SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ .... . तावचिन्तामों।. . . सविषावपि तथा प्रत्ययप्रसाच्च । गकारादिप्रापि तेषां परस्परभेदामहात् कोलाहलधौरिति चेत्, न, नेषु वैधाभावात् तदभावेऽन्योन्याभावस्याभावात खरूपग्रहणात् समीपे बहुगकारेषु भेदाभावेन तदग्रहे कोलाहलधीप्रसङ्गाच्च । अनेकवर्णाचारणस्य तो तुत्वे दूरेऽपि तदप्रत्ययापक्तः। तस्मादवश्यं गत्वादिआतिरुपेया यदग्रहे गकारादिग्रहेपि कोलाहलबुद्धि व्यवहारविषय इत्याशहते, 'गकारादौति, 'परस्परभेदापहादिति परस्परनिष्टो या भेदस्तस्याग्रहादित्यर्थः, वैधान्योन्याभावस्नरूपान् भेदान् क्रमेण विकल्य दूषयति, तेविति, गत्लादिमातेस्पथामभ्युपगमादिति भावः । तदभावे' वैधाभावे, 'अन्योन्याभावस्थाभावादिति अन्योन्याभावस्य वैधाव्याप्यत्वादिति भावः । मनु वैधास्तराभावेऽपि स्वरूपमेव तादात्म्येन वैधर्म्यमस्तु स्वरूपमेव वा भेदी नान्यः तस्य भेदखेनाग्रहात् कोलाहलप्रत्ययः स्थादित्यस्तरसादविधमानभेदाग्रहो नियामको विद्यमानभेदायहो वेति विकल्प्य श्राद्ये दोषमार, 'समीप इति, बहुगकारेषु' बहुभिवकरितेषु गकारेषु, 'तदग्रह इति. तद् हे च तवान्यथाख्यात्यापतिरिति भावः । द्वितीये दोषमाह, 'अमेकेति, 'तहेतुत्वे' कोचाइसधौहेतुत्वे, 'दूरेऽपौति, बहुभिरेकदा गकारोचारणेऽपौति मेषः, 'अवश्यं मलादिवातिरिति, गत्वादिजात्यन्धुपगमेऽनेकगकारादिबकिरगत्या विद्यतीति भावः। ननु सन्तु कोलाहलबुद्धि-यपदेशान्य
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy