्यर्थः, स्वतस्त्वच्च स्तरमा - माधनप्रामाण्यतरत्वमित्यर्थः, 'वेदे' वेदजन्यज्ञाने, 'परवेदापेचत्वेनेति परवेदप्रामायाधौनप्रामाखकत्वेनेत्यर्थः, 'विश्वासयोजेनि प्रभासामान्यव्यापकेत्यर्थः, 'परानपेचेति खेतर प्रामाच्या धनमामा रेत्यर्थः, 'अन्धपरम्परेति ऋतिजन्यज्ञानस्याप्रमाजप्रभङ्गभयेनेत्यर्थः । मनु वेदप्रामाण्यमप्यपरवेदप्रामाणाधीनं महाजनपरिग्रहादेव 47
Page #357
--------------------------------------------------------------------------
________________ 300 fernat 'वेदमूलकत्वकल्पना । चन्नादिमहाजनपरिग्रहादनादिवेदप्रवाहप्रामाण्यावधारणेऽपि तन्निर्वाहकेतरानपेक्षमूलभूतप्रमाणाभावेनानाश्वास एवं अन्यथा स्मृत्याचारयोरप्येवं प्रामाण्यावधारणे प्रमाणमूलकत्वकल्पना ( ) न स्यात् । तस्मादाश्वासवौजपरानपेक्षेश्वरप्रत्यक्षमूलकत्वादेव वेदस्य प्रामाण्यं महाजनपरिग्रहादवधार्य्यते । एतेनानुमानमपि निरस्तं । मूलभूत प्रत्यक्षं विना वेदप्रामाण्यानुपपत्त्या साध्याभावसिद्धौ बाधात् । मायावधारणादित्यत श्राह श्रनादोति, परिग्रहादिति महापरिग्रहादित्यर्थः, 'परिग्रहः' अध्ययनाध्यापन- तदर्थानुष्ठानादि, 'समिति महाजनपरिग्रह निर्वाहकं यन्महाजनानां ज्ञानजनकं प्रमाणं तद्रूपे तरप्रामाण्याधीनप्रामाण्यकेतर मूलभूतप्रमाएकत्वाभावेनेत्यर्थः, 'अनाश्वास एवेति वेदजन्यप्रमाया श्रप्रमात्वामन एवेत्यर्थः, 'एवमिति महाजनपरिग्रहेणेत्यर्थः, ' 'प्रमाणमूलकवेति वेदमूलकत्वेत्यर्थः, 'श्राश्वासवोजेति प्रामाण्यवीजेत्यर्थः, 'परामपचेति नित्येत्यर्थः, 'ईश्वरप्रत्यचेति ईश्वरौयोपादानप्रत्यचेत्यर्थः, श्रीमानमपीति श्रध्ययमपक्षकानुमानमपौत्यर्थः, 'प्रत्यचं विना ' नित्यप्रत्यचमूलक विमा, 'प्रामाण्यानुपपत्या' स्वतः प्रामाखानुप " (1) प्रमाणान्तरमूलकल्पनेति kha0, ma0 /
Page #358
--------------------------------------------------------------------------
________________ शब्दाल्यतुरीयखण्डे तात्पर्य्यवादः । 11 ननु वोदो न पौरुषेयः asmaya'mANakakatvAditi बाधकमविति चेत् । n। कपिल-कणाद-गौतमस्तच्छिष्यैश्चाद्यपर्यन्तं वेदे सकतकत्वस्मरणस्य प्रतीयमानत्वात् । न च मूलभूतानुभवाभावात् स्मरणानुपपत्तिः, पौरुषेयत्वानुमानादेवानुभवात् । अस्मरणमेव तत्र बाधकमिति चेत् । न । एवं सत्यस्मरणाननुभवयोर ---- ----- --------...-.-- पाया। मत्प्रतिपक्षमा मते, 'नन्विति, वेदत्वं न पोषयत्ति अध्ययनविधिविषयतावच्छेदकत्वे मनि मार्यमाणकर्ष कात्तित्वात व्यतिरेकेण भारतत्वं दृष्टान्त इत्यत्र तात्पर्य, यथाश्रते "मा ते भवत्तित्यादौ व्यभिचारादिति मन्तव्यं, रममाणक कार्य स्मृतिबोधितपौषेयत्वकत्वं, तादृशाम तेरप्रचपत्येऽपि पिलादीमा दर्शनकर्तृणां तादृशस्मनिज्ञानसत्त्वाद्धेतुः स्वरूपामिद्ध इति समा. धत्ते, 'कपिलेति, 'मकर्टकत्वस्मरणस्येति पौरुषेयत्वबोधकस्ट ते रित्यर्थः । 'मूलभूतेति स्मतिक्रतुदै पौरुषेयत्वानुभवाभावादित्यर्थः, नबोधकमूलभुतश्रुतिविरहादिति भावः । 'मारणानुपपत्तिः' स्मृतिप्रणयनानुपपत्तिः, 'अनुभवादिति स्मृतिकदे पौरुषत्वानुभवा - दित्यर्थः, नपाचानभानावेदे पौरुषेयत्वमवधार्य स्मृतिप्रणयनमिति भावः । 'अम्मरणमेवेति पत्र मरणपदं स्मरणायकज्ञानपरं, स्मृतिकर्वेदै पौरुषेयत्वविषयकस्मरणाभाव एवेत्यर्थः, 'तच बाधकमिति वेदगोचरपौरुषेषत्वानुभवादिबाधकमित्यर्थः, स्मृतिकर्ताद्गोचर मारणभावेन तद्गोचरानुभवाभावः साधनौयति भावः । 'अम्म
Page #359
--------------------------------------------------------------------------
________________ ग्योन्धाश्रयात् । अग्रे तदर्थस्मरणाभावेऽपि प्रमाणस्यानुभावकत्वात् । न हि भाविस्मरणमपेक्ष्य प्रमाणमनुभावकं । "तस्मात्तपस्नेपानाचत्वारो बेदा अजायन्त पचः सामामि अजिरे" इति कर्ट श्रवणत् "प्रतिमन्वन्तरक्षा श्रुतिरन्या विधीयते" इत्यादिकद्स्मरणाञ्च । पौरुषेयत्वे बाधकं विना अर्थवादमात्रत्वस्य वनुमशक्यत्वात् । "स्वयम्भूरेष भगवान् वेदो गौत . रणननुभवयोरिति अमारणाननुभवसियोरित्यर्थः । मारणाभावेनामुभवाभावमाधने व्यभिचारमयाह, 'श्रये दति, उपेचात्मकज्ञानस्थले इति शेषः, अप्रयोजकत्वमप्याह, 'न हौति, भगवतो वंदकर्तृत्वे वेदस्य पौरुषेयत्वानुमानं प्रमाणमुक्का श्रुतिं स्मतिमपि(1) प्रमाणयति, 'तस्मादिति, 'तपस्तेपामात्' परमेश्वरान्, 'k' बेदभागविशेषः, भामापि नथा, 'कर्ट श्रवणान्' भगवतो वेदकटुवबोधकत्वश्रुतेः, 'धन्येति विभिन्नानुपूर्वी केत्यर्थः, इति सम्प्रदायः, विभिन्नव्यक्तिकेति तु परमार्थः, भानुपूर्वीभेदकल्पनायां गौरवात्, 'कर्टस्मरणादिनि भगवतो वेदकहत्वबोधकसरित्यर्थः । 'अर्थवादमावत्वस्थ' खतिभावत्वस्य । मनु वेदम्म नित्यत्वबोधकभारतायेग वेदस्य पौरुषेयाने बाधकमिनि तटस्थामायामाह, सबभूरिति मिथ इत्यर्थः, 'एक (2) अति-सातौ अयोति kh.|
Page #360
--------------------------------------------------------------------------
________________ शब्दाख्यख तात्पर्य्यबादः । 103 99 स्वया पुरा। शिवाद्या ऋषिपर्यन्ताः कर्त्तारोऽस्य न कारकाः" इति महाभागवतपुराणौयवाक्यस्य श्रुति विरोधेनान्यच तात्पर्यात् । न च कार्य्यपरमेव प्रमाण, कर्तृस्मरणस्य सर्व्ववाविध्यर्थत्वात् सकर्तृकत्वार्थवादस्य स्वर्ग नरकार्थवादस्येव " ईश्वरमुपासीत" इति विधिशेषत्वाच्च । साधयिष्यते च सिद्धार्थस्य प्रामाण्यं । न चैवमानन्दोऽपीश्वरे स्यादिति वाच्यं । तव मानान्तरविरोधात् । पुरुपस्य भ्रम-प्रमादादिभूयिष्ठत्वेन वेहे भगवानित्यपि वेदस्य विशेषणं । 'काय्यं परमेवेति विधिममभिव्याछतमेवेत्यर्थः, 'तस्मादित्यादि विध्यसमभिव्याहतत्वात् न प्रमाणामिति भाव: / 'कार एम्बेति कर्तृत्वबोधकस्मृतेरित्यर्थः, 'श्रविध्यर्थत्वादिति विष्यममभिव्याहृतव्या दिव्यर्थः तथाच भारतादेरपि व्यामादिकर्डकता न स्यादिति भावः । 'प्रकर्तकत्वार्थवादस्येति "तस्मादित्यादिविध्यसमभिव्याहृतवाक्यस्येत्यर्थः, 'स्वर्गति "यस दुःखेनेत्याद्यर्थवादस्येत्यर्थः 'रिधिशेषत्वाचेति, अर्थमादम्यामानान वादिनापि विधिशेषोभूतार्थवादस्य प्रामाण्याभ्युपगमादिति भावः । 'सिद्धार्थस्येति विध्यममभिव्या चतवाक्यस्येत्यर्थः । न चैवमिति, "नित्यं विज्ञानमानन्दं ब्रह्मेत्याद्यर्थवादसत्त्वादिति भावः । ' तत्रेति, सुखत्यावच्छेदेन पुष्पजन्यत्वकल्पनात् तत्रानन्दपदेन दुःखाभावाभिधामादिति भावः । 'भूयिष्ठत्वेनेति बहुतरदोषाश्रयत्वे मेत्यर्थः, 'वेद'
Page #361
--------------------------------------------------------------------------
________________ 370 तत्वचिन्तामणी नाश्वास इति चेत् । न । धर्मिग्राहकमानेन नित्यसर्वज्ञत्वेन सिहे तच दोस्साभावादिति। इति श्रीमद्गङ्गेशोषाध्यायविरचिते तत्वचिन्तामणौ . शब्दाख्यतुरीयखण्डे तात्पर्य्यवादः ॥ कचिदे, 'अनायासः' श्रमामाण्यप्रसङ्गः, कर्भमादिदोषजन्यत्वसम्भवादिति भावः । इति श्रीमथुरानाथ तर्कवागीशविरचिते तत्त्वचिन्तामणिरहस्ये शब्दाख्यतरौयखण्डर हस्ये तात्पर्य्यवादरहस्यम् । /
Page #362
--------------------------------------------------------------------------
________________ शब्दारयतुडे शब्दानित्यतावादः । श्रथ शब्दानित्यतावादः । मनु तथाप्यप्रयोजकं पौरुषेयत्वानुमानं नित्य अथ शब्दानित्यतावाद रहस्यम् । 305 'मित्यति नित्यलेन यनिर्दोषत्वं तेनेव प्रामाण्योपपत्तेरित्यर्थः । न च निर्दोषत्वं न प्रामाप्रयोजक तेषां वर्णमास्यैव नित्यतया विम्बादिवाक्यमानेऽपि समन्वादिति वाच्यं । निर्दोषल पदेन दोषाअन्यामुपूर्वीकस्य विवचितत्वात् श्रानुपूर्वीच तन्मते शब्दसमवेतपदार्थान्तरं सा च वेदे किया अन्यत्र नित्या, अन्यथा वर्णान सर्व्वत्र नित्यत्वेन नियानित्यविभागो न स्यात् । न चैवं मित्यवं न निर्दोषत्वप्रयोजनं मदोषवाक्येऽपि तत्सत्त्वादिति वाच्यं । नियमपदेनापि नित्यानुपूब्र्वीकस्य विवचितत्वादिति । केचिन्तु नित्यलेन निर्दोषलेन चेति प्रयोजकयपरतया (1) अरे: (1) तदत् । नित्यत्वं यदि यथाश्रुतं तदा विश्रम्वादिवाक्यमाचेऽतिव्याप्तेः श्रनुपूब्र्वी विशिष्टानां वर्णानां सर्वच नित्यस्वात् यदि च नित्यानुपूर्वी विशिष्टत्वं तदा लौकिकवाक्यमाच एवा (1) प्रयोजकत्वपरत येति 0 / (9) व्याचकुरिति kha0 /
Page #363
--------------------------------------------------------------------------
________________ 30 चिन्ताम वर्णस्य प्रत्यक्षमिति, तन्त्र, घज्ञानानन्तरज्ञानविषयत्वं स्यानन्तर्य्यं तयेआरानुपूर्व्वं सा च मनसैव गृह्यते घट - . पटज्ञानयोरिव । तदुपनीता च श्रोचविषयः । ननु स एवायं गकार इति प्रत्यभिज्ञाबाधितमिदमित्यकैकाएव गकारादिव्यक्तयः । यद्यपि प्रत्यभिज्ञाया नित्यत्वं न विषयस्तथापि नाशकत्वाभिमतशब्दान्तरादौनां म्बितोच्चरिते नातिप्रसङ्गः, 'प्रत्यचमिति श्रनुपूर्वी प्रत्यचादेव मीमित्यर्थ:(1), 'घज्ञानेति श्रन्यथा मौनिलो काव्याप्तेरिति भावः । न चेश्वरोतस्थले ज्ञानानन्तर्य्यासम्भवादव्यातिरिति वाच्यं । घञ्चामानन्नरमव्यवधानेन टज्ञानं भवत्वित्यभिप्रायविषयत्वे तात्पर्य्यात्, यत्र च शुकादिवाक्ये न तथाभिप्रायसम्भवस्तचा पौश्वरमादायैव तत्सम्भवः । नन्वेवं सा श्रोत्रग्राह्या न स्वादित्यत श्राह 'मा चेति. 'घट-पट ज्ञानयोरिवेति घट-पटज्ञानयोरानन्तर्य्यमिवेत्यर्थः, 'तदुप - नौता' मानसोपनौता, (9) पदं शृणोमीत्यनुव्यवमाये लौकिकविषयतानुभवो विशेष्यमात्र एवेति हृदयं । दूदमिति श्रनित्य-. त्वानुमानमित्यर्थः, 'एकैकाएवेति एकैका नित्या एवेत्यर्थः, "शब्दान्तरादौनामिति, 'आदिना तदुत्तरोत्पन्नपदार्थान्तरपरिग्रहः, (1) एतेन टस्योत्पत्तिमत्वं सिद्धं एवं वर्णान्तरस्यापीत्यर्थः । (9) तथाच मानसोपनयेनैव श्रावणे तद्भानमिति भावः ।
Page #364
--------------------------------------------------------------------------
________________ शब्दोग्यतुरीयखगडे शब्दानियतावादः । 378 अन्तरासम्भवेऽपि तावत्कालौनतां गकारस्य रहातौति "सावत्कालं स्थिरञ्चैनं कः पश्चानाशयिष्यतौति पराभिमताशुविनाशित्वव्यतिरेकान्नित्यतायामेव पर्यवस्यति । न च धर्मिणो गकारस्य भेदेखि 'एकजातीयत्वेन प्रत्यभिज्ञा, तथा सति तज्जातीयोपमितिः स्यान्न तु स एवाय्मिति। अथ तारत्व-मन्दत्वविरुधमाध्यस्तविषयत्वेन सा न प्र्मान्न्ण्। न च तारवादीनां स्वाभाविकत्वं विरुद्धत्वच्चासिद्ध, मन्दसतारो गकारस्तागम्मन्दोऽन्य इत्यनन्यथासिद्धप्रत्यक्षात् त्सिद्धेः। न झपां शैत्य-द्रवत्वे स्वाभाविके इत्यच प्रत्यक्षादन्यत् प्र्मान्न्ण्। तत् किं यो यद्गतत्वेन भासते ऽतावत्कालोनता" चिरकालीनग काराभिन्नता, 'विनाशिवव्यतिरेकादिनि, विलम्बावनाशित्वा धमहकतादिति शषः, विनम्नविनाशित्वाभावस्योभयमम्मनलादिति भाव्ः। 'पर्यवम्यतौति वर्ण: / पर्यावस्यतीत्यर्थः, तथात वर्ण नित्यः विलम्वविनाशित्वाभावे मत्या शविनाशिलाभावादित्यनुमेयमिति भावः । भा' अभेदप्रत्यभिजा, 'स्वाभाविकत्वं' वर्णवृत्तिलं, स्वाभाविकचे हेतमाह, 'मन्द इति मन्दो गकारस्तारो गकार इत्यर्थः, विरुद्धत्वे हेतुमान, 'तारादिति, मन्दत्वावच्छेदेन तारभेदग्रहादिति भावः । 'तत् मिद्धरिति तयोः शम्दवृत्तित्व-विरुद्धत्वयोः मिद्धरित्यर्थः । श्रागते, 'तत् किमिनि,
Page #365
--------------------------------------------------------------------------
________________ 30 * सत्त्वचिन्तामणौ सनईम एव तथा सति रक्तः पटः लोहितः स्फटिकैत्यादावपि तथा स्यादविशेषात्, न, रक्तत्वादीनामन्यधर्मवस्थितौ स्फटिकादौनाञ्च तबिरुद्धधर्मले स्थिते जपाकुसुमादेन्वय-व्यतिरेकानुविधानाबाधेन तव भ्रान्तत्वात् । न चेह तारत्वादेरन्यधर्मत्वेनोप: स्थितिः । नापि गकारादौनां नहिरुधर्मवत्त्वं, नाप्यन्यस्य तार्त्वादिध्र्मिन्नोऽनुविधान्ण्। न चावश्यं स्खौलतवायोरेव धास्तारवादयोगकारादिगतत्वेन भामन्ते इति वाच्यं । स्पर्शायदे त्वचो व्यापाराभावेन त्वचा तक्ष्ग्रहात् । न च अवमा तद्ग्रहः, अवायवीयत्वेन वायुमाचधाग्राहकत्वाचार्यत् । तारत्वादयो 'तथा भ्यान्' रतावादेः स्फटिकादिधर्मत्वं स्यात्, 'अन्यधर्मावेति स्फटिकादौतरधर्मात्वव्यवस्थिता वित्यर्थः, प्रमाणान्तरमाह, 'स्फटिकेति, हेवन्तरमाह, 'जब ति, 'अन्धोप्ति, स्फटिकादौ रकत्वात्यये इत्यादिः, 'बाधेन' रतलाभावस्य प्रमाणभिद्धत्वेन, 'अनुविधानमिति,' तारत्वादिप्रत्यय इति शेषः । 'न चावयमिति भक्तामपि तारमन्दशब्दोत्पत्तौ विजातीयवायुयोगस्य नियामकत्वादिति भावः । 'स्पर्शायहे' स्पर्शाविषयकसाक्षात्कारे, 'यापाराभावेम' अन्यत्याभावेन, 'वायवीयत्वेन' अवायवीयवहिरिन्द्रियलेन, तेन मनसि न व्यभि
Page #366
--------------------------------------------------------------------------
________________ शब्दास्यतुरौधरलगढे shuujdaanitytaavaadH| 185 वा न वायुधाः श्रावणत्वात् कादिवत्, वायुर्ण न श्रवणमाचग्राह्यधर्मामूलत्वात् पटवत्, अतएव न तारत्वादयो वायुधर्मध्वनिधमाः वायुधर्मस्य ध्व्नेर्ग्र्हात्। न च ध्वनिकपः शब्दो नभोटक्तिरेव तथा सति तहर्मनारत्वादिग्रहः श्रवति वाच्यं । तारोऽयं गकार इत्यच ध्वनौनामस्फुरणात् त्त्कार्न्नाभावाः। न च व्यत्या विना जातिम्कुरणं, तस्या व्यक्तिसमानसंवित्सं वद्यत्वात् । न च स्मर्यमाणतारवाद्यारोपः, ....... .. . चारः,1) मात्रपदं मना व्यत्ववारणाय, एनमुत्तरत्र मपंच यथायोग्यं मात्रपदमध्या हाये । 'श्रतएवेति, वाम तने र राधादितिदोषादेवेत्यर्थः, 'श्रग्रहादिनि श्रमणमा ग्रहामनवा दिखार्थः, तथा व्यनिग्रहं विना कथं आनिग्रह इति भावः । मनु तारखादिव बनेः स्फुरणमन्पगम्यतामन श्रा, तरकारति गकराद्युत्पतिसमये ध्वनिकारणीभताय साद्ग्भावादिनार्थ्ः। नन नारवादिकं जातिविशेषस्तम्य शब्दतिलेऽदि तन्नियामकतया वायुनिष्ट वैजात्यमावश्यक तयाच लाघवात् त वाद, कि पाब्दजात्यानरे .............. .. . .. . .. .... ... .......-... - (1) न चाग्राहकत्वं स्मोकिमतान त्वमेव व मनमो व्याप्तमिति व्यर्थं विपोषणमिलि नायं । मनमावस्या भनोभन्यत्वान्, अन्न च लौकिक्वियित्व्। निजाकतानवी व्यभिचामावकाशादिपषणवैयर्थ बोध्यं ।
Page #367
--------------------------------------------------------------------------
________________ 38. तवचिन्तामणी चितत्वात् । मनु तथापि तारबुभुत्माविरहविशिष्टमन्दबुमुत्मामाकतमन्दशम्दसाक्षात्कारत्वेन तारशम्दग्रहं प्रति प्रतिबन्धकवात् मन्दत्वेऽतिप्रमः । न च मन्दशब्दज्ञानं आयतां मन्दशब्दानुभवो जायनामित्यादिभेदेन नच्छब्दसाक्षात्कारो आयतां तत्पुरुषोकशब्दमाक्षात्कारो आयतामित्यादिभेदेन र मन्दबुभुमाथा अगनुगमात् कथमेकरूपेण हेतुत्व(1) मन्दशब्दसाक्षात्कारे काल्वेनानुगमे प्रमेयं जायताभित्यादेरपि मनापोरिति वाच्यं । नत्तदिच्छान्यमन्दमाक्षात्कारे छावेनानुगमादिति चेत्, न, तत्तदिच्छान्यमन्दबुभुत्सावैशिश्शानवच्छियवेन प्रतिबन्धकताया vishessnniiytvaat| . साम्प्रदायिका मनु तारबुभुत्साविर विशिष्टमन्दबुगुमान मन्दवुभुत्मैव मामानाधिकरघप्रत्यामच्या तारादग्रहालिबलिका न तु मन्दमाक्षात्कारत्वस्यापि तत्र प्रवा इत्यासः । तदमत् । मन्दशब्दामत्त्वेऽपि सादृशेच्छायां तारमन्दाग्रहप्रभङ्गादिशापनौ सानु - भ्व्विरोधात्। . . प्राश्वस्त प्रतिबन्धकातानच्छेदकत्वं प्रतिबन्धकतावच्चकल्पपर्याप्य - धिकरणवायसाक्षात्कारलकत्वं, मन्दमब्दमाक्षात्कारत्वञ्च न तश बुभुत्माविरहवैशिध्यादेर पि तत्र प्रवेशात् । म चैवं तारखेप्यमभद: तत्रापि बुभुसाविरहवैशिष्यस्य प्रवेशादिति वाच्यं । मन्दपुचमाविरहविभिष्टतारशब्दसाक्षात्कारत्वेन हि न प्रतिबन्धकत्वं किन्तु नारशब्दग्रहकालोनमन्दशब्दग्रहे मन्दबुभुत्मा हेतुः, कार्यतावच्छे (1) कथमनेन रूपेण हेतुत्वमिति ख. /
Page #368
--------------------------------------------------------------------------
________________ शब्दाख्य तुरीयखण्र्3e शब्दानित्यतावादः । गमः, तदप्रतिसन्धानेऽपि तारत्वानुगतप्रत्ययात् । तारत्व - मन्दत्वे च न शब्दवृत्तिजाती सप्रतियोगिकत्वात् । B दकञ्च न तारशब्दगह कालो नमन्दमन्दमाचात्कारत्वं तथा मति तारशब्दावयेऽपि मन्दबुभुत्सामचे तारशब्दग्रडका फोन भन्दशब्दसाचात्कारापत्तेः किन्तु मन्दबुभुत्सोत्तरमन्द मन्दमाचात्कारत्वं इत्थञ्च तारशब्दग्रहकाले सामान्यमामग्रउमी दया मन्दमाषात्कारवारणाय तदकालीनमन्दमाचात्कारे केवलं तारशव्दमादात्कारमेव प्रतिबन्धकत्वमिति तारशब्दमाचात्कारत्वस्य तत्पर्य्यायधिकरणत्वादित्याः । तदमत् । कार्यकारणभावद यकन्पमे गौरवात् मानाभावाच । न च तवापि विशेषणविशेष्यभावेम विभिगमनाविरहात् कार्य्य-कारणभावयमिति वाच्यं । तथापि तवापि कार्य-कारणभाव चतुष्टयात् । तत्तदिच्छान्यमन्दबुभुत्सोत्तरात्ररथटकतया कार्य्यतावकेदकगौरवं पुनरधिक 3 / " मिति दिक् । 'तदप्रतिसन्धानेऽपि तादृशावच्छेदकत्वाप्रतिमन्त्रानेऽपि तादृशप्रत्ययस्य कदाचिदपलापसम्भवादाह, 'नारत्व-मन्दले चेति. 'न शब्द (9) मन्दबुनत्साविशिष्टमन्दशन्दसाचा । त्कारत्वमिति va0 / (9) विशेषण - विशेष्यभावसेदेन कार्य- काग्याभावयति । (2) मन्दबुभुत्सोत्तरत्व - मन्दसाक्षात्कार त्वयोस्तारानुत्तरत्व-मन्दमानात्कारत्वयोव विशेषणा-विशेष्यभावमेदात् इत्यर्थः । न चोत्तरत्यावि प्रत्येव हेतुत्वान्न विशेष्यप्रवेश इति वाच्यं । अनुत्तरत्वेऽपि तथा सम्भ वात् प्रवासतेरिति ध्येयम् ।
Page #369
--------------------------------------------------------------------------
________________ ' तत्त्वचिन्तामो नापि तारत्व-मन्दत्वयोर्विरोधः, य एव गकारस्तारपासीत् स रवेदानौं मन्द इति समयभेदेन वक्तभेदेन च त्योरेक्त्व्ण्प्र्तीतेः। तारोऽयं न तारतरस्तारामन्दोऽन्य इति भेदप्रतीतिरस्तौति चेत्, न, धर्मिणाऽभेदे भासमाने vishissttdhrmibhedprtotedhrmbhedvissytvaat| एकत्र घटे लोहितोऽयं न श्यामदानौमिति प्रतीतिवत् । न च तीव्रण गकारेण मन्दगकाराभि वृत्तीति, तथाच मदत्तिजातितया नानुगममम्भव रति भाव्ः। 'शब्दवृत्तौति स्वरूपकथनं तेन तन्मने मामिद्धिः,(9) 'भप्रतियोगिकत्वादिति सावधिकलादित्यर्थः, अयमस्मात्तारः श्रयमस्मान्मन्दैत्येव प्रत्ययादिति भावः । रसादिवृत्युत्कर्षापकर्षजातेस्तन्मतेऽभावान व्यभिचार रति भावः । शब्दवृत्तिआतित्वमन्युपेत्याह, 'नापति, 'श्रामौदिति उपलब्ध इत्यर्थः, अन्यथातीतत्वानम्वयात् । 'वभेदेन चेति, य एव देवदत्तेन तार उच्चरितः स एव चैत्रेण मन्दौच्चरित इति वक्भदेन चेत्यर्थः, 'तयोः' तारत्व-मन्दत्वयोः, तारोऽयं न तारतर इति दृष्टान्तार्थ, 'अस्तौति, अधिकरणभेदप्रत्यभिज्ञा बाधिकेति शेषः । 'भासमान इति प्रमाणसिद्ध इत्यर्थः, 'धर्मति तारत्वादिधर्मभेदविषयवादित्यर्थः, 'तौबेणेति तौरगकारमाधाकारेणेत्यर्थः, मन्दबुभुत्माविरहसहकतेमेति शेषः, 'अभिभवादिति - ----- (1) सम्भते गुणगतजात्यनङ्गीकारादिति भावः ।
Page #370
--------------------------------------------------------------------------
________________ प्राब्दाख्यतुरायगर्3ह शब्दानित्यतावादः । 37 भवात् तयोर्भेदः न हि तदेव तदभिभावकं तस्यैव तेनैव तदैव ग्रहणाग्रहणयेओर्विरोधात् इति वाच्यं । तारत्वव्यज्ञ्ज कवायेआर्बलवत्त्वेन मन्दत्वव्यञ्चकवाय्वभिभवात् मन्दत्वस्याग्रहणात् । सन्तु वा तार-मन्दरुपादयोस्भिन्न एव गकारास्तत्प्रत्यभिज्ञाने बाधकाभावात् । तस्मात् वायुधमी एव सारत्वादयः शब्दगतत्वेन माचात्कारप्रतिबन्धादित्यर्थः, 'अभिभावकमिति माचात्कारप्रतिबन्धकसाक्षात्कारविषयतावच्छेदक भियर्थः, 'अरिअ' मकारम्येव, 'तदेव' व काल, 'तव' पुरुषेणैव । 'बलवन' प्रति ट्रदे, 'वाय्वभिमानादिति वायोतन म मामानाधिकरण्यादित्यर्थः तथाच तीव्रगारमाचात्कारो न प्रतिवन्धकः किन्तु श्रीचावच्छेदेन विजातीयवायुमन्य एव प्रतिबन्धक दति भावः । 'अभिन्ना एवेति पाठः ताररूपा कागः मन्त्री भिक्षाः मन्दरूपागकाराः सर्व्वेऽभिन्ना इत्यर्थः, न तु तार-मन्दवोरभेद इति भावः । 'प्रत्यभिज्ञान इति स एवायं तमना मन्टीतरतारयोः पूर्वोत्तरमन्दयोश्चाभेदप्रा भित्रायाः प्रमात्वं बाधकाऽभावादित्यर्थः, 'नापीत्यादरम्युपगमवादनैव वात् । स्वमतगोपसंहरति, 'तस्मादिति, 'वायुधमा' वायुममवेतानोपाधिरूपाः, शब्दसमवेतत्वे गलाटिना मकरप्रमङ्गात् " मानालोपगमे कार (2) तन्मते साङ्गय्र्यस्यान् गतधग्नमाववाधकत्वमिति भावः ।
Page #371
--------------------------------------------------------------------------
________________ सत्यचिन्तामणौ भासन्ते दर्पणधा इव मुखादौ तद्ग्रहणच स्पर्शपुरस्कारेण कर्णशष्कुलोत्वगिन्द्रियेण तार-मन्दजनकवायूनां त्वयाप्युत्कर्षापकर्षस्योद्भूतस्पर्शस्य च स्वीकारात् श्रौत्रेणैव वा । चक्षुगदेर्यन्न वायुधर्मग्रहस्तचायोग्यत्वभुपाधिः, अन्यथा श्रोत्रेण स्वगुणे न गृधेत इन्द्रिये ककारमाधारणताराकारानुगतप्रत्यक्षानुपपत्तिप्रसङ्गादिति भावः । न. चैवं गत्वादिकमपि वायुधोऽस्तु तारबादिवत् वर्णस्खेकएवास्तु लाघवादिति वाच्य्ण्। य एव गकारस्तार श्रामौत् सएवेदानौं मन्द इतिवन्ककारादौ गकारादित्वेन प्रत्यभिज्ञाविरहान प्रत्यत ककारागकारोऽन्य इत्यादिप्रतौतेरिति पदयं । 'स्पर्शपुरस्कारेणेति स्पर्श विषयौ कत्येवेत्यर्थः, 'कर्णति कर्णावल्यवच्छेदेन स्वगिन्द्रियमविकर्षणेत्यर्थः, यथा चचुस्तिकावच्छिन्नत्वगिन्द्रियनिकर्षस्यैव धूमस्पर्शग्राहकत्वं तथा कर्णनष्कुल्यवच्छिन्नत्वगिन्द्रियनिकर्षस्यैव तादृशस्पर्शग्राहकत्वमिति भाव्ः। अत एवान्यावच्छेदेन त्वगिन्द्रियमनिकर्षण न त्द्ग्र्ह्न्न्मिति। 'उत्कर्षति, अन्यथा कार्य्यवेजात्यं न स्यादिति भावः । 'उद्भूतस्पर्शस्येति, त्वच रामुद्भूतस्पर्मस्य वायोः जम्दाजनकत्वादिति भावः । नन्वेवं कुष्ठाद्युपहतत्वचा तन महोत(1) तारं स्पशामौत्यनुव्यवसायापत्तियेत्यत पाह, 'प्रोजेणैवेति, 'तद्पाहणमित्यनुषज्यते, 'अन्यथेति महचारदर्शनमाचात् कल्पने रत्यर्थः, (1) कर्णावनिकुठाद्यपहतत्वचा ग्रामास्वं न स्यादिति kh.| ..
Page #372
--------------------------------------------------------------------------
________________ शब्दास्यतुरीयखगळे shbdaaniytaavaadH| . 38 तथा दर्शनात्, चक्षुर्वा न पार्थिवरूपग्राहकं अपार्थिवेन्द्रियत्वात् रसनवत् इत्याद्यपि स्यात्। अथ योग्योयोग्येन गृयते स्वगुणः पर गुणो वा, योग्यता च फलबलेन कल्परते, तर्हि श्रोत्रस्यापि वायुधर्मग्रहे तुल्यं । न च तारो गकार इत्यत्र वायोरप्रतौतिः, वायुत्वेनाप्रतीतावपि तारवादिनैव तत्पतीतेः, यथा अमित्वेनाप्रतीतायपि अयोगोलके लोहित इति प्रतीतिः । ननु वायु-शब्दयोक्त्वचा श्रोत्रेण वा ग्रहे केन तारोऽयं गकारैत्यारोप इति चेत्, न, उभयेन्द्रियग्राययोरसंसर्गाग्रहात् स्ण्स्र्ग्व्य्व्हार्ः। अस्तु वा त्वगिन्द्रियोप 'तथा दर्शनादिति स्वगुणाग्राहकत्वदर्शनादिनार्थः, 'न पार्थिवरूपेति, रसनादेः पृथिवीममवेतमत्तायाहकतया व्यभिचारवारणाय रूपपदं, तच रसेतरगुणपरं, अतएव घ्राणों यभिचारतार णाय हेतावपार्थिवे ति, त्वचः पचममतया(1) व्यभिचागे न दोषाय, त्वगग्राह्यत्वेनापि वा गुणो विशेषणीयः । 'न नेति, न्वक् च वायुग्रहं विना न तद्वृत्तिजातियहसमर्थति भावः । त्वचा तारत्वग्रहपत्रे ददं, 9, "वायबेनेति, वायुत्वस्य तन्मते त्वचो योग्यत्वेऽपि दोषादग्रहाति भावः । त्वचा तारत्वग्रहपक्षे गश्ते, 'नन्विति, परमनाह, 'अस्तु वेति, (1) प्रतिबन्धिमुद्रया तत्रापि नम्य माध्यमिति भावः ! (1) अन्यथा वायग्रहापे ना न म्यात् ।
Page #373
--------------------------------------------------------------------------
________________ सचिननामी नौतस्य श्रोत्रेणारोपः श्रोषेणैव या तारत्वग्रहोऽपौत्युक्तं उत्पत्तिमत्वञ्चासिद्धं तत्प्रतीतेः श्रुतपूर्वोऽयं गकारैति प्रत्यभिज्ञामबाधितत्वात् । ननु प्रत्यभिज्ञेव तया बाधिता गत्वजात्यौपाधिकोऽभेदप्रत्ययो गकारे सम्भवतीत्युक्तमिति चेत्, न, गत्व जातेरसिद्धेः भेदे भासमाने य्भेद्प्र्तीतिर्न्नातिमाल्म्ब्ते। न च गकारभेदप्रतीतिरस्ति, तारत्व-मन्दत्वे अपि न भेदहेतू य एव तारः स एवेदानौं मन्द इति प्रत्यभिज्ञानात, गकागनित्यवेपि तथा सम्भवतीति चेत्, तर्हि नित्यत्वेऽपि कर्णखमतेऽन्यथाख्यातेरभावात् । 'तोति उत्पत्तिप्रतीत्येत्यर्थः, 'पाधितेति व्यत्यभेदविषयलेन बाधितेत्यर्थः, न व्यक्त्यभेद विधयेति यावत्, किन्ताई तम्या विषय दूत्यत आह, गिलेति, 'गत्वजात रिति गकारस्यैकत्वेनैकव्यक्तिमा वृत्तित्वादिति भातः । नन जातेर मिडावष्यभुगतधर्मान्तरमभेदप्रत्यभिज्ञाविषयः स्यात् यद ग्रहे कोलाहम्लधीरित्यतो दोषानरमाह, 'भेद इति, 'भाममाने' अनुभवसिद्धे, अन्यथा घटादिव्यक्तभेदप्रत्यभिज्ञानमपि दत्तमलाञ्चलि(1) स्यादिति भावः । ननु तारत्वादिविरुद्धधर्मेण भेदोऽनुमेय इत्यत श्राह, 'तारवेति, भेदहेब' भेदानुमापको, कचित् तथैव पाठः, 'य एवेति, तथा विरुद्धत्वाभावाच भेदलिङ्गत्वमिति भावः । 'गकारानित्यत्वेऽपि' गकारस्योत्पत्तिमत्त्वेऽपि, 'तथेति व्यक्त्यभेदप्रत्यभिजेत्यर्थः, (2) घटादिव्यत्यभेदप्रत्यभिज्ञानेऽपि दकमला भिरिति kha0 /
Page #374
--------------------------------------------------------------------------
________________ शब्दाख्य तुगेयखण्डे शब्दानित्यतादादः । 31 शष्कुलीत्व गन्द्रियो पनउतवायुधम्र्मेअउत्पतेरुपाधित्वं सम्भवति । न च वायोरप्रतीतिः, उत्पन्नत्वेनैव सत्प्रतीतेः लोहितत्वेनेव जवाकुसुमस्य स्फटिके । अस्तु वा प्रागनुपलभ्यमानत्वे सति उपलभ्यमानत्वेन उत्पन्नस्य सादृश्येन स्मृतोत्पत्तिमत्वारोपः । न चैवं घटादावपि नोत्पत्तिः सिद्धयेदिति वाच्यम् । कुलालव्यापारानन्तरमनुभूयमानघटस्य तद्यापारात् प्रागनुभूयमानेन घटेन नाभेदोभासते किन्तु भेद वेति तच प्रागसत्वे स सिध्यति, गकारे तुत्पत्तिप्रतीत्यनन्तरं कण्ठतास्वादिव्यापारात् पूर्व्वमनुभूयमानगकारेण भेदपत्ययात् () दौपवत् म व्यञ्जक एव । अथ शब्द उत्पद्यते श्रारोपपत्वादिति भावः । तर्हि तुमन्यायनयोत्पलापि सम्भवतीत्या, 'नहति, उपाधिलमिति श्रारोप्यमित्यर्थः, तथाच विनिगमकाभावादुत्पत्तिमत्त्वं मन्दिग्धमिति भावः । अनुसूयमानारोपं निषेधति, 'न पेति, 'स्फटिक इति तादात्म्यमेति शेषः । मनु तदानौं नियमतो वायोस्तारत्वेनानुभवकल्पने त्वानुभवप्रतिबन्धकदोषकन्पनेच मानाभावो गौरवश्चेत्यत श्रा 'अस्तु वेति, सभ्य विना तादृशधरमिवेति भावः । 'म' कण्ठतास्वादिव्यापारः, 'व्यचक एव' शब्दस्य व्यवक एव, उत्कर्षोत (1) अभेदप्रत्यभिज्ञानादिति kha0, ga0 / (1) सन्दिग्धासिद्धमिति भाव इति सः ।
Page #375
--------------------------------------------------------------------------
________________ 262 तत्त्वचिन्तामणी उत्कर्षवये मति अपकर्षवत्त्वात् माधुर्यवत् श्रतएवापरममहत्त्वे व्यभिचारवारणाय विशेष्यं, परमाणुपरिमाणे महत्त्वापेचयापकृष्टे व्यभिचारवारणय stynt। na ca तथापि परमाणेरणत्वस्थ व्यणुकाणुत्वापेक्षयोत्कृष्टत्वात्तद्दोषतादवस्थ्यमिति वाच्यं । अपकर्षपदेन स्वाश्रयसजातीयप्रतियोगिकापकर्षम्य विवक्षितत्वात् स्वपदमपकर्षपरं, माजात्यञ्च गुणत्वव्याप्यव्याष्यजात्या(1) / न चैवं मात्यन्तवैयर्थमिति वाच्यम् । अग्निम्पशापेक्षयाऽत्यन्तापकृष्टे गौमोमाद्यारमकपरमाणुगतोषा स्पर्श व्यभिचारवारकत्वात् । खाश्रयसमानाधिकरणद्रव्यविभाजकोषाधिमहत्तित्वन सातौयं विशेषकोयं तेन शर्करार सादापेक्षयापकृष्ट तण्डलादिरमाद्यपेक्षया चोलाष्टे जन परमाणुरसादौ न व्यभिचार: जलरभापेक्षया तत्रापकर्षदिरहात्, svpdmpkrssprN। yadi ca परमाणुपरिमाणे यणकपरिमाणापेक्षयापि नोत्कोऽस्ति कित्त्वपकर्ष एव तस्यात्यन्तापकृष्टत्वेन सुप्रसिद्धत्वात् अधिकदेशव्यापकत्वेनैव परिमाणस्योस्कृष्टत्वमिति गुणकिरणान्यामाचार्येर भिहितत्वास. तदा तु सजातीयेत्यनुपादाय तादृशोपाधिमन्तिप्रतियोगिकत्वेनापकर्ष एव विशेषणीयः । केचित्तु प्रत्यक्षत्वे मतोत्यनेन विशेषणाध परमाणुपरिमाणदौ व्य्भिचार्ः। न च मत्यन्तवैयथ्य, हेतुदये तात्पर्य्यात्. किन्नत्कर्षवत्त्वषटिन हेतौ प्रत्यक्षं वहिरिन्द्रियजत्वेन विशेषणीयमत श्रात्मपरिमाणम्य प्रत्यक्षवेम न तत्र व्यभिचार इति प्रातः । (1) महत्वन्य परिमाणत्वेन सजातीयत्वेऽपि तद्याप्या गत्वादिभात्या ग तथात्यं तच याक एवेति तदपेक्षयापकर्षसति माव्ः।
Page #376
--------------------------------------------------------------------------
________________ yuhaattaantiiy' mlinaagaat| iN nityatvamiti cet| n| तारत्व-मन्दत्वयोरुत्कर्षापकर्षयोर्गकारे पूर्वन्यायेनासिईः सिद्धौ वा जातिसकरभयेनोत्कर्षापकर्पयोजात्योः रसत्व-शब्दत्वव्याप्ययोर्नानात्वेन र सशब्दसाधारण्याभावात् । अतएव सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकसामान्यमुत्कर्षः तत्प्रतिबध्यसाक्षात्कारविषयतावच्छेदकसामान्यमपकप इति साधारणो हेतुरपास्तः । तारवादेर्गकारजातित्वासिद्धेः । साधनावच्छिन्नसाध्यव्यापकमूर्तगुणत्वस्याश्री अनुमितानुमाने गौरवादाह, 'अत एवेति, 'अनितालभिति, शब्दे माधनीयमिति shessH। 'माधारण्येति, तथाच शब्दवत्युत्कर्षाएकर्षघटितव्याप्तिरेवासिद्धेति भावः । 'भजातीयति. अन हेतुदये नात्पर्य, गगन-परमाणपरिमागवृत्तिजात्योनिम्कप्रतिबन्धकतावच्छे दकत्व-प्रतिवध्यतावच्छेदकत्वयोरस त्वेन व्यभिचाराभालादभयानो प्रयोजनविरहादिति छ । श्रम तमात्रवृत्तिनियादी) माध्याव्यापकतया 'माधनावच्छिन्नेति, ददश्च मनिहित हेतु दयापेक्षया 'अन्यथा सुखादौ कर्मणि च मागाव्यापकतापातात्, "गपाणदश्च समवायेन मूवत्तितालाभाय, ध्वनिश्च वायुममें दनि मनेनेदमिति न ध्वनौ माध्यायापकता. 'भौति श्रोबायाश्चमणत्वम्येत्यर्थः, मातः श्रोषमयोगादौ व्यभिचार:. ध्वनिभिभावत्वावच्छिन्न ....... .. ... . .. (1) अत्तिमात्रहित्वादातिति ख.
Page #377
--------------------------------------------------------------------------
________________ 57 . सावचिन्तामणइ . बत्वस्व बोपाधित्वात् अप्रयोजकत्वास नलिका खाधीन एव उत्कर्षोऽपकर्षच, परममहति परमा, व परिमाणे प्रत्येकं सत्वात् । न चोभयस्यैकच सर कारणप्रयोज्यं, रकैकवद्दयोरपि प्र्त्येक्मेक्त्वात्। स्य देतत् श्रोचव्यापारानन्तरमिदानौं श्रुतपूर्वी गकारं नास्ति विनष्टः कोलाहल इति प्रतीतेः प्रत्यक्षमे शब्दानित्यत्वं विनाशिभावत्वेनोत्पत्तिमत्वानुमानाहा प्रत्यक्षप्रतियोगिकाभावत्वेन हि प्रत्यक्षत्वं ध्वंसस्य घट साध्यव्यापकत्व(1) बोध्यं तेन ध्वनि-तद्धंसथोर्न पाध्यायापकता, अस्मभवे भब्दलादेस्तन्यते ध्वनेः षडिन्द्रियवेद्यकालस्य च व्यावर्त्तनाब पोतरत्वं, उत्कर्षवत्त्वे सतौति पूछो कहेतौ दोषान्तरमाइ, 'अप्रयोजकत्वाचेति । 'सजातीयेत्यादिहेतुपरत्वे ऽपरममहतोत्याद्यग्रिमग्रन्थविरोधात् अनुकूलतर्कमाशय निराकरोति, न हौति । 'प्रत्येकभेकवादिति,. तथाच प्रत्येकसत्तानियामकादेव एकत्रोभयमत्त्वोपफार्म तब सकारणकत्वं प्रयोजकमिति भावः । 'श्रोषव्यापारानबारमिति पोच-ममःसंयोगानन्सरमित्यर्थः । मनूत्पत्तिमत्त्वमेवानित्यावं तश्च न प्रत्यक्षमिमित्यतबाह, विनाभिभावत्वेनेति, 'उत्पत्तिमत्त्वानुमानादेति, 'शब्दानित्यवमित्यनुषव्यते, "भावपेन' ध्वंसवेन, तेन न मूर्तमामान्याभावे व्यभिचारः, 'वंमस्य' मन्द (1) ध्वनिभिभवारत्वावच्छिन्नसाध्यव्यापकमिति kha0 /
Page #378
--------------------------------------------------------------------------
________________ * शब्दास्तुरीयखण्डे शब्दानित्यतावादः । ध्वंसवत् न तु विनाशग्रहे प्रतियोगिसमवायिप्रत्यक्षम्बं आइ धर्माभावस्य प्रत्यक्षत्वापत्तेः । tadindriyAgrAhI'pi प्रतियोगिसमवायिनि गन्ध-रसाभावयोर्ग्रहणाच । नोभयं गौरवात् स्मृतघटसंयोगध्वंसाप्रत्यक्षत्वा पाताञ्च । न च प्रतियोगियोग्यत्वस्य तन्त्रत्वे वायुस्पर्शध्वंसोऽपि प्रत्यक्षः स्यात् इति वाच्यम् । श्राश्रयनाशजन्यस्य तस्य 185 सव्त, 'विनाशग्रहे' विनाशयत्यचे, 'धर्म्माभावेति धर्म्मध्वंसेत्यर्थः 1 मनु स्वग्राहकेन्द्रियग्राह्यप्रतियोगिसमवायिवृत्तिनाश (1) ध्वंसप्रत्यचतन्त्रमित्यत प्राह तदिन्द्रियेति, 'गन्ध-रसाभावयोः' गन्ध-रमध्वंमयोः : / ननु तदिन्द्रियग्राह्यप्रतियोगिकध्यंमत्वं प्रतियोगितमवायिनो लौकिकप्रत्यचलच द्वयं नाशप्रत्यचे तन्त्रमित्यत आह 'नोभयमिति, 'मृतघटेति स्मृतघटयोर्यत्संयोगध्वंसप्रत्यचं भूतलादौ तस्याभावप्रसङ्गादित्यर्थः, तदानों प्रतियोगि- समवाथिनोलौकिकप्रत्यचविरहादिति भावः । यदा कदाचित् प्रत्ययविषयप्रतियोगिसमवायिक नात्वस्य प्रयोजकले च मानाभाव इति चदयं । 'प्रत्यक्ष: म्यादिति वायौ प्रत्ययः स्यादित्यर्थः, अन्यथा कालादौ तत्प्रत्यचाभ्युपगमादिष्टापत्तेः सावात् 'ग्राहकेसि, वायुघटितेन्द्रियम त्रिकर्षविरहादिति भावः । मन्चेतावता शब्दध्वंसप्रत्यक्षसम्भवेऽपीदानीं श्रो (1) खं प्रतियोगितदुग्राह केन्द्रियग्राह्यो यस्तसमवायी तहकीयर्थः । (9) तथा गौरवादेव तदपि न वाच्यमिति भावः ।
Page #379
--------------------------------------------------------------------------
________________ 386 चिन्ताम ग्राहकेन्द्रियसनिकर्षाभावात् । किञ्च यस्य सत्वं यच Tueforfvarodhi तस्याभावस्तत्र गृह्यते इति योग्य श्रुतपूर्वी गारो नास्तीत्यत्यन्ताभावप्रत्यचासम्भवः श्रधिकरणतय शिया वगाह्यभावप्रत्यचे (1) तद्योग्यता विशिष्टप्रतियोगिमत्त्वानुपल विरूपाया योग्यानुपलब्धेर्हेतुत्वात् श्रन्यथा जलपरमाणौ पृथिवी मातीत्यपि प्रत्यञ्चापत्तेः । न च महदुद्धृतरूपवदिन्द्रियमम्बद्धवि * water एवं पृथिवीलाद्यभावग्राहकत्वात्तदभावादेव न तादृश प्रत्यक्षमिति वाच्यं । तथापि स्थूलजले पृथिवीत्वाभावसन्निकर्षदशाया सुपनीतजलपरमाणुप्रकारेण तादृशलौकिकप्रत्यक्षम्य दुरत्वात् न च तदानों तादृशप्रत्यक्षे दृष्टापत्तिरेव "जलपरमाणौ पृथिवी वाभावमाचात्कारो न भवतीति प्रामाणिकप्रवादस्य च जलपरमाणुघटितनिकर्षेण पृथिवीत्वाभावमाचात्कारो न भवतीत्यर्थ इति वाच्यं । जलपरमाणसत्रिकर्षदशायां पृथिवीत्वशुन्ययोग्यवस्त्वन्तरसन्निकर्षस्यावश्यकतया पृथिवीत्वाभावलौकिक साचात्का र स्यावश्यकत्वेन तत्र जलपरमाणुघटितसन्निकर्षजन्यत्वाभावस्य शपथ निर्णेयत्वापत्तेरित्यतोऽत्यन्ताभावग्रहमप्युपपादयति, 'किचेति, 'यस्य मत्त्व - मिति प्रतियोगितावच्छेदकसम्बन्धेन याविछिन्नस्य सत्त्वमित्यर्थः, '' श्रधिकरणे, 'अनुपलब्धिविरोधि' स्वावच्छिन्नवैशिष्यावगाहिलौकिकप्रत्यच्चाभावाभावापादकं स्वावच्छिक वैशिष्यावगाहिलौकिकप्रत्यक्षापादकमितियावत्, 'तस्याभाव:' तद्धर्भावच्छिन्नात्यन्ताभावः, (9) वहिरिन्द्रियेण खायोग्यमुख्यविशेष्यक ज्ञानार्जुनमात् सर्व्वसाधारण्यायेदम् ।
Page #380
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयखण्डे शब्दानित्यतावादः । नुपलब्धार्थः । श्रतएव पृथिवीत्वाभावो जलीयपरमाणौ न प्रत्यक्षः प्रत्यक्षश्च वायौ रूपाभाव: (1) / श्रस्ति च 360 'त गृह्यते' श्राधाराधेयभावसम्बन्धेन तद्विशिष्टतया माचात्क्रियते । श्रच भूतलादौ मगवायादिना घटसत्त्वेन समवायादिना घटोपलम्भस्यापादगमम्भवादतौन्द्रियसंयोगादिना घटाभावप्रत्यचापत्तिवारणाय प्रतियोगितावच्छेदकसम्बन्धेनेत्युकं यद्धर्मावि पादानान्ममसि महत्वममानाधिकरणोद्धृतरूपाभावश्चानुषीनोतरूपत्वातविश्राभाव इत्यवधेयं । 'पृथिवीत्वाभाव इति जम्नपरभाणी पृथिवीत्वं नास्तीति न साचात्कार इत्यर्थः, जलपरमाणुर्वेदि पृथिवीत्वान् स्यात् पृथिवोलवैशिष्यावगाहिलौकिक चानुषविषयः स्यादित्यापादनस्य जलपरमाण्वादौ व्यभिचारेणसम्भवादिति भावः । 'वाय रूपाभाव इति वायाबुद्भूतरूपाभाव दत्यर्थ:, (9) वायुर्यदि महत्त्वे सति च मनिकर्षादिमत्वे च मत्युतरूपवान् स्यात्तदो इतरूपवैशिष्यावगाहिलौकिकाचधविषयः स्यादित्यापादनमम्भवादिति भावः । यद्यप्येवं जलपरमाणावपि पृथिवीत्वाभावमाचात्कारो दुर्व्वार: जलपरमाणुर्यदि महदुद्भूतरूपवत्त्वे पति चक्षुः सन्निकर्षादिमत्त्वे च सति पृथिवीत्वान् स्यात्तदा पृथिवीलवन्तयोपलभ्येतेत्यापादनस्य सुकरत्वात् । न च पक्षावृत्तिधर्माविशषितेन यद्धवच्छिनसत्त्वेनेति विवचितमिति वाच्यं । एवमपि जलपरमाणुर्यदि (9) महति वायौ रूपाभाव इति ka0 / (1) मऋति वामावुभूतरूपाभाव इत्यर्थ इति kha0 /
Page #381
--------------------------------------------------------------------------
________________ पापविनामों : नया शन्दे तस्य साले समधाने च प्रतीतिमान निरधिकरणाभावप्रतीतिर्नास्तीति चेत्, न, बदानी गन्धवदा भिन्न मत्युतरूपवाचे मति चुमत्रिकर्षादिमत्त्वे मति प्रथिवीलवान् स्यालदा थियउत्ववत्तयोपलभ्येतेत्यापादनसम्मधेन तत्र पृथिवउत्वाभाववाघुषस्य दुह्यरत्वात्, तथापि पक्षावृत्तिधर्षण प्रतियोगिग्राहकातिरिक्रन चाविशेषितेन यद्धविच्छिन्नसत्त्वेनेति विवक्षितं गन्धवदणुभिन्नत्वादिकञ्च(1) प्रतियोगिग्राहकातिरिक्तमेवेति मातिप्रसङ्ग इत्यभिमानः । न चैतस्य योग्यानुपलब्यथत्वे(2) घटवति भूतले घटाभावलौकिकप्रत्यवभ्रमासम्भवः तत्र कास्तवघटसत्तेनापादनासम्भवादिति वायं । प्रस्था प्रभावलौकिकप्रत्यक्षप्रमोपयोगित्वादिति दिक् । विस्तरस्त्वस्मकतानुमानरहस्ये व्यतिरेकिंयन्थेऽनुमन्धेयः । प्रकृते योजयनि, 'अम्ति चेति, 'तस्य सत्त्वे' समवायेन शब्दस्य मत्त्वे, 'समवधाने 'च' मनःसंयोगे छ, 'प्रतौनिप्रमादिति शब्दप्रत्यक्षापादनसम्भवादित्यर्थः, यदि मनःसंयुकले सति भन्दवान् स्यात्तदा शब्दवत्तयोपलभ्यतेत्यापादनस्य निरुपद्रवस्वादिति भाव:(4) / 'निरधिकरणेति अधिकरणानवगादिनौत्यर्थः, अधिकरणस्य प्रकृते भामं न सम्भवति ओजस्याधिकरणस्य श्रोत्रा ----- - (1) गन्धनित्य इति kh0॥ (1) गन्धवशिवत्वादिकति खः । (2) योग्यानुयलम्भमदार्थत्व इति s.| (4) यदि ममताले सति शब्यात् स्यात् तदा श्रावमसाक्षात्कार विषयः स्यादित्वापादानस्य निरुपद्रवत्वादिति भाव तिख
Page #382
--------------------------------------------------------------------------
________________ सुज्जीअन्ग्क् सुनिलुनाः। शब्दो मास्तौति प्र्लउतेः। तस्मात् यचाधिकरणे देने समय वा प्रतियोग्यच वर्तते तब तदभावो निरूप्य्ते। अतरण सद्भ्यामभावो निरूप्यते इत्युक्तं, शब्दाभावस्थ च स्वतस्वेन्द्रियसनिकृष्टत्वात् नाश्रये स्न्निक्र्स्सापेक्स्सा। इन्द्रियविशेषणतया नाभावग्रहणमिति चेत् । न । ------------... ......-.---...योग्यत्वादित्याशयः, 'इति प्रतौ तेरिति इत्युप्नौतोत्रादिविस्स्य्क्प्र्त्रित्य्र्थ्ः। नन्वेवं योग्यप्रतियोगिकध्वंसस्य कुत्रचिट धिकरणे प्रत्यक्षं भवति कुचचिन्नेत्यच किं नियामकं अधिकरणयोग्यत्वस्य नत्र मिथामकत्वानन्युपगमादित्यत आह, 'तस्मादिति, 'यत्र' यव,) 'देशे' दिगुपाधौ, 'प्रतियोगी वर्तत इति प्रतियोगी प्रतियोगिमत्वोपलम्भमापादयितं गोतीत्यर्थः, 'तच तदभाव इति सचेव तदभावो निरूप्यत इत्यर्थः, न तु तस्यापि योग्यत्वं तन्त्रमिति भावः । 'अतएवेति यत एव अधिकरणयोग्यवं न शब्दाभावप्रत्यक्षे तन्त्रं अतएव, 'मया' प्रामाणिकाभ्यामधिकरण-प्रतियोगिभ्यां अभावो निरूप्यत इत्येवोकं न तु योग्याभ्यामधिकरण-प्रतियोगिभ्यामित्युतमित्यर्थः । ननु श्रोत्रम्य पोवासम्बद्धनया शब्दाभावे इन्द्रियसम्बद्धविशेषणत्वाभावात् कथं प्रत्यचलमित्यत भार, 'जन्दाभावस्थेति, 'स्वतएव' मात्रादेव, श्राश्रये' श्रोचे, 'इन्द्रियति, तथाच , भब्दाभावो नाध्यक्षः प्रभावले मति साक्षात्कारकारणेन्द्रियमम्बद्ध (1) अम्बेवमित्यादिः यौवेत्वन्तः पाठः कपुस्तके नास्ति ।
Page #383
--------------------------------------------------------------------------
________________ चिन्तामयी 2 अयोग्यत्वस्योपाधित्वात् । अन्यथा गुणस्त्र संयुक्तसमवायेन ग्रहणदर्शनात् न समवायेने शब्दग्रहः स्यादिति । मैवं । सत एव हि शब्दस्य व्यन्नकविरहादनुपलन्धिमाचं न तु ध्वंसः, तत्तद्याप्येत रसकलतदुप विशेषणतारहितत्वादित्यनुमेयमिति भाव: / 'श्र योग्यत्वस्येति श्रयो - तेरि विषयतया साचात्काराजनकत्वं योग्यानुपलब्धिरहितत्वं वा । 'अन्यथेति महचारदर्शनमात्रेण कल्पने इत्यर्थः । ' खादेतदिति समाधते, 'मैवमिति, 'अनुपलन्धिमात्रमिति कदाचिदनुपलन्धिमाचमित्यर्थः । मनु मकारादेः सदा सच्चे लोके ददानों श्रुतपूर्वो गकारी नास्तीति प्रत्यचानुपपत्तिरित्यत श्राह तत झाप्येति प्रतियोगि प्रतियोगिन्यायेतर प्रतियोग्युपलम्भकयावत्कारणविशिष्टप्रतियोगिमानुपलन्धिरूपाचा योग्यानुपलभ्धेरभावादित्यर्थः, पूर्वी गकारो नास्तीति प्रत्यचासिद्धेरिति शेषः च pratiafrangefasarcopAdAne श्रन्धकारदशायां निमीलितनयमदशायां सुषुप्यादिदशायाञ्चाभावप्रत्यचापत्तिरतौन्द्रियमाणप्रतियोगिकात्यन्ताभावप्रत्यचापभिखातो विशिष्टान्तं श्रतीन्द्रियमाणप्रतियोगिकात्यन्ताभावले च प्रतियोग्युपलम्भ्रामसिया नातिप्रसङ्गः, प्रतियोग्युपलम्भपदस्य तदिन्द्रियजन्यप्रतियोगिलौकिकप्रत्य चपरत्वात्, wraferred अन्धकारादावपि घटाद्यभाव चाचुषापत्तिः चतु:संयोगादिलक्षणप्रतियोनिया कयत्किञ्चित्कारणसत्त्वादतस्तदुपादानं, श्रभावप्रत्यचदशायां प्रतियोगि-तदिन्द्रिवसत्रिकर्षादेः प्रतियोगि
Page #384
--------------------------------------------------------------------------
________________ शब्दास्यतुरीब shbdaanitytaavaadH| .. सम्भकसमवधाने त्द्नुप्ल्धिरूप्योग्यानुप्ल्ब्ब्र्भाबात्। प्रतियोग्युपलम्भकव्यञ्जकवायोरभावात्, विनष्टपाहकयावदन्तर्गतस्य सर्वचामभवादव्यानिवार शायतरान्तं थावत्कारणविशेषणं, प्रतियोगौन्द्रियमधिकर्षश्च प्रतियोगिव्याप्य एव । न चैवमतौनानागतचक्षुरादिव्यौनामपि नादृशघटादिग्राहकवान थावप्रतियोग्युपशम्भकममधानं न कायोत्यसम्भव इति वाच्यम् । प्रतियोगि-तंयाध्येतरनिष्ठानि तदिन्द्रियजन्यलौकिकप्रत्ययनिरूपिसानि खालि jaay'naajjaali भास्म्ल्ल् न्मिहृल्प् विवक्षितत्वात् । ननु तथाप्यत्र व्याप्यतायां व्याप्यदिशि प्रतियोग्युपलम्भकतावच्छेद कसम्बन्धः प्रतियोगिदिणि च तादाम्यं घटक तेनातौतामागतघटायभावप्रत्यक्षे प्रतियोगिनिष्ठ महत्त्वोद्भूतरूपादर्थवकेदः इत्यश्च प्रतियोगौन्द्रियमधिकर्षादर्न व्यवच्छेदः तम्यन्द्रियेऽपि मन्वेग प्रतियोग्यव्याप्यत्वात् प्रतियोग्यपलम्भकतन्तानव्यतित्वावधिबानामपि प्रतियोगियाप्येतरतया असमानापतेः स्वाश्रयनाअन्य संभोगनाशस्य प्रत्यचे व्यभिवाराञ्च व्यासन्यत्तियणप्रत्यवतीर्यावदाश्रयमधिकर्षस्य तादृशानियोग्युपस्तम्भकयावदन्तर्गतस्याभावात्, अतएव कास्निकसम्बन्धन प्रतियोगिन्याप्यत्वाभिधानेऽपि न निम्तारः प्रतियोगौन्द्रियमधिकर्षादेः प्रतियोगिविनाश क्षणोऽपि मत्त्वेन तस्यापि कालिकसम्बन्धन प्रतियोग्यव्याप्यत्वात् पाखोकादेर्घटत्वादिप्यायसथाऽन्धकारेऽपि घटत्वाधभावचाक्षुषापसेवेति चेत्, म, प्रतियोमि-महाप्यपदेन प्रतियोग्युपसासाधारणकारणस्य विवक्षितमात् प्रतियोग्युपलधामाधारणकारणवस थादृशप्रतियोगियाहक सत्यपि
Page #385
--------------------------------------------------------------------------
________________ PEARE " " ... HAK - M i l.02."" art va:.".'. .. T ... .. . . . UAL MAHAR 12.2016 InHE .. . .. .. . 1 1 . . Pr प्रतीतिरफि त्वगिन्द्रियोपनीतव्यन्नकवाथुस्पर्शवसोवा भिक्स्स्त्। बायुनीत्पादक किन्तु व्यास इत्या कि विनिमममिति चेताना इदानों श्रुतपूर्वा गकारों - मास्ति विनष्टः कोलाहलैति प्रतीत्यनन्तरं पुनः । अव श्रुतपूर्वोऽयं गकारः पुनः स रवावं कोलाहल." ..इति प्रत्यभिज्ञानमेव, घटध्वंसप्रतीत्यनन्तरच स एवायं - घटः इति न प्रत्यभिज्ञानमिति तब विनष्टप्रतीत्या पायाभावप्रत्यकं नमलित्वमेव वाच्यमिदश्च संसर्गाभावप्रत्यचे तः अतीन्द्रियान्योन्याभावप्रत्यक्षस्थले प्रतियोग्युपलभकामभिः .. उपचपदस्य बौकिकपत्यचपरवादिति दिक् । ननु तथापि विनष्टः कोलाहल इति प्रतीत्या सदस्य ध्वंससिद्धिरित्यन भाइ, 'विनष्टप्रतीतिरपीति, 'वायुसर्मध्वंसेति, न्यायनये वाचोरतौदियतया गाणुध्वंयमपहाच वायुस्स्र्मानुधाव्न्ण्। न च वायुपर्भध्वंसोऽपि कषं बगिन्द्रियोपनौतः पाश्रयनामजन्यस्य तस्य नाइकेन्द्रियपत्रिकर्षाभावादिति वाय्ण्। कासम पडिन्द्रिवयातचा कालबटितपत्रिकर्षण काले तब बचा प्रत्यवसभवादिति भावः । वामोर. बचकले भोग्यानुपचाम्दिः सम्भवत्येवेत्यभिप्रायेवाभरते, 'वायुरिति विनिगमक' किं प्रमाणं । 'प्रत्यभिज्ञानमेवेति, 'विनिगमकमिलापणते । म पढादेरपि वाधवा नित्यनमस्तु विनापती(). बरच समतानुसारादुन, वचनो व्यापमोऽमि वया कल्पने बाप खावोनियावेऽपि नतिजामात !..
Page #386
--------------------------------------------------------------------------
________________ ".. sidhyti| ataeva तारत्व-तारतरका महलमन्दसरस्वतीतीनां भमत्वकल्पनाहर प्रत्य ..मिवानमावस्य धमत्वकल्पनमित्यपास्तम् । एतानु सतौषप्यभेदप्रत्यभिज्ञानात् । स्थादेतत् शब्दः मयन.. साधः तदनभिव्यञ्यत्वे सति तदनन्तरमुपलभ्यमान तेरन्यदौवध्वंयविषयलेनेवोपपरित्यत पार, 'घ्त्त्सेति। पतएवेति, 'च्पास्त्मित्य्प्रेत्नेनान्व्य्ः। 'एतास मतीग्विति तारणनारतरत्वादिप्रतीतीनो यथार्थत्वेऽपौत्यर्थः, 'अभेदप्रत्यभिज्ञानादिति पापाभेदप्रत्यभिज्ञानसम्भवादित्यर्थः, तन्मतीतीनां स्वाश्रयस्थायखात्मकपरम्परामम्बन्धेन(1) वायुनिष्ठतारवाद्यवगाहित्वादिति भावः । 'तदनभिव्यचित्य इति, प्रतिबन्धकवि ननदारा प्रयत्न याचे षटबादौ व्यभिचारवारणाय मत्यन्त प्रयत्नजन्यलौकिकसाक्षात्काराविषवलपर, काचादौ व्यभिचारवारणाय 'तदनन्तरमुपलभ्यमानवादिति नदचक्थतिरेकानुविधाथिलौकिकप्रत्यचविषयत्वादित्यर्थः, यो यजन्यबौकिकसाक्षात्काराविषयवे पति यदन्षय-व्यतिरेकानुविधायिसौकिकांचात्कारविषयो भवति स तबन्य इति मामान्यसुची थाप्तिआतो बन्यमाचस्थ प्रयत्नजन्यतया यदन्धय-थतिरेकानुः विधाधिलाकस तदनन्नरपदस्य वैवयं, दण्डानिमियाचे पटादौ दखादिनन्यसाभावेन सामान्यतो बाप्तौ व्यभिचारवारणाच दु (प्रशासनालामवापरम्परासम्बन्धेनेवि kh.|
Page #387
--------------------------------------------------------------------------
________________ त्वात् पटवत्, अभिव्यनकावं हि इष्ट्रियसम्बन्धप्रतिबन्धकापनायकत्वादिम्भ्यिसविधापकत्वादा) कुद्योत्सारणेनेव पटादौना, तदुभयमपि शब्दे न समभवति नित्यसमवेतत्वेनावरणापनयन-सबिधापनयोरभावात् । पादानात् । न च प्रयत्नानभिव्ययायामपूर्वदेवदत्तवादिजाती व्यभिचार इति वाच्यम् । जातिमत्त्वे सप्तौति विशेषणात्, इत्यच चामान्यतोव्याप्तौ चक्षुरादिमादाय घटादिवृत्तिरूपादौ व्यभिचारवारणाय सत्यन्तं । न च शब्दस्यापि बुभुत्मावशात् कर्णशस्कुल्यव-- छिनमनःसंयोगद्वारा प्रयत्नव्यमयलादसिद्धिरिति वाच्यं । तङ्गिनशब्दस्य पचौकरणदिति भावः । सामान्यतोन्यायभिप्रायेण दु. शान्तः पटवदिनि, नत्र प्रतिबन्धकविधुननद्वारा प्रयव्ययत्वेऽपि मन्तुसंयोगादिमादाय माध्य-हेतमत्त्वादिति भावः(2) / मत्यन्तविधेपणस्य स्वरूपासिद्धिं निराकरोति, 'अभिव्यन्नकल हौति, प्रयत्नसति शेषः । 'इन्द्रियम्बन्धेति विषयेन्द्रियसम्बन्धेत्यर्थः, 'इन्द्रियमन्निधापकत्वादिति विषयस्येन्द्रियनिकटदेशानयनद्वारा इन्द्रियपत्रिकर्षजननावेत्यर्थः, 'कुद्योत्सारणेनेवेति पूर्ववदृष्टान्तः, 'नित्यसमवेतत्वेनेति श्रोत्रसमवायरूपेन्द्रियमधिकर्षस्य नित्यत्वेनेत्यर्थः, 'भावरणपनयनेति रन्द्रियमन्त्रिकर्षस्थ प्रतिबन्धकापनयनेत्यर्थः, सविधापनेति विषयस्येन्द्रियमविकष्टदेभानयमद्वारेन्द्रियमन्त्रिकर्ष - - - - ... 1) इन्द्रियविकर्णधायकत्वादेति ka0 / .. (1) पटप्रत्यक्षे तन्तुसंयोगस्थाहेतुत्वेऽमि सत्सव एव पटमत्यक्षादिति भावा ।
Page #388
--------------------------------------------------------------------------
________________ शब्दाख तुरोपखण्डे शब्दानित्यतावादः । नापि श्रोषसंस्कारात, इन्द्रियसंस्कारस्य उन्मौलनालोकादेः सतदिन्द्रियसम्बन्धयोग्य सर्व्वार्थोपलब्ध्यनुकूलसंस्कारजनकत्वं दृष्टं तदद्वायुरपि सहदेव सर्व्वशब्दोपलब्ध्यनुकूलं श्रोचे संस्कारमादध्यात् तथाच सर्व्वशब्दोपलब्धिः स्यात् । तदुक्तं "सच संस्कृतं श्रोचं सर्व्वशब्दान् प्रकाशयेत् । घटायोन्मीलितं पक्षुः पटं न हि । 405 जननेत्यर्थः, 'श्रो संस्कारादिति श्रोचसंस्कारद्वारेत्यर्थः, प्रथमस्य शब्दव्यञ्जकत्वमिति shessH। संस्कारश्च परमते पदार्थविशेष:, अम्मामते च वायुमंयोगादिरूपमहकारिणा भमवधानं, 'इन्द्रियमंस्कारस्य ' इन्द्रियसंस्कारकस्य, क्वचित्तथैव पाठः, 'मतदिति युगपदित्यर्थः, 'इष्ट्रियसम्बन्धेति इन्द्रियसम्बद्धो योग्यो थावामर्थस्सदुमीत्यर्थः, 'तदत्' उन्मीलनादिवत्, 'वायुरपौति, 'अपिना प्रयनम:, तेन न प्रकृताङ्गति: (1) ' मरुदेव' युगपदेव, 'मर्व्वशब्देति भवन्मते शब्दानां नित्येतया सर्वेषामेव शब्दानामिश्रियममित्यादिति भावः । ' तथाचेति, युगपदेवेति शेष:, 'सहक्षेति युगपदेवेत्यर्थः, शब्दानां नित्यैकत्वे इत्यादिः । ननु यजिभासया मंस्कार उत्पा दितस्तदेव बोधयतीत्यत श्राह 'घटायेति घट अज्ञामयेत्यर्थः, 'न बुध्यत इति न बोधयतीत्यर्थः, युगपत् पर्व्वशब्दोपला मिरा " (1) वेन प्रकृतसङ्गतिरिति kha0 /
Page #389
--------------------------------------------------------------------------
________________ . . साधने मानाय-व्यतिरेकाच्या मार्थे प्रतिनि मनकामन्यत्वपचन्दपि प्रतिनियतव्याचवाव्यत्वामति चेत् |n। वर्णा दिन प्रतिनियतव्यचकव्ययाः कर्तुमाशङ्कने, 'अथेति, 'प्रतिनियतजनकेति परतराजनकेत्यर्थः, 'गब्बेऽपि' ककारादिम्वपि, 'प्रतिनियतेति परस्पराव्यचकव्यञ्यावमित्यर्थः, 'वर्ण हौति, 'न प्रतिनियतव्यचकव्यायाः' परसरापत्रकचाचा इत्यर्थः, यमकवं तविषयकसाशास्कारजनकावं, बाल तनन्यसाक्षात्कारविषयत्वं । ननु परस्परपदार्थस्वस्य दुर्च्र्बाबेद्म्नुमान्। न त एतदर्णाव्यञ्चकम्यवाभावः, एतबर्षे मर्णवचकन्याञ्चलाभाव एव परस्पराव्यचकाव्याश्यत्वं तयाचे प्रयोगः ककारः सकाराव्यचकव्ययवाभाववाम् चकारसमानदेनले पति तत्समानेन्द्रियपात्रत्वात्() एवं खकारं पचौहत्य ककारा चकव्याचलाभावः माध्यः सामान्यमुखी व्याप्तिरिति वाच्यं । तदुर्घटेकवसमानदेयसमानेन्द्रियगाच-तदुर्घटेकपथक्वे(9) व्यभिषारात पृथकलय एकालायचकावधिजानव्यङ्ग्यत्वात् । न प.पृथकला ___(1) बसाक्षात्कारात्वावच्छिमविलक्षणवायुसंयोगत्वेन हेतुलं evamanyatra . hr'r' maay'shss ruuhmaahaar'ilish mhr' jur'i jiir`ndh... मतं, नैयाधिकमते घ वायुसंयोमानां वर्णत्पादकत्वमेव व स्थानकावं ... तथाच व्यवसायात सिद्धिः। . . . . ... ... .. ... . (1) एकमानिएयवालमेकाएथवावं, उमयमाघडचिरथकावं कि. एथवावं समन्बादपि ।
Page #390
--------------------------------------------------------------------------
________________ पारोबस shbdaanitytaavaadH| .. . . SAINM : अ न्दिर् देव समानदेशत्वे सति समानेन्द्रियग्रामत्वान बंधकमवधिज्ञानमेकत्वाव्यञ्चकमेव न पृथक्त्वसाक्षात्कारस्थ निषमत एकलमाचात्काररूपत्वादिति वाचं । तदव्यचकव्याचलाभायो दिन तविषयकसाक्षात्काराजनकजन्यमाचात्कारविषयवाभावः, मिहमाधनापते:(1) ककारव्यचकविलक्षणवायुसंयोगस्यापि kakAraprhmaar'iir'iandhmuldhaar'aahmaandhll andhaar'aabaaskArajamamasvarUpayogyatvAt (1) किन्तु तत्माचात्कारत्वावच्छिनाजनकजन्यसाक्षात्कारविषयत्वाभावो वक्रयः, तथाच व्यभिचार एव । भवति होकलसाक्षात्कारबावछिनाजनकावधिज्ञानजन्यसाक्षात्कारविषय एकपृथक्त्वं । न च तद्विषयकमाक्षात्कारानुपधायकजन्यमाशात्कारविषयत्वाभावस्तदर्थः, तथाच न मिसाधर्म तन्मते खकारविषयकसाक्षात्कारानुपधायकवायुसंयोगस्यापि ककारमापात्कारजनकत्वादिनि(e) वाच्यं । तथापि तदुर्घटकपृथक्लसमानदेशसमानेन्द्रियया तद्धटेकले व्यभिचारात्, एकत्वस्य पृथकावसापाआन्त्र्जामिन्साल्बिन्ग्गाब्दीनालीखील् एलादिति, मैवं, एकवर्णस्य साव्यञ्चकव्याच्यापरवर्णवाचकव्यञ्चभिवाव(A) मौमांसकमतेऽपि साध्यसत्त्वे निर्विवादादिति भावः । (1) खकारसाक्षात्कारजनकत्वादिति k.| तथाच तम्भतेऽपि वाद": विवेकवमा सघमकवायुसंयोमम्माधि सहिषयकसमूशनबनाताका .., सविनयवाटिकचित्साक्षात्कारजनकत्वेव सदशिमेदासांचा . (2) बबाल वाभिमास्याप्येकत्वसाक्षात्कारोपधायकवान बभिचार ।
Page #391
--------------------------------------------------------------------------
________________ - सचिननामी .. घटैकत्वपरिमाणवतानचावयवसंयोग-बहुत्वयनकामेव हि परस्पराव्यचकाव्यङ्ग्यवं, तथा प्रयोगः, ककारः anyaal sbni hmaandh aksil खकारसमानदेशवे मति खकारगाहकेन्द्रिययाचावात् यद्यत् भमानदेशले मति यवाहकेन्द्रियायाचं तत् स्वाव्यचकव्यञ्चतत्कवे मति तदव्यचकव्ययं यद्यत्तदन्यदिति सामान्यतो व्याप्तिः, इत्थच मोकव्यभिचारः एकत्वस्य पृथक्त्वाव्यनकव्यञ्चत्वाभावात् । खाव्यनकव्यायवच स्वमाचात्कारवावच्छिनाजनकत्तिकारणताप्रतियोगिककार्यतायाः (9) लौकिकमाक्षात्कारविषयाया अवच्छेदकत्वं, यथाश्रुते मिद्धमाधमापतेः । खकारव्यचकवायुमंयोगविशेषस्थापि खकारककारोभयविषयकममूहालम्बनमाक्षात्कारजनकत्वेन ककारमायास्कारजनकलात् सन्मतेऽपि खकारे ककाराव्यञ्चकव्याचलाभावेन खाध्यनकव्ययखकारकत्वे मति खकाराव्यनकव्ययत्वस्य ककारेऽभावसत्त्वात् । न च मिद्धमाधमवारणाय स्वसाक्षात्कारत्वावच्छिभाजनकजन्यसाक्षात्कारविषयत्वमेव तदस्विति वाचं । तद्घटेकलसमानदेश-समानेन्द्रियगाये तघंटैकपृथक्त्वे व्यभि वारात् । भवति हिपृथक्त्वमाक्षात्कारवावच्छिन्नाजनकात्म-मनःसंयोगादिजन्यमाक्षाकारविषय एकत्वं एकत्वाव्यञ्जकावधिज्ञानव्यवमप्येकपथक्वमिति कारणता खेतरभावत्तिवेम विशेषणीया, खपदञ्च तच्छन्दवाच्यपरं, अन्यथा सर्घटेकत्वममानदेश-समानेन्द्रियग्राह्ये तद्घटेकपृथक्वे (3) खसाक्षात्कारत्वावच्छिनजमकावृत्तिकारणताप्रतियोगिककार्यताया इति ख.1
Page #392
--------------------------------------------------------------------------
________________ aanur'iisstt yshilaassaa| asitmaar'kaar'r' ly'aami laalaa aalii: dyaar'mi+r'iaamiilaa, ghr'uullllll l jaassttr-kaamaal kintu sntrshill sndhir'aadhaandhaabl, myr' andhndhiaaalslir'iilingkaassn nmlai n mikhaar', ynt smRngkhlaabi naambaar'aajnyiaaslbdhNlijaa mlishihmaamaa bhiindhikkaadbaandhaar'issd anyjsbr'uul, any smbnybi) jndhaanggliimnimaamby'aati jndhaa-aasnimbr'r'muhaalaabhaalaagnll hmaa laal ruuhmaa guhmaamill bissaaghlaabl:| sb bilbo naar'jaar'r'nyjinsilanyaakaar'bisskhl m n jndhaar' pr'aadhaandhaajbaalaani : kaandhaabsthaay+gbith ghss mngglaambaanil naamlaamaakaan birughllaahini baa| shkhaa dhni nmbnaathsslaalum-baalmbiy'aay' ykhn mithyaa| mli lhmaaghiaal bhmaandhlbhaar'aar'mmiaaglaabbiis-- bishbaandhilnini, bstr laathi r'aakhaajaanij aalp-slnsilHjlaa ब्मिआः, गास्सि जाना स्मान्त्मिल्न् यिजी बि साथीभतान्योन्याभावप्रतियोगिपरं, अन्यथा तद्धटेकपथक्वममान' (1) बीमि /
Page #393
--------------------------------------------------------------------------
________________ तापचितामयो देश-समानेन्द्रिययावतद्घटेकत्वे पक्रव्यभिचारतावस्थात् । भवति छोकत्वमाक्षात्कारत्वावच्छिन्नाजनकावधिज्ञामवृत्तिकारणताप्रतियोगिककार्य्यतायाः माक्षात्कारविषयतया अवच्छेदकमेकपृथक्त्वं एकमृत्ब्ल्ज्बालान्ग्किआल्- स्न्धानोनिम्यकदोषविशेषाभावयोः माक्षात्कारविषयतया अयच्छेदकञ्चकन्यमिति(1) / पिचरणस्तु तदव्यत्रकव्यङ्ग्यत्व-स्वाव्यञकथ्यङ्ग्यतत्वत्वोभयाभावएव परम्पराव्यञ्जकव्यङ्ग्यत्वाभावः । तथाचा प्रयोगः, ककारः खकारायचकव्यञ्चत्व-खाव्यचकायचखकारकयोभयाभाववान खकारसमानदेशवे मति खकारगाइकेन्द्रियग्राहात्वात्, यद्यत्समानदेशत्वे अनि आअच्छिल्प् nddhbr'uul-भास्सान्लीभवाभाववद्भवतौति मामान्यतो व्याप्तिः। प्रथमद लाभावमानस्थ माध्यत्वे तटैकत्वममानदेश-समानेन्द्रियग्राह्ये तद्घटेकपृथक्त्वे व्यभिचारः एकपृथक्त्वस्यैकत्वायञ्जकावधिजानव्यज्यत्वात्, इत्यञ्च साव्यचकव्यायकत्वकत्वाभावेन(9) उभयाभावसत्त्वान व्यभिचारः । परमदलाभावमाचस्य माध्यत्वेऽपि एतद्धटेकप्पथक्त्वममानदेशसमानेन्द्रियगातघंटैकत्वे व्यभिचारः, एकत्वस्थ खाव्यञ्जकावधिशानन्यायपथकत्वकत्वात्, इत्यच पृथक्त्वाव्यञ्जकव्ययत्वाभावेनोभयाभावसवान व्यभिचार इनि प्रातः । प्रचापि तदव्यचकव्ययलादिकं पूर्ववो । ((2) कायंतापच्छेदकश्चैकत्वमितीति kh.| (1) साधनकथयतत्काल्याभाषेनेति खः । /
Page #394
--------------------------------------------------------------------------
________________ शब्दास्यतुरीयखण्डे शब्दानित्यतावादः । 15 .. "एकावच्छेदेनेति, तेन सममेकावच्छेदेन(1) मत्समानदेशले पनि तत्समानेन्द्रिययावत्वादित्यर्थः, इदच व्याप्यतेरप्यवच्छेदकस्वाभ्युपगमेनान्यथा परेषां शब्दस्य नित्येकतया कालिकदैभिकाव्याप्यत्तितयोरभावेन वरूपामियापत्तेः । अत्र स्व-खावधिज्ञानमाचव्यञ्चयोर्म्यधिकरणपृथक्त्वयोविभिन्नमम्यानविशेषधीयथोश्च गोत्वाश्वत्वयोर्यभिचारवारणाय 'समानदेशात्वे मतौति ममनियतदेशत्वे मतीत्यर्थः, अन्यथा समानाधिकरणयोरपि परस्यराभावसमानाधिकरणयोर्मठावधिकघट-पट निदि पृथकत्व-पटावधिकघट-मठवृत्तिविपृथक्लयोः स्व-स्थावधिज्ञानमाचव्याययोर्यभिचारापत्ते:(2) विभिन्न संस्थानविशेषधौव्यङ्ग्ययोः पाषाणात्यव्याप्यघटत्वपाषाणत्वयोर्व्यभिचारापत्तेश्च । / न चैवमपि भिन्न भिन्नावधिनिकपितममनियतैकपृथक्त्वद्वयं व्यभिचार इति वाथ्। अवधिभेदेनेकपृथकत्वभेदाभावात् । ममनियतदेशालच ममवायेग विवक्षित) तेमाभावमाक्षात्कार प्रति प्रतियोगिजामम्य हेतुत्वेऽपि घट-पटत्वथोरन्योन्याभावालान्ताभावयोर्न व्यभिचारः । एकग्यैव वस्त्रवणादेरग-मूनावच्छिन्नक्षमिष्ठसंयोगयोः स्वखावच्छेदकाव्यधयोभिचारवणाय एकावच्छेदेने ति) | न चावच्छेदकादिग्रको न संयो(1) तेन समानाकागजकंटेनात ख. ! (1) इमौ छौ अस्मात् पृथक् इत्यादिप्रतीतिसिहं किएथकात्वादिकं दिय- . _____वदुभयवृत्तीति बोध्यं । (1) एतेन तद्याप्यदेशलमपि निराकृतं । (1) रतेन तदसमवाथ्यसमवेतत्वे सति तत्समवायिसमवेतवं पवितं । (1) समवायावशिवाधेयतायां एकदेशावच्छिमात्य बोध्यं ।
Page #395
--------------------------------------------------------------------------
________________ म . सानिमी ...... गादियाइतः किन्वाकवकलादवच्छेदकावच्छेदेनेन्द्रियमधिकर्ष एव हेतु स(1) कथं व्यभिचार रति वा । तङ्केतुत्वाभिमाननेतादिभेषणोपादानात् । नम्वेवमेकदेशावछिन्नलोकावयेकमाखाव देन परसदपावच्छिन्नाभ्यां श्येनेन सह वृक्षमयोगाभ्यां वनावोदकपरणप्रत्ययाभ्यां व्यभिचारो दारः तयोः गोमचरणदयावधि bAba'pyekazAsAvacchinnatvasya मत्त्वात् एकदेशावच्छिन्नलपदेनान्यनामतिरिकदेशावच्छिन्नवविवधणे ममानदेशत्वविशेषणवेधादिति चेत्, भ, चरणदयावच्छिन्नयोः भोन-वृक्षसंयोगयोर्या संयोगव्यकिर्यद्देशबापिनौ तब परम्वरया नद्देशभागोऽवच्छेदको न तु भन्या माबोभयवावच्छेदिकेति थथाश्रुतेनैव तत्र न्यभिचारनिराम इत्यभिमापात् । वस्तुतस्तु(2) प्रभावमाक्षात्कारं प्रति प्रतियोगिजानस्थ हेतुतवा घटत्वात्यन्ताभाव-घटान्योन्यामावयोर्व्यभिचारवारणय समानदेशत्वपदं समवायसम्बन्धन वृत्तिमत्त्वार्थक, स्व-खावधिज्ञानमाचबायोः समानकालौन-व्यधिकरणपृथक्त्वयोनिभिन्न संस्थान विशेषधीबायोत्विआश्वत्वयोर्यभिचारवारणाय तेन सममेकावच्छेदेनेति देन सममन्यूनानतिरिकावदकावच्छेद्यस्वे मतीत्यर्थक, न तु तदवोदकावच्छेद्यत्वे सतीत्यर्थक(3) अतो व्यधिकरणपृथक्मयोरपि ................... ......... ............................. .... .... .......................... ... . (1) तथाच समवायस्यै क्यादिशियस्यापि नाव्यचकत्वं विशेष्यरविशिवा___ योगिकाभावानम्युपगमात् । (2) सम्पूर्णशाखाया एकावच्छेदकत्वानुभवात् व्याप्यवृत्तेरवच्छेदकावस्य विजातविराजत्वाचाह वस्तुतलिति । (9) न तु तदवच्छेद्यत्वे सतीत्वमिति स. .
Page #396
--------------------------------------------------------------------------
________________ शब्दास्तुरीषख शब्दानित्यतावादः । अ कालरूपैकावच्छेदकावच्छेद्यत्मसत्वान्न तहोचतादवस्यं तयोः बाहे समाश्रयरूपविभिनावच्छेदकावच्छेद्यलात् । न च तत्र कालकावच्छेदकमादाय व्यभिचारतादवस्थावारणाय एकदेशावच्छेद्यमेव विवच्यतां किमन्यूनामतिरिप्रत्नप्रवेशेमेति वाच्यं । तथापि पराभावमानाधिकरणयोरथ व समानाधिकरयोर्महावधिकघटपटवृत्तिद्विपृथक्त्व पटावधिकघट मठवृत्तिदिपृथक्त्वयोः समायविज्ञानमाचव्यङ्ग्ययोर्थं भिचारापत्तेः विभिन्नसंस्थान विशेषधौम्यायोः पाषाणत्वव्याप्यघटत्व- पाषाणवयोर्व्यभिचारापत्तेख मेषां कचिदाश्रमादाय काले एकदेशावच्छेद्यत्वात् । न चैकदेशावच्छेदेन ममारेएम्बन्धेन वृत्तिमत्त्वमर्थे ऽदिति वाच्यं । परनये वर्णानामेकता समवायसम्बन्धेनाव्याप्यवृत्तित्वाभावात् समवायसम्बन्धेन वृत्ताववच दकविरहेण स्वरूपासिद्ध्यापतेः व्याप्यवृत्तेरवच्छेद के मानाभावात्, safederernta वर्णानां समवायसम्बन्धेन व्याप्यवृतित्वेऽपि का कालिकसम्बन्धेनाव्याप्यत्र त्तित्वादाश्रयरूपावच्छेदकमादायैव हेतुसम्भवः । न चैवं न्यायमये भागामिद्धिः सर्वेषां वर्षार्णानामन्यूनाअतिरिकावच्छेदकावच्छेद्यत्वाभावादिति (1) वाच्यं । एकमाचात्कारविषयभूतानां वर्णानां पचत्वात् एवञ्च खकारमाचात्कार विषयः ककार इत्यादिक्रमेण पचता, अन्यूनानतिरिकावच्छेदकावच्छेधवश्च स्वानवच्छेद कानवच्छेद्यतत्त्वे मति तदमवच्छेदकामवच्छेद्यानं । न च परनये शब्दस्यावच्छेदकाम मिया अनवच्छेदकत्वमप्रमिद्धमिति वाच्यं । पुरनयेऽपि शब्दस्य कालिकसम्बन्धेन का वृत्तावाश्रय(1) विभावोत्पत्तिकानामतचात्यमिति मावः ।
Page #397
--------------------------------------------------------------------------
________________ सावदकले तदवच्छेदकविरित्येव । तत्पुरुषीचा ब्ण्। पेचाबुजिन्यादिसाचात्कारतावचित्रं प्रति तदीयापेचाबुद्धिजन्यदित्यादिना हेतुत्वाभ्युपगमात् विभिन्नपुरुषोवापेचाबुद्धिजन्यदित्वाद्योर्व्यभिचारवारणाय तत्समानेन्द्रियग्राह्यत्वादिति तदय . तद्वाहकवहिरिन्द्रियव्य क्रियाह्यत्वमती मोक्तव्यभिचारः चदपेक्षाबुलिन्यं यत् दित्वं तत् तत्पुरुषेन्द्रियस्यैव ग्राह्यमित्येकेन्द्रिययालाभावात् ग्राह्यत्व ग्राहकत्वयोः फलोपधानगर्भत्वात् तदिषयकली-fhaererrarra विषयत्वं वा तदर्थः । न च परस्पराव्यश्यक विभिनावधिज्ञानव्यययोर्विभिन्नावधिकदीर्घत्येक पृथक्त्व धोर्व्यभिचार इति वाच्यं । खरूपेश परिमाणग्रहे नावधिज्ञानापेक्षा किन्तु हन्त-वित(1) इति मतानुयायित्वात् । भाष्ये च कारणता भाववृतित्वेन विशेषिता तेन परस्पराव्यञ्जकपित्तदूरत्वादिदोषाऽभावजन्ययोः माचात्कारविषयतया श्रवच्छेदकयोः वैत्य- परिमाणयोर्न व्यभिचार इति । * पिचरणस्तु प्रकारान्तरेणाप्यनुमानं परिष्कुर्व्वन्ति, तथाहि माथे परस्यराव्यकाव्ययत्वं परस्पराविषयक साचात्काराविषयत्वं तदविषचकसाचात्कारविषयत्य-स्वाविषयक साक्षात्कारविषयतत्कत्वो (9) तदाश्रयस्यैव तदवच्छेदकत्वमिति भावः । (1) हस्ताद्यवयविकत्वय इत्यर्थः तथाच यथा अवधिज्ञानं विनापि रूपतः चत्वत्वेन न ग्रहः तथा न परिमाणत्वेन दोर्घत्वेन वा 'परम अवधिज्ञानं विनापि दीर्घ इत्यादि व्यवहारात् किन्तु पतादर्थ इत्यादावेव तदपेक्षेममवादिति भावः ।
Page #398
--------------------------------------------------------------------------
________________ मन्दातुरीषख बडे शब्दानित्यतावादः । ह्त् भवाभाव इति यावत्, तदविषयक साचात्कारविषयत्य-विवचितासम्बन्धेमतत्साचात्का र मिष्ठान्योन्याभावप्रतियोगितावकेदकत्वोभवाभाव : इति तु निष्कर्ष: / तदयं निर्गलितप्रयोगः ककारः का राविषयकमाचात्कारविषयत्व - विषयितासम्बन्धेनख कारविषयकमाचात्कारनिष्ठान्येन्यो भावप्रतियोगितावच्छेदकत्वोभयाभाववान् स्वकारेण कावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्यत्वात् इति पूर्व्ववत् सामान्यसुखी व्याप्तिः साध्ये उभयदलप्रयोजनन्तु पूर्व्यवत् तद्धटेककथक्लयोर्यथायथं बोध्यं, उभयचैव साचात्कारोलौकिकोमबोध्यः अन्यथा अलौकिकप्रत्यचमादाय तद्धटेक लेक पृथक्त्वयोव्यभिचारापते: अलौकिकं प्रत्यक्षमादाय बाधापत्तेश्च । श्रथ न्यायनये बाधः एकैकशोऽपि वर्णसाक्षात्काराभ्युपगमात् । न लेकावच्छेदेन वर्फमानानामेव वर्णानां पचत्वमिति वाच्यं । वर्णाना क्रमिकोत्पत्वेकावच्छेदेन वर्त्तमानानामप्येकैकशः मालात्कारादिति चेत्, न, एक कार विषयभूतानां वर्णानां पचत्वात् एवञ्च खकारमाचाकारविषयीभूतः ककार इत्यादिक्रमेण पचत्वं (9) / न चैवं मिडूअरत्मिति वाच्यं । परनये ककार खकारादीनामेकेकत्वेन तेषामेव प्रत्येकमभिव्य, तौ च यन्तयां मामान्यतोव्याप्तौ ममनिचतदेश-कामयोरेक पुरुषच मंत्रालयों vizeSayoryyabhicAravArawre समानदेशत्वे सतीति समवायसम्बन्धेन वृत्तिमले सतीत्यर्थक, मूलाग्रावच्छिनयोः सम नियतेन्द्रियग्राह्यतत्पुरुषीयसंयोगायोः संयो (1) पचत्वसिद्धिरिति kha0 / A) पच्वं bodhyamiti 70 / B Hao
Page #399
--------------------------------------------------------------------------
________________ 196 arraftaar गयाश्रयभेदज्ञानव्यङ्ग्यतया तादृशद्रव्य तदवयवदवमंयोगथोरेकतास्वावच्छेदेन चरुस्यावच्छिन्नयोः येन-वृचसंयोगयोर्विभिनकाले. एकपुरुषमा प्रतीतयोय व्यभिचारवारणाय तेन सममेकावच्छेदलेति तेन सममन्यूनानतिरिक्तावच्छेदकाव देशले सतोत्यर्थक, अतः कालरूपैकावच्छेदकमादाय शाखारूपैकावच्छेदकमादाय चनदोषतादवख्यं श्रन्यनाम तिरिक्रावच्छेदकावच्छेद्यवञ्च पूर्व्ववद्बोध्यं । श्रथैवं समनियतेन्द्रियग्राह्य-सममियत कालव्यधिकरणरूपदथादिषु व्यभिचारः । न च तेषां विभिन्नावयवावच्छेद्यत्वात् न व्यभिचारैति वाच्यं । रूपादीनां देशिकाव्याप्यवृत्तित्वविरहेण तेषामत्रयवावच्छेद्यत्वे मानाभावात् एकत्र धर्मिणि भावाभावयोर्विरोधेनैवावच्छेदकभेदाभ्युपगमादिति चेत् न, व्यधिकरणरूपादीनां काले का freembandhena वृत्तौ परस्परभिन्नानां स्वखाश्रयाणामवच्छेदका म व्यभिचाराभावात् । समनियतरूप-रसाद्योभिचारवारणाय विशेव्यं, सदर्थ परस्पराग्राह केन्द्रियव्ययग्राह्यत्वं स्वाग्राहकेन्द्रियव्यत्ययायतत्कने मति तदग्राहकेन्द्रियव्यत्यग्राह्यत्वमिति यावत्, न तु tadu'grAhakavahirindriyavyatigrAhyatvaM तद्विषययकलौकिक साचात्कारविष या, वाचेकपृथक्त्वसाक्षात्कार विषय स्पर्धेक पृथक्त्वयोर्व्यभिचारापतेः अवधिज्ञानविरहदशायां विना पृथक्त्वं त्वचा स्पर्शस्य विना अर्धश चचुषेकपृथक्त्वस्य ग्रहात् । इन्द्रियस्थ व्यतित्वेनोपादानाभिचपुरुषापेचाबुद्धिजन्यसमनियत द्वित्ययो स्तादृशपरत्वाद्योच न व्यभिचारः ग्राह्यत्व- ग्राहकत्वयोः फलोपधानघटितलात् । तथाप्येके कचचप्रतिबन्धक दोषवशेन कदाचित् पराराविषयकसाचा
Page #400
--------------------------------------------------------------------------
________________ .. शब्दाख्यतुरीयख रहे शम्दानित्यतावादः । ध्योनामयविनोत्पलत्वव्यञ्जकदीपाव्ययेन तबौखिया घटसतिपयकाव्यञ्जकाव्यङ्ग्येनैकत्वेन वा व्य्भिचार्ः। स्कारविषयोः समनियनेन्दियग्राह्ययोः समनियतस्नेह-द्रववव्यकिविशेषयोर्यभिधार इति वाच्यं । दोषविर हद मायां परम्पराविषघकसाक्षात्कार विषयत्वस्य माध्यत्वादिति भलेपः । .. एकवर्णस्थापरवर्णाव्यचकव्ययवाभाव एव(1) प्रतिनियतम्यनकव्यवस्वाभावः स एव च साध्य इति भ्रसेण यत्तयां सामान्यतो थाप्रावधय विममादायावयवत्तिसंयोग-बहत्वयोरुत्पत्तिनौखरूपमादायोत्पलत्वे एकत्वमादाय चैकपृथकल्वे क्रमेण व्यभिचारमाशझते, 'न घेत्यादिना व्यभिचार इत्यनान, 'अवयवमयोगेति अवयवयोगबञ्जलयोनकस्याश्रयभेदशहस्ता व्यङ्ग्येनावयविना करतेनेत्यर्थः, अवयवयोग-बहलयो रिति शेषः, 'व्यरिचार इत्ययेतनेन सम्बन्धः, तयोरवयवव्यञ्ज करवाश्रयभेदन वादिति भावः । अव्यामज्यशक्षिले सतौत्यनेन(3) hetIvizeSaNa'pyatA भिरबार सामभिवादाह, 'उत्पनवेति, 'तबौनीति उत्पलनी गिना करनेत्यर्थः, उत्पनत्व इति शेषः, 'यभिचार ग्रेगनेन मम्बन्धः, दीपो नोत्पल नीलिमव्य सकः (1) एवकारेण मन्यन्तद गव्यवच्छेदः । (2) अवयविममादायावयवदयमयोग 'वयवाना 4 तेत्यर्थः । (3) बध चाव्यासज्यत्ति ने कमावत्तिधर्मावपिपर्याप्तिकत्वं मं योगे तदमावात् परन्त यावदाश्रय भेदन साप क्षणविषयत्पादिकमित्यभिप्रायः । 53
Page #401
--------------------------------------------------------------------------
________________ तावचिन्तामणी अवयवसंयोगाऽवयविनोनौलत्वोत्यसत्वयोश्चाव्याप्यव्याप्यरत्तिनीरुत्पलत्वस्य (1) चाधिकरत्तित्वनैकावच्छे प्रत्युत तत्प्रत्यये दोषरूपतया प्रतिबन्धकः(1) तथाचोक "pradIpaiya'jyate जातिर्न तु नौरजमौलिमेति, जानिरुत्यस्तत्वादि नौरकमत्पलमिति म्तेनेद्ण्। ननु सदव्यचकव्यङ्ग्यत्वं तत्माक्षात्कारत्वावच्छिनाजमकत्तिकारणताप्रतियोगिककार्यतायाः माक्षात्कारविषयतयावच्छेदकत्वमतो नायं व्यभिचार उत्पलत्वमाक्षात्कारत्वम्य दोपकार्यतानवच्छेदकत्वादित्यत आइ, 'घटवृत्तौति घटवृत्तिपृथक्त्वव्यञ्चकस्य तत्तदवधिज्ञानस्याव्यज्येन घटेकत्वेन करणभृतेनेत्यर्थः, घटैकष्टथक्व इति shessH। छेत्वभावादेवावयव्युत्पल नौलमादायावयवसंयोगोत्पलत्वयोर्न व्यभिचार इत्याह, 'अवयवसंयोगावयविनोरिति, 'श्रव्याप्यव्यायत्तिनोरित्यग्रेतनमात्रैव सम्वधाते, 'एकावच्छेदेन वृत्त्यभावादिति एकदेशावच्छ देनान्गनानतिरिकदेशवृत्तित्वाभावादित्यर्थः,(9) यद्ययवयवर्मयोगावयविनोरेकदेशावच्छेद्यत्वभन्यूनानतिरिकदेशत्तिखवास्येत, न होकदेशावच्छेद्यत्वमन्यूनानतिरिक्रदेशावच्छेद्यस्वं, समानदेयत्वनिशेषणवेयर्थापत्तेः, तथाप्यवयवसंयोगव्यक्तिर्यद्देशध्यापिनी परम्परया तद्देशभाग एव तत्रावच्छेदको न तु सम्पर्णा ---------------...-. . . .-.-... --- 5) व्याप्याव्याप्यत्तिमोत्पलवस्येति । / t) रूपाविषयकलौकिक प्रत्यक्षानीकारात् रूपान्तरविषयकत्वं तस्या वायकमिति बोध्यं । ) एकावच्छेदेनान्यूमानतिरिक्तदेशत्तित्वाभावादित्यर्थ इति ख. /
Page #402
--------------------------------------------------------------------------
________________ शब्दाख्यतुरोयखगर्3e शब्दानित्यतावादः । देन अत्य्भावात्। बहुत्व-पृथक्वव्यञ्जकव्ययत्वञ्च वयव्येकत्वयोरिति न परस्परव्यभिचारिव्यञ्जकव्यङ्ग्यत्वं, अतएव नौला बलाकेत्यच रूप-परिमाणयोरईनिखात ............... ... ------ .............. कपालिका अवयविनि तु कपालिकैव मातादरच्छेदिकेति भावः । इदमुपलक्षणं माध्यस्य परस्पर गर्भतया माध्यमत्त्वादपि न त्व्य्भितार्ः। अवयष्युत्पसनीलियोनिरुकावयवसंयोगोत्पलत्वाव्यशाकव्ययत्नाभावादित्यपि बोध्यं । अवथविनमादायावयववहावे घटेकत्वमादाय घटैकष्टथकले च व्यभिधारं परम्परघटितमाध्यमावेनोद्धरति, बहवेनि बहुव-पृथक्त्वन्यचकव्यङ्ग्यत्वं बहुत्व-पृथक्त्वायनकाययत्वं तदभयमाचात्कारत्वावच्छिन्नाजनकत्तिकारणताप्रतियोगिक कार्यतायाः भाचाकारविषयतयावच्छेदकवाभाव इति यावत्(1) 'न परम्परव्यभिधारिव्यचकव्यङ्ग्यत्यमिति म निरकपरस्पराव्यनकव्ययत्वमित्यर्थः. 'अतएवेति भावत्तिकार गताघटितनिस्कपरम्पराव्यञ्चकव्यङ्ग्यवरूपमाध्यसत्त्वादेवेत्यर्थः, 'नीला बनाति, 'बल्लाका' वकपंकिः, तस्याश्च मेघमविधानकपदोपवात् गुलाग्रहेऽपि परिमागग्रहः कदाचिञ्चजुषा दुरत्यादिदोषवशात् 2) परिमाणाग्रहेऽपि शुक्रग्रह इनि परस्पराव्यचकतत्तद्दोषाभावव्ययित्वाट्यभिचारमम्भवो ध्येयः । 'बर्द्धनिखातेति बई निखातवंशेऽर्द्धनिखमनरूपदोष शात् परिमाणायहेऽपि (1) तथाच विवक्षितस यन्तद लाभावात् साध्य सम्वमिति भाव्ः। ((2) कदाचिदई निरवातादिदोषवशादिति ka0, ईदृशपाठस्य अविर जादिदोषवशादित्यर्थः, धादिना दूरत्वादिपरिग्रहः ।
Page #403
--------------------------------------------------------------------------
________________ वंशसङ्ख्या-परिमाणयोर्वा न व्यभिचार इति । मैव । बचाया: दोषविशेषान्तरवशाच्च सङ्ख्याया अग्रहेऽपि परिमाणयहरति परस्पराव्यचकतत्तदोषाभावव्यङ्ग्यत्वाड्यभिचारसम्भव इति भावः । * पिपरणानां मते त्वेकवर्णस्यापरवर्ण विषयकमाचात्कारविषयाअमार्' ar' sniliamngkhlaar' ni n ay'aa मामान्यतो व्याप्ताववयवनिष्ठमंयोगबङ्गत्वमादायावयविमि(9) उत्पावृत्तिनौखमादायोत्पलत्वे घटत्त्येकपृथक्त्वमादाय च तदेकत्वे व्यभिचारमाशहते, 'न चेत्यादिना, 'अवयवमयोग-बहुत्वव्यन्जकाव्यश्धेनेति अवयवसंयोग-बहुत्वाविषयकमाक्षात्कारविषयेणेत्यर्थः, संयोग-bar3अवपोहे पाश्रयभेदयहस्यापि हेततया तेन विनाप्यवयविनो ग्रहादिति भावः । 'उत्पलत्वेति, नौलरूपाविषयकदीपजन्योत्यसमाक्षात्कारविषघेणोत्पलत्वेनेति व्युत्क्रमेण(2) योजना, 'पृथक्त्वाव्यचकव्यङ्ग्येनेति पृथकादिविषयकसाक्षात्कारविषयेणेत्यर्थः, परस्परानवच्छेदकानवच्छेद्यमरूपहेतुविशेषणभावादेवावयवसंयोगोत्पलमौलमादायाक्यव्युत्पलवयोर्न व्यभिचार इति समाधत्ते, 'अवयवसंयोगेति, 'अध्यायमिनोरित्युभयचैव सम्बध्यते, मौलस्योत्पत्तिकालावच्छेदेनास्याप्यत्तिमात्, थाप्यत्तित्वचावयविमो दैशिकं उत्पलवस्य कालिकं प्रक्वते विवचितं एतेगावषवसंयोगनौलरूपयोरवयव्युत्यसवानवच्छेदकामवी चार्य नास्तीत्यभिहितं, अवयवसयोगस्यावयव्यनवच्छेदकदेशावच्छेध... (1) पूर्वकाल्पे संयोगादावेव व्यभिधार इवि तहमरीत्वमिति । (2) व्युत्क्रमच गोलिमपदोत्तरडतोषाधा utpjlpdottrmnusndhaan| .
Page #404
--------------------------------------------------------------------------
________________ मन्दारयतुरीयखमते मन्दानि तावादः । मौलय पोत्यवानवच्छेदककालावच्छेद्यत्वात् उत्पल स्व नित्यतथा कामस्य तदनवच्छेदकत्वात् । इदमुपलक्षणं श्रवयवसंयोगे - 'वयव्यनवच्छेदकावयव्युत्पत्तिप्राकालावच्छेद्यत्वमपि बोध्यं । उत्पन 'पि मौलरूपानवच्छेदकानवच्छेद्यत्वं नास्तीत्याह, 'उत्पलत्वस्य चेति उत्पलत्वस्य नीलरूपामाश्रयेऽपि वर्त्तमानत्वेनेत्यर्थः तथाचोत्पलत्वस्य काले नौलरूपान व च्छे कमा लेतर खाश्रयावच्छेद्यलात् न मौलानवच्छेदकामवच्छेद्यलभिति भावः । ' एकावच्छेदेन वृत्यभावादिति परस्पराभवच्छेद कानवच्छेद्यत्वाभावादित्यर्थः, इदमुपलचणं उत्पात्ले परस्पराग्राह केन्द्रियग्राह्यत्वरूप हेतु विशेय्यदलाभावात् (9) साध्यस्य परस्परगर्भतया माध्यमत्वाच्च न नौलरूपमादाय व्यभिचारः उत्पलवृत्तिअतेस्पस्योत्पलत्वाविषयकमाचात्कार विषयत्वाभावादित्यपि बोध्यं । अवयववलमादायावयविनि (1) घटेक पृथक्त्वमादाय घटेकन्वे व्यभि चारं परस्परघटितसाध्यत्वेनोद्धरति 'बहुवति बडव - पृथक्त्वनिषयकसाक्षात्कारमात्रस्यैव विषयत्वचेत्यर्थः तथाच नव-पृथक्त्वात्तरै कलाविषयकसाचात्कार विषयत्वाभावेनोभयाभावरूपसाध्य मिति भावः । 'परस्परव्यभिचारिव्यकव्यात्वं' परम्पराविषयकएरेर्रर्रविषयत्वं, 'अतएवेति दोषाभावगर्भ साध्यसत्या देवेत्यर्थः, 'रूप परिमाणयोरिति, अत्र 'परिमाणपदं बलाकानिष्टक्कयाहद्रियमाचाबलाकापरिमाणाव्यक्रिपरं श्रन्यच निस्कसमानेन्द्रियग्राह्यत्वाभावादेव व्यभिचारस्यासम्भवादिति दिक् । , (1) उत्पत्वस्य गोलरूपाग्राहकत्वगिन्द्रियग्राह्यत्वादिति भावः । (1) वयवत्वमादाय तत्समनियतकालेऽवयविनोति kha0 / 421 - -
Page #405
--------------------------------------------------------------------------
________________ तत्त्वचिन्तामो वर्णाः प्रतिनियतव्यञ्जकव्ययाः पाश्रयेण सह समानेन्द्रियागायत्वात् गन्धवत् इत्यापासतः स्त्प्र्तिप्क्स्स्त्वात्। ___ 'वर्ण इति, पूर्वोपवर्णितमाध्यस्य प्रतियोग्येवाच माध्यं, पक्षोऽपि पूर्ववदेव, ककारत्वाद्यवच्छेदेन माध्यमिझेरुद्देश्यलं तेन न्यायनये मांशतः मिद्धमाधनं, 'आश्रयेणेति खकाराद्याश्रयग्राहकेन्द्रियायायत्वादिति यथाश्रुतोऽर्थः, यद्यदाश्रययाकेन्द्रियाग्राह्यं तन्तेन मम निरुक्तप्रतिनियतव्यचकव्यञ्यं यथा रमेन गन्ध इति सामान्यतो व्याप्तिः । यद्यप्यत्राप्यतौन्द्रिययणकादौ घटादिवृत्तिरूपादिकमादाय व्यभिचारः उपनौतभानमादाय मिद्धमाधनापत्या प्रतिनियतव्यचकव्यज्यत्वस्य माध्यस्थ लौकिकमाक्षात्कारविषयवघटितत्वेन तत्र साध्याभावात्, तथापि नव्यत्यासेन लौचिकमाक्षाकारविषयसदाश्रयागाइकेन्द्रियग्राह्यत्वं हेवढे विवचितः, इत्थञ्च याकादौ9) याह्याल्वाभावादेव न व्यभिचारः । बटादिवृत्तिगुरुत्वादिकमादाय तवृत्तिगन्धादौ व्यभिचारवारणय लौकिकसाक्षात्कारविषयेति नदित्यस्य विशेषणं । न च तथापि खकाराद्याश्रयस्य गगमस्य ग्राहकामिया पक्षे हेलमिद्धिरिति वाच्यं । परनये गगनम्यापि खकाराद्याश्रयस्य चाक्षुषतथा ग्राहक प्रसिद्धिसम्भवात्, अयाहकेन्द्रिथापाहो लौकिकसाक्षात्कारविषयतदायकत्वं वा विवक्षणीयं लौकिकसाचात्कारविषयेति च तदित्यस्य विशेषणमिति दिक् । अब (1) अतीन्द्रियादाविति ख. /
Page #406
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयख शब्दानित्यतावादः । वस्तुतस्तु अनन्यथासि प्रत्यभिज्ञानबलेनाभेदसियौ प्रतिनियतव्यञ्जकव्यङ्ग्यत्वसाधकस्यैव बलवत्वं शब्दस्य शब्दजनकत्वश्च शब्दनाशकत्वं वीचीतरङ्गन्यायेनोत्पत्तिकल्पनश्व कल्पनमेव शब्दस्य शब्देऽजनकत्वादनाशकत्वाच्च श्रन्त्याद्यशब्दवत् । एतेन सामान्यवत्त्वे 123 समूहालम्बनसाक्षात्कारमात्र विषययोर्गन्धयोः प्रामाणिकत्वे च तत्र व्यभिचारो दुर्वार दति शेयं । 'आपाततः मत्प्रतिपचलादिति dearer म्याधिकवलत्वेन भमानवन्नत्वाभावान सत्प्रतिपचत्वमित्यत श्रापातत इति । 'अनन्यथा मिद्धेति श्रभेदं विनानुपपद्यमानत्यर्थः । ननु शब्दस्य नित्यले शब्दस्य शब्दजनकत्वादिकं कथमुपपद्यत दत्यत श्राप, 'शब्दस्यति, 'वीची तरङ्गमायेनेति कदम्बगोल कन्या रोग शब्दोत्पादस्य अत्रय एअर्त्त्यागः. 'कल्पनमेवेति मानाभावादिति भावः । साधकाभावका बाचक्रमप्याह, 'शब्दस्वेति श्रन्याति वर्णात्मकः शब्दो न शब्दजनको न वा शब्दनाशकः वर्णवादन्यशब्दवदाद्यशब्दवत्यर्यः, पर नये प्रतियोगिप्रसिद्धिर्ध्वनिजन के तनाशके व श्रन्धत्वं शन्दाजनक, प्राधत्वं शब्दानाशकत्वं, न्यायनये शब्दमात्रस्य दृष्टान्तत्वासम्भवादुभयोपादानं । तत्रये च वर्णनात्रमेव दृष्टान्तः, 'इत्यपास्तमिति इति वर्णानित्यत्वमाधनमपास्तमित्यर्थः । श्रच जातौ ध्वं च व्यभिचारवारणाय भत्यन्तं परमाण्वादी व्यभिचारवारपाय विशेष्यदलं, अलौकिकप्रत्यचमादाय तद्दोषता दवस्य्यवार पाय
Page #407
--------------------------------------------------------------------------
________________ "" सत्यमदादिवहिरिन्द्रियजप्रत्यक्षत्वात् इत्यपास्तं मत्यमित्राननाधात् शब्दत्व-गत्वादेरसिडेथ, तस्माच्छन्दो नित्यः व्योमैकगुणत्वात् तत्परिमाणवत् श्रोषग्राह्यत्यात् शब्दत्ववत्, विशेषगुणान्तरासमानाधिकर बैंक लौकिकत्वलाभार्थं 'अस्मदादोति, श्रात्मनि व्यभिचारवारणाय 'बहिरितोति ध्येयं । 'एतेनेत्येव विवृणोति, 'प्रत्यभिज्ञेति, 'अमीथेति जातित्वासिद्धेश्चेत्यर्थः, 'चादिपदात् सत्ता-गुणत्वादिपरिग्रहः, तथाच मत्यन्तविशेषणस्य स्वरूपासिद्धिरिति भावः । मौमांकः स्वमतमुपसंहरति, 'तमादिति, व्योमैकगुणत्वादिति बोममा गुणत्वादित्यर्थः, व्योमीयमंयोगादौ व्यभिचारवारण्णय अरेपदं व्योमान्यासमवेतार्थकं श्रतस्तत्रये समवायस्यानित्यतथा टादिममवायेऽस्मत्रये च प्रागभावे व्यभिचारवारणाय गुणपदं समवेतार्थकं व्योमत्वञ्चाष्टद्रव्यान्यद्रव्यत्वं न तु शब्दाश्रयत्वं तथा aft तादात्म्येन शब्दन्यैव हेतुत्वसम्भवादितरांशवैयर्थ्यापत्तेः, ध्वनिख अर्रते इति न तत्र व्यभिचारः, व्याप्यवृत्तित्वे सतीत्यनेन वा विशेषणीयं ध्वनिश्चाव्याप्यवृत्तिः वर्णात्मक शब्दस्य च प्रत्यभिज्ञाबलेन व्याप्यवृत्तित्वमिति न कोऽपि दोषः । 'श्रोजग्राह्यत्वादिति, ध्वनि कर्णशष्कुख्यवनिलगिन्द्रियग्रा इति न तच व्यभिचारः, 'दत्ववदिति न्यायमये दृष्टान्तः, परनये शब्दत्वयोपाधितथा श्रावाभावेन हेतोरसिद्धेस्तन्मते च Sar3इन्द्रियवेद्यः कालो दृष्टान्तः, 'विशेषगुणेति, अत्र घटादिनिष्ठगन्धादौ व्यभिचारवार
Page #408
--------------------------------------------------------------------------
________________ muy'utiikhr' bstu ghaasinaar'aat| वृत्तिगुणत्वात् समयपरिमाणवत, पृथिवीतरनित्यमूतविशेषगुणत्वात् अपाकजत्वे सति नित्यैकसमवेतत्वात णाय 'श्रममानाधिकरणान्तं शब्दभित्र विशेषगुणसमानाधिकरणार्धक, सब्दस्यापि शब्दात्मकविशेषगुणसमानाधिकरणत्वात् वरूयामिद्धिवारणाय शब्दभिन्नेति, अखण्डाभावघटकत्वाच न वैय, (6) 'विशेषपदमपि स्वरूपामिद्धिवारकं, वायुस्पर्शश्च तादृशासमानाधिकरण इति न तत्र व्यभिचारः, कालाका मनिष्ठद्वित्वादौ व्यभिचारवारणय 'एकहत्तौति, एकत्तित्वं एकमाचतित्वमुभयासमवेतत्वमिति यावत्, समवाय 2) व्यभिचारवारणाय 'गुग्णपदं ममवेतार्थकं । नच मनोनिष्ठकर्म-वेग-परत्वापरत्वेषु व्यभिचार इति वायं । तन्नये मनमो विभुतथा तत्र तेषामनभ्युपगमात्, मनमो विभुत्वाभावे तु गणपदं विभुममवेतपरमिति न काप्यनुपत्तिः । 'ममयपरिमाणवदिति महाकालपरिमादित्यर्थः. 'थितोतरेनि. परमाणुगन्धादौ व्यभिचार वारणाय थियोतरेति भूतविशेषणं, जलावाविरूपादौ यभिचारवारणाय 'मित्येति भूतविषाणं, भूत-- पदं जानादावनैकान्तिकम्यवारणाय, भूतत्वमात्मभिषावमात्र, नभोघटसंयोगादौ व्यभि वारवारणाय " निति, ध्वनिश्च यदि वायपरमाण मुणोऽपि तदा तद न्यले मा पि विशोषणीयं, 'प्रपाकान्वेति, (2) व्यन्यथा शब्दभिन्नत्वस्य व्यभिचारावार कविपी पणतया वैयर्थ्यसम्मव इति तात्पर्य । (1) सम्भते वस्य नानात्वानियत्वाञ्चेति भावः ।
Page #409
--------------------------------------------------------------------------
________________ अलपरमाणुरूपवत, भव्यासज्यत्तित्वे सति चनात्मविभुगुणत्वात् कालपरिमाणवत, विपक्षे बाधकच प्र्त्य्भिज्ञ्यान्मेवेति। इति श्रीमद्गङ्गशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दाख्यतुरीयखण्डे shbdaanitytaavaadpuurvpkssH| परमाणुगन्धादौ व्यभिचारवारणाय मत्यन्तं तेजःसंयोगासमवायिकारणकान्यत्वार्थकं । न च जमशरोर-कण्ठाद्यभिघातजन्यवर्णषु न्यायनये भागामिद्धिरिति वाच्यं । तदतिरिकास्य पक्षलात्, जलावयविरूपादौ व्यभिचारवारणाय नित्येति भूतविशेषण, भूतपदच्छ जानादावनेकान्तिकत्ववारणाय,9) भूतपदशून्यपाठे तु अपाकजत्वमेव मामान्यतः संयोगासमवाधिकारणकान्यत्वं वाच्यमतो ज्ञानादौ न व्यभिचारः । श्राधशब्देतरशब्दम्य पक्षल्याच न न्यायनये भागासिद्धिः, नभो-घटमयोगादौ व्यभिचारवारणाय 'एकेति, 'एकसमबेतत्वमष्यामध्यवृत्तिगुणत्वं तेन जलपरमाणुदयमयोगे परमाणुकर्मणि चन व्यभिचारः, वेगश्च गतिमन्तानः, परत्वापरत्वमपि संयुकसंयोगभयस्वाल्पौयस्वमेव श्रतः परमाणुनिष्ठेषु तेषु न व्यभिचारः, तदन्यत्वेन वा विशेषणीयमिति भावः । 'अव्यासज्येति, संयोगादौ व्यभिचारवारणाय सत्यन्तं, जानादौ व्यभिचारवारणाय 'अनात्मेति, (1) 'नित्यभूतकसमवेतत्वादिति मूलमाठमनुसृत्य भूतपदस्य व्यावृत्तिदान .. सात्।
Page #410
--------------------------------------------------------------------------
________________ दास्यतुमख शब्दानित्यतावादः । घटादि व्यभिचारवारणाय 'विभ्विति, तभये घटादिसमवाये व्यभिचारवारणाय गुणपदं ममवेतार्थकमिति दिक् । तदयं शब्दानित्यत्वपूर्व्वपञ्चनिष्कर्षः । लाघवात् ककारादयो वर्णा नित्या एकैका एवं विनष्ट: ककारः उत्पन्नः ककार इत्यादिप्रत्ययस्तु prAgupalabdhyA`mupalabhyamAnatvarUpadoSavazAdbhramaH / न च वर्णानां नित्यत्वे घटपदत्वादिकं दुखचं श्रव्यवहितोत्तरत्वसम्बन्धेन घवट्टत्वादेस्तत्वात् श्रव्यवहितोत्तरत्वस्य नित्यत्वेऽसम्भवादिति वाच्यं । ज्ञानानन्तरमव्यवधानेन टज्ञानं भवत्वित्यभिप्रायविषयत्वमम्बन्धेन घवट्टत्व स्व तत्वात्, शुकाद्युक्ते च शितकस्येश्वरम्य वाभिप्रायमादाय तभम्भवः । अथ सर्व्वेषां ककारादीनामेकत्वे तार-तारतर - मन्द मन्दतरादिविलक्षणप्रत्ययानुपपत्तिः । न चैकस्यामेव ककारादिव्यकौ तारत्वतारतरत्व-मन्दत्व- मन्दतरला दिनानाधर्माभ्युपगमान तादृशप्रत्ययामुपपत्तिरिति वाच्यं । तारत्वादेस्तुल्यव्यक्तिवृत्तित्वे जातिरूपत्यानु पपत्तेः । न च भवन्मतेऽपि तारत्वादर्जातित्वममिद्धं कत्ल गवादिना मकरप्रसङ्गादिति वाच्यं । कल गत्वादिव्याप्यमानानारलादिस्वीकारात् । न च तारत्वादिकं वा नामा कल्व - गलादिकं बेत्वच विनिगमनाविरह दूति वाच्यं । कत्व-सत्वादेर्नानावे तार मन्दसाधारण- कः-ख-इत्याद्याकारानुगतप्रत्ययानुपपत्ते:(1) अधिकजातिहेमोर्र्ह (9) / न च मयापि तार-तारतर- मन्द मन्दतरकका - रादिव्यतीनां परस्परभेदोऽभ्युपेयत एवं परन्तु ममानजातीथ 1 (2) तार- मन्दसाधारणककार- खकारानुगतप्रत्ययानुपपतेरिति क ॥ (9) कार्य पाठ : स्तके नास्ति ।
Page #411
--------------------------------------------------------------------------
________________ 020 तत्त्वचिन्तामो ककारादिव्याकीनामेव भाभेदोऽभ्युपेयत इति वाचं । तथापि नारय-तारतरत्वादेर्जातिरूपत्वानुपपत्तिः तारत्वादेः ककार-खकारादिभेदेन विभिनत्वाभ्युपगमे एकव्यक्तिकृत्तिलात् अन्यथा कलखलदिना सङ्करादिति चेत्, न, तारत्वादेः कलादिव्याप्यमानाजातिले ककार-खकारादिसाधारणताराद्याकारानुगतप्रत्ययानुपपनेः । म च तदमिद्धिः, अनुभ्वाप्लापात्। तस्मात्तारत्व-तारतरत्वादिकमनुगतवालाघवाच्च ककार-खकारादिमवमाधारणमेकमेवाखण्डोपाधिः, तच सर्वमेकस्यामेव ककारादिव्यात्रौ वर्तत इति न taadRshprtythaanuppttiH| श्रत एव य एव ककारस्तार श्रामौत् म एवेदानों मन्द इति प्रतीतिरपि माधु सङ्गच्छते । विलक्षणवायोर्व्यञ्जकतया प न सर्वदा तारत्वादिम-धर्मग्रतः तार-मन्दाधुत्पत्तिमियमार्थ वायुमिष्ठवेलण्यस्य स्वयाणभ्युपगमात् । न चैवं तारोऽयं न तारतरस्तारान्मन्दोऽन्य इत्यादिप्रत्ययानपपलिरिति वाच्यं । शिस्वी विनष्टैत्यादिप्रतौतिवनिमेषाभेदप्रतियोगित्वस्यैव विशिष्टे तेनाव्गाह्नात्। न च तारककारादिक्षाक्षात्कारस्य कार्यसहभावेन मन्दककारादिमाधात्कारप्रतिबन्धकत्वात् नयोर्भदमिद्धिरिति वाच्यं । भारत्वप्रकारक ककारादिमाक्षात्कारस्य मन्नत्यप्रकारकसाक्षात्कारप्रतिबन्धकखेना देऽपि तदुपपनेः । अस्तु वा तारत्व-तारतरत्खादिक वायनिष्ठेव आतिस्तदोषविशेषवशाच्छन्दनियतया(1) भासते दर्पणनिघतथा मुखादिरिव, तार-तारतराद्युत्पत्तिनियमार्थं वायुमिष्ठवैशक्षणस्य नवाप्यावश्यकतया तस्यैव लाघवेन तारत्व-तारतरवादि(9) वत्सद्दोषवशाच्छन्दनिष्ठतयेति ख. /
Page #412
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयखगडे शब्दागिन्यतावादः । रुपलथोचितत्वात् । न च तस्य वायुधर्मात्वे श्रवश्या कथं तद्वतः कर्णाकुल्यवच्छिन्नत्वगिन्द्रियोपनौतम्य तस्य श्रवसोपनौतभानाभ्युपगमे तारत्वं पशामौत्यनुव्यवसायापत्तेः 'टणामौत्यनुष्यवसायानुपपोथेति वाच्यं । वायुनिष्ठधन्तिरस्य श्रवणायोग्यत्वेऽपि तारवादेस्तयोग्यत्वाभ्युपगमात् योग्यतायाः फाबलकल्यवान् । न अवमा वायुनिष्ठतारत्वादिग्रहाभ्युपगमे श्रोत्रसंयुक्तसमवायस्यातिरिकप्रत्यासत्तित्वकल्पनापत्तिरिति वाच्यं ! अप्रत्यासत्रस्येव तारत्वादेः अवमा ग्रहात्(1) वक्ष्यमाणक्रमेण विलक्षणवायुमंयोगम्य तारवादिष्यचकत्वादेवातिप्रमाङ्गविरहात् । एतेन एकस्मिन्नेव ककारे तारल-मन्दत्वादिसकलधर्मस्वीकारेऽमात् ककारादयं ककारम्तार* इति प्रत्ययानुपपत्तिः खप्रतियोमिकतारत्वम्य म्वमिआन्नमम्भवात् स्वप्रतियोगिकतारलस्थापि स्वस्मिन्नभ्युपगमे नारत्वेनोपजन्यमानककारव्यावपि स्वापेक्षया तारलप्रत्ययप्रमजात । न च तवापि तार्वादे॥तिरूप्त्या सप्रतियोगिकल प्रत्ययानुपपत्तितिः अप्रतियोगिकवाभावनियमादिति वाच्यं । जात्यनरम्य मानाभावेन भमतियोगिकत्वविरहेऽपि ताग्लादिजार: मप्रतियोगिकरवे बाधकाभावादित्यपि पराम्तं । वायुनिष्ठतारत्वादेव ककारादिप्रतियोगिकतया ककारादौ भ्रमोपपतः । पांद च कागदी तारवादिप्रत्ययस्य तारोऽयं न तारतरम्तारान्मन्टोन्य इत्यादि प्रत्यघस्य च प्रमालमप्यनुभवसिद्धं तदा मन्तु तार-तारतर-मन्द-मन्द (1) प्रत्यक्षविषयतायाः मग्निकर्षप्रयोज्यत्वे मानामावादिति भावः ।
Page #413
--------------------------------------------------------------------------
________________ स्वाधिनतामा संवचिन्तामणी नरादिव्याय एवैकैका: तार-मन्दादयस्तु परस्पर विभिन्ना एव(1) / मनु तथापि ककार-गकारादीनां नित्यत्वे ककाराकमब्दसाक्षात्कारदशायां गकारादिसर्वशब्दमाक्षात्कारापतिः सर्वेषामेव शब्दानां सर्वदा कर्णनष्कुस्त्यवच्छेदेन सत्त्वादिति चेत्, न, न्यायनये ककाराद्युत्पादकतत्तद्विलक्षणवायुमंयोगस्यैवामान्मते ककारादिमाक्षात्कारजनकतया तद्विरहादेव युगपत् मर्वशब्दोपलब्धयसम्भवात् कण्डाद्यभिघातश्च तत्तद्विलक्षणवायुक्रियासम्पादकतथा परम्परयोपयुज्यते । नतु न्यायनये यथावच्छेदकतासम्बन्धेन ककाराद्युत्पत्तिस्तत्र ममवायसम्बन्धेन तत्तविलक्षणवायुमंयोग इति मामानाधिकरण्यप्रत्यासत्या वायुमंयोगानां ककारादिहेतुत्वमतो न कर्णान्तरे वायसंयोगात् कर्णाकरे ककाराद्युत्पत्तिः तत्पुरुषोभब्दलौकिकमाशात्कारं प्रति तत्पुरुषौयत्रोचसमवायस्थावच्छिन्नत्वसम्बन्धेन तत्पुरुषौयकर्णविवरस्य वा विषयनिष्ठतया हेतुत्वमते न पुरुषान्तरौयकर्णवच्छेदेनोत्पन्नशब्दस्य पुरुषान्तरेण यहणं, भवन्नये च तत्तदिपक्षणवायुसंयोगानां ककारादिमाक्षात्कारं प्रति कया प्रत्यासत्त्या हेतुत्वं अव्यवहितपूर्ववर्त्तितामात्रेण हेतुत्वे युगपत् सर्वशब्दोपलब्धेटु रत्वात् सर्वदेवावश्यं यत्किञ्चित्कर्णवच्छेदेन तत्तविलक्षणवायुसंयोगसत्त्वात् कर्णस्य ज्ञामानवच्छेदकतया यत्कर्णावच्छेदन ककारादिसाक्षात्कारस्तच विलक्षणवायुसंयोग इति क्रमेण हेतुत्वस्थ वनुमशक्यत्वात् खौयकर्णावच्छिन्नविलक्षणवायुसंयोगत्वेन हेतुत्वे प्रति(1) तथाच ताराकारानुगतष्यवहारश्च घटादियवहारवदुपपादनीय इति भाव्ः।
Page #414
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयखण्डे शब्दानित्यतावादः । कव तत्तत्पुरुषभेदेनानन्तकार्य्य-कारणभावापत्तेः । न च तत्तद्विलक्षणवायुसंयोगः समवायघटितमामानाधिकरपयप्रत्यासत्त्यात्मनिष्ठ एव ककारादिसाचात्कार हेतुः विलचणवायुमंयोगस्य फल्नबलकल्पयतया ककारादिसाचात्कारदशायामेव तस्यात्मनि सत्त्वाम्नातिप्रसङ्ग इति वाच्यं । श्रात्मनो विभुत्वात् एकस्य पुरुषस्य कर्णावच्छेदेन विलक्षणयोः योगदशायां सर्वेषामेव पुरुषाणामात्मनि तदवच्छेदेन विलक्षणवायो: संयोगस्यावश्यकत्वादतिप्रसङ्गतादवस्यात् । न हि संयोगनिष्ठं वैलक्षण्यं जनकतावच्छेदकं, कजन्यतावच्छेदक-सयोगजन्यतावछेद कायोर्मानात्वापतेरपि तु वायुनिष्टमेवेति चेत्, न ममापि तच तत्तद्विलक्षणवायुसंयोगानां शरीरनिष्ठतया ककारादिसाचात्कारहेतुत्वात् । न चैवं हस्ताद्यवच्छेदेन विस्मयण्वायोः संयोगम्यापि (9) ककारादिसाचात्कारजनकत्वापत्तिरिति वाचयं । कविच्छिन्नविलक्षणवायुमंयोगलेन हेतुत्वात् पुरुषान्तरीयकर्णख म पुरुषान्सरोशरीरनिष्ठभ्यो गावच्छेदकः विलक्षणवायोः संयोगम्य फलब.. कस्यतया ककारादिसाचात्कारदशायामेव तस्य शरीरे प्रत्वेन हस्ताद्यवच्छिनविलक्षणवायुमंयोगस्य हेतुलेऽपि चतिविरहाच । इत्थच्च श्रोषममवायादेरपि न प्रत्यासत्तित्वं तत्ततितपावायुमंयो व्यञ्जकत्वस्यावश्यकतया तत एवातिप्रमङ्गभङ्गात् । न च तथापि न्यायनये विलक्षणवायमंयोगानां कन्वादिकमेव समत्रायमम्बन्धेम कार्यतावच्छेदकं भवन्मते तु कमाचात्कारत्वादिकः 1) श्रतो गौरवं (1) विलक्षणयो: संयोगस्य सम्वेऽपीति sva0 / (9) तव तु ककारसाक्षात्कारत्वादिकमिति kha0 / 031
Page #415
--------------------------------------------------------------------------
________________ 13 तावचिन्तामयौ . . aasndhaabaar'ishilaal lnniiymjiir'aaithaa कारं प्रति तत्पुरुषोयनोचमभवायादेई तुवकल्पगच्च फलमुखमिति वार्थ । ममा पि लौकिकविषयतासम्बन्धेन ककारादिव्यतरेवावकेदकवात् ककारादिव्यरेकैकनया ककार-कत्वयोरविशेषात् । न ए मथापि लौकिकविषयत्वस्थ स्वरूपमम्बन्धार्थकस्थाममुगतनया कार्यतावच्छेदकतामियामकमम्बन्धगौरवमिति वाच्यं । समवायवत् शौकिकविषयत्वस्याप्येकस्यैवानुगतस्य लाघवेनाभ्युपगमात् तवापि समवायस्येकवेन समवायसम्बन्धावच्छिनकत्वाधारत्वस्यैव प्रतिव्यकिभिन्नसकपसम्बन्धात्मकस्य कार्य्यतावच्छेदकतानिधामकसम्बन्धत्वेन ससम्बन्धामनुगमनिबन्धनगौरवम्य तुल्यत्वाच्च । न च तथापि तक कवादिरूपेण कादिव्यक्तिरवच्छेदिका न्यायमये तु स्वरूपतः कलादियतिरिति लाघवमिति वाच्यं । ममापि स्वरूपतः ककारादिव्यकरवच्छेदकत्वात् । न च जात्यतिरिक्रपदार्थस्य किञ्चिदुर्भप्रकारेणैव भामनियमान् कथं कादिव्यक्तः स्वरूपतोऽवच्छेदकसमिति वाच्छ्ण्। स्वरूपतोऽवच्छेदकत्वेऽपि कार्य-कारणभावग्रहे कबादिरूपेणैव भानात् । म हि आत्यतिरिकपदार्थस्य किञ्चिद्धर्माप्रकारेण भाननियमवत् किञ्चिद्धर्मप्रकारेणवच्छेदकत्वमित्यपि नियमः, मामाभावात् । अथ मथापि लौकिकविषयतथा कथ्यमिरवच्छेदिका लौकिकविषयतया कत्वं वेत्यब विभिगमकाभावात् तव कार्य्-कार्न्न्भाव्द्याप्त्तिः। न च कलशावच्छेदकत्वेऽपि वि पणवायुसंयोगाभावदशायां ककारसाक्षात्कारापत्तेरिणाय ककारयोरवच्छेदकलावण्यकालमेव विनिगमकमिति वाचं । एवं
Page #416
--------------------------------------------------------------------------
________________ ...... भन्दायतुरीयख शम्दानियतावादः । पति विवरणवायुसंयोगाभावदशायां कत्वमाक्षात्कारापत्तेरिणाय कलम अवचेदकलावश्यकत्वादिति चेत्, न, ककारादिविषयक कामकाजकारणाचीकतवा ककारमाक्षात्कारमामयोविरहादेव तदानों कावसाचात्काराभावसम्भवेन कत्वस्यावच्छेदकत्वानावश्यकत्वान, कोषाखले कावाविषयकस्यापि साचात्कारस्य सत्त्वेन कव्यकरववेदकावर चावश्यकत्वादिति मझेपः । ' इति श्रीमथुरानाथ-तर्कवागीशविरचिते तत्त्वचिन्तामणिरहस्ये शब्दाव्यतरीयखण्डरहस्ये शब्दानित्यतावादपूर्वपक्षरहस्यम् ॥
Page #417
--------------------------------------------------------------------------
________________ 'सत्चवितामणी .. अथ शब्दानित्यतावादसिद्धान्तः । अबोच्यते । गकारादिव्यक्तयोनैकैकाः, अस्ति र शुक-सारिका-मनुष्यप्रभवेषु स्त्री-पुंसतविशेष प्रभवेषु गकारादिपु स्फुटतरवैलक्षण्यात् स्वरूपतोभेदप्रथ इषुक्षौरादिमाधुर्यवत् । न चेयमौपाधिको भेदनतौतिः, न हि विदितकुश्मस्य कुङ्कुमारणा तरुणौति ---- -------------------- अथ प्रान्दानित्यतावादसिद्धान्तरहस्यं । 'अस्ति चेति चोडेतो अस्ति होत्यर्थः, 'तविशेषेति स्त्रीविशेष-पुरुषविशेषेत्यर्थः, 'स्फुटतरवैलक्षण्यादिति अनुभव मिद्धतलक्षएथेन हेतुनेत्यर्थः, 'स्वरूपतोभेदप्रथेति अन्योन्याभावस्वरूपपरस्परभेदप्रतीनिरित्यर्थः, 'इचुदौरादिमाधुर्यदिति इक्षुमाधुर्य-चोरमाधुर्य्यादिवदित्यर्थः, सप्तम्यन्ताद्दतिः, 'माधुये' मधुरोरमः, तथाच तत्र प्रथावलक्षण्येन हेतुना परस्परभेदप्रतीतिरित्यर्थः, 'पाधिकौति परम्परयान्यनिष्टवैधर्म्यविषयेत्यर्थः, 'भेदप्रतीतिः' यथोकगकारादिषु वैवषण्यानुभवः, अन्यनिष्ठवैधर्म्यविषयत्वं दूषयति, 'नौति, 'मारुण तरुणैतिवदिति कुडमारुण तरुणैतिप्रत्यये कुङ्कुमारण्यवदित्यर्थः, 'स्त्री-पुंसादिमभेदत्वमिति स्त्री-पुं
Page #418
--------------------------------------------------------------------------
________________ .. शब्दास्यतुरीयखखे shbdaanitytaavaadaa| वत् स्त्री-मुंसप्रभवत्वमानुभविकमुपाधिः,(2) इन्द्रियासन्निकण स्त्री-पुंसादिभेदमविदुपोऽपि शब्दमेदप्रत्ययात्, यतोऽनुमापयन्ति शुकशब्दोऽयं स्त्रीशब्दोऽयमित्यादि अन्यथान्योन्याश्रयात्, तत्प्रभवत्वे जाते भेदप्रत्ययस्तस्माच तदनुमानमिति । न च कृयासाम्बय-व्यतिरेकानुविधानात् कृपाणे मुखदीर्घत्ववत् औपपत्तिकमौपाधिकत्वं, अन्धानुविधानाभावात्। प्रश्न सादिमिष्ठं वैलक्षण्यमित्यर्थः, स्त्री-पुंमप्रभवलमितिपाठेऽप्ययमेवार्थः, 'भानुभविक' अनुभवमिद्धं, 'उपाधिरितिकर्मव्युत्पत्त्या परम्परया आरोपप्रकारोझलमित्यर्थः, इन्द्रियाम्निक्स्सइ|' इन्द्रियमविकर्षादिविरहेण, 'शब्दभेदेति, भेदः' वेलक्षण्यं, नदज्ञानेऽपि भेदप्रत्ययैत्यत्र मानमाह, 'यत इति, तेनैव हेतुनेति शेषः । अन्यथा नमानामन्तरमेव शब्दभेदप्रत्यये, 'तत्प्रभवले' स्त्री-पुंमादिनिष्ठवैलवणे, "भेदप्रत्ययः' शब्दनिष्ठवैलक्षणन प्रत्ययः, 'तम्माच' शब्दनिष्ठवलक्षण्यमानाच, 'अनुमानमिति रतौ धुमादिगिष्ठले महायानुमानमित्यर्थः, 'कृपाणान्वयेति यदा झपाणे अर्थप्रतीनिस्तदैव मुखे दौर्धत्वारोपो न पुनरादर्शादौ तत्प्रत्ययदशायामित्यन्वय-व्यतिरे* कानुविधानादित्यर्थः, 'लपाणे भुखदीर्घत्ववदिति कपाणनिष्ठतया भाममानस्य मुखस्य दीर्घत्वप्रत्ययवदित्यर्थः, पिपत्तिकमिति ::19) स्त्री-सादिप्रभेदत्वमानुभविकमुपाधिरिति पाठान्तरं ।
Page #419
--------------------------------------------------------------------------
________________ अ व्याकवायोरेव वैलक्षण्यं शुकादिगकारगतत्वेन भासते वायोरुपलब्धिस्तेनैव रूपेणेति चेत् । न । गकारगतत्वे बाधकाभावात् । न चाभेदप्रत्यभिज्ञानं बाधकं, न हि य एव शुकशब्दः स एव स्वौशब्द इति प्रत्यभिज्ञानं, अन्यथा तेषु भेदज्ञानाभावेन वक्तृविशेवानुमानं न स्यात् । न चाभिव्यञ्जकवायोरेव वैलक्षण्यं शुकाद्यनुमापकं तस्य गकारादृत्तित्वात् तच अन्याम्वयव्यतिरेकान्यथानुपपत्त्यादिसिद्धमित्यर्थः, 'औपाधिकलमति, शब्दनिष्ठवैलचण्यप्रत्ययस्य ययाकथञ्चित् मार्य्यमाणारोपपलमित्यर्थः । न च पाणे मुखदीर्घत्वारोपम्यानुभ्रयमानारोपपत्यमेव न तु स्मर्य्यमाणारोपरूपलमिति कथं दृष्टान्तत्वमिति वाच्यं । यादृशं दीर्घत्वं कृपाणे तादृशदीर्घत्वस्य मुखे श्रारोपाभावेन तस्यापि अर्यमाणदीर्घान्तरारोपपत्वमित्यभिप्रायात् । व्यञ्जकवायोरि ति, वायुनिष्ठवेनाचण्यस्य तवाप्यावश्यकत्वादिति भाव: : 'गकार - गतत्वेन भारत इति, प्रतौतित परम्परासम्बन्धेन प्रमारूपा साक्षात्सम्बन्धे भ्रमरूपेव वेत्यन्यदेतदिति भावः । व्यक्त्या विना कथं jAfree इत्यत श्राष, 'वायोरिति वायुत्वन्तु दोषाका भामत इति भावः । नतु शब्दस्य ध्वंसादिकल्पना गौरवमेव बाधकमित्यत श्राह 'श्रन्ययेति, 'अन्यथा' तादृशप्रत्यभिज्ञाने, 'भेदज्ञानाभावेन' ज्ञायमानवेचखाभावेन, 'तम्येति, तथाच गकारं पचीकृत्य शुकाधुनिसाध्ये वायुनिष्ठवैखचयस्य न पचधत्वमिति भावः ।
Page #420
--------------------------------------------------------------------------
________________ ___ शब्दास्यतुरीयखण्ड शब्दानित्यतावादः । पारोपे अनुमितेमोन्त्त्वापातात्। तस्मात् यथा कृष्णा गौः गुका गौरिति भेदे भासमाने गकारानुगतमनौतित्वमालम्बते तथा शुकादिगकारेषु भेदे भासमानेऽयं गकारोऽयमपि गकार इति बुद्धिर्गत्वमा मनु पक्षधर्मताज्ञानमुपयुज्यते ताबारोपरूपमेवाविकलमित्यतभाह , तब क्षेति गकारादिषु वायुनिष्टवैभवण्यस्य पक्षधर्मतारोपैत्यर्थः, 'अनुमितेः' अनुमित्यनुव्यत्रमायस्थ, 'चान्सलापातादिति भवनयेऽन्यथाख्यात्यभावेन पचधर्मता निश्चयाभावादनुमित्युत्पादासम्भवादिति भावः । न च परम्परामग्बन्धन वायुत्तिलग लिङ्गामिति वाच्यं । परम्परामम्पन्नस्य व्याप्यतानवच्छेदकत्वादिति भावः(1) / 'अनुमिते रिति यथाश्रुतन्तु न मङ्गको विषयाबाधेन कूटलिङ्गकानुमितेरपि प्रमालमनावात् । ननु शुक-गारिकादिगकारादौना परस्पर भित्रोऽयङ्गकारोऽयमपि गकार इत्यादिप्रत्यभिज्ञानुपपत्ति:(2) व्यवभेदस्य तविषयवादिन्या शकामुपमहारयाजेन निराकरोति, तस्मादिति, भेद भाममान इति इत्यनुमतमिद्धेन वैलक्षणन भेदे मिद्ध इत्यर्थः, 'गोलमालम्बत इति न तु व्यत्यभेदमित्यर्थः, 'भाममाने' मिद्धे, गकार इति बुद्धिर्गत्वमालम्बते न तु व्यत्यभेदमित्यर्थः । ननु परम्परामम्वन्धयापि व्याप्यतावच्छेद कनया नायुनिष्ट (1) इति हृदयमिति स्व्.| (1) प्रत्यक्षागपत्तिरिति ।
Page #421
--------------------------------------------------------------------------
________________ सम्बते पनि प्रत्यभिचा च भेदप्रथा चोपपद्यते । किन मत्यादिक यदि न जातिस्तदा कोलाहलप्रत्ययो न स्थान तथा हि नगरादौ बहुभिर्वनामेकदोचारसे दूरस्थेनानभिव्यक्तगकारादिवर्णविभागं कोलाइलमा shruuyte। न च तत्र वर्णान्यस्य ध्वनिरूपस्य शब्दस्य श्रुतिः वैशक्षण्येनापि परम्परया शकाद्युच्चरितत्वानुमानसम्भवः । अस्तु वा वायु पक्षौहत्य ककण्ठाद्यभिहितत्व(1) माध्यौ कृत्य शकौयत्वा - नुमानमित्यस्वरगात् ककारादेरेकैकत्वे कत्व-खत्वादिजात्यनुपपत्त्या तेषां भेदं माधयति, 'किञ्चेति, 'गत्वादिकमिति, गवादिजातेरावश्यकत्वे व्यक्तिभेदाऽप्यावश्यक इति गूढाभिमन्धिः, 'कोलाहलप्रत्ययरति कोलाहलव्यवहार इत्यर्थः, 'बहुभिः' जनैः, 'वर्णाना' बहना वर्णानां, 'दूरस्थेनेति, दूरस्थत्वं हम्ताद्यपेक्षया न तु ग्राह्यशब्दापेक्षया स्खकर्णवच्छिन्नस्यैव शब्दम्य ग्रहादिति ध्येयं । 'अनभिव्यति अनभिव्यक्तकवादिजातिकमित्यर्थः, 'कोलाहलमा' शब्दसम्हमाचं, 'श्रयते' यत् श्रूयते, नदेव कोलाहलव्यवहारविषय इति shess:(2॥ / तपाच वर्णवावान्तरकत्वादिजातिमत्तया अप्रतीयमानशब्दसमूहवत्वमेव कोलाहलत्वं तच्च गत्वादिजात्यभावे न सम्भवतीति भावः । ल्म्प्स्नीन्म्निलाल्सानिलिब्धिस्स् स्स् स्बीकाध्यवहारविषय इत्यत पाह, 'म चेति, 'तत्र' कोलाहलव्यवहार (1) शुककण्टाद्युञ्चरितत्वमिति kha0 / (2) इति भाव इति k.|
Page #422
--------------------------------------------------------------------------
________________ .... . ताव्चिन्तामों|. . . सविषावपि तथा प्रत्ययप्रसाच्च । गकारादिप्रापि तेषां परस्परभेदामहात् कोलाहलधौरिति चेत्, न, नेषु वैधाभावात् तदभावेऽन्योन्याभावस्याभावात खरूपग्रहणात् समीपे बहुगकारेषु भेदाभावेन तदग्रहे कोलाहलधीप्रसङ्गाच्च । अनेकवर्णाचारणस्य तो तुत्वे दूरेऽपि त्द्प्र्त्य्याप्क्त्ः। तस्मादवश्यं गत्वादिआतिरुपेया यदग्रहे गकारादिग्रहेपि कोलाहलबुद्धि व्यवहारविषय इत्याशहते, 'गकारादौति, 'परस्परभेदापहादिति परस्परनिष्टो या भेदस्तस्याग्रहादित्यर्थः, वैधान्योन्याभावस्नरूपान् भेदान् क्रमेण विकल्य दूषयति, तेविति, गत्लादिमातेस्पथामभ्युपगमादिति भावः । तदभावे' वैधाभावे, 'अन्योन्याभावस्थाभावादिति अन्योन्याभावस्य वैधाव्याप्यत्वादिति भावः । मनु वैधास्तराभावेऽपि स्वरूपमेव तादात्म्येन वैधर्म्यमस्तु स्वरूपमेव वा भेदी नान्यः तस्य भेदखेनाग्रहात् कोलाहलप्रत्ययः स्थादित्यस्तरसादविधमानभेदाग्रहो नियामको विद्यमानभेदायहो वेति विकल्प्य श्राद्ये दोषमार, 'समीप इति, बहुगकारेषु' बहुभिवकरितेषु गकारेषु, 'तदग्रह इति. तद् हे च तवान्यथाख्यात्यापतिरिति भावः । द्वितीये दोषमाह, 'अमेकेति, 'तहेतुत्वे' कोचाइसधौहेतुत्वे, 'दूरेऽपौति, बहुभिरेकदा गकारोचारणेऽपौति मेषः, 'अवश्यं मलादिवातिरिति, गत्वादिजात्यन्धुपगमेऽनेकगकारादिबकिरगत्या विद्यतीति भाव्ः। ननु सन्तु कोलाहलबुद्धि-यपदेशान्य
Page #423
--------------------------------------------------------------------------
________________ शब्दारयतुरीच दानित्यतावादः । सावति, तदभिव्यन्प्रवमेरौतार्3अनादेरभावात् । नच वर्णाभिव्यञ्जका रव ध्वनिष्यश्नकाः, सन्निधानेऽपि श्रू माणे वर्णे सच्छ्रवणप्रसङ्गात् । न च वर्णाभिव्यञ्जक वायुभिरेव दूरे ध्वनिमाचमभिव्यज्यते, कव्यञ्जकस्य गव्यन्जन व वर्णव्यञ्जकस्य ध्वनिव्यञ्जनेऽसामथ्यात् तत्समर्थशज्ञादेरभावाच्च । न च तत्र शब्दत्वमेव प्रतीयते न शब्दः, व्यक्त्यग्र हे जात्यग्रहात् । न चाभिव्यञ्जको वायुरेव कोलाहलत्वेन प्रतीयते, शब्दत्वेन प्रत्ययात् स्थले, ' तदभिव्यञ्जकेति ध्वन्युत्पादकेत्यर्थः, ध्वनीनामनित्यतया (1) यथाश्रुताङ्गतेः । ' ध्वनिव्यञ्जकाः' ध्वन्युत्पादकाः । 'दूर इति दूरत्वहकारादित्यर्थः तथाच मनिधानेऽपि ध्वनियत एव व्यञ्जकाभावात् न श्रूयत इति भावः । ननु फलबलाद्दूरत्वोपहिअरे वर्णव्यञ्जकानामेव तत्र सामर्थं स्यादित्यत श्राह 'तत्सम--. चैति ध्वनिजनकेत्यर्थः तथाच कृतकारणं विना कथं तत्र ध्वनिः स्यात् । न चाच ध्वनौ शङ्खादेर्न कारणत्वं किन्तु एतद् विजातौयध्वनावेवेति वाच्यं । गौरवात् मानाभावाच्चेति भावः । श्र क्षमाव्यक्रिकशब्दत्वमेव कोलाहलत्वं स्यादित्याशय निरांच, 'न चेति : 'अभिव्यञ्जकेति ककारादिव्यञ्जकेत्यर्थः श्रामाणान्योम्यभेदिकाः परस्परविभिन्ना: गकारादिव्यक्तय एव कोलाहल - , (1) नामनित्योपादिति ।
Page #424
--------------------------------------------------------------------------
________________ .. शब्दालतुरोवखयो शब्दानियतावादः । व्यप्रदेशौ । अलि च शब्दस्य कोऽपि च जातिविशेष: श्रोषनाशः यस्मात् प्राच्यादिदिग्देशविशिष्टशजाप्रभवत्वमनुमोयते, अव्यपदेस्यत्वेऽपि इक्षुधौरादिमाधुर्यावान्तरवत्तत्सत्त्वात् । अन्यथा दिग्देशविशिष्टशङ्कादौनां ग्रहे श्रोत्रस्यासामर्थ्यात् तत्प्रतीतिर्न स्वादेव । तथापि गत्वादिना परापरभावानुपपत्त्या शुकादि थानुपपत्त्या गत्वादिका जातयः एवमपि शकादिभवा एकैका एक सन्तु ककारादिव्याय दूत्यत पाह, 'अस्ति चेति, 'यस्मात्' जातिविशेषाङ्केतोः, 'प्राधादौति, तथाच शतककारवस्थापि तत्सद्देप्रभवत्वरूपवैजात्यभेदाभेद इति भावः । ननु प्राचउप्रभवत्वादेर्जातिरूपत्व एव नदाश्रयककारादीनां नानात्वं तदेव कुन इति चेत्, न, प्राधादिप्रभवकीयायकैकककारादिविषयकत्वमेव तादृशष्यक्रिय-- हेऽपि प्राच्यादिप्रभवत् तदप्रभवत्वमन्देहात् प्राण्यादिप्रभवत्वादेर्गबादिव्याप्यजातिविशेषत्वावश्यकत्वान् जातिविशेषस्वीकारे च दोषवमात् तादृशात्यग्रहकाले एव tAdRAmaMzAzopapattaH, इत्यश्च कदमगोसकन्यायेम शब्दोत्पत्तौ अन्यथा एकव्यको प्राचीभवत्वादेरसम्भ-- वात् वौचि-तरङ्गन्यायनोत्पत्तौ च देशान्तरेऽपि तादृशशब्दजश होत्पत्या देशान्तर जन्यतावच्छेदकजात्या मरममास, महरित दृष्टान्ताध, शकादिकमपि बोध्यं । 'त्रव्यपदेस्यत्वेऽपि' कस्यचित् पदया, स्न्सिलिलिलाब्छि, 'ना' आत्म्सिपि भावान् । 'नया साइभवेलाबाडीकारे, सियामरमा KA .
Page #425
--------------------------------------------------------------------------
________________ सत्यचिन्तामणे .... मकारादिषु न जातिविशेषा इति चेत्, शुककका सदिषु कत्वादिव्याच्या नानाजातिभिन्ना तया प्रत्येक शुकककारादिषु शुकादिप्रभवत्वमनुमाय तयवहारः, न तु शुकककारादिषु एका जातिरस्ति शुकप्रभवत्वाधनुमापिका तयवहारकारिका वा, गत्वादिना सकरप्रसङ्गात, गत्वन्तु न नाना अननुगतत्वेन ततोऽनुगतव्यवहारानुपपत्तेः । अतएव तारत्वमपि गत्वादि. व्याप्य-व्यापकभावानुपपत्त्येत्यर्थः, गत्वशून्येऽपि खकारादौ शुकादिप्रभवत्वजातिसत्त्वात् शुकादिप्रभवत्वशून्येऽप्यन्यप्रभवगकारादौ मत्वा दोना सत्त्वादिति भावः । 'तया' गत्वव्याप्यनामाजात्या, शकादिप्रभवत्वं शकादिप्रयोज्यत्वं, एवं देशप्रभवत्वमपि देशप्रयोग्यत्वं, अन्यथा कर्णप्रकुल्यवच्छिन्ने शब्दजन्यशब्दे तज्जन्यवाभावादलमकतापत्तेः, शुकप्रयोज्यत्तिश्च जातिविशेषः एक-तद्देशलन्यतावकेदकजातिव्यापक एव, तादृशजातेः शुक-तद्देशजन्यतावच्छेदकजात्यानुमानञ्च व्यतिरेकिणेवान्वयसहचाराभावात्, तादृशजन्यताबच्छेदकजात्यनुमानन्न तदन्यदेमाप्रभवत्वेऽपि मति नहेमप्रभवत्वादिमा व्यतिरेकिणैव । 'तयवहारः' शकादिप्रभवोऽयं गकार इति व्यवहारः, 'मङ्करप्रसङ्गादिति गत्वाभाववति खकारे एकमभवत्वस्य तदभाववति चान्यप्रभवगकारे गवस्य च सत्चात् एकमभवगकारे नयोः समावेशाच्चेति भावः । 'नाना' शुकप्रभवत्वादिस्याप्य विरुद्ध भेदेन नामा, अमुगमनयतवहारानुपपत्तेरिति भावः । प्रवर्षि
Page #426
--------------------------------------------------------------------------
________________ .. अम्बायतुरोमखरहे शब्दानित्यतावादः । . व्याप्यं नाना न तु गत्वं, तनिश्चयेऽपि गत्वसन्देश्य व्याप्यतावच्छेदकरूपानिश्चयात् । न चानुगतव्यवहारानुपपत्तिः, सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकत्वेनानुगतेन नानातारत्वेष्वनुगतव्यवहारसम्भवात, सदमाने व्य्व्हारासिद्धेः। तारत्व-मन्दत्वे न जाती सप्रतियोगिकत्वात् इति चेत्,न, तारत्व-तारतरत्वादयौत्कर्षादिरूपा जातिविशेषा एव ते चाश्रये एयमाण एव गृह्यन्ते न तूत्कर्षावध्यपेक्षाः यथा मधुर ककार-खकारमाधारणशुकप्रभवत्वप्रकारकानुगतव्यवहारानुपपोतचापि मान्यमेव तथापि तादृशानुगतबुद्धिरप्रामाणिकौत्यभिप्रेत्येत्युक्तमिति भावः । 'अत एव' गकारानुगतन्यवहारामुपपत्तेरेव, 'न तु गत्वमिति', नानेति शेषः । ननु तारत्वादेर्गवादिव्याप्यत्वे तनिश्चयो न स्थादित्यत पान, तनिश्चयेऽपीति तारत्लादिनिश्चयेऽपौत्यर्थः, 'व्याप्यतावच्छेदकेति मारत्वादिनिष्ठगत्लादिव्याण्यतावच्छेदकरूपाभाधादित्यर्थः, तारत्वादेर्वायुधर्मवेनाव्याप्यत्वादिति भावः । इदन्तु पररीत्या परं प्रत्युत्तरं, म्वमते तु व्याप्यत्वेनाज्ञानद शायामेतादृशनिश्चयेऽपि मंश योपपसिध्या । 'अनुगतव्यवहारानुपपत्तिः' ककार-गकारादिमाधारणतार-हत्याकारकानुगतष्यवहारानुपत्तिः । 'मप्रतियोगिकत्वात्' avadhibhikapa'pAdhaunamitapaNakatvAt / 'म तत्कर्षावध्यपेचाः' न वकांवधि
Page #427
--------------------------------------------------------------------------
________________ 100 ताचिन्तामंडी तरत्वादय उत्कर्षव्यवहार इतरसापेक्षाः कुर्व्वन्ति तथा मन्दाद्यपेक्षया तारत्वादिव्यवहार, उत्कर्षस्तु जातिरूपादन्योऽसम्भावित एव, गकारे तु नैवं धनन्यथासिद्धभेदप्रत्ययबलेन वक्तृविशेषानुमानवलेन च तत्सित्व-कत्वव्याप्यतनानात्वस्वीकारात् । तवापि . विषयिष्येव तत्प्रतीतिः । 'तारत्वादिव्यवहारमिति, तारत्वादिजातयः कुर्व्वन्तौति शेषः । श्रतः तारत्वादीनां जातिले सिद्धे व्यवहारार्थमवध्यपेक्षायां न दोषः । एवं विलक्षणप्रतीतिबलात्तुल्यदृत्तिकत्वेऽपि तारत्वं मन्दत्वञ्च जातिदयं घटत्व - कलमवादौ मानाभाव इति म लेतादृणजातिदयमिति सम्प्रदायः । ननु नानाकारेषु उपाधिमेव गकारानुगतमतिरस्तु tatkathamanugatavyavahArAfararuvar व्यापकजातित्वं गत्वम्येत्यत श्राह 'गकारे तु मैवमिति, 'मेवं' म व्यापकजातिकल्पकाभावः श्रच हेतुमार, 'अनन्यथेति मुगधर्मावगाहिप्रत्यय बलेनेत्यर्थः, ककार - खकारादिमाधारणह्त्य इत्याकारकानुगतप्रतौतिस्त्वमिद्धेति भावः । ननु देवदत्त - प्रभवत्वाद्युपाधिनैवानुगत बुद्ध्युपपत्तौ किन्तत्प्रभवत्वजात्येत्यत श्राह 'वक्रिति वक्तादिविशेषो देवदन्तप्रभवत्वादिः तथाच वक्तृविशेषरूपोपाधिरपि न जातिविशेषं विना सिद्यतीति तत्स्वीकार श्रावश्यक - इति भाव: / 'तमानात्वेति शुकौयत्वादेर्गल - कत्वव्याप्यमानाजातिलमौकारादित्यर्थः । चिन्तु 'कारे तु नैवमित्यस्य यथा कल-बलादिव्याम्यनामा
Page #428
--------------------------------------------------------------------------
________________ शब्दास्तु शब्दानित्यतावादः । वायुरसित्वे शुकादिककार - गकारादिव्यञ्जनवायूम विजातीयत्वं वाच्यं तथाच ककारव्यञ्जकवायुत्वव्याप्यं ( ) यदि शुकषर्णाभिव्यञ्जकषायुत्वं तदा शुककारव्यञ्जकवायौ) न स्यात्, अथ व्यापकं तदा सर्व्वं एव कव्यञ्जक वायवः शुकवर्णाभिव्यञ्जकवायवः Qi णि Shuang जात्या शुकप्रभवत्वमनुमाय कोयककार - खकारादिसाधारणेषु शुकयत्वव्यवहारस्तथा शकीये गकारे गत्वव्याप्यमानाजात्या शुकौथ वमनुमाथ न तद्व्यवहारोऽपि तु गत्वम्याप्येकजात्यैवेत्यर्थः, शुकीयनव्याप्यतायां किं प्रमाणमत - वाह, 'अनन्यथा मिद्धेत्यादि, तथाचानुगत प्रतीतिनिहाय गत्वादिप्रतौति निर्वाहाय च गवजातेः शुकतदन्यगकार साधारणत्वेऽनायत्या तायत्वमिति भाव इत्याजः । अपरे तु यत्र एक एव शुकौयो गकारस्तवैकव्यक्तिटतिया शुकीयत्वस्य जातित्वाभावाज्जात्या शुकप्रभवत्वमनुमाय शुकौयत्वार्रेर् नेत्याह, 'कारे तु नैवमिति एतन्मने गत्वादेः आन्तर्तिव्यापकत्वे किं मानमिति शङ्कायां समाधत्ते, 'अनन्यथेत्यादि पूर्वी कार्यकमित्याहु: / 'तवापीति, 'वायुवृत्तित्वे' शुकौयत्वा दिजातीनां वायुम 'विजातीयत्वं' गकारव्यश्चक वायुविजातीयलं, 'न स्यादित्यस्य शुक (9) ककारादिव्यवागुत्वव्याप्यमिति ka0 / कककारव्यञ्जकवायाविति ka0 /
Page #429
--------------------------------------------------------------------------
________________ st ... सत्यचिन्तामछौ ... स्थस्तस्मादायुत्तित्वेऽपि तासां नानात्वमावश्यकं । अथास्तु स्त्री-पुंसादिगकारभेदस्तथापि यावहतृभेदमनन्ता एव नित्या वर्णाः प्रत्यभिज्ञानादिति चेत्, अत्युत्पाद-विनाशमतीतो सत्यामपि स एवायं गकारैति प्रत्यभिज्ञा, अस्ति हि तदनन्तरमप्युत्पाद-विनाशप्रथा । न चोत्पादप्रतीत्यभेदप्रत्यभिज्ञयोरन्यतरस्य परस्परं विहायान्यबाधकमस्ति, न वानयोः परस्परं बाध्य बाधकभावे विनिगमकं येनै कभ्रान्तत्वेनाविरोधः स्यात् । कथं वा भेदाभेदज्ञानयोरन्य ............. . ..... --------- वर्णाभिव्याचकवायुवभिन्यादिः, 'तामां' शकीयत्वजातीनां, उत्पादादिप्रत्यय-प्रत्यभिजायोः परस्परप्रतिबन्धन प्रत्यभिज्ञाया व्यत्यभेदावगाहित्यासम्भवेनानायत्या तज्जातीयाभेदावगाहना छब्दस्य नित्यतायां न प्रमाणलमिति समवधत्ते, 'अस्त्यत्पादेत्यादिना 'प्रमाणयितुं न शक्यत इत्यन्तेन । ननु यदि व्यक्तिभेदज्ञाना ज्ञाने प्रत्यभिज्ञा नदेवाविरोधाय प्रत्यभिज्ञाया विषयभेदकल्पना युज्यते तदेव न, परन्तु यदोत्पत्त्यभेदव्याप्यतया तज्ज्ञानकाले कदाचियक्रिभेदग्रहएव प्रथमतो जातस्तदा तत्प्रतिबन्धकवशात् प्रत्यभिजा न जायतएवेति विनिगमनाविरहेणोभयोरेव प्रमाणतया प्रत्यभिज्ञायामित्यत्वे प्रमाणावमबुसमेवेत्यत श्राह, 'कथं वेति, तथाच तादृशभेदयोऽपि तदुत्तरवणेऽनुभवमिद्धा प्रत्यभिचाविषयभेदकल्पना
Page #430
--------------------------------------------------------------------------
________________ शब्दात्वतुरीवख शब्दानित्यतावादः । अरइआरितं परस्पर प्रतिबन्धकत्वं परिभूय प्रथमं तयीरेसवेऽप्यपरोत्पत्तिप्रसङ्ग इति सङ्कटप्रविष्टत्वेन प्रत्यभिज्ञानं शब्दनित्यत्वे प्रमाणयितुं न शक्यते । नभ्येवमुत्पत्तिमत्वादिनाप्यनित्यत्वसिद्धिः कथं, इत्थं, उत्पादादिबुद्धि- प्रत्यभिज्ञयोरप्यवश्यं विषयभेदः, एकविषयत्वे विरोधेनैकानन्तरमपरामुत्पत्तिप्रसङ्गात् । एवच्च भेदे भासमाने प्रत्यभिज्ञायाः सजातीयत्वं विषयो न व्यक्त्यभेदः । न चैवं तञ्जातीयोऽयमिति स्यात् न तु सोऽयमिति वाच्यं । तज्जातीयत्वप्रतीतेरपि सोऽयमित्याकारदर्शनात् यथा सैवेयं गाथा तदेवेदमौषधं बहुभिः कृतं मयापि प्रत्यहं क्रियमाणमस्तीत्यादौ । न 1 989 विना कथं स्यादित्यर्थः, 'इति मङ्कटेति, तथाच प्रत्यभिज्ञा तज्जातौयाभेदावलम्वनेति भावः । ननूत्पादादिप्रत्ययानामेव विषयभेदः कल्प्यतां विनिगमकाभावात् इत्थञ्च कथं तेषां शब्दानित्यत्वे प्रमाणत्वमित्याशङ्कते, 'मन्विति, सिद्धान्तयति, 'इत्यमिति, प्रत्यभिज्ञायाजातीयत्वावगाहने साधकमाह, 'एवच्चेति, 'व्यक्त्यभेद: तात्विआवच्छिन्नप्रतियोगिताकभेदाभाव:, 'इति स्यात्' इत्यभिलापः स्यात् । मनु गाथावृत्तितैतित्वमानुपूव इत्थञ्च तावद्वर्णसमूहस्यानुपूर्वी मे तस्य च नित्यैकतया तत्त्वावच्छिन्नाभेद विषयत्वं नैवोपपत्तौ तत्प्रत्यभिश्राचायातोयवावलम्बनमसम्भवद् क्रिक्रमेवेत्यत श्रानुपूर्व्या नाना
Page #431
--------------------------------------------------------------------------
________________ bangsongju तचिन्तामणी fe च्रस्र्णमाचमानुपूर्वी, जरा-राज-नदी- दोनादिषु तन्नानात्वात्, किन्तु तदुच्चारणानन्तरमुच्चारणं तज्ज्ञानानन्तरं ज्ञानं वा तच नानेति तहतौ गाथापि नामैव । नचामेदे भासमाने उत्पादादिबुद्धिरेवान्यस्योत्पादादिकमवगाहते, गकारगतत्वप्रतीतेर्भ्रान्तत्वप्रसङ्गात् । न वेष्टापत्तिः, अभेदे भासमाने तरुइडधर्मवश्वभ्रमानुदयात् विनिगमकाभावेनोभयस्यापि रन ःरयति, 'नौति, तच्च नानेनि, तथाच तादृशानुपूर्व्या तत्तत्वादिभेदाभावस्य तादृशानुपूर्वी रूपे दन्त्वविशिष्टबेशिश्यावगाछित्वं न सम्भवति तादृशानुपूर्व्या इदानीममत्त्वेन विशेषणविषयक तज्ञानासम्भवात् श्रतस्तादृशानुपूर्वी समानजातीयानुपूव भेदाभाव एवं विषयो वाच्यः तथाच तदेव तज्जातीयवावगाहनमिति भाव: / 'इति' इतिहेतोः, 'तती' तादृशानुपूर्वोमतो 'गकारगतत्वप्रतीतेः' पूर्वानुभूतगकाराद्भिवोऽयं गकारैति प्रतीते:, 'अभेदे भागमाने' प्रथमं भेदाभावरूपविशेषदर्शने विरोधिनि सति, 'तदिरुद्धधर्मावन्नभ्रमानुदयात् तद्विपरीतज्ञानानुदथात्, "विनिगमनाविरहेणेति, (1) उभयोर्याथार्थ्याच्च उत्पादादिप्रत्ययस्य तदीयोपादानादिविषयकत्वे प्रत्यभिज्ञायाश्च तातीयत्वा (1) विनिगमका भाषेनेत्यत्र विनिगमनाविरहे यति कस्यचिन्मूलपुस्तकस्य पाठ: /
Page #432
--------------------------------------------------------------------------
________________ ... शब्दाखातुरोप भब्दानियवावादः । यथार्थत्वाच, कुतस्तहिं तस्या अभेदो विषयः, या प्रथम नभेदप्रथा अतरव दसवे तदधामात् चित् सा भानता, समाधव भेदप्रतीतिदितरबाधकावाधा कप प्रत्याभव न भवति भवन्ती वा तज्जातीयत्वमालम्बते, न तु भान्ता, विशेषदर्शने shrmaanudyaat। अपि प यथा शादिध्वनौनां उत्पत्ति-विनाशप्रत्ययात् ब्स्थिल् ह्न् स्बिनीनि lmbaalmbiy'mini मा। shngk: प्रत्यभिज्ञायाः, 'वच भेद प्रतीतिरिति, तदितरवाधकानाथा' 'तदितरेण प्रत्यभितरेण, वाधकेन' असामान्यानादिमा, 'वाध्या भावन्दिता न भवतीत्यर्थः, / ननु वर्णनामुत्पाद विनाशकापनापेक्षयोत्पादादिप्रत्यायानां भमत्वकल्पनेव युसत्यतात, 'अपि चेति । मम् गत्वाधविषयकप्रत्याविषयवस्तीमत्वं न कोचा हवं नादृशोपाध्यप्रतिसन्मानेऽपि झोला इस्लापत्यादन्यथा रूपवाट्किमपि पचुचिया बगुएखाद्युपाधिरेव लमतेऽपि स्यात् किन्तु मन्दवमिवाखण्डधर्मान्तरं कोणाहसत्वमत एव कालासविषयकप्रत्यचविषयखोपनौतभानदायामपि ग्टहीतभेद कवर्णस्तोमः कोलाहल रत्या. कारको भानुभवः तच्च धर्मान्तरं दूरत्वादि यमतः मविधाने में रयते इत्यत श्राइ, अस्ति नि, 'शब्दप्य' वर्षस्य, 'यादिदिशा गौर्3a-बङ्गादिदेशामां, 'विशिष्ट शासनदीनाञ्च, 'प्रभवलं' प्रयोव्यात, घसादनमौयत इत्यर्थः, तेन श्रूयमाणवर्णव्यकीमा ताहिगावान्यत्वेऽपि म व्य्भिचार्ः। गझे वैशियं विलक्षणपुत्कारबस्तिन,
Page #433
--------------------------------------------------------------------------
________________ चिन्मय ': तारत्वादिविरुद्धधर्म्मसंसर्गाञ्चानित्यत्वे सैवेयगुर्जरीत्यादिप्रत्यभिज्ञा तज्जातीयत्वविषया तथा वर्ण प्रत्यभिशापि । अन्यथा ध्वनयोऽपि नित्याः स्युः उत्पत्ति-vi'dinA विपञ्चप्रभृतेरुपग्रहः, सहकारिविशेषवशात् यन्त्रादेरपि वर्णोत्पादकत्वमते चेदं । ननु दिग्देशप्रयोज्य धासाधारणपद् शक्यतावच्छेदकत्वाच्या तित्वानुपपत्तिरित्यत श्राह 'श्रव्यपदेश्यत्वे - 'पौति श्रमाधारणपदशकयताभवच्छेदकत्वेऽपीत्यर्थः, 'माधुर्य्यावान्तरवदिति, 'अन्यथा' दिगादिप्रयोज्यजातीनामसत्त्वे, 'न न्यादेवेति, तथाच तादृशजात्यनुरोधात् गकारव्यक्तौनां नानात्वादवश्यं गकाराद्यनुगतमत्थर्थं गत्वादिजातिरम्यपेतव्येति तदवच्छिन्नाभेद्विषयिष्येव प्रस्थभिज्ञा भविष्यतौति न्यायमतनिगर्भः । शङ्कते, ' तथापीति, 'परापरेति, शकयत्वादिकं कल्वममानाधिकरणजातिभिन्नं श्रव्यभिचारिकलव्यभिचारित्वात् रूपत्वादिवद्दटत्वादिवदेति भावः । ककारगतशकयत्वस्य कवाव्यभिचारित्वादुहेतोः स्वरूपासिद्धिरित्याशयेन परिहरति, 'शुक्रेति । ननु कत्वादिव्याप्यायाः शुकौयत्वजातेर्मानात्वे ककारादावनुगतः शुकौयत्वव्यवहारः कथं स्यादत श्राह, 'तया चेति (1) तादृशमानाजात्या चेत्यर्थः, 'शुकादिप्रभवत्वं' तत्प्रयोज्यत्वं, शङ्खते, 'न चेति, 9) मिरस्यति, 'गलादिनेति, गलं विना शुकौयलं कारे शुकीय विभा च गत्वं स्वोगकारे वर्त्तमानं शकीयकारे मिथः सौर्णभिति भावः । (1) 'सत्य' तथा 'तिपाठः कचिम्मनपुस्तके वर्त्तत इति । (9) वृयाख्याने ऽन free ऽम चेतिपाठो युज्यते ।
Page #434
--------------------------------------------------------------------------
________________ भन्दाखतुरीयखणे शब्दानित्यतावादः । भानु भाभिया गत्वादिकमेव शुकौयत्वादिया नाना कर्ष मोचते इत्यत पाइ, 'गत्वन्विति, 'अननुगतत्वेनेति, यद्यपि नानासिर् glsaanir'miaar' laar`aar'mbiy'shsaanmAya तेनैव गणेशशकतावच्छेदकजानिमदर्णत्वेनैव का(1) अनुगमगकारव्यवहारः सम्भवत्येव तादृशोपाध्यप्रतिसन्धानेऽपि गकारानुगतमत्या अनुगतत्वमौकारे तु शुकप्रभवत्वाद्युपारप्रतिमन्धानेऽपि कोक गकारादिनानावणेम्वनुगतमत्यनुरोधात् तेष्वपि शुकप्रयोज्यजातिप्रसङ्गो दुरिः, तथापि शकादितत्सत्प्राणिप्रयोज्यजातियदि कावादिपञ्चाशमातियापिका तदा प्राणिशतममुचरितेषु ककारादिपश्चापदणेष तत्तत्माणिप्रयोज्यजातिमतस्वीकारेऽतिरिकपनानातिकन्यनागौरवं स्थात् कलादिपश्चा गजातीनां सत्तत्राणिप्रयोज्य. जातिव्यापकत्वे तु प्राणिशतसमुच्चरितेय्वपि कादिपञ्चाशदर्णष कलादयः पञ्चादेव जातयो न तु शतानि इत्येव गत्लादिजातेर नुगतले मुखयुक्तिः, इदन्तु बोध्यं कत्यव्यायशकरभव-तत्तदृशप्रभवतारत्वमेक एवं खकारादिवर्णान्तरेवपि जन्यतापच्छेदकमातेरननुपगमेऽपि सत्यभावादन्यथा एकोयत्न-तरंगप्रमत्व-तारवादीनां जातिमाङ्ग पित्तेः शुकमभवत्व:तहेशप्रभवत्व-तारखंचानीयमाक्षात्कार प्रतिबन्धकतावच्छेदकशब्दजातित्याधुपाधिभिरेव ककारादि चिवा यदेशीयककारादिचाप शकीयत्वाद्यनुगतबुद्धेः सम्भवान् शककलमेव मामान्य नह्याप्पञ्च तारख-तद्देशप्रभवत्वमेकं शुकगकारम् तदंशप्रभवतार चमत्वेन जातियखौकारे माइदित्यपि वदन्ति । अतएवेति । 69) गयटेम गगोशबोधनादिति भावः ।
Page #435
--------------------------------------------------------------------------
________________ laalnly', sntu naa ljjn mhissmtaa mnd n klaantihiikhini mulaan smaa, 'nnsi ti, aanaarklibini, maanuss biliin aamiaaksslaan ni maakh| aadhkhaanaalaathiy'aanimaai yaay' / sntu laal laalaam ruuhmaar'-jaabintu naar' mnsthaa: r'uury glaabiy'aam, 'l imi, mskimi, 'मातोयेति, इत्थच नगकारादयं शब्दस्तार इत्यच पञ्चम्यर्थ: तादयों, ny' maadhyaamnir'hmnaanggaanismndhi maaathm mlin, nn sndhaar'aassaay'ddhaandhaanianaabskraanimaam s aandhaar'hmaanggaalii| l tb jaabiniim naaloji sbaamgr'ihmn r'aamaamaakhilkm eks li baam| nkh ami naaiy'aa kbi arth mntraannaar'iiHkhmini siimaabndi maay'uumiikssmaani iy'aa saamaanthaasnimndhnaannyjl lhmaar'aar'khilaandh m maahr'ii mntr hy'ebi smblibaa shaa, ai dbi naay'aakkaatt maal sbaai'payA मन्दत्वमित्ययुपगमान, श्रतएव कुवलयमहलादुल्लष्टं vizvamahatva hy'nyjaabi baa naagin sbni bibsbaabuH junaniy'tbi siimaabl: aliH daay'ii lilaakhillithnaath bimaar`sstt jl ityapi prayogo na yAdakamAlApekSayA utkarSasvAparamAvApekaaadhkhaan kintu sthaanaalilnguninmaaer'i
Page #436
--------------------------------------------------------------------------
________________ पम्दायतुरीपखर्3e प्राब्दानित्य्तावाद्ः। . सावर्थमेव पचम्यर्थः, तञ्च परिभाषामाक्षात्कारप्रतिबन्धकतावच्छेदकीमतनातिपयंवमितस्य उत्कर्षपदार्थस्य एकदेशे परिमाणेऽस्थित तेन कुबसयमहत्त्वात्मकपरिमाणगोचरमादात्कार प्रतिवन्धकतापलेदकोभतजात्यायो विल्यमहत्त्वमित्याकार एवं सपाधयबोधः, aapilmlssnnmniieigy'aabddhmtbnaalaajaabsniy'mr'uulaabini मिखानाथिन्। परे तु तुम्यव्यक्तितिकमपि तारत्वं मन्दलच मेकं किन्त जातिवयमेव विलक्षाभुतिमिलात घरव-कण मावियोभैदै प्रमाणाविरहादेक्यखौकारातथाच गकाराधि यन्मन्दल नरनि सहकारावधिकम्म सारत्वस्य विरहासागका रामधिकतार चव राममनाबधियमेव पञ्चवर्षः । न च तारापन्य सावधिक जानिलं म स्यात्, अप्रयोजकवाद न्यथा संयोगादेः भावधिक गुणावं न सादिति संयोगादयोऽपि निष्पनियोगिका प्रयेलि किंवा दूधा:. एरच मुख मायमचन्वादलाई विरूपाकापमित्यत्रापि नीजको पायथयोधः कथितदिशा अष्टमहतम्यापमा महत्वमा उकार मनिप्रतिबन्ध कस्ये प्रमा. णाभावात् मनिकर्षविर हादेव महत्त्वारतम्य मुद्रम्य परिमाणा सम्भवात् अन्यथा नवाप्यप्रतीकार घटमचन्ना मगनमासमेहिकमुखाला वर्गसुखमित्यादी तादृशामगावान् गगनमा चादिर्घटमहत्त्वकासात्कार प्रत्याविरोधित्वाय किन लागवचित्यमेव पधन्यर्थः, स चोस्कर्षपदवाच्यात्मक एवोत्कर्षपद म्याम्वितः, तथाच सुमनामधालावधिक यदुत्कर्षपदवाथ नदिध्यम सत्यमित्याकारकएव सावश्योध: तमामार्घकपदोत्तरप म्यामानानाविकमार्था
Page #437
--------------------------------------------------------------------------
________________ सचिन्तामने अधित्वस्य तद्गुणोत्कर्षभिमात्तिखरूपमम्बन्धेनैव उत्कर्षपदार्थ धर्षिणि अन्वयबोधं प्रति माकाजवादेव विश्वमहत्यादुराष्टं कुवलयमहानमित्यादिप्रयोगस्थासम्भवादिति प्राजः । स्वतन्त्रास्तु तारत्वत्यमुत्कर्षत्वादिकश्चाखण्डमेव धर्मान्तरं खौकुषा- ' शामस्यैव सावधिलमाश्रयन्तः कथितष्यवहारमुपपादयन्ति, सञ्चिय । भहते, 'तारखेति, 'सप्रतियोगिकत्वादिति खेतरज्ञानाधौनप्रत्यक्षमामान्यकत्वादित्यर्थः, ब्राह्मणत्वादिलातौ व्यभिचारसत्त्वेऽपि स्वरूपासिया परिहरति, 'तारत्वेत्यादिना, 'उत्कर्षरूपा इति जातिले हेतुगर्भविशेषणं, अतएव वत्यति, 'उत्कर्षस्वित्यादि, 'na tini jndh abghiaalssaadbaa l buni durl:| नषेवमाश्रयग्रहोत्तरमेवायं सार इत्यादिव्यबहारः स्यादत श्राद, 'उत्कर्षष्यवहारमिति जत्कर्षार्थकतर-तमादिप्रयोगमित्यर्थः, इतरसापेक्षा इति वधर्भिकया सजातीयगोचरमाक्षात्कारप्रतिबन्धकतावच्छेदकातिमत्त्वस्तक्षणोत्कर्षल बुद्ध्या सहकता इत्यर्थः, 'कुर्वन्तीत्यस्य मधुरादिशब्दोत्तरमिति शेषः, प्रकृतिशययोर्गुण-कर्मणोरन्यतरस्योस्कर्ष एव तर-तमयोरनुभामनात् इति भावः । 'मन्दाद्यपेक्षयेति मन्दादिज्ञानमपेक्ष्येत्यर्थः, 'तारत्वादिव्यवहारमिति, 'तारत्व-तारतरलादयः' 'कुर्वन्तौति च दयमनुषज्यते, तथाचाश्रयमन्त्रिकर्षाइच्छमाणेऽपि तारवादौ शब्दसाक्षात्कारप्रतिबन्धकतावच्छेदकजातिस्वलक्षणतारत्वं न सझौतमतम्सदानौं न तारत्वव्यवहारता येणेव तारखादौनां तारपदशक्यतावच्छेदकत्वादिति भावः । ननु गकारस्योत्कर्षवत्त्वे मधुरतरो रस इत्यादिक दव गतरः शब्द इत्यपि
Page #438
--------------------------------------------------------------------------
________________ : मुजाहीद् मुजानिना। व्यवहार स्यादत प्रार, 'गकारे तु नैवमिति गशब्दे तु न मधुरादिभक्छ एवोत्कर्षार्थकतर-तमादिव्यवहार इत्यर्थः, गकारस्य गपदशक्यताभवभेदकतया मजातीयसाक्षात्कारप्रतिबन्धकतावछेदकजातिमयमानस्य तर-तमादिन्यवहारं प्रत्यकिञ्चित्करत्वादिति भाव्ः। ननु । 'गकारो नोत्कर्षवाम् तर-तमप्रत्ययाप्रकृतिशब्दलादन्यथा कलादिना महारप्रसङ्गादत प्राइ, 'अनन्यथेति, 'भेद: वैलक्षण्यं, 'वक्तविशेषः' shukaadiH। ननु शकीयत्वाद्युत्कर्षम्य शब्दत्तिले कत्यादिभिः mAjhya'bhiyA मामात्वं वाच्यं तदरं व्यञ्चकवायुनिष्ठमेकैकं लाघवात् तत्कल्यता पाश्रयव्यङ्ग्यत्वलक्षणपरम्परामम्बन्धेनेत तादृशोकजात्या गकारादिषु शकीयत्वव्यवहारमम्भवादत पाह, 'तवापोति, शकीयत्वादिजातेरिति रोस्स्ः। तामां' कोयत्वादिजातीना, शकते, 'अति, अनन्ता एवेति, नित्याभिरेव तत्तवर्णव्यक्तिभिनदारनुमानमम्भवादिति भाव्ः। 'प्रत्यभिज्ञानादिति म पवायं शकीयः ककार इत्यादिप्रत्यभिज्ञानादित्यर्थः, निरस्थति, असि होत्यादिना 'न शक्यते' इत्यन्तेन, 'बाधक' अप्रामाएयज्ञापक, 'अनयोरिति स एवायं मकारो नायं तहकार हत्याकारकभेदाभेदज्ञानयोरित्यर्थः, 'भेदोऽत्र वैधम्य, इदानीमुत्पन्नत्यादिकमित्यपि क्चित्। 'मझटप्रविष्टत्वेनेति नित्यतायाहकधर्ममाधकतया सन्दिग्धवेनेत्यर्थः । ननूक्रदिशोत्पत्तिमत्त्वज्ञानमपि मस्टप्रविष्टमेवेति तदपि कथमनित्यत्वे प्रमाणीकर्त्तव्यमित्याशङ्काते, 'नम्वेवमिति, उत्तरयति, इत्यमिति, 'विरोधेनेति, पूर्वानुभूतव्यक्रिभेदम्वेदानी मुत्पादस्य पमियो ध्यावर्तकधर्मत्वेन परस्पर यहविरोधित्वादिति भावः । वि., षयभेदमार, 'एवञ्चेति 'न व्यावभेदः' न पूर्वानुभूततादानाव
Page #439
--------------------------------------------------------------------------
________________ बिनाभेदः, 'इति स्यात्' इत्याकाराभिलापः स्यात्, तम्बातीयसेति । म चै नमानीयोऽयं गकारः सोऽयं गकाररत्यनुभवयोलक्षयानुभवापणापप्रमशः, प्रथमे तहत्तिगत्वमात्यवच्छिन्नस्य बितीधे तहतिगत्वाचवस्याभेदः मनिहाटगकारे भामतरत्येव स्फुटतरवेफशयसम्भवात् । यत्तु तब्जातीयोऽयं गकार इत्यत्र गवजात्यवछिन्नस्य स एवार्थ गकार इत्याच गत्यावच्छिन्नस्य चाभेदो भासते इत्येव बैलपणमिति तनुछ, तथा सत्ययं घटो घटैत्यदेवायं भकारो गकारैत्यन्वयस्य उद्देश्यविधेयतावच्छेदकयोरेक्येनासम्भवापोरिति ध्येयं । मनु श्रामुपूबउं विशेषावच्छिन्नतत्तवर्णस्तोमपर्यावमितयोः पूर्वापरगाथाव्यधोरेवाभेदसम्भवात् सेवेचं गाथा इत्या भब्दनित्यतावादिना मते तज्जातीयवस्थावगाहनमसिद्धमत शाह, 'न हौति, मौनिलोकस्यानुपूव्वौं सम्पादयितुमाइ, 'तज्ञानेति, व्याख्यातनावमेतत् । ननु सन्निकटगकारस्य प्रत्यभिज्ञायाः पूर्थासुझतव्यक्त्यभेदसिद्धावुत्पन्तिमत्वातीतावन्यदौथोत्पत्तिर्भासते इत्येव विषयभेदः किं न स्वादित्यामते, 'म चेति, मिरस्पति, 'गकारगतवेति, 'अभेद इति पूर्वाभभूतव्ययभेदस्य निधयदभायां तदिसदस्यदानौमुत्पद्यमानत्वादिधर्मस्य चमासम्भवा दित्यर्थः, पूर्वानुभूततयक्तित्वस्याधुनातनोत्पत्यभावावच्छेदकाथा तट्यभिआत्वस्यैव व्यावसकधर्मदर्शनविधयाऽधुनातनोत्पत्तिमत्वभ्रमविरोधित्वादिति भावः । ननु 'नाकियावच्छेदेनाधुमातनोत्पत्यभावस्था निश्चयदभायामेवाधुमायम पषो गकार इति भ्रमे बाधकाभाव इस्थत साह, 'विनिगमवेति, 'उभयति स एवायमिदानोमुत्पत्रोऽयमिति सामावोत्यर्थः ।
Page #440
--------------------------------------------------------------------------
________________ : ghur'aanur'iiy'aa jaaninaa| नाश-तारत्वादिप्रतीतीनां प्र्त्य्भिज्ञ्यान्ब्लेनोपाधिक्त्वात्। न च वर्णेषु तारत्वेनैव भासमाना ध्वनयौपाधयः सम्भवन्ति, न तु ध्वनिषु वर्णास्तजनककण्ठसाल्खाद्यभिघाताभावादिति वाच्च्। वर्णोच्चारणदशायामपि गुर्जरोकादिजनकानामभावात् । तस्मात् उत्पत्ति-विनाश-तारत्वादिप्रत्ययस्य प्रत्यभिज्ञानस्य च तुल्यत्वे हयोरपि नित्यत्वमनित्यत्वं वा। न चोभयोरपि पृच्छति, 'कुतस्तौति, 'तम्या:' प्रत्यभिज्ञायाः, 'अभेदः' पूर्वानुभूतव्यत्यभेदः, उत्तरं, 'यति. 'क्वचिन्' एक्त्यादौ, 'मा' भद्रजतमितिप्रभिज्ञा, 'तदितरेति प्रत्यभिज्ञेतरस्य बाधकप्रमाणस्य बाध्या नेत्यर्थः । 'न तु भ्रान्त्यस्य व्यक्त्यभेदानवगाहितयेत्यादिः, 'विशेषस्य' व्यक्त्यभेदस्य, 'दर्शने' विरोधिनि मतौति शेषः । मनु गत्वादिकमखण्डोपाधिरूपमवास्वित्यतः प्रतिबन्धिमाइ, 'अपि चेति । 'प्रत्यभिज्ञानबलेनेति मैत्रेयं गुर्जरीत्यादि प्रत्यभिजाबले ने यर्थः, 'औपाधिकत्वादिति भाचात्परम्परया वान्य्निस्स्त्थोत्पादादिविस्स्य्क्वादित्य्र्थ्ः। 'उपाधयः सम्भवन्तौति वर्णनिष्ठतथा प्रतीयमानम्योत्पादादेराश्रयाः मम्भवन्तीत्यर्थः, 'तजनकेति ध्वन्युत्पाददशायां वर्णजनककण्ठाद्यभिघाताभावादित्यर्थः । न च तदानौं varNAnutpAdi'pi स्मयंमानतनिष्ठोत्पादादिरेव साक्षात् परम्परया ध्वमौ भामत रति बाथम् । तदानौं वर्णाभावे तस्मानिध्यरूपदोषविरहात आश्रयमा(1) अनु गत्वाद्यविषयकेत्यादिः प्रतिबन्धिमाह अपि चेतीत्यन्तः पाठः क्वचित् . टीकापुलके वर्तते, परन्वयमेव पाठा समीचीनत्वेन प्रतिभाति । 58
Page #441
--------------------------------------------------------------------------
________________ नित्यत्वमेव, उक्तन्यायेन प्रत्यभिप्रायास्तज्जानीयत्वदिपयत्वात् । किष्य यदि व्यङ्ग्यः शब्दः स्वात् तदा लोकभाषे घटस्येव व्यञ्जकाभावे शब्दस्यानुपलम्भात् तत्संशयः स्यात्, न त्विदानीं शब्दो नास्तौति निध्यरूपपरम्परासम्बन्धविरहाच्च साचात् परम्परया वा न भानसम्भवैत्यभिप्रायात् । 'वर्णच्चारणंति, तथाच वर्णोच्चारणट्शायामपि न ध्वनेरुत्पादनियम इति भावः । इदन्तु समाधिसौकर्य्यादुतं । वस्तुसस्तु वर्णानुत्पादेऽपि तायुनिष्ठोत्पादादेस्तनिष्ठतारत्वादिवै सचष्यस्य ध्वनिनिष्ठोत्पाद- विमाश- तारत्वादिप्रतीतीनां साचात् परम्परया वा विषयत्वसम्भवादित्यपि बोध्यं । 'उभयो:' ध्वनि-वर्णयो:, 'जनन्यायेनेति ध्वनौ साचात्सम्वन्नोत्पादादिप्रत्ययस्य भ्रमत्प्रसङ्गेनेत्यर्थः, 'प्रत्यभिज्ञायाः' सेवेयं गुर्जरीत्यादिप्रत्यभिज्ञायाः, 'तजातीयत्व विषचत्वादिति तज्जातीयत्वादिविषयकत्वस्यैव त्वयानुमतत्वादित्यर्थः, 'तज्जातीयत्वादिपदात् सर्जरीत्वाद्यवच्छिन्नप्रतियोगिताकतसाभेदपरिग्रहः । ननु लाघवाडनेरपि नित्यत्वाभ्युपगमे साचात्सम्बन्धेनोत्पादादिप्रत्ययस्य भ्रमत्वमेवोपेयत दूत्यस्चेराह, 'किचेति, 'वाह्मालोकाभाव इति वाह्या लोकस्य घटादिव्यञ्जकस्याभावे इत्यर्थः, 'काभाव हृति विलक्षणवायुसंयोगरूपव्यञ्जकस्याभाव इत्यर्थः, 'तत्संशयः स्यादिति शब्दसंशयः स्यादित्यर्थः, 'निखयः प्रात्यक्षिकचिथः, प्रतियोगि भत्तसन्निकर्षादीतर सकलप्रगियोम्युपलम्भकसदाअरेपरभावया हिकाया प्रभावादिति भावः । इदमप्यापाततः
Page #442
--------------------------------------------------------------------------
________________ मन्दास्यतुरीयस एब्दानित्यतावादः । निषयः तस्मादवर्षो न नित्योऽनित्यो वा सपने VE (9) शब्दाभावप्रत्यचले प्रतियोगिमनिकर्षादिमध्ये व्यचकवा बुसंयोगस्यापि प्रवेशेन तादृशानुपलब्धिसत्त्वात् (?) प्रभावभेदेन योग्यानुपसधिभेदात् shaabdeyaanupaadeytvaat| वस्तुतस्तु घटादिप्रतिबन्धिरेव शब्दानित्यत्वे मानं तथाप्येकजातीयानां सर्वेषां घटानामेकत्व नित्यत्वस्य च लाघवेनौचित्यात् श्रवयवमंयोगादीनां व्यञ्जकतयैवोपसम्भकादाचित्कत्व निर्वाहात् उत्पादादिप्रत्ययस्यान्योत्पादादिमादायैव सम्भवात् । ननु ताशवेन तत्समवेतनाशत्वंन च नाश्य-नाशकभावात् कपालनाशे घटमाशस्य दुरितया घटस्य नित्यत्वासम्भवः । न च जात्यादिनाशवारणाय स्वप्रतियोगिजन्यत्वस्य नाशकतावच्छेदकसम्बन्धतया घटादेर्नित्यत्वेन प्रतियोगिजन्यत्वविरहादेव न नाशैति वाच्यम् । लाघवात् स्वप्रतियोगिसमवेतलव नागकतावच्छेदकमम्बन्धत्वादनन्तघटादिकल्पनायाः फग्नमुखलात् सत्येन ध्वंसन नाभ्य-नाशक भावान्तरादेव जात्यादेरनाभ्यवोपपत्तेः अनन्तप्रतियोगिजन्यत्वस्य नाशकतावच्छेदकसमन्यवकल्पनामपेच्या तिरिवानाध्यनाशकभावकल्पनाया लघुत्वादिति चेत्, न तुल्ययुक्त्या कपाल कपास्लिकादेरपि नित्यलस्य सुतलात् तनाशेन घटादिनाशस्य दुर्व्वचस्वात् । किञ्चैत्रं सुग्वादिप्रतिबन्धिरपि तत्र मानं तत्रापि पूर्ववर्षानुभूतमेव सुखमपि वर्षेऽनुभूयत इति प्रत्यभिप्रामत्वादित्यास्तां विस्तरः । 'न नित्य इति न ध्वंसाप्रतियोगीत्यर्थः, (1) सादृशानुपलब्धिसम्भवादिति 70 /
Page #443
--------------------------------------------------------------------------
________________ सत्युत्पत्तिमत, अस्मदादिवहिरिन्द्रियमा सति जातिमत्वात अस्मदादिप्रत्यक्षगुणत्वादा, श्रात्मैकत्वप्रत्यक्षत्वपक्षे प्रत्यक्षविशेषगुणत्वात् व्यापकसमवेत लाघवादा, 'अनित्य इति ध्वंम प्रतियोगौत्यर्थः, 'सत्त्वे सतीति, स्वमतेनाथं हेतु:, 'अस्मदादौति, नित्यगुणादौ व्यभिचारवारणाय सत्यन्तं मानसेतरलौकिकप्रत्यचविषयत्वार्थकं श्रात्मनि व्यभिचारवारणाय मानसेतरेति श्राद्यान्यभिन्नशब्दस्य पचत्वात् पचताव - छेदकसामानाधिकरण्येन साध्यसिद्धेस्यत्वादा न भागामिद्धिदेओषाय, सामान्यादौ व्यभिचारवारणाय 'जातिमत्त्वादिति, जातिपदं समवेत मात्रपरमिति भावः । लाघवादाह, 'श्रस्मदादीनि लौकिकप्रत्यचविषयगुणत्वादित्यर्थः श्रात्मनि जात्यादौ व्यभिचारार्तुरे ऽगुणेति, नित्यगुणे च व्यभिचारवारणाय विषयान्तं । म्यात्मकत्व - परिमाणयोर्व्यभिचार इत्यतश्राह 'श्रात्मैकलेति, तत्परिमाणमपि बोध्यं, 'विशेषगुणत्वादिति, कौकिकप्रत्यचविषयेत्यत्रापि सम्बध्यते, 'व्यापकसमवेतेति विभुमभवे तेत्यर्थः । यद्यप्यन व्यापकसमवेतेति व्यर्थं, तथापि व्यापक समवेत विशेषगुणत्वात् प्रत्यचविशेषगुणत्वादिति हेतुद्वये तात्पय्यें, प्रथमे व्यापकत्वं द्रव्यत्वव्याप्यजातिरहितत्वं तेन भगवानादौ न व्यभिचारः । न च द्वितीयहेतोः पूर्व्वादभेदः, अन विशेषप्रदस्य संख्या - परिमाणान्यपरत्वात् श्रात्मसमवेतान्यपरत्वादा, तच विशेषगुणपदस्य परिभाषिकतत्परम्यात् श्रतएव गौरवात्परित्यागेनान्यखोपादानुं । यदा विशेषपदं ,
Page #444
--------------------------------------------------------------------------
________________ +INSAHARAN : 1 - 1 प्रत्यक्षविशेषगुणत्वात, चनात्मप्रत्यक्षगुणत्वात् अव्या प्यत्तित्वात, रेश्वरनामश्च न तथा, तत्प्रयोककारणाभावात, पहिरिन्द्रियव्यवस्था हेतुगुणत्वात, भूतप्रत्यक्ष प्रत्यक्षान्वितं तथाच प्रत्यचविशेषगुण इति षष्ठीसमासात् प्रत्यक्षविशेषविषयगुणत्वादित्यर्थः फलितः, प्रत्यचस्य विशेषोमानसेतरलौकिकवरूप इति । न च तनये नौलादेरेकैकतया नित्यतया च घटादिरूपे व्यभिचार इति वाच्य्ण्। तस्यापि पक्षममत्वादिति(1) न काप्य्नुप्प्त्तिः। एक एव हेतुः परन्तु तन्मते रूपादेरेकैकतया नित्यतथा न तत्र व्यभिचारवारणाय ममवेतान्तं, प्रत्यक्षपदञ्चारमन्त्रये भगवज्ञानादौ व्यभिचारणायेत्यपि द्रष्टव्यं इति सुजवः । 'अनात्मप्रत्यवगुणत्वादिति प्रत्यक्षत्वे सत्यात्मान्यगुणत्वादिन्यथः, प्रात्मकवादी व्यभिचारवारणायात्मान्येति, 'प्रत्यक्षपदानन्तरं 'विशेषेतिपाठे प्रत्यविशेषोलौकिकप्रत्यक्ष इत्यर्थः, 'व्याप्यत्तित्वादिति समवायसम्बन्धमावच्छिन्नतिकवादित्यर्थः, संयोगात्यन्ताभावादी नित्यरूपादेरपि कालेऽवच्छिन्नत्तिकत्वात् मित्यरूपादौ व्यभिचारवारणाय म्म्वाय्स्म्ब्न्धेनेति। 'न नथा' नाशाप्यवृत्ति, तत्प्रयोजकेति अव्याप्यत्तितासाधकेत्यर्थः, 'कारणाभावात्' प्रमाणाभावात्, परेषां मन्दस्यान्याप्यत्तित्वे विवादात् । हेत्वन्तर माह, 'वहिरिति वहिरिन्द्रिययाह्यगुणवादित्यर्थः, 'भूतप्रत्यक्षगुणत्वादिति प्रत्यक्षले मति भुतगुणवादित्यर्थः, जात्मकत्व-परिमाणयोर्यभिचारवारणाय भूतेति, (9 तथाच पक्षे पक्षसमे व्यभिचारी न दोषायेति भावः । .. ... ..... ... ..
Page #445
--------------------------------------------------------------------------
________________ "मयो: बेतत्वं उपाधिः सर्व्वच वर्णात्मकशब्दपक्षीकरणे व्योमगुणेषनित्येषु ध्वनिषु साध्याव्यापकत्वात् स्पर्शवत्पदस्य पक्षमाषव्यावर्त्तकत्वेन पचेतरत्वाच्चेति । यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णसमुहरूपाणां पदानां, कुतस्तराच्च तत्समूहरूपस्य वाक्यस्य कुतस्तमाश्च तत्समूहस्य वेदस्येति । इति श्रीमद्गङ्गेओपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दाख्यतुरीयखण्डे शब्दानित्यतावाद सिद्धान्तः ॥ " वेतत्वमिति, माधनव्यापकता परिहाराय 'स्वर्णवदिति, 'सर्व्वचेति सर्व्वसाध्ये इत्यर्थः, 'वर्णात्मकेति तथाच ध्वनेः पञ्चवहिर्भूतत्वात्तत्र माध्यव्यापकत्वमिति भावः । ध्वनेरपि नित्यलमते वायवीयत्वमते च तच साध्याध्यापकत्वासम्भवादाह, 'स्पर्शवदिति, 'पत्रमात्रव्यावर्त्तकत्वेनेति ङररतो मध्ये पक्षमाचस्यैव व्यावर्त्तकत्वेनेत्यर्थः, यथाश्रुते परिमाणादेरपि व्यावर्त्तनादमङ्गतेः, 'पचेतरत्वादिति पचेतरत्वतुल्यत्वादित्यर्थः । मनु मास्तु वर्णो नित्यस्तथापि पदार्तिदास्तु नित्या एवेत्यत श्राह 'यदा चेति, 'तत्समूहरूपस्य ' पदसमूहरूपस्य, 'तत्समूहस्य' वाक्यसमूहस्य ॥ इति श्रीमथुरानाथ - तर्कवागीशविरचिते तत्त्वचिन्तामणिरसे शब्दाख्यतुरौयखण्डरहस्ये शब्दानित्यतावादविङ्कान्तरचं ॥
Page #446
--------------------------------------------------------------------------
________________ छन्दास्यतुरीषखहे उच्छमछमवादः । अथोच्छम्रप्रच्छन्नवादः । तथापि परतन्त्र पुरुष परम्पराधीनतया प्रवाहावि 69 अथोच्छवप्रच्छन्नवादरहस्यं । 4000 ननु तथात्यप्रयोजकं स्वतन्त्र पुरुषप्रणौ तत्वरूपपौरुषेयत्वानुमाने वेदस्य ध्वमाप्रतियोगित्वरूप नित्यत्वाभावेऽपि प्रवाहाविच्छेदरूपनित्यादेव प्रामायोपपत्त्या प्रामाण्यान्यथानुपपत्तिरूपानुकूलतर्कविरहादित्यभिप्रायेण गुरुः शङ्खते, 'तथापीति वेदस्य ध्वमाप्रतियोगिरूपमित्यत्वाभावेऽपीत्यर्थः, 'परतन्वेति खाययोचारणानपेचोचारणन्यापूर्वी भिन्नानुपूर्वीकतयेत्यर्थः स्वपदं भेदप्रतियोग्यानुपूर्वोपरं । वस्तुतस्तु स्वाश्रयेतिस्थाने स्वजातीयाश्रयेति वक्रव्यं तेन परनये वर्णानामनित्यत्वाभ्युपगमे वर्षानामिव तत्तत्ममवेतानुपूर्व्याअपि नाशात् वाक्यभेदेनानुपूर्वीभेदस्यावश्यकत्वेऽपि न चतिः इत्यच स्वमये प्रवाहाविच्छेदहेतुत्वं तेन न्यायनये तादृशानु पूर्वी भिचानुपूर्व्वप्रसिद्धावपि न चतिः । केचि 'परतलेत्यादेः स्वसजातीयो चारपानपेचो चारणकान्यतयेत्यर्थः पदं भेदप्रतियोगिवाकापरं ददच्च न्यायनये घटादावेव "
Page #447
--------------------------------------------------------------------------
________________ referreat cchedameva नित्यत्वं ब्रूमः इति चेत्, न, स्मृत्याचारानुमिसानां शाखानामुच्छेददर्शनात् । स्यादेतत्, विवादपद प्रसिद्धमित्याहु: / तदसत्, पृथुकस्यापूर्वी नुपूब्र्वीकवाक्यं श्रुवोच्चरिते तादृशानुपूबकवाक्ये प्रवाहाविच्छेदव्यभिचारित्वादिति ध्येयं । 'प्रवाहाविच्छेदमेवेति, खसजातीयानधिकरणकाल कान्यत्वं 'प्रवाहाविच्छेद:', स्वजातीयन्वञ्च स्ववृत्तितत्तदानुपूर्व्याश्रयत्वं स्वस्यानुपूर्वी सजातीयानुपूर्व्याश्रयत्वं वा तेन परनये वर्णानामनित्यलाभ्युपगमे वाक्यभेदानुपूर्व्यो भेदस्यावश्यकत्वेऽपि न चतिः, माजात्येच तत्तदानुपूब्वौष्ठतिवेलच प्रेम भेटकूटप्रवेशाञ्च न प्रवाहाविच्छेदानमुगम इति भाव: / 'शाखानामिति श्रष्टका मङ्गलादिकर्त्तव्यताबोधकानामित्यर्थः, 'उच्छेददर्शनात्' सजातीयानधिकरणे तप्तकालेदर्शनात् तथाच प्रवाहाविच्छेदोऽसिद्ध इति भावः । प्रत्यचसिद्धवेदजातीया श्रनित्या एवं स्मृत्याचारानुमितवेदास्तु यावत्कालमनघौता श्रश्रुतानुमितखभावा निया एव नावच्छिन्ना इति मत्यन्तरमाशङ्कते, 'स्वादेतदिति श्रत्र वेदत्वं अध्ययन विषयत्वव्याप्यं न वा. प्रत्यचविषयत्वव्याप्यं न वा श्रमित्यत्वव्याणं न बेत्यादिविप्रतिपत्तिविधिकोटियाधिकार्मा निषेधकोटिर्मङ्गल होला काद्याद्याचारामुमितवेदानां श्रष्टकादिबोधकसात्यनुमितवेदानाञ्च श्रतीन्द्रियत्व-नित्यस्वीकर्तृणां गुरूणं, 'विवादपदमित्यादि प्रत्यक्षवेदमूलक स्मृतावंशतः सिद्धसाधनवारणाय, 'विवादपदमिति उच्छन्नमूलतः विवादपदविषय इत्यर्थः इदानोमा नप्रत्यचविषयवेद समान विषयकेतरेति या
Page #448
--------------------------------------------------------------------------
________________ शब्दाख्यतुरौवखखे उच्च्न्न्प्र्च्छ्न्न्वादा। " मपूर्वकोधिका स्मृतिः स्मृत्यर्थानुभवानकवेदमूचा पविगीत-महाजनपरियहोतस्मृतित्वात् प्रत्यक्षवेद वत्, नातः प्रत्यक्षवेदमूलकेऽपि कदाचिदिवादसम्भवात् स दोषस्तदयस्थः, सोभादिमूलकस्पतिवारणाय 'भपूर्वकोधिकेति, 'अपूर्वबोधक वेदलक्षणीयमत्यन्तदल विवक्षितं, वेदसमानार्थकत्वं वा, श्रतो । न्यायनयेऽमिद्धिः तन्मते म्तेर्पूर्व्बोध्क्त्वाभावात्। अस्मन्मते श्राप बेद तन्मते नित्यानुमेयवेदे अंशतो साधवारणाय 'नौति, स्मतिदेतरवाक्यं । न च पक्षतावच्छेदकावच्छेदेन माध्यमि रहेमवेन अंशतः मिथसाधनस्यादोषत्वादिनादपदत्वविशेषणवैयर्थं तदवछेदेन माध्यमिद्वेरुद्देशत्वाभावे अंशतो बाधम्यादोषलादपूर्वबोधकबविशेषणवैयर्थभिति वाच्यं । पक्षतावच्छेदकावच्छेदेन माध्यमिदेरदेण्यत्वेऽपि अंशतः मिद्धमाधनं दोषायति प्राचीननथे 'vivaadpdvvishessnnopaadaanaat| वस्तुतस्तु 'विवादपदे त्यादि स्वरूपकयनमा । पक्षता तु अष्टका: कार्य्या इत्यादि vishissyaiv। 'स्मन्यर्थति, भिमविषय-- वेदन नार्थान्तरं युक्तं इति स्मृत्यर्यानुभवजनकेति वेद विशेषणं । न नैयायिकैरप्यष्टकादिबोधकस्मतिमूलभूतवेदाभ्युपगमात् सिमाधन. मिति वाच्यं । न हि वेदस्यानुभवविरोधः । न च कयमम्मादुच्छेदसिद्धिः स्मृत्युपपत्त्यनन्तरं वेदाधुच्छेदेऽपि नसाधनसम्भवात् इति वाच्य्। अस्मत्रये ग्रहम्य समवायेन सत्त्वादिति धेयं । 'पविगौतेति, स्मतित्वमा सोभादिमूमघटमानयेत्या दिवाक्यय यभिचारि तथापि वेदभित्रवाक्यत्वरूपस्पतिवादतः 'पविगीतेति, 'अविनी
Page #449
--------------------------------------------------------------------------
________________ (च afrat 'ऽहि' wafaari, प्रत्यचादिमूलकेतरत्वमिति यावत्, शब्दोपजीविप्रमाणमूलकभ्रान्तवाको व्यभिचारवारणाय 'महाजनपरिगृहीतेति, 'महाजन' प्रमात्मकप्रवर्त्तकज्ञानवत्त्वं, 'परिग्टहोतत्वं' तज्ज्ञायमानार्थकत्वं । न चैवं मङ्गमपचकानुमानवत् समाधेयं । प्रत्यक्षखण्डदिशामन्मते श्रायुर्वेदस्य तन्मते तु नित्यानुमेयवेदस्य सिद्धत्वेन च तच व्यभिचारवारणाय 'स्मृतिवादिति वेदभिन्नवाक्यत्वादित्यर्थः । मनु वेदमूलकत्वं वेदजन्यत्वं तथाच बाधः स्मृतिं प्रति वेदार्थज्ञानव हेतुत्वात् प्रत्यवेदमूलकातावपि तदभावेन दृष्टान्तासिद्धियेता, वेदेति, (1) 'जन्यत्वं' प्रयोज्यत्वं श्रन्यथा स्मृतितः श्रर्थं (1) 'तथापीति, न चैनं स्वतः प्रमाण पुरुषा विश्रामादन्धपरम्परापत्तिः, तेषामुपदेशेन वेदार्थदर्शितया स्वतः प्रामाण्यात् तथाच तदधीनमेव प्रामायमस्तु किमीश्वरेणेति भावः । केचित्तु प्रवाहाविच्छिन्नत्वरूपं यनित्यत्वं तेन afresheri र र प्रामाण्यमन्त्वित्यर्थः इत्याजः । 'उच्छेदेति, तथाच प्रवाहा विच्छेदोऽसिद्ध इति भावः । स्मृत्याचारानुमितचाखानां खत एव प्रच्छिन्नवेदात् तदर्थज्ञापकत्वेनानुमितात् सत्याद्युपपत्तिरित्याह, 'स्यादेत - दिति, तत्र वेदत्वं काध्ययनविषयत्वव्याप्यं न वेति विप्रतिपत्तिः । प्रत्यक्ष वेदमूलक मृतावंशतः सिद्धसाधनमित्यत बाथ, 'विवादेति, उच्छिन्नमूलविवा देवर्थ, प्रत्यक्ष वेदमूलान्येत्यच तात्पर्यम् । न्यायादिमूलक स्मृतावंती वाधादाच, 'अपूर्वोधिकेति, अपूर्वप्रमाणिकेत्यर्थः, वेदसमानार्थेत्यत्र तात्प अपूर्ध्वस्यैव वेदार्थत्वात् वेदस्यापि पक्षले प्रतो बाधादाच, 'स्मृतिरिति, वाजूप्यसिद्ध्यर्थं 'जनकेत्यन्तं, अन्यथा तस्यानुभावकत्वानुपपत्तेः । यन्तु उच्छिन्नबेदमूलत्वेनार्थान्तरादाह, 'अनकेत्यन्तं, उच्छिन्नस्यासत्वान्न जनकत्वं इति, तन, वेदमूलत्वमदेनेव सनिराकरा, उच्छिवेदस्थापि पर्व्वत्यर्थानुभव
Page #450
--------------------------------------------------------------------------
________________ . दायतुरीयख उपभप्रश्चनवादः । मुक्षकस्मृतिवत्, वेदमूलकत्वञ्च वेदजन्यानुभवमन्यत्वं जामहारा ज्ञायमानस्यैव वेदस्य स्मृतिहेतुतयानुमानं, प्रतीत्य स्मृतौ व्यभिचारापत्तेः, तथाच वेदमूलत्वं वेदप्रयोज्यत्वं रति भाव्ः। अस्तु वा जनकत्वमेव मूलत्वमित्यत शाह, 'जामेति वस्वानुभवेत्यर्थः, कालो वा वाथ्ः। मनु जामव्यवहितस्य कारणत्वं जनकत्वाच्च । 'अविगौसेति, लोभमूलकमा तेर्विगीतत्यानगयमूमकरमरोर्महाअनापरिरहौतत्वाद्देदस्यास्मृतित्वान् वितयमुपानं । महाजनस्वादृयार्थिपुरुष इन्यवधेयमित्याः । तञ्चिन्यं, एवं हि महाजनपदेनैव लोभमूलक स्पतिवारणे ऽअविगौतपदवैयर्थ्यापत्तः, न हि लोभमूलक स्टतिर पि अदूशार्थि पुरुषपरिग्रहौता, किन्तु लोभार्थिपरिमाहीतेव, ममादिना तथा परिग्रहे न्यायमूलकस्मृतावधि तथा मम्भये व्यभिचारतादवम्यापोः । अन्ये तु स्मृतित्वं पाब्द-तदुपजीविप्रमाणातिरिक्तप्रमाणान्यप्रमितिविषयाथैकभिन्नत्वे सति शब्दजन्यवाक्यार्थज्ञानजन्यवाक्यत्यं, तेग लौकिकवाक्ये न्या. यादिमूलकस्मती वेदे च न व्यभिचारः, एवञ्च चैत्यं वन्द त्यादिवोडागममूलस्मृतौ व्यभिचारादाह, महाजनेति, श्येने गाभिचरन् यजेते त्यादि360 मूलकस्तो व्यभिचारः साध्ये vedpds। vidhiparatvena तत्रभाध्यासत्त्वादिस्यतघाइ, 'यविगीतेति, विधित्वञ्च निषिद्धमानका दृष्टापतिपादकवेदत्वमतो म कलशं भक्षयेदित्यादिवेदान्तकम्तो भ व्यभिचार इति वदन्ति । कचित्त अलौकिकाविगौतस्मृतित्वादिति हेत्वर्थः, न्याय प्रत्यक्षम ले तु लौकियधी, यूपहस्तिस्मतिर्विगीतेति, स्मृतित्वञ्च ऋषिप्रणीत शब्दत्वं, तेन वेदस्यासतित्व, माणिनि-मन्वादिकन्तु स्मतिरेवत्याहुः । ननु वेदमूलत्वं वेदपरम्पराकारणतयामि निर्बहतीति उछिन्वेदमूलत्वनाकारमत बाह, 'वे देतीवि थावान्त्र्ण्।
Page #451
--------------------------------------------------------------------------
________________ .. नाचिन्तामणी..... कुविन्दस्येव भामादिश्चवहितस्य पटे, न तु कारणकाररणता, वेदे सत्येव तत्प्रतिसन्धाने स्मृतिप्रणयनात, वेदार्थस्मृतिता च प्रसिद्धिसिद्धा, स्मृत्यर्थश्च स्मृतित रव उप्स्थित्ः। न च स्मृत्यर्थबोधकवेदानुमाने स्मृत्यर्थ न क्वापि दृष्टमित्यत पार, 'कुविन्दस्येवेनि, 'आदिना चिकौर्षापरिग्रहः । पूर्वमतं व्यवच्छिनत्ति, 'न तु कारण-कारणतेति, वेदमूलवमिति शेषः । नन्वेवं स्मृतितोऽर्थ प्रतीत्य विरचितेदानौन्लनस्मृतौ यभिचार इत्यत आह, 'वेदे मत्येवेति, 'एवकारः 'तत्प्रतिसन्धाने' इत्यनन्तरं योज्यः, वेदसत्त्वे तत्प्रतिमन्धान एव स्मृतिप्रणयनादित्यर्थः, तयाच तादृशमतेरेवामिद्धत्वेन न व्यभिचार इति भावः । इदमापाततः वेदजन्यवाक्यार्यानुभवं विनापि स्मतितोऽथ प्रतीत्य स्मतिप्रणयमस्यानुभविकत्वात् । अप्रयोजकत्वनिरासायाह, 'वेदार्थति वेदसमानार्थस्न तिता महाजनप्रमिद्धिमिवेत्यर्थः, तथाच यदीयं वेदजन्यानुभवजन्या न स्यात् तदा महाजनानां वेदममानार्थकप्रसिद्धिमिद्धा न स्यात् इत्येवानुकूलतर्क इति भावः । __ केचित्तु दृष्टान्ते साध्यवैकल्यपरिहाराया ह, 'वेदार्थति वेदमूलमतिता चेत्यर्थः, दृष्टान्ते इति शेष इत्याहुः । नमु स्मृत्यर्थस्य प्रागज्ञानात् तदर्थानुभावकत्वेन वेदस्थानुमानाभावात् कथं तेन रूपेणानुमितबेदात् सर्वत्र वाक्याथधौरियनपाह, 'smtyrthshceti| 'सत्यर्थबोधकेति सत्यर्थयोधकत्वेन वेदानु
Page #452
--------------------------------------------------------------------------
________________ शब्दायतुरीयखण्डे उच्छन्नपच्छन्नवादः । रूपवेदार्थस्य विषयत्वात् वेदोऽनुवादकः ज्ञानान्तरोपनौतस्य विशेषणत्वेन विशिष्टबुद्धिसम्भवात्, पाककृतौ मानसप्रत्यक्षायां पाकस्य संज्ञासंत्रिज्ञाने संज्ञाया---------...-- - --- --- ---------... ---- . .............. .. मान इत्यर्थः, 'अनुवादकदति, सर्वबानेन प्रकारेणानुमितवेदार्थप्रत्यय इत्यये वक्ष्यमाणत्वादिति भावः । 'जानान्तरेति विधिय्याग्रहीतासंमर्गकस्य खाव्यवहितपूर्ववर्तिज्ञानान्तरोपनौतस्यैव विशेषणवनेत्यर्थः, अनुमितेः स्मृत्यर्थाविषयकत्वेऽपोति शेषः, 'विशिष्टबुद्धिसम्भवात्' तद्विशिष्टवुद्धिसम्भवात्, तद्वद्विगेव्यकयुरेव तडिशिष्टबुद्धित्वात्, अत एव विशेषणानानानन्तरं तदरहौताममर्गकविशेष्यजानं विशेषणा विषयकमपि विशिष्टबुद्धिः तयाचानुमिते: स्प्त्यर्थविषयकवाभावाबानुवादकत्वमिति भाव्ः। न च तथापि तदेव ज्ञानान्तरभादायानुवादकत्वमिति वाच्यं । न हि यदा कदाचित प्रतीतप्रत्यायकतामात्रेणानुवादकत्वं, तथा मति मस्यैवानुवाद तापत्तः, अपि तु ममानकालौनानुभवान्तर विषयविषयक तोनिजनकलं तत्, ज्ञानान्तरं वेदजन्यानुभवममयति नाममय एव तन्नाभात्, "विशिष्टबुद्धिविषयत्वासम्भनादिति काचित्कः पाठन पामादिकः । तदविषयत्वेऽपि तदिशिष्टधुद्धिलमियत्र तन्मत नेव दृष्टानमार, 'पाककृताविति, षष्ठ्यर्थे मप्तमी, 'मानमप्रत्यक्षायां' मानमसाक्षात्कारे, 'पाकस्येति, अग्रिम वशब्दोऽत्र मजाया इत्यत्र । सम्बध्यते, पाककृतेर्मानमात्यचे यथा पाकस्य विशिष्टबुद्धित्व भिव्यर्थः, तथापि हिपाको न विषयः बहिर्विषयकस्यौकिकात्यवानने ममसो
Page #453
--------------------------------------------------------------------------
________________ dentat जानायथार्थत्वे तदनुष्यवसाये भ्रमविषयस्येव, अन्यथा भ्रान्त-भ्रान्तिरापत्तिः न तु शब्दार्थोऽनुमानस्व विषयः तस्यासिडत्वेनाजनकतया स्मृत्यव्यापकत्वात् । श्रमामर्थ्यात् अलौकिकप्रत्यासन्तेर्गुरुभिरमङ्गीकारादिति भावः । न च पाककृतेर्मानसप्रत्यक्षं कथं पाकविशिष्टबुद्धिः तद्विशेषणकबुद्धेरेव affrebuddhitvAt पाककृतेर्मानसप्रत्यचे पाको न विशेषणं स्वान्यव - हित पूर्ववर्त्तिज्ञानविषयस्यैव तम्मतें विशेषणत्वात् पाकज्ञानस्य च पाककृतिकाले एव नाशादिति वाच्यं । कृत्यनन्तरं स्मृतिरूपपाकज्ञानसत्त्वात् कथमन्यथा नैयायिकमयेऽपि तच पाकभानं ज्ञानलचणप्रत्यासत्तेरभावात् । 'मझेति नामविशिष्टना मिप्रत्यचे यथा नामविशिष्टबुद्धित्वमित्यर्थः तचापि हि सब्ज्ञा न नामिप्रत्यचविषयः सज्दायाः शब्दरूपत्वेन चक्षुरादेर योग्यत्वात् श्रलौकिकप्रत्या सप्तेर्गुरुभिरङ्गीकारादिति भावः । 'ज्ञानाययार्थत्व इति ज्ञानायथार्थलमते, 'तदनुव्यवसाये' भ्रमानुव्यवसाये, 'भ्रमविषयस्येवेति भ्रमविषयस्य रजतत्वादेर्यथा विशिष्टबुद्धिलमित्यर्थः, ज्ञानायथार्थत्वे इत्याद 'अन्यथेति, 'अन्यथा' भ्रमानुव्यवसायेऽपि भ्रमविषयस्य रजतत्वादेरिदम विशेषणतया भाने, 'सङ्करः' अभेदः भ्रमनेनेत्यर्थः, satyafara मितिविषयत्वे बाधकमाह, 'न लिति, 'तस्य' वेदार्थस्य, 'श्रमिद्धेनेति सात्युत्पत्तिपूर्वममत्वेन मामाभावेन चेत्यर्थः, 'अजनकतथा' त्यजनकतया, 'सत्य व्यापकत्वात्' सत्यमनुमेयत्वात् कार्येण कारणानुमाने विधेयकोटौ कारणस्यैव विषयत्वमिति तसिद्धान्
Page #454
--------------------------------------------------------------------------
________________ शब्दास्यतुरीपखगहे उपचमच्छववादः । / सचदी नित्यमनुमेय एवानुमितादेवार्थमवधार्य मातिप्रणयनसम्भवात् । मन्वासंसारमपठितस्य न. .......... ... -------------- अतएव गुरुनये कार्येण कारणानुमाने व्यापकतावच्छेदकमपि न भामते किन्तु व्यापकमात्रं तेन विनापि उक्रकमेण विभिटबुक गम्भवादिति भाव्ः। नयास्त कार्यका कारणानुमान विधेयकौटौ विधेयांशे मावादविशेषणत्वेनाकारणभूतस्य न भानमित्येव नसिद्धान्तः, अतएव यापकतावच्छेदकस्य वशित्वादेरकारमावेऽपि न भानानुपपत्तिरिति मन्तावताष्टकाबोधकातिमूलभूतवेदसिद्भावपि तस्य कथनछेदाभावभिद्धिः कथं का तस्यानुच्छन्नले इदानौं न प्रत्यक्षमित्यतभार, 'म च वेद इति, माघचारिति शेषः, 'नित्यमनुमेय एवेति नित्यमेवानुमेय एवेति योजना. नित्यमेवेत्यस्थ भर्वकालमेवेन्यर्थः, को कुटिला नदीत्यादिवञ्च व्याप्यकर्मणि दिनीया, 'अनुभवएवेत्येवकारेण ऐन्द्रियकत्वव्यवच्छेदः, नथार लाघवतमतकारादुकानुमामादेव तदुच्छेदाभावमिद्धिरतीन्द्रियत्वोपगमेन न प्रत्यकमिति भाव्ः। ननु तस्यातीन्द्रियले कयं ततोऽर्थं प्रतीत्य स्मतिमपयनमित्यत पार, 'अनुमितादिति, मतिधाराया प्रमादित्वन भवादिसतेः पूर्वमपि सत्यन्तरस्त्र मन्वेन पक्षमभवादिति भावः । चप पेदो न पञ्चाशवर्णान्तर्गतः प्रत्येक सेषामनित्यन्यसाधनेन मित्वमवाधारनिरिणस्थाभावादिति वाय्ण्। तावदानात एवं 60
Page #455
--------------------------------------------------------------------------
________________ W देत्वं उत्पत्तितोऽभिव्यक्तितो मौनिखोकवदभिमायतो वानुपूर्वी होमवर्णमाषस्य निरर्थकत्वात् । ज्ञानजनकसमभिव्याहारस्यानेकत्वे विशेषाननुमानाचेति चेत् । म स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य वेदस्य स्मृत्यर्थानुमा नित्योऽतन्द्रियः कदापि केनाप्यनुवार्य्यमाणो यः कश्चिदर्ण एव स भ्युपगमात् श्रथमाणवरेव वा नित्यत्वस्य शक्यसाधनत्वात् । वस्तुतस्तु तावद्वर्णातिरिक्र एव सः । न च तदतिरिकवर्णाभाव-इति वाच्यं । एतदनुमानादेव तस्य सिद्धिरिति तम्मत निष्कर्षः । 'उत्पत्तित इति उत्पत्तिघटितानुपूर्व्योहोन स्येत्यर्थः स्यात् एकवर्षोत्मत्यनन्तरमपरवर्णोत्पतिः, इदञ्च व्याचनये, 'अभिव्यक्ति इति अभिव्यक्तिघटितेत्यर्थः, स्याच्च एकवर्णज्ञानानन्तरमपरवर्णज्ञानं, हृदय थे, 'अभिप्रायत इति अभिप्रायघटितेत्यर्थः, स्याच एकपदोपचितेरनन्तरमपरपदोदस्थिती तात्पयें, इदञ्च उभयमते, 'निरर्थकवात् श्रन्ययबोधाजनकत्वात् । ननु श्रानुपूब्वविशेषविशिष्ट एवातुमेय इत्थत भार, 'ज्ञानजनकेमि, 'अनेकत्व इति भ्रष्टकाः कार्य्याः, कार्य्या अटका इत्याद्यनेकविधत्वसम्भवेन विशेषरूपेणानुमानासनाधादित्यर्थः, विशेषरूपेण व्याप्तिज्ञानाभावादिति भावः । 'सात्यर्थेति, अ सत्यर्थत्वरूपेण सात्यर्थज्ञापकलज्ञानं न कारणं किन्तु विशिव सतदर्द्धज्ञापकलज्ञानं तत्तदर्थशाब्दबुः हेतुः श्रन्ययबोधप्रकारच प्रत्येकतन्तदर्द्धज्ञापकत्वप्रकारकतज्ज्ञानात् प्रत्येकतत्तदथेपखितिः त सुमार इति वर्त्तमानत्वयोरेव एकपदोपखाप्यानामपि परसरम
Page #456
--------------------------------------------------------------------------
________________ मुहामुखी भ्न्न्हुल्लाः। बकत्वात् । न हि शाब्दबोधे नियतपदानुपूवौं हेतु व्यभिचारात् । पदस्य वर्णविशेषानुपूर्तीनियमेऽपि सत्तवर्णानुपूवौं कपदविशेषत्वेन न हेतुत्वं हस्त करादिपदानां प्रत्येक व्य्भिचारात्। किन्वव्यभिचारितदर्यजापकत्वेन ज्ञातस्य लाघवादावश्यकत्वाच, तदर्थनापकत्वज्ञानार्थमेव kvcidrnnkrmsvrvishessaannaamupyogH| अतएव वर्णलोपादौ कुशमानयेति सकारसन्देहे .... ........ .. ... . ... बोधः । यद्वा मध्ये तत्तदोपस्थिति विना तत्तदर्थान्षयानुभवः विशेषणज्ञानम्य तन्मतेऽहतुत्वादिति ध्येयं । ननु तथापि प्रामुपूर्यपि हेतुः तहतिरेके कथं शाब्दधौ रित्यताह, 'पदस्यति. 'तसवर्णति घोन्तरटवादिनेत्यर्थः, 'हस्तलि पर्यायान्तरेणा शाब्दबोधे तस्या बपि व्यभिचारादित्यर्थः, 'किन्वव्यभिचारोति, 'श्यभिचारि' अनुगतं, सर्वमाधारणमिति यावा. लाघवादिति व्यभिचारखण्डनाथ विशेधरूपेणानुपूर्व्यादिगा अनेककार्य-कारणभावकन्यगे गौरवादित्यर्थः, 'आवश्यकत्वादिति, स्यादि-त्यादिवर्गालोपस्थले स्तुसवर्णविशेषानियथाक्तदर्थज्ञापकत्वज्ञानस्यैव हेतुत्वनानुमरणीयलादिति भावः । ननु यद्यानुपूअउं म प्रयो जिका तदा यथा नदी गब्दश्रवणे नद्या अम्पयबोधः तथा दोमेनिश्रवणेऽपि तदन्वयवोधापतिरित्यत श्राद, 'तदर्थति, प्रकते च तदिनापि तदर्थज्ञापकत्वग्रह इति म तदपेवेति भास्स्ः। 'सरविशेवाणमिति अवर्णादौत्यादिः, 'अतएवति यत एक सहभापकत्वज्ञानमा प्रयोजकमतएवेत्यर्थः, 'वर्णलोपादाविति
Page #457
--------------------------------------------------------------------------
________________ ferungerraNe वा इत- करसन्देहेऽपि वाक्यार्थोध* मतु क्रमिकपदवत्वं वाक्यत्वं । न चाच पदक्रमः, चतु चार्य्यमाणतयोच्चारणाधीनस्य युगपदनुमीयमानतया बुद्ध्यधीनस्य वा तस्याभावादिति चेत्, न हि क्रमिकपदवत्वं वाक्यत्वं, गौरव इत्यादावभावात् किन्तु विशिष्टार्थपरशब्दत्वं तचात्राप्यस्त्येव । श्रथानुच्चार्य्यमाणस्य म वाक्यत्वं न वा अर्थानुभावकत्वमिति चेत्, न, स्यादित्यादावित्यर्थः, लुप्तवर्णविशेषा निश्चये इति शेषः, 'श्रादिपदावर्णविकारसङ्ग्रहः, 'वाक्यार्थबोध इति, तदर्थज्ञापकत्वम्य निश्चयादिति भावः । न च संप्रयसाधारणमानुपूर्वी ज्ञानमाचं हेतुरस्खिति वाच्यं । सम्बन्धितावच्छेदकविधया हि पदार्थमुपस्थापयन्तौ न्वयबोधायोपयुच्यते । न च सम्बन्धितावच्छेदकसंशये सम्बन्धिनिश्वय इति । 'कमिकपदवत्वमिति क्रमवत्पदघटितत्वमित्यर्थः, 'उच्चारणाधीनस्येति एकपदोञ्चारणविषयत्वरूपच्योचारणघटितस्येत्यर्थः, 'बुद्धधीनस्येति एकपदज्ञानोत्तरज्ञानविषयत्वरूपस्य बुद्धिगतस्येत्यर्थः, 'तय' पदक्रमस्थ, 'प्रभावात्' वाक्यलाभावात् तथाचाव्याप्तिरिति भावः । 'विशिष्टार्थ पर शब्दत्वमिति विशिष्टप्रतिपत्त्यनुकूल शक्तिमत्त्वमित्यर्थः, यथाश्रुते विशिष्टप्रतिपत्तौ यो चरितत्वरूपस्यापि तच नित्यानुमेसम्भवादिति ध्येयं । पूर्वापरभाषेनोच्चार्य्यमा पपवस्वा वाक् विभिप्रायेष महते, 'अति. 'अनुदार्य्यमा पूर्वापरभा "
Page #458
--------------------------------------------------------------------------
________________ बायतुरोपहले मानवादः । लिष्यमितानामपि वाक्यत्वात् अर्थवोधकत्वाच, जि. पितुल्या स्मृतिः । किञ्च वाक्यमुच्चार्यते न चारखादाक्यत्वं, अन्यथा वाक्यमुच्चारयेत्यवानन्षयापत्तिः, अनुचारितमौमिश्लोकश्च वाक न स्यादञ्चारणदशायाच वाक्यत्वे वाक्यस्यासत्त्वमेव स्यात् एकदा तावत्प भानुच्चार्यमाणपदसमूहस्य, 'लिप्यनुमितानामपौति, कदाचिदपि केनाप्यनुचारितानां वाक्यानामिति shessH। 'उच्चार्यमापोत्यच वर्कमानत्वस्य भान्प्र्त्य्यार्थ्त्वात्। पूर्वापरभावेन स्वजनकवर्तमानोचारणविषयपदममूहत्वं वाक्यत्वव्यापकमभिमतं उचारणं कृतिरित्यभिप्रायेण दूषणान्तरगाह, "किञ्चेति, 'वाक्यमाचार्य्यते' वाक्यलविमिटमुच्चारणकर्मा, 'न तु' न व, 'उचारणादिति, पूर्वमिति शेषः, पूर्वापरभावेन वजनकवर्तमानोच्चारणविषयपदसमूहत्व न वाक्यत्वव्यापकतया व्यापकाभायेन व्यायाभावात् तथाच विशिष्टस्य उच्चारपाकमंत्वानुपपत्तिः तेन रूपेण प्रागसत्ता क्रियानिमित्तस्वरूपकारकत्वामभवात्, अम्मन्मने भंगार स्यानन्ततया वाक्यस्यविशिष्टं पथाकथञ्चिदाक्यं पूर्वमस्येवेति भावः । ननु विशिष्टस्य नोचारणा--- कर्मत्वमित्यत पाह, 'अन्यथेति वाक्यत्व विशिष्टस्योञ्चारणाको इत्यर्थः, 'अनन्वयापत्तिः' द्वितीयाकर्मत्वे वाक्यत्व vishissttaanyaaptiH| ननु घटं जानातीत्यादाविवाभापि दितीयार्थो म कर्यवं अन्यथा तदाक्यमुच्चारयेदित्यपाश्चयानुपपत्तिस्तत्रापि दुर्वारेत्यरोएक "अनुचारितेति, कदाचिदपि केनापउत्वादिः, 'वायच
Page #459
--------------------------------------------------------------------------
________________ भावचिन्तामको दाना उच्चारणाभावात् । न च कृत-क्रियमाण-करिष्यमाणोचारणस्य वाक्यत्वं, समुदाये प्रत्येकस्याभावात् । तस्मादर्थविशेषज्ञापकत्वेनैव ज्ञातादर्थविशेषधीः । श्रत श्वास्ति वहिलिङ्गमिनिशब्दात् प्रतोते धूमे bar3e वाक्यवस्य । न च कति कत-क्रियमाण-करिष्यमाणोच्चारणविषयपदणमास्येत्यर्थः, 'समुदाय इति कुत्रापि पदे उच्चारणविषयत्वं नास्तीत्यर्थः, सामान्यत उच्चारणविषयत्वव्याप्तिपाइकमानाभाव इति भावः । मनु विशेषरूपेणाजातं ज्ञायमानकरणं फलं न तु जनयतौत्यत आह, 'श्रत एवेति यत एव विशेषरूपेण ज्ञातमपि शायमानकरणं फलं जनयति अतएवेत्यर्थः,(9) "लिङ्ग' च्याप्यं, 'अनुमान (1) मनु वेदार्थप्रमापकत्वं स्मृतित्वञ्च स्मृतेर्वेदानुमानात् प्रागनुपस्थितानुगतस्मतिपदप्रवृत्तिनिमित्तापरिचयाच्च दुज्ञेयमत आह, 'वेदार्थेति वेदाचंता स्मृतिता चेत्यर्थः, तथाच या वेदार्थरूपादृष्टार्थप्रमापकत्वेन सतित्वेन च प्रसिद्धा सादृश्येव वेदमूलकत्वविवादविषयः पक्षः । न च विवादविषयतावच्छेदकापरिचयः, उभयसिद्धान्यतरकोटिकान्यत्वस्यैव तत्त्वादिति भावः । साध्याप्रसिद्धि परिहरति, 'स्मृत्यर्थ इति, "ज्ञानान्सरेति । न च तादृशशामगोचरत येव वेदार्थस्य वेदोऽनुवादक इति वाच्यं नहि यथाकथवि. दुपस्थितार्थबोधकतामात्रेणानुवादकता । मा भूदेकदा वेदार्थावगमे एनसेनेव तदर्थबोधनात् तद्देदस्यानुवादकता सबिनापि तेन कदाचिदर्धबोधात पपि त्ववण्यापेक्षणीयनिरपेक्षप्रमाणबोधितार्थप्रमाणकतया, सं. प्राय-तउदोषादिकोधितार्थप्रमापकत्वाद् प्रत्यक्षवेदानां । न च साति
Page #460
--------------------------------------------------------------------------
________________ राखण्डे प्रसवाद । रनुमानं न तु तदर्थज्ञापकत्वेन ज्ञातात् पदादज्ञानआप स्यात् न तु संसर्गधौः घटः कर्मत्वमानयनं भावना तदोधकमिति ज्ञानेऽपि घटमानयेतिवाक्या , मिति, भवन्मते इत्यादिः, अन्यथा तन्मते व्याप्यतावच्छेदकज्ञानयामिति तचानुमितेर सिद्धेरखाद्मकतापतेः । 'ज्ञानमात्रं सारणमाचं, 'तदुबोधकं' घट-कलानयन - भावनादीनां योधकं' तदर्थबोधकथापि ज्ञानप्रदर्शनाय इदं 'घटमानयेतौति व्यतिरेकदृष्टान्तः, तमाद्यथान्वयबोधस्तथान्वयबोधाभावादित्यर्थः, 'अन्वयप्रकारेति श्रन्वयप्रतियोगीत्यर्थः, 'पदविशेषस्य' घटादिपदस्य, 'तदुत्यापितेति तत्पदघटितेत्यर्थः, 'ज्ञापकत्वमात्रेण' तदर्थज्ञापकत्व निरपेक्षप्रमाणं अवश्यापेक्षणीया वा, स्मृत्यर्थगोचराचारादप्यनुमानसम्भवेन, दुर्गर्देस्यापि तदर्थबोधकत्वादिति भावः ! 'सस्येति, का कारारमाने यकारणस्य न तदिषयत्वमिति पर सिद्धान्त इति प्रागेव कथनादिति भावः । ' उत्पत्तित इति न्यायमते, 'अभिव्यक्तित इति गुणमते, 'अभिप्रायत इति उभयमते । 'व्यभिचारादिति, घटमानयानय घटमिवाक्याभ्यामन्ययधोदर्शनादिति भावः । 'श्रव्यभिचारीति anugate - reer । manu यद्यानुपूर्वीन प्रयोजिका तदा नटी दोनेत्यादावविशेषापतिरियत माह, 'तदर्थेति । उच्चारण गर्भं वाक्यत्वं मा भूदुच्चार यव्थाप्यन्तु स्थाविद्याशङ्गते, 'अथेति । ननु लिप्यनुमितमपि कदाचिदुवास एवेद्ययचे "किश्चेति, उच्चार्यमाणत्वं वर्त्तमानोचारयविषयत्वमिति न तदर्थातविन दूषयमिदं न केवलं शब्दे रौतिरियमपि तु ज्ञायमानकरणमाचस्व पत्वज्ञान सामग्रीत्याह, 'बतरावंति, इति व्याख्यामरम् ।
Page #461
--------------------------------------------------------------------------
________________ दिवान्चयबोधाभावात् । एवच्चान्वयप्रकार कर्मत्वाद्युपस्वापकविभक्त्या दिमत्यदविशेषस्य तदुत्यापिताकाङ्क्षादेव ज्ञानं वाक्यार्थधहेतुरतो न तैर्विना ज्ञापकत्वमात्रेण ज्ञातादर्थधीः, हस्त - करादिसन्देहे कुशमानयेत्यादौ विभक्त्यादिज्ञानादेव वाक्यार्थानुभव इति, मैवं, न हि तत्तदित्यादिमत्पदविशेषन्वेन वाक्यार्थधीहेतुत्वं अननुगमात्, किन्तु घटः कर्म्मत्वमित्याद्यन्वयविरोधिपदाजन्य पदार्थोपस्थितिस्तथा सा चेहाप्यस्ति । वस्तुतस्तु नानापदात् पदार्थोपस्थित्यनन्तरं वाक्यार्थ मात्रेण, हस्त-करादिसन्देहस्य वर्णानुपूर्व्वा व्यभिचारेऽपि विभक्त्यादिज्ञानस्य न व्यभिचार इत्यत श्राह 'हस्तेति, 'तत्तदिकीति श्रमादिविभोः, 'पदविशेषत्वेनेति घटादिपदतेनेत्यर्थ:, 'श्रमनुगमादिति, कलममानय घटावानय इत्यादितोऽयमयबोधादिति भावः । 'घटः कर्मत्वमित्यादौति, 'श्रन्वयविरोधीति पदविशेषणं ! नमु अम्वयविरोधित्वं श्रन्वयानुकूल त्रिभक्त्या दिशून्यत्वं वाच्यं तथाच विभत्यादिरहित नित्यानुमेयवेदात् कथमन्वयबोध दूत्यस्वरमादार, 'वस्तुस्थिति, 'तथैवेति तत्तदित्यादिमत्तत्तत्पद विशेषज्ञानत्वेनेवेत्यर्थः, 'सामग्री' तत्तत्पदविशेषज्ञानस्य हेतुत्वं न शाब्दबोधमाये व्यभिचारात् श्रननुगमाच्च किन्तु तत्तदम्बयानुभवविशेषे एवञ्च महताले तदर्थज्ञापकत्वज्ञानमेव कारणं न तु तत्र विशेषज्ञान "
Page #462
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीथरव रोडे उह म्च्छ्म्वाद्ः। . " बोधे सथैव सामग्री अनुमितवेदादाक्यानुभव विवक्षणैव सा स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य स्मृत्यर्थानभावकत्वात् धर्मिग्राहकप्रमाणेन तस्य तथैव सिद्धत्वात् । तवेश्वरस्येवाशरीरस्य क्र्तृत्वे। श्रतएव वर्णपद विभत्यादि विशेषघटितत्वेनाज्ञातस्याखण्डस्य सखण्डस्य वा वाक्यार्थानुभावकत्वात् पदार्थस्थानीयस्तस्य ----------... ........ ... ... ... मिति भावः । 'तथेव' स्मृत्ययानुभावकत्वनैन, 'कटल इनि, धर्मिग्राहकमानेन मिस्त्वमिति शेषः, यथा अन्यत्र ऋप्तकारणारौरविरहिणोऽपि ईश्वरम्य कर्टत्वं धर्मिग्राहकमानसिद्धं तथान्यच क्लतमामग्रौविरहिणोऽपि नित्यानमेयवेदस्यानभावकलं धर्मियाहकमानसिद्धमित्यर्थः, अन्यथा चादिकार्यविशेषे विशिष्ट म्यैव कर्तृत्वं दृष्टमित्यङ्करेऽपि कटवं स्यात् कथमोधरा, 'श्रतएव' नशैव धर्मियासकमानमिद्धत्वा देव, 'पदार्थम्या नीयमास्य वाकयार्थः' इत्यनो नैकोग्रन्थः, 'अग्लण्ड म्य' वणानाराघटितमरारम्य, 'सखगडस्य तद्घटितभरौरस्य, 'वाशब्द इवार्य, अनेनैव वरात्मयान्य नस्य मिद्धेरिति ध्येय्ण्। 'पदार्थस्थानीयः' पदाथापयितीय:, 'तस्य वाक्यार्थः सञ्जयवाक्यार्थः, यथा पदापिस्थितौ न पदानरापेक्षा तथा तन्नन्ये शाब्दबोधेऽपौत्यर्थः । - केचित्तु यस्मिन् क्षणे पदार्थस्मरणं तालानेव क्षणे तम्मन्ये भादवीधे न पदार्थस्मरणरूपच्यापारान्तरापेक्षेति भाव इत्याजः । ननु तथाखण्डत्वे वर्णममूहलरूपं पदत्वं पदममूहत्वरूपं वाक्यलच 61
Page #463
--------------------------------------------------------------------------
________________ पुर वाक्यार्थस्तच वर्णसमूहः पदं पदसमूहोवाक्यमित्यचापि ततो ग्रहः प्रमाणशब्दत्वमात्रेण तस्य सि अन्यथा कॢप्तहेतुं विना सेओऽनुभावक इत्यादी tadasi'hAvAzrayAsiddhiH सिद्धौ वा बाधः तेन विनैव सर्व्वानुपपत्तिं परिभूय तदनुभावकत्वस्य धर्म्मिग्राहकमानसिद्धत्वात् । श्रतएव क्वचित् स्तुति-निन्दाभ्यां कल्पित कथं स्यादित्यत श्राह तचेति नित्यानुमेयवेद इत्यर्थः, 'वर्णसमूहः पदमिति वर्णसमूहत्वरूपं पदलमित्यर्थः, 'पदसमूहो वाक्यमिति पद्ममूहत्वरूपञ्च वाक्यवमित्यर्थः, श्रस्तौति शेष:, 'प्रमाणशब्दलमाचेति, 'माचपदात् पदल वाक्यवयोर्व्यवच्छेदः, 'सिद्धेः' धर्मिग्राहकमानसिद्धेः, 'श्रन्यथा' शाब्दबोधमात्रे एव तत्तदिभक्त्या दिनमभियातततत्पदविशेषस्य हेतुत्वे, 'म' नित्यानुमेयोवेदः । विशदयति, 'तेनेति कृप्तहेतुमेत्यर्थः, कप्तहेतोरपेति तचानुभावकत्वस्यैवासम्भवादिशिष्टमभिव्याहार विशेष स्यानुमातुमशक्यत्वादिति भावः । त्वयेदमवश्यं स्तुति - निन्दास्यले मन्तव्यमित्याह श्रतएवेति यतएव शाब्दबोधमाये न तत्तद्विभक्त्यादिममभिव्याहृततत्तत्पदविशेषस्य हेतुत्वं श्रतएव 'कचित् तदर्थज्ञापकत्वज्ञानमाचादप्यन्वयबोधैत्यर्थः, 'स्तुतौति "तरति मृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन पंजेत" इति वाक्येत्यर्थः, 'निन्देति "यो ब्राह्मणानवगुरेतं शतेम यातयेदिति वाक्यार्थः श्रच विधिवाकः स्वाश्रवणादिति भावः । "
Page #464
--------------------------------------------------------------------------
________________ .. शकायतुरीयखगरे उच्छवप्रच्छन्नवादः । . विधि-निषेधकवेदार्थमधिगत्य प्र्ति-निर्त्तौ। अन्यथा विधि-निषेधकानां नानाप्रकारकत्वेन विभक्त्यादिविशेषवत्पदस्यानुमातुमशक्यत्वात् न ततोऽर्थधौः स्यात्। तथापि वक्तज्ञानानुमानानन्तर मिवानुमितानुमा- . नादेव वाक्यार्थसिकिकवाक्यवद वेदस्यानुवादात्वं स्यादिति चेत्, न, धम्भिग्राहकमानेन स्मृत्यर्थज्ञापकतया ज्ञातात् सम्भूतसामग्रीकत्वेनानुपदमेव वाक्यार्थ च स्मृत्यर्थस्य स्मृतित एवोपस्थितेर्वकन्यत्वात् कयितवेदार्थस्य 1 . कुत उपस्थितिरिति वाच्यं ! अनायत्या अनमानपरम्परायोज्यस्मत्यधौनानुमानस्वीकारादिति न काप्यनुपपत्तिः । 'अशक्यत्वादिति, विशिष्य व्याप्यादेरजानादिति भावः । 'ततः' कल्पितविधि निषेधकवाक्यात् । मते, 'तथापीति, 'वज्ञाने ति यथा लौकिकवाक्यस्थले अयं वका एतताक्यार्यगोचरयथार्थज्ञानवान् मतात्पर्यकाकासादिमदेतवाक्यप्रयोकुवादित्यनुमानानन्तरं एते पदार्थाः मात्पर्य्यविषयमिथःममर्गवन्तः एतत्यदार्यगोचर-पदार्शज्ञानवदुक्कपदस्मारितत्वादित्यनुमानात् शब्दबोधात् प्रागव वाक्यार्थबोधस्तथेत्यर्थः, 'अनुमितेति सार्वेदमूनकतानुमानानन्तरं एते स्मृत्यर्या मिथः संसर्गवन्तः वेदमुलकवाक्यार्थत्वात् इत्यनुमानादित्यर्थः, 'वाकार्थसिह, शाब्दबोधात् प्राग्वेत्यादिः। 'सम्भूतमामयोकत्वेम' मकलसहकारिसम्पकावेन, 'अमुपदमेव' अनुमितानुमानात् प्रागेव, 'योग्य
Page #465
--------------------------------------------------------------------------
________________ की । बाधोदयात अपेक्षणीयान्तराभावान, अनुमानस्य व्यात्यादिज्ञानापेक्षितत्वेन विल्म्बित्त्वात्। न च वेदस्थापि योग्यतादिज्ञानापेक्षिततया विनम्बः, तबिरपेक्षबाधकस्यैव धर्मिग्राहकमानसिद्धत्वात् योग्यतादिविशिष्टस्यैवानुमानाहा, एवं मङ्गलाचारस्याविगीतशिष्टाचारत्वेन कर्त्तव्यतामनुमाय सा कर्त्तव्यता वेदबोपिता अलौकिकाविगीतशिष्टाचारकर्तव्यतात्वादिति तदोधकत्वेनानुमितवेदात् कर्त्तव्यताधीस्ततः प्रवृत्तिः । तादिज्ञानेति. 'आदिपदात् तात्पर्यपरियः । ननु बोकत्वमुक्तामुमानात् सियति म तु निरपेक्षबोधकत्वमित्यत श्राद, 'योग्यतादौति, 'योग्यता' प्रवाधितार्थकत्वं, स्मृतिस्थनीयं प्रकारमाचारेऽप्यतिदिति, "एवमिति, 'मङ्गलाचारस्य' प्राचारविषयमङ्गलस्य, कचित् मङ्गलस्येत्येव पाठः, 'कर्त्तव्यतामिति बन्नवदतिष्ठाननुवन्धौरभाधनत्वसमानाधिकरणकृतिमाध्यत्वमित्यर्थः, हेतौ इष्टसाधनातां भ्रमाजन्यत्वं मिटत्वं, अविगौतलं बलवदनिष्टाजनकत्वं एतद्वयनाचारविशेषणं, प्राचारत्वं प्राचारविषयत्वं, प्राचारः कतिः, विवेधितमिदमस्माभिः प्रत्यक्षर ह्स्ये। 'सा कर्त्तव्यता' मङ्गचौधकर्तव्यता, 'अलौकिकेति कर्त्तव्यताविशेषणं, अलौकिकत्वं शब्द-तदुपजीविप्रमाणातिरिकप्रमाणभन्यामित्यविषयत्वं, 'अविगीतत्वं शिष्टाचारविशेषणं, 'पाचारपदं प्राचारविषयपरं, 'कर्तव्यतात्वात् तसिंहकसंध्यताला, 'कर्तव्यमाघीः' मजलकर्तव्यताधीः । अनुमान
Page #466
--------------------------------------------------------------------------
________________ 1 शब्दाख्यतुरोपखण्डे उच्छ्म्प्र्च्छ्न्न्वादा। क्ल् k क्स्सान्धाबाघिमानाज्: नामाआइखादित्यमुमित वेदात् तत्कर्तव्यताधौः, विभक्त्यादिक विनानुमितवेदात् तत्कर्त्तव्यताज्ञानाभावात् मङ्गलमा चरैदित्येवंरूपस्य च वेदस्य नानुमानं तथा व्याप्त्यमा व्यर्थ एकस्मादेव वक्ष्यमाणानुमानात् प्रकृतनिर्वाहादिति कस्यचिन्मतं दूषयति, 'नम्विति, 'म प्राचारः' श्राचारविषयो मङ्गलादिः, 'तादुभाचारत्वात्' अविगौतमिष्टाचारविषयत्वात्, हेतमाह, 'विभक्यादिकमिति, 'अनुमितवेदात्' 'उकरूपेणानुमितवेदात्, 'तत्कर्त्तव्यतेति मजलविषयककर्त्तव्यताजानामम्भवादित्यर्थः । न देवं स्वमते एव कथमनुमितवेदात् विभत्त्यादिकं विना मङ्गलकर्तव्यताबोध: स्मसिस्थले एव वा कथं विभक्त्यादिकं विनानुमितवेदाद्वाक्यार्थबोध इति वाचं । अमति विशेषबाधके पक्षतावच्छेद केऽप्यनुमितिरिति नियमादमन्मते मङ्गलकर्तव्यतां पचयित्वा वेदबोधितलानमाने मङ्गलेऽपि वेदबोधितत्वानुमानादुत्तरकालं वेदस्य मङ्गलबोधकत्वराहमम्भवात् विभक्त्यादिकं विनापि मङ्गस्तविषयककर्तव्यताबोधः अन्यतरस्यैव सामपौत्वातन्मते. कर्तव्यताया वेदबोधिसत्वर हेऽपि माने वेदबोधितत्वायनात् वेदस्य मङ्गलबोधकत्वग्रहाभावेन विभत्यादिक मिला जानालामाल्म्बाबि slnir'iighaass तज्ज्ञापकत्वेन जातस्यैव तदनुभावकत्वादिति भावः । ननु विभजादिसमभिव्यातवेद एव उक्ररूपेणानुमेय इत्यत पाह, म मिति, स्थायभावादिति, सामान्यधर्मस्य देतत्वादिति भावः ।
Page #467
--------------------------------------------------------------------------
________________ 1 ". " " मान, समात् तस्य कक्ष्यतामनुमाय तरोधकवेदाभुमानं, प्रथमं कर्तव्यताचानेऽपि वेदानुमान अविनाभावात्। न च तत रव प्रत्यक्षवेदानुमानं, प्रत्यक्षत्वे उच्छेदानुपपत्तः शाखान्तरवत् । 'तस्य' मङ्गलस्य, 'तद्बोधकेति मङ्गलकर्त्तव्यताबोधकेत्यर्थः । नन्वेचं प्रथममेव प्रवर्तकज्ञानोत्पत्तौ कृतं वेदानुमानेनेत्यत पाइ, 'प्रथममिति, 'अविमाभावादित्युपलक्षणं प्रानुमानिककर्त्तव्यताप्रामाण्यभयहसत्वेन ततः प्रवृत्त्यसम्भवादित्यपि बोध्यं, एतञ्च ततः प्रवृत्तिरिति प्राणुक्रमपि माछते इति थेयं । 'तत एव' उक्तवेदमूलकत्वसाधकादेव, 'प्रत्यक्षत्व इति, प्रत्यक्षविषयत्वस्य उच्छेदाभावव्याप्यत्वादिति भावः । तथाचानुमाने बाध इति भावः । 'उच्छेदः' अध्यधनविषयत्वाभावः, नातस्तन्मतेऽमिद्धि:(1) / (2) 'इतेति, तत्र विभक्त्यादिसमभिव्याहार मुन्नौयान्वयधास्तल्लोपमजानतोऽप्यन्वयधौरेव नेत्याशयः । ननु घटः कम्मत्वमित्यादावभेदान्वयखरूपयोग्यत्वात् तत्तदन्यथविरोधिपदानन्यत्वं वाच्यं तधाननुगमन्तदवस्थ एवेति लाधवादविभत्यादिमत्पदत्वेनैव सदग्रहोऽस्वित्यखरसेन मतान्तरमा छ, 'वस्तु तस्विति, प्रतिबन्धाभिप्रायेण दृष्टान्तमा, 'तवेति, 'अतरवेति तथा धम्भिग्राहकमानसिद्धत्वादेवेत्यर्थः, तद्घटितत्वेनाज्ञातस्थेत्यान्य विवरणं 'अखण्हस्य', 'सखण्डस्य' सघटितत्वेन ज्ञातस्य, 'वाशब्दोऽनास्थायां इवार्थो था । "पदार्थति थाहत्य वाक्यार्थ एव ज्ञायते न तु पदार्थस्मरणावान्तर. व्यापारापेक्षेत्यर्थः, सईइ कथं वेदस्वमिन्यतबाह, 'प्रमाणेति, तथाध न घटित वेदत्वं किन्तु प्रमाणशब्दत्वघटितं तचात्राप्यस्येवेति भावः । त्वयाप्युलसामग्रो कल्येबाक, 'अतएवेति, 'अनुमितेति, रते सवर्थाः ................. ... ........... ..... .......
Page #468
--------------------------------------------------------------------------
________________ वितुमखर उप्र छद्मवादः । 'यत्तु श्रष्टकाः कर्त्तव्याः कार्य्या अष्टका इत्येवंरूपमेव वाक्यमनुमेयं उपस्थितत्वात् एवञ्च तमेवार्थे प्रतिपुरुष 15 'उपस्थितत्वादिति यस्यामुमिति पूर्वममये यदुपस्थितं तस्य तथाच परस्पर संसर्गवन्तः वेदजन्यानुभवविषयत्वादित्यादेग्यिर्थः यत्र नाविषयत्वं न वा प्राधान्येन विषयत्वं इत्यनुवादकतावश्यकौति भावः । 'योग्यतादिज्ञानेति, 'यादिपदात् तात्पर्य्यादिपरिग्रहः । व्यभ्युपगमवादेगा, 'योग्यतादीति, उक्तरीतिमाचारस्यतेऽप्यतिदिशति, एवमिति, एतदनुभानं प्रत्यक्ष प्रकाशे व्याख्यातं । 'सा' मङ्गलाचारीयेत्यर्थः, पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरिति मते मङ्गलाचार विशिष्टकर्त्तव्यतायां वेदबोधितत्वामुमितौ समान संवित्संत्रेद्यतया समाचारविशिकर्त्तव्यताबोधकत्वेन वेदनिनादः तदर्थ जायकत्वज्ञानमात्रस्येवात्र सामग्रीत्वात् तदिदमा, 'वशेधकत्वेनानुमितदादिति, 'नन्विति श्र कर्त्तव्यतामानबोधकत्वेन वेदसिद्धेन ततो मङ्गलाचारविशिय कर्त्तव्यताबोध स्यादिति भावः । न च बहुब्रीह्यर्थ पर्यालोचनया यत्रापि कर्तव्यताबोधकत्वेनेव तत्सिद्धिरिति वाच्यं । वस्तुगा या मलकाता तद्बोधद्र् fasapi बोधकत्वेनासि स्तोधकापतेः । नाकाथः श्राह्यगुण इत्यनुमितावाकाशेऽपि श्रोत्रग्राह्यत्वमानसम्भवति, afe मङ्गलणं विभयादिसमभिव्याह । ररूपमासश्व बोधयत्वित्यत शाह, 'विभक्तीत अनुमित वेदे विभक्त्यादिममभिव्याहाररूपसामय्यभावादित्यर्थः । तर्हि तत्समभिव्याहृत एवानुमीयतामित्यत व्याध, 'faft, 'सस्येति मङ्गलाचारस्येत्यर्थः, 'तद्बोधक विचारविशिष्टक यिताबोधकस्येत्यर्थः, 'विनाभावादित्युपलक्षणं अन्धपरम्परा निरासनाश्वासार्थचेत्यपि वयं एवं "ततः प्रवृत्तिरिति पक्तिमपि सङ्गच्छते इति ध्येयं । अत्र च कथं mAmuaircrafafa चिन्त्यं । इति व्याख्यान्तरं ।
Page #469
--------------------------------------------------------------------------
________________ वाचिनी गन्धान्यवेदानुमानं न देओमाय एकार्थ्। नेकपदोपस्थितौ वाकवाक्यानुमानमेवेति तन्न, आचारतो बेदानुमाने मङ्गलमाचरेदित्याद्यन्यत रोपस्थितौ नियमाभावात् । अनेकवेदकल्पनेच स्वानुभवविरोधः, मनुस्मृतिमूलश्वानेकं वाक्यं नावश्यकमिति कथमाधुनिह्र्स्मेकमनुमिनुयात् । न च स्मृत्यर्थबोधको वेदः स्मृतिसदृश स्वानुमेयः नियमतः स्मृतेरुपस्थितत्वात् इति बाच्छं । तदर्थस्मृतेरपि नानाप्रकारकत्वात् तस्य च प्रदोषादौ श्रनुच्चरित वेदस्येव वेदत्वं श्रोग्रहागाईतदेव उपनीतं मदनुमितौ भासते दूति नियमादिति भावः । 'न दोषायेति, सामगोवल भित्वेन प्रामाणिकगौरवस्यादोषत्वादिति भावः । ननु यत्र एकस्मिन्नेवार्थं श्रनेकवाक्योपस्थिति का गतिरित्यत श्रह, 'एकार्थेति, 'वेदानुमाने' वेदानुमानदशायां, दूषणान्तरमाह, 'श्रनेकेति 'खानुभवेति श्रनुमातुलघवमरतेनानुमानान्तरेण वेदस्य नामाप्रकारकत्वाभावनिश्चयादित्यर्थः । एवं स्मृतिमूलक वेदानुमानेऽप्याच, 'मनुस्मृतीति मम्बादिस्मृतीत्यर्थः, लाघवादेकस्यैव तन्मूला य कल्पनादिति भावः । 'नानेति, तथाचानेकवेदकल्पने स्वानुभवविरोध इति भावः । वस्तुतोऽनुमितावुपनीतभाने मानाभाव इति ध्येयं । 'तस्य च' नित्यानुमेयस्य च, 'प्रदोषेति यथा प्रदविकाले तेषामप्युच्चारणाविषयमेऽपि स वेदस्तचाथमपौत्यर्थः, 'श्रोति स्वरूप योग्यतावच्छेदकञ्च वर्णत्वं श्रोषसमवेतविशेषण-'
Page #470
--------------------------------------------------------------------------
________________ शब्दाख्यखण्डे उन प्रच्छन्नवादः । तथा च शब्दत्वं वाक्यत्वमर्थबाधकत्वादित्येतदेव युक्त स्मृत्याचारेण चानुमितो वेदाऽर्थं बोधयतीति पूर्वपू यानुमितवेदात् उत्तरोत्तरस्मृत्याचाराविति नान्धपरम्परा शब्दार्थशक्तिग्रहवत् स्वतः प्रमाणमूलकत्वात् । तस्मान्नित्यानुमेयत्वं वेदस्य न तुच्छेद इति । अत्रोच्यते । उच्छिन्नवेदादर्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः न सामय्यन्तरकल्पनं अतएव नाश्रयासिद्धिर्वाधा वा स्मृत्या I वात् । न च नित्यम्य खरूपयोग्यले फलोपधानप्रसङ्ग इति वाच्यं तेर्नित्यस्य स्वरूप योग्यम्य फलावश्यम्भावनियमम्यानङ्गीकारादिति भावः । 'पूर्वपूर्वेति पूर्वपूर्वस्मृत्यादिनेत्यर्थः, 'नान्धपरम्परा' नामामा सन्देहः, 'शब्देति यथा शब्दशको व्यवहार लिङ्गकामुमानादिमुलं तथाचापि वेदमूलमित्यर्थः, 'नित्यानुमेयत्वमिति नित्यले मनुमेयमित्यर्थः, 'न तुच्छेद:' न तु ध्वंमः । ' उच्छिन्नेति न च तदर्थज्ञापक ज्ञानमेव मयं मामय्यस्खिति वाच्यं । तदभावेऽपि श्रूयमाणवाक्यात् योग्यतादिप्रतिमन्धानेऽन्वयदर्शनादिति भावः । कृप्तसामग्र विना न सोऽनुभावक इत्यत्र तदुकं दोषमुद्धरति, 'श्रतएवेति (1) / नन्वेवभिदानों विभक्त्यादिविशिष्टम्य मङ्गलमाचरेदित्यादिवत् तस्य वेदस्यानुमातुं शक्यत्वादनुमितवेदात् कर्त्तव्यता w (9) 'मविति, तथाच विभक्तयादिसमभिव्याहारवत एवानुमानान sAmaartieneoafafe भावः । यद्यपि तादृशवेदेन समं न व्याप्तिस्तथाप्युपनीतमानमतेनेद बोध्यं । 'प्रोचेति, कत्वादेरेव तदवच्छेदकत्वादिति भावः । 62
Page #471
--------------------------------------------------------------------------
________________ चारानुमितवेदस्यास्माभिरभ्युपगमात् । इदानीमा स्मृतेरथं प्रतीत्याचाराच्च कर्तव्यतामनुमाय प्रतिः । न चैवं किं वेदेनेति वाच्यं । तुल्यत्वात् अविनाभाकाच तत्कल्पनं तुल्यं तथाच स्मृत्याचारयोर्वेदजन्यानुभवमूलत्वानुमानादेव पक्षधर्माताबलात् प्रत्यक्षवेदमूलकत्वसिद्धिः । अन्यथा तस्यानुभावकत्वाभावेन मूलत्वाभामासम्भवेन कथं प्रवृत्तिरित्यत आह, 'इदानौश्चेति । 'एवं' स्मत्यर्थज्ञानादितः प्रवृत्त्युपपत्ती, 'किं वेदेनेति किं वेदानुमानेनेत्यर्थः, 'तुल्यत्वात्' तवापि तुल्यत्वात्, 'कल्पन' वेदानुमान, 'पक्षधर्मतेति अप्रत्यचे वेदमूलकत्वेन बाधादित्यर्थः, पक्षधर्मातालमेव दर्शयति, 'अन्यथेति, अप्रत्यक्षे महकारिमूलानुपूर्व्यादिज्ञानाभावात् सामय्यन्तरकल्पनस्य गौरवपराहतत्वादिति भाव्ः। अनुभितापकतावच्छेदकप्रकारकत्वनियममभिप्रेत्य स्वपक्षे स्थापनां दर्शयति, 'वाक्यत्वमिति, आचारमूलाभिप्रायेणेदं तेग न पौन्र्त्य्मित्याहुः। ननु सत्याचारमूलत्वं स्मृत्याचारयोरेवास्तु किं वेदेनेति शहां गिरस्यति, 'स्मृतीति, 'उच्छिन्नेति, न च तदर्थज्ञापकत्वधानमेव सर्वध सामग्राखिति वार्थ । सदमावेऽपि श्रयमाणवाक्या योग्यतादिप्रतिसन्धानेऽन्वयधौदर्शनात् वाक्यार्थस्यापूर्ववेन तज्ज्ञापकत्वेन प्रागज्ञानाच इति भावः ! 'धन्यथेत्यादिपागुक्तमुद्धरति, 'अतएवेति । (2) भन्धिदानौं विभक्तयादिविशियस्यानुमातुमशक्यत्वात्तदर्थ ज्ञापकत्वेनैवासुमितस्थोचिनवेदस्यानुभावकत्वमिति सामग्रन्तरकल्पनमावश्यकमित्यवभाइदानीति, तथाच प्रत्यक्षतादशायामेव परं तस्यानुभावकत्वमिति पवत्वल्पनमिति भावः । 'बन्विति, तथाच प्रामाविकं गौरवमिति भावर.
Page #472
--------------------------------------------------------------------------
________________ शब्दास्यतुरौयखगडे उच्छन्न प्रान्न्वाद्ः। 69 तुपपत्तेः । तस्मात् स्मृत्याचारानुमितो वेदः प्रत्यक्षाध्ययनविषयश्च वेदत्वात् सम्मतवत्, अन्यथा सामग्र्यन्तरकल्पने गौर्व्प्र्स्न्ग्ग्ः। ननु स्तुति-निन्दार्थवादेन कल्पितात् विधि-निषेधकवाव्यात् कथमर्थमवगम्य प्रवृत्ति-निरत्तो, न हि तब वर्ण-पद-विभक्ति-विधिप्रत्ययक्रमविशेषाणामनमानं सम्भवति, व्यभिचारादिति चेत्, न, स्तुति-निन्दावाक्याभ्यां प्रति-नितिपराभ्यां प्रवृत्ति-निति हेतुरर्थराव कल्पाते लाघवात् 'तस्मादिति, अध्ययनपदन अदृष्टजनकाध्ययनं वोधते तेन हेतौ न वैयर्थ, प्रथममाये तु वाक्यत्वमेव हेलया विचितं । अप्रयोजकवमानवाह, 'अन्यथेति, 'मनुतौति स्तुति-निन्दारूपो योऽर्थवादस्तेनेत्यर्थः, 'अर्थवादः' विधिममभिव्यातं बाकां' 'क्ल्पिता|' अनुमितात्, 'प्रवृत्ति-निवृत्तिहेतुरिति प्रत्यादि हेतज्ञानविषय इत्यर्थः, म च दरामाधनवादिकमनिटभाधनत्वच, 'कन्यते इति मोमो राजानममृतात् सोमो ब्राह्मणानां राजा इत्यादौ मोम दृष्टमाधनौभूतोपास्यको वेद स्वयमानत्वात् वापूर्व देपिष्टा देवता वायव्यं श्वेतमालभेतेत्यर्थवादः, वायुवदित्यनुमीयते इत्यर्थः, 'मोमः' चन्द्रः, 'स्वयमानत्वात्' उत्कर्षवत्त्वनावधारणात्, "पिठा' चिप्रफलदात्री, 'बर्थ एवेति इछसाधनत्यादिकनियसाधनत्वञ्चेत्यर्थः, 'गौरवादिल, अवश्यकार्यकल्पनेनैवोपपत्तेरिति भाव्ः। 'उक्तति विभतया दिमतोऽनुमातुम शाक्यत्वात् सामयान्तरकल्पने गौरवमित्यर्थः, 'न विति, 'सत्कल्पनापि' यर्थ कल्पनापी
Page #473
--------------------------------------------------------------------------
________________ 888 / सत्यचिन्तामगो . क्षशाखात्वस्याप्रयोजकत्वात् । यद्यपि वेदसहसशाखाविदेओ व्यासादयः सन्त्येव, तथाप्यध्ययनाभाव एव शाखाच्छेदः । ननु zAkhA~cchede वर्ण-पदवाक्यहानिश या प्रत्यक्षवेदादपि वाक्यार्थ-प्रयोगयोरनिश्चये वैदिकव्यवहारमा लुप्येतेति चेत्, न, श्रूयमाणमावस्यैव महाजनपरिगृहीतत्वात् तन्मात्रबाधिताङ्गेतिकर्तव्यतदौनां मत्वात् कथं नैच्छेद इत्यत आइ, 'यद्यपीति, 'अध्ययनाभाव इति निमित्तमतमो उच्चारणभावनिमित्तक उच्छेद इत्यर्थः, 'वाक्यार्थ-प्रयोगयो रिति, प्रयोगो गन्त्रादिशरोरं ! न च श्रूयमाणरूपवाक्यार्थप्रतीतो किं बाधकामिति वाच्छ्ण्। तात्पर्य्याग्रहात् । 'परिग्रहीतल' अध्ययनाध्यापनविषयत्वं, 'तन्माचेनि श्रूयमाणामात्रेत्यर्थः, 'इतिकर्त्तव्यता' कर्मपरिपाटी, 'अनुष्ठीयमानलात्' कर्मणः क्रियमाणत्वात्, वर्णादिहानिशङ्का विरहेणेति शेषः । यदि वर्णपदनानिश स्यात् तदा तदवच्छिन्नस्य शाखावाभावेन तेषां तदध्ययनादिकं तनावबोधिताङ्गेतिकर्तव्यतया कर्मानुशानच विरुध्धेतेति भावः । प्रयोगविषयोऽप्येवमेव बोध्यः श्रूथमाणमाचस्य महाजनपरिग्रहीतलात् अन्यथा यदि वर्ण-पदहानिः स्यात् तदा तदन दावतगुणसग्विशानजनीहिवशादर्थवादान्तरे यत्र तदधगमस्तव न तत्कस्पनमत्र तु तत्कल्पनमेवेत्याधुः । विधेयत्वव्याप्तिर्यद्यस्ति तदाऽस्त्वविनाभावात् कल्पनं प्रत्यर्थन्तु न तथे येव अमः । वस्तुतो प्रयोजकत्वादविनाभाव एवं नेति भाव्ः। 'माखात्वस्येति, त्वन्मत इति shessH। अनिश्चयो नानुमेयपदार्थ
Page #474
--------------------------------------------------------------------------
________________ प्राब्दाख्य तुरौ यख रहे उच्छक्षप्रद नवादः । यैव शिष्टैरनुष्ठीयमानत्वाच्च तदर्थनिश्चयात् । न विशाखाबोधितेतिकर्त्तव्यताशङ्कया एकस्मिक्षपि कर्म्मण्यनाश्वासप्रसङ्गः, नानाशा खेतिकर्त्तव्यतापूर गोयत्वात् तस्येति साम्प्रतं, सन्ति हि तत्तत्कर्म्मणि नानाशाखावोधितसकलेति कर्त्तव्यताबोधनायैनमेव कालक्रमभाविनमनाश्वासमशङ्कमानैर्महर्षिभिः प्रणउता महाजनपरिगृहीताः स्मृतयैति नानाश्वासः । अन्यथा च्छिन्नस्य मन्त्रलाभावेन तेषां तदध्ययनादिकं विरुध्येतेति भावः । नवं रच्छिन्न शाखाबोधितकर्त्तताशङ्कया शिष्टानां कर्ममाचानुष्ठानमेव न स्यात् इत्याशङ्कते, 'न चेति, 'अनाश्वास:' निष्कम्प प्रष्टस्यभाव:, पूर्वं प्रत्यवशादेगावच्छेदेन मङ्काधीनः कलोपः परिस्कृतः सम्प्रति उनाखा बोधितार्थशङ्काधीनः स परिष्क्रियत इति भेदः । 'अनाश्वामः' उच्छिन्नगाखाबोधिततिकर्त्तव्यतामन्देहः । 'नामावाम इति नेतिकर्त्तव्यतासन्देह इत्यर्थः, इदमुपलचणं तन्मात्रीधितेतिकर्त्तव्यतयैव शिष्टैरनुष्ठीयमानलात्र सन्देह इत्यपि बोध्यं । अत एव यत्र स्मृतिर्नास्ति तत्रापि न सन्देहः श्रन्ययोच्छेदामम्युपगमे सर्व्वशाखाध्यायिनां शाखान्तरबोधितेतिकर्त्तव्यता सन्देश दिति कर्त्तव्यतामिचयो न स्यादित्याह, 'अन्यथेति, 'नार्थनिश्चय इति ततएवेतीत्यतया, 'वेदत्वं चेति, 'व्यतएवेत्यस्य विवरणं, 'काधादिति, 'विशिष्येति, यदि च सामान्यतोऽन्यतमत्वादिना यक्षत्वं यदि वा तावदन्यतमत्वं वेदत्वसमानाधिकरणमिति साध्यं तदा बाध एवं मूलं, या एतदखरसादेवाच, 'धर्मेति, 'प्रत्यक्षत्वादिति, उपनयमर्थ्यादयेदं बोध्यं तथाच सिद्धसाधनानामु " BEY **
Page #475
--------------------------------------------------------------------------
________________ वचिन्तामयी एकस्य सकलशाखामवगमात् शाखान्सरबोधितेतिकः । संध्यतासंशयेनैकशाखातो नार्थनिश्चयः स्यात् । / - यतु विभक्त्यादिमत्तत्तत्यपदानां तत्समुदायानाञ्च प्रत्यक्षत्वन्तेष्वपि कश्चिद्देदः तवायं समुदायो वेद इत्यनिश्चय एव नित्यानुमेयार्थः, वेदत्वं वा तवानुमेयमिति, तन्न, प्रत्यक्षवेदातिरितवाक्ये तदभियुक्तानां महाजमानां वेदत्वाभावनिश्चयात् । अतएव वेदत्वं तब * -- .. ...... .. ... ... ... ... ... ... ... .. . -- - कर्तव्यतानिश्चयो म स्थादित्य्र्थ्ः। 'प्रत्यक्षत्वमिति इदानीमपि प्रत्यक्षवमित्यर्थः, तेवपौति तेम्वेवेलार्थः, 'कश्चिवेद इति यः कश्चिदेदस्तवेत्यर्थः । ननु अनिश्चयो न नित्यानुमे यशब्दार्थ इत्यस्वरमादाह, 'वेदत्वं वेति, 'तम' यत्किञ्चिदे, तथाचायमेव नित्यानुमेयशब्दार्थ इति भावः । 'वेदातिरिक्तति वेदत्वेन निश्चीयमानातिरिक्तोत्यर्थः, 'वाक्ये' प्रत्यक्षसिद्धवाक्ये, 'वेदत्वाभावनिश्चयादिति, तथाच वेदस्य नित्यत्वासत्त्वममायातमिति भाव्ः। यद्यपि निश्चायक प्रमाणं दुर्वाच्यं तथापि पूर्वपूर्वषां वाक्यमेव तथेत्यभिप्राय:(1) / मानमिति भावः । न च स्मतावतिप्रसङ्गः, अनपेक्षेति विशेषणादित्याः । 'माध्ययनेति अदृराहेत्वध्ययनविषयमित्यर्थः । तदभावादिति, न हि तादृशाहुपूर्वी विशिरः केनचित्तथापाद्यत इति भावः । 'अनभ्युपगमादिति, देवदसप्रभवस्वाद्यनुमापकभातिभिः सपरप्रसङ्गादिति भावः । यद्यपि शब्दसदुपउवोत्यादिरूपवेदस्वानुमाने नोकदोषस्तथापि वेदस्य नित्यानुमेयत. विवादे वेदत्वस्य तथात्वसाधने बर्थान्तरमिति तात्पर्य, इति व्याख्यान्त्र्म्।
Page #476
--------------------------------------------------------------------------
________________ HAANASinhasweta - . . DNA . म्वाद्। बा . BTAR SI - शब्दास्यतुरौबखले उच्छवप्रच्छन्नवादः । मानुभयं बाधात् विशिष्य पक्षाज्ञानाच धर्मवेदनाजनकत्वमा वेदत्वं नानुमेयं तजनकत्वस्य प्रत्यक्षत्वात्, माध्ययनविषयत्वं तदभावात्, न जातिर्न्भ्युप्ग्मादिति। 'अतएवेति, विपोति, 'बाधादिति, विशिष्थेति, व्याप्यवतयेत्यर्थः, कौशच बेदत्वं तत्रानुमेयमित्याह, 'धर्मति धर्मज्ञानजनकत्वमित्यर्थः । र निषेधवाक्याव्याप्तिः तस्य धर्माबोधक त्वादिति वाच्यं । धर्मपदस्थापूर्वमाचपरलात् तस्यापि निषेधापूर्वबोधकत्वात् । न र सतावनिप्रसङ्गः, अपौरुषेयत्वस्य प्रयोगोपाधित्वात् । न च स्तोमेऽस्थानिः तस्यालयलादिति ध्येयं : 'प्रत्यक्षत्वादिति उपनयमनकारेण मनोवेशत्वादित्यर्थः, तथाच मिद्धमाधनाबानमानमिति भावः । 'अध्ययनेति अदृष्टविशेषजनकामायनविषयत्वमित्यर्थः, यथाश्रुतस्यातिप्रमावेन वेदरूपत्वासम्भवात् अध्ययमनिषयतमाचस्य प्रत्यक्षमिद्धखेन तदभावादित्युत्तरग्रन्थामङ्ग तेश्च । पाधमाइ, 'तदभावादिति, 'अनभ्युपगमादिति लया गुणगतभारोरनभ्युपगमान काम-खत्यादिना वातिमा-बेति भावः । भट्टास्तु स्मत्याचारानुमितो वेदः इदानीमप्यत्राध्ययमगोचरी म. बन्यति वेदः प्रबुद्ध एव न तु नित्यानुमेयो न वा. उच्छनरत्याः । तदमत् गौरवान्मामाभावाचेति द्रष्टव्यं । 68
Page #477
--------------------------------------------------------------------------
________________ बालचितामणी .. स्वादेतत् सत्याचारयोर्वेदमूलत्वे सचोच्छेदादिविवादस्तदेव त्वसिद्धं, तथा हि बेदसमानार्थी महाजनपरिगृहीता च स्मृतिः स्वार्थीपस्थित्यनन्तरं स्मृत्यर्थानभावकवेदानुमाने लिङ्ग तथाच प्राथम्यात् माध्यमसिड्यर्थमुपजीव्यत्वाञ्च समतेरेवापूर्खादिवाक्यार्थज्ञानमस्तु किं वेदेन तदर्थस्य स्मृतित एव सिद्धेः अपूर्वस्यापि तटस्थः शकते, 'स्यादेतदिति,(1) 'वेदेति देदसमानार्थकावेमाभिमतेत्यर्थः, 'लिङ्गमिति पचउभूय तदनुमानप्रयोजिकेत्यर्थः, तादाम्येन स्पतिरेव वा लिङ्गमित्याभयः, 'प्राथम्यादिति प्रथम मतेः स्मृत्यर्थस्य वावण्यकोपस्थितिकवादित्यर्थः, 'माध्यमियर्थमिति मतिज्ञानं विना स्मृतितः माध्यघटकीभूतस्मृत्यर्थज्ञानासम्भवादिति भावः । 'तदर्थस्येति दृष्टमाधनवादिजामदारा वेदप्रयोजनस्य प्रवृत्त्यादेरित्यर्थः, किञ्च उतरूपेणानुमितवेदार्थप्रत्यये स्मृनिजज्ञानमावस्य शापकत्वेन वेदस्यानुवादकतापत्तिरित्याह, 'अपूर्वस्यापौति अपूर्वस्य यदि वेदेकगम्यत्वं स्थात्तदा वेदस्य मतितो जातभाषज्ञापकत्वं न स्यानचेवं, किन्तु भन्दैकगम्यत्वमतः 'स्मनितो हातस्य' स्पतिज्ञातमात्रस्य ज्ञापकत्वेनेत्यर्थः । () वटस्थः प्रत्यवतिकते, 'स्यादेतदिति, 'तदर्थस्थेति वेदप्रयोजनवं . प्रत्यारित्वचर्चा, वेदं विनापि अपूर्वोपस्थितावपूर्बत्वयाघात इत्यस paE. 'पाईकेति, न तु शब्दविशेषषेदैकवेद्यत्वं, गौरवादिति भाव्ः। ननु वेदं ।
Page #478
--------------------------------------------------------------------------
________________ शब्दास्तुरीषखर्3e उन मछतवादः । चन्दकगम्यत्वेन स्मृतिते। ज्ञातस्य ज्ञापकत्वेनानुवादकतापतेश्च सा च स्मृत्यन्तरादित्यनादिरेव स्मृतिधाराबश्यकौ । अन्यथा मनुस्मृतेः पूर्व्वन्तवापि वेदानुमानं न स्यात् । सर्व्वा च स्मृतिः स्मृतिजन्यवाक्यार्थ प्रमाजन्यत्वेन महाजनपरिग्रहतत्वेन च प्रमाणमिति नान्धपरम्परा, प्रत्यक्षा व स्मृतिः स्मृतिमूलं नानुमिता अनुमि 6 उपाध्यायास्तु मनुस्मृतितो यदि अपूर्वादिवाक्यार्थज्ञानं तदा पूर्व्वस्य वेदैकगम्यत्वमायातमित्यत श्राह 'अस्यापि शब्दकगम्यखेनेति, तथाच देकत्वमेव प्रसिद्धमिति भावः । तृतीयान्तं स्वतन्त्र ग्रन्थः, दूषणान्तरमाह, 'स्मृतित इतीत्याङ्गः । 'अनुवादकतापत्तेश्चति, वेदस्टेत्यादि:: ननु वेदमन्तरेण मम्वादिस्मृतिरेव कथं भविय्यति वाकप्रयोगं प्रति वाक्यार्थज्ञानस्य हेतुत्वादित्यतत्राह 'मा चेति प्रयादिकं नास्तीति भावः । 'तवापीति नित्यानुमेयतावादिनस्तवेत्यर्थः, पचभ्रतस्मृत्यन्तराभाऽवादिति भावः । नन्वेवं वेदामूलकत्वे तानप्रामाण्यशका स्यादित्यत श्राह 'सर्व्वा चेति, 'प्रमाण' निश्चितप्रामाण्यकं । न चैवं मूलभूतनानास्कतिकल्पनापेचया व एकटकल्पनेव लघीयसौति विमा मूजाभावे स्मृतिरेव न स्यादित्यत व्याध, 'मा चेति, प्रणयादिक मस्तीत्यभिमानः । उत्पादकमुक्का प्रामाण्यक्षापकमप्याह, 'महाजनेति, परतीन्द्रिया चेत् तदा किमपराद्धं नित्यानुमेयवेदेनेत्यस प्राथ
Page #479
--------------------------------------------------------------------------
________________ चिताम त्वेद्व्त्त्स्यान्नुभाव्क्त्वात्। वेदार्थस्मृतिताप्रसिद्धिस्तु प्रत्यक्षवेदमूलस्मृतिसाहचर्येण भ्रमात् प्रत्यक्षवेदाबोधिसलोभ-न्यायमूलस्मृताविव तान्त्रिकाणां लिङ्गाभासजन्यवेदमूलत्वभ्रमाद्दा भवन्तौ न सम्भवम्भूलान्तराषा घेदमूलकत्वं कल्ययति । अथ स्मृतिरिव तडेदमूलक त्वप्रसिद्धिपि महाजनपरिगृहोता एवञ्च सा वेदमूलत्वनिबन्धना अविगीतमहाजनपरिगृहीतवेदमूलत्वन बाय्। सिद्धान्तेऽस्य योध्यत्वात् । स्मृतिरपि नित्यानुमेयैव रमतिमूलमस्वित्थत पाह, 'प्रत्यक्षा चेति, कथं नईइ तस्य वेदसमानार्थकत्वप्रमिद्धिरित्यत बाह, 'वेदार्थति, प्रभिद्धिः' व्यवहारः, वेदाबोधितेति वेदाबोधितार्थकेत्यर्थः, प्रत्यक्षचममुक्ता भानुमानिक तमाह, 'लि ति स्पतित्वादिलिङ्गाभासजन्यवेदमूलकत्वमादित्यर्थः । ननु महाजनपरिग्टहीततया वेदमूलकत्वप्रसिद्धर्भममूलकत्वकल्पनमशकामिति शहाने, 'अथेति, 'महाजनेति, 'परिग्रदोऽच प्रामाण्यनिश्चयोबोध्या, 'वेदमूलकत्वेति वेदमूलकत्वयथार्थधौजन्येत्यर्थः, 'अविगौतेति, अविगोतवेदमूलकत्वप्रमिद्धित्वात् महाजनपरिरहौतवेदमूलकत्वप्रमिद्धित्वात् इति हेतुद्वये तात्पर्य, अन्यथा 'विगौतेत्यस्य वैयर्थाऽप्रत्यक्षा चेति, तर्हि वेदमूलत्वेन महाशनानां कथं tatprasiddhiritthata'bAha, 'वेदार्थेति, 'साहचर्येणेति प्रत्यक्षम्नमाभिप्रायं, 'नमात्', वेद मूलकावनमादित्यर्थः, 'वेदाबोधितत्व' घेदाबोधितार्थत्वं, 'सिझेति विवादा-.. "स्पदं स्मृतिर्वेदभूषा स्पतित्वात् इति म्मादिस्व्र्थ्ः। मनु सक्षिमेव साज..
Page #480
--------------------------------------------------------------------------
________________ धन्दास्यतुरोयख उच्छन्नप्रच्छन्नवादः । सित्वात् प्रत्यक्षवेदमूलस्मृतौ तत्प्रसिवियत् एवं वेदार्थताप्रसिरिपि । श्रन्यथा महाजनपरिगृहीतामादरे वेद- स्मृत्योरपि प्रामाण्यं न स्यादिति चेत न, पहल्या दिस्मृतेस्तत्प्रसिद्ध व्यभिचारात्, कृप्तलेआभादित एव तत्सम्भवात् विचारकाणां विप्रतिपत्तेव अए आप्रसिद्धत् विगानं महाजनानामिति चेत्, न, पतेः श्रविगीतत्वं वेदमूलकत्वभ्रमानधीनत्वेन शिष्टमिश्रीय मामलं, महाजनपरिग्टहोतत्वञ्च महाजनेर्निपतप्रामापकत्वमिति देवोदः, 'तत्प्रसिद्धिवदिति, 'वेदार्थतेति वेदममामार्थतापमिद्धिरपौत्यर्थः, बेदसमानार्थता यथार्थधी अन्येति शेषः । श्रनुकूलं तर्कमाह, 'अन्यथेति, 'श्रन्यथेत्यस्यैव विवरणं 'भाजनपरिग्रहानादर इति । 'युपेति थुपे युपे हस्तिनो बद्धव्या इतिलोभादिमूलकस्ता वित्यर्थः, 'तत्प्रसिद्धौ' वेदमूलकत्वप्रमिद्धौ । शङ्गते. 'कृप्तेति 'तत्सम्भवात् हख्यादेः पतिसम्भवात्, 'विगानं' वेदमूलकत्वप्रमाधौनलेम मिश्रयाभावात् प्रा (1) महाजनपरिगृहीतामादर इत्यत्र महाजनपरिग्रहानादर इति पाठान्तरं । कुत इत्यत आह, 'सम्भवन्मूलेति तथाचासम्भवन्मान्तरायमेव तत्रोपाधिरित्याभासत्वमेवेति भावः । एवमिति वेदार्थताप्रसिद्धि: वेदार्थत्व निबन्धमा सादृशवेदार्थताप्रसिद्धित्वादित्यर्थः, 'कान्यथेत्यभ्य विवरयां 'महाजनपरि महानादर इति । गूढाभिसन्धिराध, ग्रपेति, व्यसम्भवन्मान्तरत्वमविमतत्वं विचारकाणां तत्त्वेन प्रतिपत्यविषयत्वं वा लिङ्गविशेषयमित्याशङ्कते, 'अमेति, अभिसन्धिमुद्घाटयति, 'यत्रापति, तथाच खरूपासिद्धिरिति
Page #481
--------------------------------------------------------------------------
________________ चिन्तामयी चापि मूलान्तरसम्भवाविप्रतिपत्तेश्च विमानमेव तेषां । श्रतएव स्मृतीनां न्यायमूलम्बे सम्भवति वेदमूलत्वप्रसिद्धावपि न वेदमूलत्वं । न च वेदमूलेऽयमिति कृत्वा स्मृतेर्महाजनपरिग्रहात् तन्मूलत्वं वेदमूलेयमिति प्रथमं ज्ञातुमशक्यत्वात् शक्यत्वे वा किम्नुमानेन्। न च वेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, सिह, मन्वादिस्मृतित्वेन पूर्व्वमहाजनपरिग्रहेओत मानियाभाव:, ' तेषामिति, तथाच हेतुद्वयमेव स्वरूपाममिति भाव:, 'प्रसिद्धावपि' प्रसिद्धिसत्वेऽपि । मम्वियं स्मृतिर्वेदमूला वेदम्लेयमिति कृत्वा महाजनपरिगृहीतत्वादिति तदनुमेयमित्याशङ्कते, 'न चेति, 'परिग्रहः' निश्चय:, 'तन्मूलत्वं' वेदमूलत्वं । ननु किं वेदमूलत्वं तद्विशेय्यक - वेदमूलत्वप्रकारक महाजन निश्चय विषयत्वं वेदमूलकत्वप्रकारमहाजन निश्चयविशेष्यत्वमाचं वा श्राह वेदमूलकत्ववदेत दि त्येव प्रथमं दुर्ग्रहमित्याह, वेदेति, प्रायम्यं तदनुमानापेचया, तथाच हेतोरज्ञानरूपासिद्धिरिति भावः । श्रन्यमाशङ्क्य निराकरोति, 'न चेति, 'परिग्रहः,' निश्चयमूलभेदकत्वसाधक इति शेषः, 'श्रमिद्धरिति तादृश निश्चयस्यैवाचामभ्युपगमादिति भावः । ननु तदसिद्धौ प्रामाण्यनिश्चयासम्भवेन कथं महाजनानां तदर्थानुष्ठानं भावः । न चाविगीतत्वं वेदानिषिद्धत्वमिति नासिद्धिरिति वाच्यं । तथा सति न्यायादिमूलकस्टतेस्तत्प्रसिद्ध व्यभिचारापत्तेः । वस्तुतोऽप्रयोजकत्वं बोध्यं । काज्ञामहपासिद्धिमुद्भाव्य स्वरूपासिद्धिमाह, 'म चेति । यचारेऽमि
Page #482
--------------------------------------------------------------------------
________________ प्रदास्यतुरीयखण्डे उचममच्छङ्गवादः । रोगरेषां परिग्रहादनुष्ठानाद्युपपत्तेः, एवं होलाका चा चारेऽपि वेदलिङ्गेनैव कर्त्तव्यताज्ञानोपपत्तेः किं वेदेन, तदर्थस्य लिङ्गादेवोपपत्तेः । श्रविगौतालौकिकविष शिष्टाचारस्य वेदमूलत्वदर्शनात् वेदानुमाने चाविगौतशिष्टाचारत्वेन भोजनाद्याचा रोऽपि वेदमूलः स्यात्, वेदं विनापि तत्कर्त्तव्यताधीसम्भवात् न तदर्थं वेद वेदमूलक नियादेव प्रामाण्यनिश्चय इत्यत श्राह 'मन्वादीति, मन्वादिस्मृतित्वेन पूर्वमहाजनपरिग्रहेण चेति हेतुदयं श्रत एव saferencembalito'pi पाठ: / 'उत्तरोत्तरेषां' महाजनाम, 'परिग्रहात्' प्रामाण्यनिश्चयात् सर्व्वः स्मृतिवेदाचारोऽपि न वेदमनुमापयतीति व्यवस्थापयति, 'एवमिति, 'होलाका चाचारेऽपि' स्तर्कादिक्रियायामपौत्यर्थः, 'वेदलिङ्गेन' श्रविगौतशिष्टाचारविवयत्वेन, 'तदर्थस्येति कर्त्तव्यतादिज्ञानद्वारा वेदप्रयोजनस्य प्रवृस्वादेरित्यर्थः, 'श्रविगीतेति, 'श्रविगोतत्वं बलवदनिष्टाननुबन्धिलं परदारादिप्रवृत्तौ व्यभिचारादिवारणाय 'अलौकिकत्वं प्रत्यक्ष विदेओनताक विषयान्यत्वं भोजनाचाचारे शभिचारवारणाय, 'शिष्टेति, 'शिष्टत्वं दृष्टमाधनतांशे भ्रमरहितत्वं चेचवन्दनाद्याचा रे. यभिचारवारणाय, एनमलौकिकत्वविशेषणमपि त्यज्यतां गौरवदिव्यता, 'विगीतेत 'न तदर्थं वेद इतीति, तथाचा दमूलत्वं निरस्यति, 'एवमिति, 'तुल्यमिति, तथाचाप्रयोजकात्मत नाक । सिद्धसाधनमाह, 'अनुमानस्येति, 'अन्यथा' मापेक्षम्याप्रमाणे, 'क
Page #483
--------------------------------------------------------------------------
________________ इति दापि तुल्यं । प्राचार-कर्तव्यतानुमानयोरमा दिवेनाचाराणां कर्तव्यत्वानुमानमूलकत्वात् मान्धपरम्परा । न च पूर्वानुमानसापेक्षमुत्तरानुमानमिति स्वतन्त्रप्रमाणमूलकत्वाभावात् सा, व्याप्ति-पक्षधर्मातासम्वेन सर्वेषां स्वतन्त्रप्रमाणत्वात् । नापौतरमामान्याधौनं सर्वस्य प्रामाण्यमिति न निरपेक्षत्वं, प्रत्यक्षादेरपि तथात्वापोः । रतेन विवादपदमाचारो निरपेक्षप्रमाणमूलकः अविगौतमहाजनाचारत्वात् प्रत्यक्षवेदमूलाधारवदिति निरस्तं । अनुमानस्य निरपेक्षप्रयोजकत्वमिति भावः । 'नान्धपरम्परेति न भ्रममूलकत्वमहत्यर्थः, 'या' अन्धपरम्परा, स्वातन्व्यं हि प्रमारूपे फले जननौये प्रमाणानरनिरपेक्षत्वं, स्वतोऽपि नमामाण्यानधौनप्रामायकत्वं वा, आधं प्रकृतेऽप्यस्तोत्याह, "याप्तीति, 'मर्चेषामिति कर्त्तव्यतानुमानानामिन्यर्थः, अयं निरस्थति, 'मापनि, 'सर्वस्य' कर्तव्यतानुमानस्य, 'तथालेति अस्वातव्यापत्तरित्यर्थः, प्रत्यक्षादिप्रामाण्यस्यापि अनुमानप्रामाण्याधौनमिद्धिकत्वादिति भावः । अधौनत्वस्यापि दुर्वचवाचेत्यपि बोध । 'अविगीतेति, प्रचाविगीतलं बखवदनिष्टाननुवविवं, महाजनवं रष्टसाधनांश भ्रमशून्यत्वं, प्रभारूपे फले जननीचे प्रमाणातरानपेक्षवं स्वातव्यमित्यभिप्रायेणार, असुमामध्येति, वि, पाचारो वेदभूलकः वेदमूलकत्वेन प्रसिद्धरित्यर्थः । पत्र प्रामाणिक प्रसिबिर्विवक्षिता प्रसिद्धिमात्रं वा, पाघे दोषमार, पविरिति पन्धवरा.
Page #484
--------------------------------------------------------------------------
________________ इन्दावाद प्रमाणत्वात् प्रमाणमूलत्वेनैव हेतोरुपपत्तेः निरपेक्ष त्वस्य गौरवेणाप्रयोजकत्वाच्च । न च सापेक्षत्वेन म प्रमाणता, व्यात्यादिसत्त्वात् । अन्यथा प्रमाणे नैरपेक्षस्य वैयर्थ्यात् । न चाचारे. वेदमूलत्वप्रसिश्वेस्तदनुमानं, असिद्धेः व्यभिचारादन्यथेओपपत्तेश्च । न च वेदमूलत्वेनैव महाजनपरिग्रहात्तथा न हि वेदमूलोऽय तथाच सिद्धमाधनमिति भावः । 'हेतो:' श्रविगौत महाजनाचारत्वस्य । 'सापेचलेम' पूर्व्वं पूर्वानुमानसापेचत्वेन, 'न प्रभाणता', उत्तरोत्तरानमनस्येति शेषः, 'अन्यथा' मापेचस्य प्रमाणत्वाभावे, 'नैरपेक्षस्य' निरपेचत्वविशेषणस्य, प्रमाण देनेव मापेक्षा वारणादिति भावः । न वेति माचारो वेदमूलकः वेदमुलकलप्रभिवादिति प्रकारेणैवेत्यर्थः, 'श्रद्धेरिति तादृशप्रसिद्धेरेव तैरनभ्युपगमादिति भावः । 'व्यभि चारादिति लोभमूलके श्राचारे व्यभिचारादित्यर्थः, श्रप्रयोजकतामाह, 'अन्यथेति न्यायादिमूलका चारवदन्यथोपपत्तेर्न वेदमूलत्वभित्यर्थः । 'परिग्रहात्' निश्चयात्, 'तथा' वेदमजलं, पूर्वस्मृतेः सातिमूलवे इदमाशङ्कितं इदादीनामाचारस्यले इति न गौनरुक्त्वं । पूर्व्वं वेदाज्ञानरूपामिद्धिमाह, 'न हौति । न वेदमूलकप्रकारकसिद्धेरित्यर्थः ये त्वाह, 'व्यभिचारादिति, न्यायादिमूलकाचार इति शेषः । 'व्यन्यथेति, न्यायादिमूलकाचा रवम्भूतान्तरसम्भवात्तथाचापयोजकत्वमिति भावः । पूर्व्ववदसिद्धिमान, 'न होति । 'म चेति वेदमूलत्वेन महाजनत्रिअल्स्मिति कृत्वा महाजनपरिग्रहमात्रस्यैव हेतुत्वेऽधिकस्य व्यर्थ 0. 64
Page #485
--------------------------------------------------------------------------
________________ मिति कृत्वा महाजनानां तत्परिग्रह, वेदमूलत्वस्य प्रथमं जातुमशक्यत्वाक्यत्वे वा किमनुमानेन न च वेदमूलत्वेनैव महाजनपरिगृहीतेओऽयमाचार इति ज्ञात्वा तत्र महाजनपरिग्रहः, गारवादसिद्धेश्व । पूर्व्वमहाजनपरिग्रहादेवोत्तरोत्तरेषां परिग्रहादनुष्ठानापपतेः । तादृशमृत्याच्चारयोर्वेदमूलत्वेन व्याप्तेर्वेदसिद्धि महाजन निश्चयविषयत्वेन महाजननिश्चयो हेतुरस्तु इत्यत श्राह, 'न afa, 'महाजनपरिग्रहः', परिग्रहे हेतुरिति शेषः, 'गौरवादिति मूलभूत कल्पने गौरवादित्यर्थः तथाचाप्रयोजकत्वमिति भावः । केचित्तु वेदमूलत्वेन महाजनपरिग्टहोतत्वस्यैव हेतुले द्वितीयमहाजनपरिग्रहस्य वैयर्थ्यादित्यर्थ इत्याजः । 'श्रमिवेति तादृशनिश्चयस्यैवमिद्धेरित्यर्थः । ननु महाजनप्रवृत्तावेव तद्विषयत्वेन कर्त्तव्यताज्ञानं स्यात् सेव च कथं स्वात्तस्य कर्त्तव्यताज्ञानाभावादित्यत श्राह पुर्खेति पूर्वपूर्वमहाजनाभारविययत्वेनैवेत्यर्थः, 'उत्तरोत्तरेषां परिग्रहादिति उत्तरोत्तरमहाजमानां कर्त्तव्यता निश्चयादित्यर्थः, 'अनुष्ठानं' प्रवृत्तिः । ' तादृशेति श्रविगौतादिरूपेत्यर्थः । यद्यपि आचारस्थले इदमाशङ्कितं तथापि " त्वादित्यर्थ', 'वेदमूलत्वकल्पने गौरवं तथाचाप्रयोजकत्वमित्यन्ये । 'असि रिति वेदमूलत्वज्ञानं विनापि परिग्रहोपतेस्तदुद्घटित हेतोरसिद्धेरित्यर्थः । देव स्पयति, 'पति, पूर्व्वशङ्कितमप्युपाधिदानाय प्राङ्गते, 'लावृशेति । [परोक्त रातिरित्यादिक्रम उक्त इदानीमाचारात् वः
Page #486
--------------------------------------------------------------------------
________________ शब्दाव रिति चेत्, न असम्भवन्मूलान्तरत्वस्योपाधित्वात् । अन्यथा लोभ-न्यायमूलस्मृतेरपि वेदमूलत्वप्रसङ्गः । अस्तु वा स्मृत्याचारयोरनादित्वं । न चाचारात् स्मृतिः स्मृतेराचार इत्यन्धपरम्परा मुलभूतप्रमाणाभावात् इति वाच्यं । स्मृत्याचारयेओरुभयोरपि प्रमाणत्वात् । अन्यथा न ततो वेदानुमानमपीति । उच्यते । प्रलये पूर्व्वस्मृत्याचारयोरुच्छेदात् सर्गादा नित्यसश्वरमगौतवेदमूलत्वं स्मृत्याचारयोः । अन्यथा मूखाभावे - दूषणान्तरदानाय तत्राप्युद्भावितमिति ध्यंयं 'श्रमवदिति, मन्विदं प्रत्यवेदमूलकस्मृतिमूलन माध्यव्यापकं । न च वेदतदुपजीविप्रमाण तिरिप्रमाणमृनकलमर्गः माघनष्यापकत्वादिति, मैवं, साधनव्यापकतामंशयेन मन्दिग्धोपाधिमन्भवात् प्रत्यचयेदमूलकत्वं वा तस्यार्थः, 'अत्ययेति अलौकिकत्वं विहाय श्रविगीतमहाजनपरिग्टहोतपतित्वेन हेतु इत्यर्थः प्रव्यंपूर्वस्मृतेरुत्तरोत्तरस्मृतिरिति पूर्व्वमुकं ददानीमाचारात् स्मृतिः स्मृतेराचार इत्याह, 'wafa । नैयायिकः समाधन्ते प्रलय इति, 'वेदमूलत्वमिति वेदजन्यज्ञानजन्यत्वमित्यर्थः, तदानों भृत्याचारान्तरयोर भावादिति भावः । मनु मम्वादोनां पूर्वसर्गानुभूततत्तदर्थमरण देवाचारादे , तेराचार इत्याह, 'व्यस्तु त्रेति, 'उच्छेदादिति, नित्यानुमेय वेदवादिमतेपदं बोध्यं । ' मन्वादीनामिति तथाच तत्प्रीतस्मृतिरेव तन्मूलमस्तु किं वेदनेत्यर्थः ।
Page #487
--------------------------------------------------------------------------
________________ 5.प तामयी नान्धपरम्पराप्रसङ्गः । न च मन्वादीनामतीन्द्रियार्थदर्शित्वं तदुपायश्रवणादेस्तदानीमभावात् । पूर्व्वसर्ग. सिसर्व्वमन्वादय एव ते इति चेत्, न, प्रमाणाभा-वात् । स्मृत्याचार्योः प्रमाणमूलत्वमेव तत्कल्पकमिति चेत्, न, प्रतिसर्ग तेषामन्यान्यत्वकल्पने गइआरवमित्येकस्यइव नित्य सर्व्वज्ञस्य कल्पनात् । न च स्मृत्य एव तत्प्रणताः, तासां मन्वादिकर्तृकत्वेन स्मृतौ बोधनात् रुपपत्तेः किं वेदेनेत्यत श्राह 'श्रन्यथेति सर्गादौ श्राचारादिजनक - तज्ज्ञानस्य वेदजन्यत्वाभावे इत्यर्थः, 'मुलाभावेनान्यपरम्परेति तस्मिन्नज्ञाते श्रनाश्वासप्रसङ्ग इत्यर्थः, वेदमूलकत्व - स्मृतिमूलकत्व - शिष्टाचारमूलकत्वादिज्ञानानामेव विश्वाममूलत्वादिति भावः । 'न च मन्वादीनामिति, तथाच प्रत्यचमूललात् तस्मिन् ज्ञाने नामामायकेति भावः । 'पूर्वसति सर्व्वजत्व वर्त्तमानयोगजधमित विश्वविषयसाचात्कारवन्त इत्यर्थः, ' प्रमाणाभावादिति मम्वादोनां सर्व्वज्ञले इति शेषः । ' तेष' मन्वादोनां, 'नित्यसर्व्वशस्येति नित्यसविषयक ज्ञानवतः कल्पनादित्यर्थः, तदचनादेव सर्गादौ स्मृत्याचाराविति भावः । 'तत्प्रणीता' ईश्वर प्रणीताः, तथाच किं वेदेनेति भावः । ' स्मृताविति " वकारो धर्मशास्त्राणां मनु 'एकस्यैवेति, तथाच मन्वादीनां सर्व्वत्वश्रुतिः शाब्दसर्व्व विषयका :वयविषयेति भावः । 'तासामिति, 'मृताविति " वक्तारो धर्मशास्त्रायां
Page #488
--------------------------------------------------------------------------
________________ . mumbaanur'iiy' ujjbljbssh| 4 स्मृतावेव स्मृतीनां वेदमूलत्वस्मरणाच्च । एवच मृत्यापारयोर्महाजनपरिग्रहावेदमूलत्वसाधकमपि भगपति प्र्मान्न्ण्। अतएव "प्रतिमन्वन्तरवैषा श्रुतिरन्या विधीयते" इत्यागमोऽपि । एवञ्च पूर्व प्रत्यक्षमूलावेय स्मत्याचारो, अग्रे च कालक्रमेणायुरारोग्य-बल-श्रद्धाग्रहण-धारणादिशतरहरहरपचीयमानत्वात् तदध्ययनविच्छेदेन शाखेच्छेदात् स्मत्याचाराभ्यामेव कत्त................. -~-~~~. ..-. - --- -... ... ...... ..... ..... विधा-यमोऽङ्गिराः" / इत्यादिस्मतावित्यर्थः, 'स्मतावेवेति "यः कश्चित् कस्यचिद्धभी मनुना परिकीर्तितः । म भोऽभिहितो वेदे" इत्यादि सहता वित्यर्थः, 'भगवतीति परम्पर या भगवति प्रमाणमित्यर्थः, 'अतएवेति यत पत्र प्रलये विच्छेदे भगवता वेदः प्रणौयते .. अतएवेत्यर्थः, 'उपसंहरति, 'एवञ्चेति, प्रवृत्तिरिति, भानुपादिविशिष्टस्य वेदस्यानुमादमशक्यत्वात् तस्याननुभावकत्वादिति भावः । मन्धिदामउमाचारलिङ्गकज्ञानादेव प्रतिस्तईइ सर्गादावपि तथा म्नुर्विस्स्न्नुर्य्मोऽन्ग्गिराः"| इत्यादि मातावित्यर्थः, 'स्मतावेवेति "यः कश्चित् कस्यचिद्धी मनुना सम्प्रकीर्तितः । स सर्वाऽभिहितो वेदे" इत्यादावित्यर्थः । श्रतएवेति यतः स्मृत्याचारादेओवरग्योतोच्छिन्नवेदमूलत्वं तत. एवेत्य्र्थ्ः। उपसंहरति, 'एवञ्चेति, 'प्र रिति, बानुपादिविशिष्ठवेद्यस्थानुमातुमशक्यत्वेग तम्याननुभावकत्वादिति भाव्ः। 'बल्यापारेति, एतघोपलक्षणं वस्तुत ईश्वराचारसम्भवेऽपि तत्र स्खेरमाधनतापसाध्यप्रति अमापेम वृशान्तमूलव्याप्त्या नाचारान्तरसम्भव इत्याहुः ।
Page #489
--------------------------------------------------------------------------
________________ ब्धतामधिगत्य प्र्वृत्तिः। नन्वेवं स्मृतिरस्तु वेदमूला मङ्गलाद्याचारल्वौश्वरादेव भविष्यति घट-लिप्यादि सम्प्रदायवदिति चेत, न, बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वेन (1)मङ्गलमाचरेदित्यादिवाक्यस्यैव लाघवेन कल्पनात् । न च मङ्गलादिपदशक्तिग्रहार्थमाचार आवश्यक इति वाच्यं । स्वर्गादिपदवद्वाक्यार्थे तदुपपत्तेः । अतएव यच वचनमाचात् परप्रतिपत्तिस्तव स्विनि प्रायते, 'नन्वेवमिति, 'मङ्गलाद्याचारः' श्राद्यमङ्गलाचारः, 'ईश्वरेति ईश्वरस्याचारादित्यर्थः, 'घट-लिप्यादीति, यद्यपि स्मृतिरप्याचारवदौश्वराचारमूला सम्भवति तथाप्यदृष्टार्थकस्मतेर्वेदमूलकखानुरोधेन स्मृतौ नागशितं । 'बहुव्यापारेति वाक्यापेक्षया बहुतरकायादिव्यापारमाध्यस्येत्यर्थः, 'तत्तदाचारस्येति पूजादिरूपमङ्गलादिक्रियाया इत्यर्थः, 'मङ्गलमिति, तत्रानुपूर्वी विशेषोऽविवक्षितः तदनुमानस्यासम्भवात्, 'शक्रिग्रहार्थमिति, ईश्वरस्यैव प्रयोज्य - प्रयोजकदेहं परिग्रह्य प्रथमं शक्तियाहकत्वादिति भाव्ः। 'स्वर्गादिपदवदिति, यथा स्वर्गादिपदस्य "यन्न दुःखेम सम्भिनमित्यादिवाक्यस्थम्य भक्तियहस्तथा मङ्गला दिपदस्थापि तदुपपत्तेरिति, तथाच वाक्यघटकीभूतस्य शक्तियः प्रकारामारादिति भावः । मङ्गलपदं नति-स्तुत्यादिपरं, 'श्रतएवेति यत एव व्यापारापेक्षया । . (1) 'मलमाचरेदिति देवतास्तुत्यादिकमाघरेदित्यर्थः, तदपि वास्तवा- . भिप्राय, वखत इदानीमानुपूर्यनिश्चय एव वेदत्वेनैव तदनुमानमिति । अतरवेति वाक्या पेक्षया थाचारस्य गुरुत्वादेवेत्यर्थः । नग्धस्तु वाक्यस्य
Page #490
--------------------------------------------------------------------------
________________ शब्दाख्यतुरोयखण्डे उच्छ्म्प्र्च्छ्न्न्वाद्ः। . माचारः परीक्षकाणां, तस्य च वेदत्वं नेश्वरप्रणीतत्वेन शक्तिहणार्थतहचने व्यभिचारात्, किन्तु साहशाचारस्य वेद्मूल्त्व्निय्मादिति। स्यादेतत्, प्रलये सत्येवमेव तत् स एव तु नास्ति प्रमाणाभावात् इति वाक्यस्म लघुत्वगतएवेत्यर्थः, 'परौक्षकाणां' पण्डितानां । मनु मर्गादौ स्मृत्याचारान्यथानुपपत्त्या मूलभूतं मिद्धं तस्य वेदत्वं कुतः ईश्वर प्रणीतत्वम्य शनिग्रहार्थतवचने व्यभिचारादित्यत पाह, 'तस्य चेति, 'तद्वचन इति घटमानयेत्यादितवाक्य इत्यर्थः, 'किन्विति, इदमुपलक्षणां तस्य ईश्वरज्ञानजन्यवादेव शब्दजन्यवाक्यार्थशानजन्यत्वं दृष्टार्थकत्वाभावादेव सत्यन्नादलं तथाच किमपर आशयने वेदत्वे इत्यादि द्रष्टव्यं । 'प्रन्नये मतीति काले कार्यद्रव्याधिकरणभेदे मतोत्यर्थः, 'एवमेतदिति, 'एतन्' अष्टका दिवोधकं स्मृत्यादिकं, 'एवं' बेदमूलमित्यर्थः, 'म एत' काले कार्यद्रव्याधिकरणभेद एक, यथावते कल्पनं तथापि तस्य वंदत्वं कुत इत्यत आह, तस्य चेति, 'तवचन' घटमानयेत्यादौ, 'किन्विति । न चावाप्रयोजकत्व तथाच शक्तिग्राहकतहनवत् तन्भल-तहाफास्यापि वेदत्वं साम्विति वाच्यं । शब्द-तदपजीवी. व्यादिलक्षणाक्रामत्वेन तम्य वेदत्वादन्यथाश्वमेधेन यले तेत्यादेरप्यवेदत्वमा स्थादिति भाव्ः। उपोधातसङ्गतिमाह, 'स्यादेतदिति, 'कालेन्युम- : लक्षणं कालोपाधि-दिगुमाध्यादिकमधि बोध्यं । एतच घटप्रागभावस्याकाम... बक्षितया अर्थान्तरं मा भूदिति बाधस्फोरणाय, तेग कार्यदव्यानधिकरण- . स्वेव कार्यव्याधिकरणभिन्नत्वस्य विवक्षितत्यात् कपालम्यातधात्वात् पक्ष
Page #491
--------------------------------------------------------------------------
________________ सावचिन्तामणौ चेत्, म, काल-कपालान्यासत्तिघटनागभावः कार्यद्रध्यानाधाराधारः कार्यद्रव्यानधिकरणका-धिकरण सियसिद्धिव्याघातात् । तथाच कालो न कार्याद्रव्यानाधारः तदत्ताप्रमित्यविषयत्वादिति फलितं । अत्र सुखादि सिद्धिमाह, 'कालकपीन्यति, कार्यद्रव्यानाधारत्वं कार्यद्रव्यानधिकरणवृत्तित्वं तथाच कालादेः गौरालोकादिकार्यद्रव्याधारत्वसामान्याभावेन तवृत्ति धम्मताबलेन तादृशकालसिद्धिरिति । न च दिपार्थान्तरं तादृशकालासिद्धौ दिनोऽपि ताइप्यासिद्धे, म हौदानी कापि दिक् सकलकार्यत्रव्यशुन्या, तथाच तादृशकालावच्छेदकत्वनैव दिशोऽपि ताप्यसिद्धिरिति तत्सद्धिरप्रत्यू हैव । म च भूतलादित्तित्वेनार्थान्तरं, घटप्रागभावाधिकरगीभूतभूतलादेः कार्यव्याधिकर यात्वनियमात् प्रागभावमा प्रतियोगिसमानदेशत्वात् । न च कालस्यापि कार्य्यद्रव्याधिकरणत्वेन तमित्वाभावाद्वाध इति वाच्यं । अखण्डस्य तथात्वेऽप्येककालोपाधिः तथात्वेन बाधाभावात् । घटनागभावः एतत्कालीनघटस्य प्रागभावः तेन वृत्तप्रलयसिद्धिः, अतएव प्रागियपि, एकदैव मर्च माण्डनाश इति मतेनेदं । केचित्तु एतद्ब्रह्माण्डवृत्तित्वं कार्यप्रये विशेषणमित्याछुः । अतएव खगडप्रलयसिद्धये हितोयसाध्ये कार्याधिकरणपदं तस्यैव खण्डप्रलयपदार्थत्वात् । यत्तु महाप्रलथेनान्तरवारणाय 'सदिति, तम, प्रागभावस्य महाप्रलयत्तित्वाभावादेव सदसम्भवात्, का. आधिकरणत्वञ्च भावकार्याधिकरणत्वं, 'अभावत्वादिति । नन्धिदं कार्याध्याधिकरणान्योन्याभावे व्यभिचारि अन्योन्याभावस्य प्रतियोगितावच्छेदकासमानाधिकरणलेम सत्र साध्यामत्त्वादिति चेत्, न. तस्यापि कार्थश्यामधिकरणे सिपाधयिषितकाले सत्त्वेन पक्षसमत्वात् अन्यथा नित्याव्थाधाता।
Page #492
--------------------------------------------------------------------------
________________ zabdAkhyaturoyakha ucchadrapracchannaSAdaH / entertaine artefta तद्वृत्तिले याधोरणाय पचे 'काम' मेरोरोरेतिरिति, काल-कपालान्यावृत्तित्वञ्च स्वप्रतियोगिसम arfafe vRttAaft माश्रयासिद्धिः । यद्यपि कपालस्यापि kAlIpAfuner कालान्याटत्तस्यावश्यकं, तथापि शब्द एव कालोपाधिरिति निष्कृष्टमतेनेदं, कपालपदश्च स्वप्रतियोगिषमवाचिपरं तेनोदामादृकपालान्तरसिया मार्थान्तरं । घटध्वंसप्रागभावे बाधार्तुरे were घटप्रागभावलावच्छेदेन व कार्य्यद्रव्यामधिकरणदृतिलसिद्धिरुद्देश्या तेन भाविप्रलयविद्या मार्थान्तरं, 'हस्तरेएसाधनादित्यनुपदं वच्यमाणतया अस्यानुमानस्य धृतप्रलयमाधकत्वात्, खण्डप्रलये कार्य्यगुणादिसत्त्वान्महाप्रलये prAgabhAvAHert svamate बाधवारणाय माध्धे द्रव्यपदं । न वैवमपि तदानों अन्तरे कार्यद्रव्यमत्त्वाद्वाधः युगपत् सर्व्वशाण्या भावादिति वाच्यं । कार्यद्रव्यस्य एतद्ब्रह्माण्डीयत्वेन विशेषणात् । वस्तुतदानों ब्रह्माण्डान्तरमत्त्वे मानमेव नास्तीत्यनेनैव तदभावस्यापि साधनात् । कार्यद्रव्यानधिकरणत्वञ्च सम्बन्धसामान्येन बोष्यं, अन्यथा इउते अन्द्रेअ वा श्रनधिकरणत्वोको सृष्टिकालीन mhAdyAtreetwetitathA सिद्धसाधनं, कालिकसम्बन्धेन तहको जन्ममानव कालोपाधित्वानङ्गीकर्टमते कपालवृत्तितया सिद्धसाधनापतेः । वृत्तित्वञ्च प्रतियोगिसमवाथिमि यादृगविशेषणता विशेषेण प्रागभावस्तादृशविशेषणता कालिकान्यतरसम्बन्धेन विवचितं, अन्यथा afterward वृत्तवाभिधाने तस्यैव प्रागभि:, संयोग samavAwrat तदभिधाने प्रागभावस्य पचत्वे बाधापत्तेः, सम्बन्धसामान्येन 65 "
Page #493
--------------------------------------------------------------------------
________________ मदभिधाने विशेषणता विशेषे शाकाशादितिमादायार्याकरतापत्तेः यथोक्ताम्यतरसम्बन्धन काल - कपालान्याट सिमखेव पचविशेचपलात् । न चैवमपि कथं प्रथसिद्धिरिति वाच्यं । कपालख कार्य्यद्रव्यानधिकरणभित्रत्वसम्भवात् पचधर्मताबलेन कालस्यैव तादृशस्य सिद्धेः । न च कालभिन्न दिग् विशेष सियार्थान्तरं, तदन्यावृतित्वविशेषमेव तदारणादिति । नम्ब महामाचपूर्वचणतत्वमादायार्थान्तरं प्रलये द्रव्यगुणादीनां क्रमेण नाशाभ्युपगमात् तत्पूर्णस्यापि कार्य्यद्रव्यानधिकरणत्वात् । न च प्रागभावस्य tadureferdhAdeva मार्थान्तरमिति वाच्यं । गुरुणा तस्याविनाशिनोऽभ्युपगमादित्यस्वरमात् साध्यान्तरमाह, 'कार्यद्रव्येति, उतरौत्या महाप्रलयं तत्पूर्व्वचणञ्चादाय श्रर्थान्मरवारणाय 'कार्याधि करोति, 'कार्य्यपदञ्च श्रविनश्यदवस्यविनाशिपरं तेन ध्वंसं विनश्यवस्त्रगुणादिकं वादाय न तद्दोषतादस्थ्यं । शेषं दर्शितदिशा वसेयं । मिश्रास्ट प्रागभावस्य महाप्रलय - तत्पूर्व्वचण्ट तिलवाधादेव पूर्व्वसाध्येऽपि महाप्रलय- तत्पूर्व्वक्षणमादाय नार्थान्तरं किन्तु कार्यद्रव्यानधिकरणत्वविशिष्टकाय्र्य्याधिकरणत्वस्यैव खण्डप्रणवस्य खण्डप्रणयत्वरूपतया तत्साधनाय द्वितीयसाध्याऽभिधानमित्याङ:: (9). 1 तदसत् । प्रागभावस्य महाप्रलय-तत्पूर्व्वचणदृत्तिले खाघवात् कार्यद्रव्यानधिकरणले सति प्रागभावत्वस्यैव खण्डप्रायल रूपतथा वित] खण्डप्रणयत्वानात्मकत्वादिति । (1) तपस्यावान्तरप्रणयपदार्थतया तत्साधनाय विशिष्ट प्रकि मामी कार्येति श्वमित मिश्रः ।
Page #494
--------------------------------------------------------------------------
________________ शब्दायतुरोषखले उच्छ्म्प्च्छ्म्वाद्ः। सर्या प्रभावत्वात् आकाशत्त्यन्योन्याभाववदिति HARSta naca कार्यद्रव्यानधिकरणान्योन्याभावादी कार्यद्रव्यानधिकरबालप्रमाविशेष्यत्वाधिकरणान्योन्याभावादौ च व्यभिचार इति वाच्यं । प्रलयकालेऽपि कालिकमम्बन्धेन तेषामन्योन्याभावसत्वात् दैशिकविभेषणताविशेषेणैव प्रतियोगितावच्छेदकान्योन्याभावयाविरोधात् । न च द्वितीयसाध्ये महाप्रलयात्मकध्वंमे महाप्रलयाव्यवहितपूर्ववृत्तिपदार्थ_me च व्यभिचार इति वाच्यं । एतत्कालीमाभावत्वस्य सप हेतुत्वात् । न च तन्मते व्यर्थविशेषणत्वं महाप्रलयानङ्गीकारादिति वाच्यं । खमते व तदभावात् । 'श्राकाणेति, साध्यसत्त्वप्रदर्शनाचाकामहप्तिलोपादानं, लञ्चोपलहणं पाकागतिशब्दप्रागभाववदिति ष दृष्टानान्तरं बोध्यं ! न चाकाशस्य मौरालोकादिकार्यद्रव्याधारतया दृष्टान्नाभिविरिति वाश्थं । तथा प्रतीत्यभावेन तस्य तदाधारवासिद्धः कार्यद्रव्ययोगितामात्रेण कार्योट्याधारत्ये वेपरौत्य स्थापि दुर्वारलापनरिति भावः । 'तप्रलयगाधनादिति वृत्तप्रसयत्वेन वृत्ताशयमाधनादित्यर्थः, घटनागभावत्वावच्छेदेन कार्यद्रव्यामधिकरणवृत्तित्वस्य वृत्तप्रलयं विनानुपपत्त्या पक्षधर्मताबलात्तप्रस्वधत्वरूपेण तमिद्धेः, वृतत्वच मैनत्मर्गाव्यवहितपूर्ववर्तिवमपि तु नसर्ग पूर्ववर्तित्वमा तेन धटप्रागभावलावदैन साखयत्तिवं न बाधितमिति भावः । भाविसर्गोयघटपागभास्थापि वृत्तप्रलयमादायैव कार्यव्यानधिकरणवृतित्वमम्भवेन घटभागभावपक्षकानुमानाब भविष्यत्प्रश्चयत्वेन मिद्धिमम्भव इत्यतो
Page #495
--------------------------------------------------------------------------
________________ * चिन्ता "रालयसाधनान । (एक्मेक घटवासं पक्षोत्या . गामिप्रलयसाधनं । यहा घटः कार्यद्रव्यामधिकरण. ध्वं परीकत्व भाविप्रलयं साधयति, 'एवमिति, अत्र कार्य श्यामधिकरणकार्याधिकरणवृत्तित्वं माध्य, प्रथमसाध्ये महाप्रलयेनार्थान्तरापत्तेः पक्षे घटपदं तत्कालीनघटपरं, तो न घरम से वायो नवा वृत्त्प्र्ल्येऽर्थान्त्र्ण्। न चैवमपि महाप्रलयपूर्वक्षणेक दिसाधनं प्रमये द्रव्यगुणादीनां क्रमेण नाशाभ्युपगमादिति वाच्ण्। कार्याधिकरणत्वं हि अविनश्यदवस्थविनश्यधिकरणलं प्रहाख इत्वदृष्टाधिकरणत्वं वा । न चैवं चाकाशवृत्यन्योन्याभावस्य कथं दृष्टातत्वं त्राकाशस्थादृष्टाधिकरणवाभावादिति वाच्यं । पट्टछाधिकरणान्यस्यापि प्रश्ते दृष्टानात्वसम्भवात् । एतत्कालौनपदार्थप्रतियोगिकवच हेतौ विशेषणं देयं अन्यथा प्रभावत्वमात्रस्य महाप्रणयाव्यवहितमोत्पनघटध्वंसे व्यभिचारापत्तेरिति ध्येयं । 'पामामिप्रश्वयमाधनमिति भाविप्रलयत्वेन भाविप्रलयमाधममित्यर्थः, एतत्कालौनघटबंसे कार्यद्रव्यानधिकरणकार्याधिकरणहत्तिलस्य भाविभक्षयं विनानुपपत्त्या पक्षधर्मतावशाभाविप्रलयत्वेन भाविप्रकधमिद्धिरिति भावः । प्रकारान्तरेणागामिप्रलयं साधयति, 'यदेति, . . (1) न चैवमन्योन्याभावस्य प्रतियोगितावच्छेदकविरोधनियमभङ्गापत्तिआ, ... कामविशेष कार्यव्याधिकरणभिन्न इति प्रतीत्यभावेग देशवया वस. तरधिकरवायेमि इदानी कार्यव्यामधिकरणान्योन्वाभाव रवि प्रतीबा. कासन तथा बदधिवारयात्वाभ्युपगमात् । अतएव कालाबोन्बामावसनिय ..
Page #496
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयख काधिकरध्वंसप्रतियोगी कार्यत्वाच्चन्दवत् । 'चट: एतत्कालीनघटः, अतो न महाप्रलयाव्यवहितससिटे बाधः, कालकपालान्यवृत्तिध्वंसाप्रतियोगित्वेनापि घटो विशेषणीयः तेन दिगाकाशादितित्वेन नार्थान्तरं महाप्रलयेनार्थान्तरवारणाय अर् 'काधिकरणेति, कार्य्यपद्मविनयवस्यविनाशिकापर, तेन विमभ्यदवस्वकार्य्यमादाय न तद्दोषतादवस्थ्यं, न वा महाप्रस्तथाव्यवहितप्राक्कालमादायार्थान्तरं तत्समवेत गुणना शादृष्टादिनाशयोर्युगपदेव स्वीकारेण तत्कालस्याविनश्यदवस्येनाधिकरणखाभाष्यात् प्रागभावोपादानेन भाविप्रलयसिद्धिरतो ऽध्वंसेतोति भावः । 'कार्यत्वादिति एतत्कालीनभावकालादित्यर्थः तेन ध्वंसे महाशयायवहितसयका न व्यभिचारः । श्रतीतानागत वादः । तया kAlaesfpa देशतया कालो नाधिकरणं कालः कानभिन्न इति प्रतीत्यापत्तेः । नन्वेतदेव कथमिति चेत्, न, अनन्यगया वृत्तिभेदेन तथाएउरो दित्याः । द्वितीयसाध्ये त्वभावत्वममाद्यभावत्वमतएवान्योन्याभावश्व तमु दृष्टान्ते तेन महाप्रलयायवहितपदार्थध्वंसेन व्यभिचारः । केचित्तु एतत्कालीनाभावत्वादित्यच तात्पर्यमित्याजः । न चाकाशम्य सौरालोकादिकार्य व्याधारतया दृष्टान्तासिद्धिरिति वाचां । तथा प्रतीयमान तस्य तदधिकरणत्वानुपपत्तेः, संयोगितामात्रेण तथात्ये वैपरीत्यपरिवि भावः । प्रसङ्गादाह, 'घटध्वंसमिति, न च एतत्क । लोमन्यनाशकालेनार्थान्तरं गुणादीनां क्रमेण नाशादिति वाचं । कालोपाधिभिलेन वायधिकरणत्वस्य विशेषणात् युगपदेव सर्व्वमा इत्यन्ये । न च महाप्रमथाव्यवहित कार्य्यध्वं मे व्यभिचारः, एतत्कार कालीनाभावत्यादिन वत् । 'कार्येति पूर्व्ववन महाप्रलय पूर्व्वये मार्थान्तरं', 'काला'
Page #497
--------------------------------------------------------------------------
________________ सस्यचिन्तामयी यहा कार्यद्रव्यावं कार्यद्रव्यानधिकरणकार्याधिकरणरशिधसप्रतियोगिष्टत्ति कार्यमापतित्वात् शब्दत्व खन्डनमाचं साधयति, 'कार्य्यद्रव्यत्वमिति, कार्यत्वमात्रस्य पक्षले शब्दत्तिवमादाय सिद्धमाधममतो द्रव्यपदं, स्वरूपासिद्धिवारणय 'कार्यपदं, पूर्ववदाकाशादिमादायार्थान्तरवारणय समानद्रव्यसमवायिभित्रतिध्वंसप्रतियोगित्वेन च कार्यद्रव्यत्वं विशेगणीयं, माध्ये महाप्रलयमादायार्थान्तरवारणाय 'कार्याधिकरणेति, कार्यपदश्च, अविनश्यदवस्थविनाशिपरं, तेल न ध्वंभमादाय तद्दोषतादवस्थ्य, न वा महाप्रलयाव्यवहिततथाकार्यमादायार्थान्तर, 'कार्यमात्रेति, अमन्तले व्यभिचारवारणाय 'भाचपदं साधारणर्थकं । ग च ध्वंभवे व्यभिचारः 'कार्य्यपदस्य भावकार्यपरत्वे मानपदवेयार्थ्यापत्तेरिति वाच्यं । तादात्म्येन भाववृत्तिवे सतीत्यनेन विशेषणात् तथाच ध्वंसत्वे न व्यभिचारः, न वा माचपदवेयर्थं श्राकाशध्वमान्यतरत्वे ध्वमाप्रतियोगित्वरूपानमत्वे च व्यभिचारवारकत्वात्, महाप्रलयाव्यवहितमर्गीय कार्यमावृत्तौ ततक्रियाले तादृशादृष्टलादिजातौ व्यभिचारवारणय इदानौलनेति भावविशेषणं, 'गब्दववदिति खनये, परमये सुखत्वादिकं दृष्टान्तः तनये वर्णव इदानोन्तनभावकार्यत्वात्, एतेन महाप्रलयाव्यवहितकार्ये धंसे चन व्य्भिचार्ः। 'राम्दवदिति इदानीन्तनशब्दवदित्यर्थः, 'कार्यभवत्वमिति, पत्रापि पूर्ववनार्यान्तरं, तादृशसखादिवृत्तित्वेनार्थान्तरवारणाय पक्षे अबमदं, 'कार्यमाचेति । नमु ध्वसत्वे व्यभिचारः, न च कार्यपदं भावकार्य
Page #498
--------------------------------------------------------------------------
________________ शादास्यतुरौयख उकाप्र्छावाद्॥ 518 व्त्। यहा एककालीमाः सर्वे परमाणवः समग्रोपादेय प्रबन्धशून्या प्रारम्भकत्वात् नष्टपवनारम्भकपरमाणु मित्यत्वात् । 'परमाणव इति, अच परमाणुत्वं नित्यपृथिवीलादिकमेव म त नित्याणुपरिमाणवत्वं मौमामकमते श्रापयामि रएपरिमाणानभ्युपगमात् खोपादेयव्याप्रमिद्धत्वेनांशतः माथाप्रमियापत्तश्च । 'समग्रेति यावत्समवेतप्रबन्धशन्या इत्यर्थः, 'एन्यत्मत्यन्नाभावः, अत्र यत्किञ्चित्समवेतप्रबन्धप्रतियोगिकाभावमादाय मिद्धमाधनवारणाय 'समयेति समवेतसामान्याभावशाभाय । न च प्रलयेऽपि गुणादेः मत्त्वाबाधः प्रबन्धपदस्य कार्यमाचपरत्वादिति वाच्य्। समवेतं कार्य प्रबनातौति व्यत्यया प्रबन्धपदस्य द्रव्यपरत्वात्, समवायसम्बन्धावच्छिन्नप्रतियोगिकाभावलाभाय समवेतेति सम्बन्धान्तरावच्छिनाभावमादाय न मिद्धसाधनमिति ध्येयं । 'श्रारम्भकलात्' द्रव्यममवायिकारणतावछंद __.. ... ... ... ....... -- -- परं, मात्रपदवैयापत्तेः । न च भावत्तित्व मति कार्यतित्वमर्थनथाधागन्तवे व्यभिचारवारणाय भानपदमिति वाशं । तथापि धरमक्रियावादी व्यभिचारापत्तेरिति चेदवाडः मात्रपदस्य कायपरत्वेन कार्य्ययदम्य भावात्तिविभागकोपाध्यवच्छिन्नपरत्वेन च भावत्तिविभाजकोपाध्यच्छिमयावत्कार्यत्तित्वादित्यर्थः, तेग नोक्तदोषः । न च व्यर्घविशेषणत्वं विशेष्यमापथ खरूपासिमिति वार्ध । विकाशकविशेषणे तस्यादोषत्वात् गोलधमवत् सबोधकविशेषण एव सथात्वात् इति । यस्तु कार्यतावच्छेदकधर्ममत्वादित्य : इति, तन, महाप्रलयाव्यवहितयिसम्बन्धिचत्रप्रभवत्वायनुमापकान्दा इत्तिकातौ व्यभिधारापत्तः । न च व्योमैव कार्यव्याधिकरणमादा
Page #499
--------------------------------------------------------------------------
________________ vt| sarvaca पक्षतावच्छेदकाचि साधं प्रतीयते इति एकका अन्धता सभ्यते । न च पवनपरमाथनामपि पक्षत्वेनांशतः सिद्धसाधनं, पक्षधर्माताबललभ्य कावन्नित्वात् ड्रग्यत्वादिति यावत् । न च माध्यस्थ केवलावधितया प्रमेयत्लादित्येव कथं न कृतमिति वाच्यं । तथापि हेलम्तरवात् । न च महाप्रलयमादायार्थान्तरं, अदृष्टाधिकरणत्वेन पचतावच्छेदककाचविशेषणात्, कालपदश्च स्थलकालपरं तेन तादृशक्षणमामिद्या नार्थान्तरमिति मन्तव्यं । 'भर्वचेति, बाधाद्यगवतारदशायामिति भेषः । 'एककाले' एककालावच्छेदेन, 'पवनपरमाणूनां' मष्टपवनारम्भकपरमाणूमा, 'अंशतः सिद्धसाधनमिति, तस्य दृष्टान्तलात् अपक्षले प्रलयासिद्धिरिति भावः । उद्देश्यप्रतीतेरसिद्धेनभितः सिद्धमाधानमित्याह, 'पचेनि एककालावच्छिअसाध्येत्यर्थः । मनु मा भूत् सिद्धसाधनं तथापि कथं तस्य दृष्टः-- सत्तामसत्वमिति वाध्यं । शब्दबद्धटादावधि कुम्धकारादिविशेषप्रयोज्छमाविसम्भवेन तब तथापि भिधाराव् । मेचित्तु अबादितावच्छेदक. धम्मत्वादित्यर्थः, अनादित्वच खजातीयध्यक्षस्थाय्यप्रागभाववियोगितमियाङः । 'एककाशीना इति, स्पर्शवन्त इत्यपि मूरगोय, अन्वधा मनसि ... सस्पर्णवति भावायत्तेः, 'उमादेययदस्य खोयादेपदव्यपरत्वादन्यथा बाधापत्ते गुणादिखत्वात् बन्योपादेयशून्यत्वाभाषाछ, शून्यपदस्य कादाचिन्काभावपरस्यात्, अतएव 'भारम्भकावादिति हेतुमक्का, अन्यथा मेयत्वादि... वाव बियेवेति भाव्ः। पार्थसमानकाजोवताशबन्धकदाचित मावत व साधं तेन व महाप्रलयेनार्थान्तरं, 'बारभवालाद' - - - - - . . .
Page #500
--------------------------------------------------------------------------
________________ ... शब्दाख्यतुरौयखण्डे उभप्रच्छन्नवादः । साध्यामतीतेः, अभेदानुमानवच पक्षस्य दृस्स्त्तान्त्त्वाविरोध्ः। यहा परमाणवः कार्यद्रव्यानधिकरणतिकार्यवन्तः नित्यदव्यत्वात् आकाशवत्, भूगोलक न्तवं परस्य दृष्टान्तत्वविरोधादित्यत आह, 'अभेदेति धूमवान् वहिमान् श्रालोकात् यथा महानभमित्यायनुमानवदित्यर्थः, मिचितसाध्य-माधनतत्त्वं हि दृष्टान्तलप्रयोजकं न तु पक्षान्यत्वमपौति भावः । 'परमाणव इति, यद्यप्येकपरमाणुपक्षत्वेऽयुद्देश्य मिवाति तथापि मर्च एव प्रलये दोधूयमानाः कार्यद्रव्यविरहिण एन तिष्ठन्ति इति बोधनाय बहुवचनं, 'काति, परमाणना कार्य्यद्रव्यामधिकरणत्वाभावात् तादृशकालमिद्धि:. पत्र दिगन्यलं कार्य्यद्रव्यानधिकरणे विशेषणं तेन न तादृशदिशान्तिरं न तु परमावाकाशसंयोगमादाय मिद्धमाधनं, द्वितीयकार्यपदस्यकाश्रितकार्यपरत्वात् अतो न ध्वंसमादाय महाप्रयेनाप्ययान्तर, "नित्यद्रव्यत्वादिति, कपालादो व्यभिचार वारणाय 'नित्येति, गणादौ व्यभिचारवारणाय 'द्र्थेति। न चेश्वरे व्यभिचार नि वाच्यं । नित्येऽपि अव्यसममाथिकारणवान, अन्यथा उक्तमा याभावति मनःप्रसतो व्यभिचारापः, 'सर्वति, यथावं तथोक्तमनुमानप्रकाशे : 'म चति, व्यय क्षत्वेयौछया मिद्धिरिति भाव्ः। उद्देश्यप्रतीत्यसिद्धेनींशतः (मैसाधनमियाइ, 'पक्षेति, 'यभेदेति, निश्चितमाध्यवत्वं दृष्टान्तवे प्रयोग न तु पक्षान्य. सम्पति भावः । 'परमाणव इति, यत्रैव पार्थिवपरमाणपक्षत्वेऽपीयमिति किति बोध्यं । अत्र 'कार्यवन्त इत्यत्र 'कार्यपदमश्यास न्यनिभावकार्यपर 66
Page #501
--------------------------------------------------------------------------
________________ StaMMAVE सम्मानोऽयं भूगोलकसन्तानामधिकरणनियसप्रतियोगी कार्यत्वात् घटवत् । यहा सतत्कम्मोतिरिक्ताति कालिकाधारत्वाभ्युपगमेन तथापि माध्यमचादिति भावः । ईश्वरान्यत्वेन प्रात्मान्यत्वे वा विशेषौयं इति कश्चित्, तदसत्, परमागावेव व्याप्यत्वासियासियोरन्यतरापत्तेः । __ केचित्तु कार्यद्रव्यानधिकरणवृत्तिस्यवद्धृत्त्यनेकाश्रितान्यभावकार्यवत्वं माध्यत इत्याकाशेश्वरवृत्तित्वादिकमादाय माध्यमयात्र व्यभिचारः साध्ये चोपरचकविशेषणं न दोषायेत्याः । 'भूगोलेति, 'भूगोलः' ब्रह्माण्डं, ड्यणुकं वा, 'सन्तानः' समूहा, ददश्च स्वरूपकथममात्र प्रत्येकपक्षनायामप्युद्देशमिद्धेः । 'कार्यवान्' इदानीन्तनभावकार्यत्वात्, तेन चरममर्गोत्पन्ने ध्वंसे न व्यभिचारः । 'एतदिति, क्रियत इति कार्य्यद्रव्यं, न तु स्पन्दः, प्रलये परमाणुकर्मणामभ्युपगमात् । यद्यपि कालावच्छेदेन यत्किञ्चित्कर्मप्रतिबन्धकत्वमाधनेऽपि उद्देश्यमिद्धिर्भवति, नथापि पचातिरिकस्येव वेन परमागवाकाशसंयोगादिना न सीसाधनं न वा म्हाप्र्ल्येनार्थान्त्र्ण्। कपालादो व्यभिचारादाद, 'नित्यति, गोत्यादौ व्यभिचारादाइ, 'प्रथेति, न चेश्वरे व्यभिचार, तदन्यत्वेनामि विशेषणात् । वस्तुतो ऽभावमदं न देयं; 'कार्यपदं जातिमत्परं, तथाच ज्ञानादिकमादाय ईश्वरे साध्यसायान्न थभिचारः । भावकाधिकरणत्वमपि कार्यव्यानधिकरणविशेषां तो महाप्रलयकालीनगुणमादाय भार्थान्तरमिति । 'भूगोलकेति, अवयवागामावापोआरेय भूगोजकत्याधुना नाशादर्थानारमियत उक्त 'सन्तानेति, कार्याधिकस्थलमपि विशेषां देयं तेन महाप्रलयेन मार्थान्तर, 'कार्यवात्' भावकार्य
Page #502
--------------------------------------------------------------------------
________________ शब्दाख्यतुरीयखण्हे उच्छन्नपच्छमवादः ! कर्माणि एतत्पतिबन्धकप्रतिबध्यानि कर्मत्वात् एतकर्मवत् । न चाच व्यभिचारशङ्का, सर्वेषामेवरूपस्वादनेवम्भावे च स्वभावप्रच्यवात् । अन्यथा निय दृष्टान्तत्वमित्यभिमानेन 'एतत्कातिरिक्तानौति पक्षविशेषणं, 'एतत्प्रतिबन्धकेति, एतावता पक्षधर्मताबलात् मकलकार्यद्रव्यप्रतिबन्धक एकः कालः सिआतौति मिश्राः, तदमत्, एतावता सकसकार्यद्रव्योत्पत्तिप्रतिबन्धकप्रसिद्धवावपि कार्यद्रव्यानधिकरणाकालामिया प्रलयामिद्धे तदानौं द्रव्यानुत्पादेऽपि उत्पन्नद्रव्याणां सत्त्वे बाधकाभावात् । वस्तुतस्तु 'एतत्कर्मप्रतिबन्धकेत्यस्य एतत्कनिधिकरणकालेत्यर्थः, तत्प्रतिबध्यत्वञ्च कालिकविशेषणतया तनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वं, एवञ्च सकन्नद्रव्यानधिकरण एकः काल: प्रमिद्ध इति तत्वं । 'न चाचेति. 'मषामिति मर्चषामेव शेदना, 'एवंरूपत्वात्' मायाव्यभिचरितत्वनिचितत्वात्, 'अमेवम्भावे' माध्यव्यभिचारित्वे, 'स्वभावः' अनौपाधिकत्वानुभवः, 'प्रच्यवात्' प्रच्यवापत्तः, तथाचानौपाधिकत्वमेव व्यभिचाराभावनिश्चाय मात्, 'तत्कर्मेति, अत्र प्रतिबध्यत्वं प्रतिनन्धखरूपयोग्यत्वं बोध्यं तेन तेन भागेन नशेऽपि कर्मणि साध्यमत्त्वान्न बाधो व्यभिधागे वा, तथाच म्मितावलेन सकलकम्मप्रतिमन्धकतया एका कानः सिध्यतीति भावः । कम्मत्वमेव पक्षतावच्छेदकमस्विति वाच्यं । पक्षान्यम्येव दृष्टान्तत्वमितिगोमवादित्येके । व्याप्तिग्रह एव माध्यसिद्धिप्रमादित्यपरे । 'एवंय. विवि एत्प्र्विब्न्ध्ख्रूप्योग्य्त्वादित्य्र्थ्ः। 'समावेवि, कर्मवावरेटे
Page #503
--------------------------------------------------------------------------
________________ arafa mespi सुमेवार्थ संवतदति तं प्रसक्तानुप्रसक्त्वा ॥ ' ---- कारापेक्षायामवस्थितः । चागमोऽय-: Adyrym hyhvdy kamiti भावः । नमु निरुपाधिरव्यभिचार इत्यत्र नियमे को नियामक इत्यत श्राह 'श्रन्यथेति । नम्वनौपाधिकत्वानुभव एवामौधामसिद्धः । न न पचेतरत्वादपि तादृशः सम्भवतीति वाच्यं । कार्य्यद्रव्यानुपादानदेश कालवादेः सम्भवात् पचेतरत्वस्याम्यमत्यनुकूलसर्भे सन्दिग्धोपाधित्वमम्भवात् श्रन्यया श्रयं घटएतद्रूपाद्यतिरिक्तधर्मवान् घटत्वात् श्रपरघटवदित्यतो रूपाद्यतिरिकातीन्द्रियधर्मसिद्धेदुर्वारापत्तेः । अथ श्रास्तां केषु केषुचित् व्यभिचारशङ्का न तु एककालीन परमाणव इत्यच तथा हि द्रव्यमेवासमवायिकारणमन्यतयान्यनिखिलद्रव्यगुणमित्यविवाद, श्रादावपि द्रव्योत्पत्तिप्राक्समये निखिलद्रव्यगुणामित्यच केषामपि सन्देहः । न च तथापि अनुकूलतर्काभावे कथं व्याप्तियह इति वाच्यं । कर्मण्यव्याप्तिग्राहकत्वादिति चेत्, (9) न एतादृशानुमानादपि व्याप्तिसिद्धौ प्रागभावाधिकर एकालोमाः सर्वे परमाणवः यावत्समवेत कार्यशून्या द्रव्यत्वात् उत्पत्तिका सावन घटवदित्यनुमानात् प्रागभाव (9) तथा होत्यादिः चेदित्यन्तः पाठः श्रादर्शानुरूप एव मुद्रितः परमवर पाठः सम्यक परिशुद्धत्वेन न प्रतिभाति । नैव वावृशस्वभाव निर्णयादिति भावः । गनु तादृशस्वभाव एव किं निया मिता 'wafa, aeft नियामकान्तराभिधानप्रस मी बाधातरावतारो न स्यादित्यनवस्यार्थः । तदिवस 'शत
Page #504
--------------------------------------------------------------------------
________________ शब्दारयतुरोगखखे उच्छ्म्छ्म्वाद्ः। इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्वचिन्तमयौ शब्दास्यतुरीयखण्डे उच्छद्म-प्रच्छनवादः ॥ ॥ RE मायावच्छेदेनापि सकलपरमाणुनां yaavtsmmetkaaryyshuunyvidyaa| द्रव्यं हि यत्रैव साववयवं निरवयवच तथाचं उत्पत्तिकाचिच्छेदेन निखितसमवेतकार्य्यशून्य मित्यविवाद अन्धमपि महाबच्छेदेन निखिलकार्य्यशून्यमित्यचापि भवतां न विप्रतित्यस्वरसादाह, 'आगमोऽपीति, 'संवदति' मखुदितं प्रमाअस्मिन्नेव पचे प्रमाणं यावत्, श्रूयते हि "सदेव सौम्येददिकमेवाद्वितौयमिति खार्थ:, 'एक' एकलसज्ञायोगि, मेव, 'अ' प्राक्, 'सौम्येति सम्बोधने, तेन प्राक् कार्य्यद्रव्यमित्यागतं प्रागभावाधिकरणराचिरित्यागमेऽयनुसन्धेष iti para ise
Page #505
--------------------------------------------------------------------------
Page #506
--------------------------------------------------------------------------
Page #507
--------------------------------------------------------------------------
Page #508
--------------------------------------------------------------------------
Page #509
--------------------------------------------------------------------------
Page #510
--------------------------------------------------------------------------
_