SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ .. शब्दालतुरोवखयो शब्दानियतावादः । व्यप्रदेशौ । अलि च शब्दस्य कोऽपि च जातिविशेष: श्रोषनाशः यस्मात् प्राच्यादिदिग्देशविशिष्टशजाप्रभवत्वमनुमोयते, अव्यपदेस्यत्वेऽपि इक्षुधौरादिमाधुर्यावान्तरवत्तत्सत्त्वात् । अन्यथा दिग्देशविशिष्टशङ्कादौनां ग्रहे श्रोत्रस्यासामर्थ्यात् तत्प्रतीतिर्न स्वादेव । तथापि गत्वादिना परापरभावानुपपत्त्या शुकादि थानुपपत्त्या गत्वादिका जातयः एवमपि शकादिभवा एकैका एक सन्तु ककारादिव्याय दूत्यत पाह, 'अस्ति चेति, 'यस्मात्' जातिविशेषाङ्केतोः, 'प्राधादौति, तथाच शतककारवस्थापि तत्सद्देप्रभवत्वरूपवैजात्यभेदाभेद इति भावः । ननु प्राचौप्रभवत्वादेर्जातिरूपत्व एव नदाश्रयककारादीनां नानात्वं तदेव कुन इति चेत्, न, प्राधादिप्रभवकीयायकैकककारादिविषयकत्वमेव तादृशष्यक्रिय-- हेऽपि प्राच्यादिप्रभवत् तदप्रभवत्वमन्देहात् प्राण्यादिप्रभवत्वादेर्गबादिव्याप्यजातिविशेषत्वावश्यकत्वान् जातिविशेषस्वीकारे च दोषवमात् तादृशात्यग्रहकाले एव तादृामंशाशोपपत्तः, इत्यश्च कदमगोसकन्यायेम शब्दोत्पत्तौ अन्यथा एकव्यको प्राचीभवत्वादेरसम्भ-- वात् वौचि-तरङ्गन्यायनोत्पत्तौ च देशान्तरेऽपि तादृशशब्दजश होत्पत्या देशान्तर जन्यतावच्छेदकजात्या मरममास, महरित दृष्टान्ताध, शकादिकमपि बोध्यं । 'त्रव्यपदेस्यत्वेऽपि' कस्यचित् पदया, সন্সিলিলিলাবছি, ‘না’ আত্মসিপি भावान् । 'नया साइभवेलाबाडीकारे, सियामरमा KA .
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy