________________
शब्दारयतुरीच
दानित्यतावादः ।
सावति, तदभिव्यन्प्रवमेरौताड़नादेरभावात् । नच वर्णाभिव्यञ्जका रव ध्वनिष्यश्नकाः, सन्निधानेऽपि श्रू माणे वर्णे सच्छ्रवणप्रसङ्गात् । न च वर्णाभिव्यञ्जक वायुभिरेव दूरे ध्वनिमाचमभिव्यज्यते, कव्यञ्जकस्य गव्यन्जन व वर्णव्यञ्जकस्य ध्वनिव्यञ्जनेऽसामथ्यात् तत्समर्थशज्ञादेरभावाच्च । न च तत्र शब्दत्वमेव प्रतीयते न शब्दः, व्यक्त्यग्र हे जात्यग्रहात् । न चाभिव्यञ्जको वायुरेव कोलाहलत्वेन प्रतीयते, शब्दत्वेन प्रत्ययात्
स्थले, ' तदभिव्यञ्जकेति ध्वन्युत्पादकेत्यर्थः, ध्वनीनामनित्यतया (१) यथाश्रुताङ्गतेः । ' ध्वनिव्यञ्जकाः' ध्वन्युत्पादकाः । 'दूर इति दूरत्वहकारादित्यर्थः तथाच मनिधानेऽपि ध्वनियत एव व्यञ्जकाभावात् न श्रूयत इति भावः । ननु फलबलाद्दूरत्वोपहिare वर्णव्यञ्जकानामेव तत्र सामर्थं स्यादित्यत श्राह 'तत्सम--. चैति ध्वनिजनकेत्यर्थः तथाच कृतकारणं विना कथं तत्र ध्वनिः स्यात् । न चाच ध्वनौ शङ्खादेर्न कारणत्वं किन्तु एतद् विजातौयध्वनावेवेति वाच्यं । गौरवात् मानाभावाच्चेति भावः ।
श्र
क्षमाव्यक्रिकशब्दत्वमेव कोलाहलत्वं स्यादित्याशय निरांच, 'न चेति : 'अभिव्यञ्जकेति ककारादिव्यञ्जकेत्यर्थः श्रामाणान्योम्यभेदिकाः परस्परविभिन्ना: गकारादिव्यक्तय एव कोलाहल -
,
(१) नामनित्योपादिति ।