________________
सम्बते पनि प्रत्यभिचा च भेदप्रथा चोपपद्यते । किन मत्यादिक यदि न जातिस्तदा कोलाहलप्रत्ययो न स्थान तथा हि नगरादौ बहुभिर्वनामेकदोचारसे दूरस्थेनानभिव्यक्तगकारादिवर्णविभागं कोलाइलमा श्रूयते। न च तत्र वर्णान्यस्य ध्वनिरूपस्य शब्दस्य श्रुतिः वैशक्षण्येनापि परम्परया शकाद्युच्चरितत्वानुमानसम्भवः । अस्तु वा वायु पक्षौहत्य ककण्ठाद्यभिहितत्व(१) माध्यौ कृत्य शकौयत्वा - नुमानमित्यस्वरगात् ककारादेरेकैकत्वे कत्व-खत्वादिजात्यनुपपत्त्या तेषां भेदं माधयति, 'किञ्चेति, 'गत्वादिकमिति, गवादिजातेरावश्यकत्वे व्यक्तिभेदाऽप्यावश्यक इति गूढाभिमन्धिः, 'कोलाहलप्रत्ययरति कोलाहलव्यवहार इत्यर्थः, 'बहुभिः' जनैः, 'वर्णाना' बहना वर्णानां, 'दूरस्थेनेति, दूरस्थत्वं हम्ताद्यपेक्षया न तु ग्राह्यशब्दापेक्षया स्खकर्णवच्छिन्नस्यैव शब्दम्य ग्रहादिति ध्येयं । 'अनभिव्यति अनभिव्यक्तकवादिजातिकमित्यर्थः, 'कोलाहलमा' शब्दसम्हमाचं, 'श्रयते' यत् श्रूयते, नदेव कोलाहलव्यवहारविषय इति शेष:(२॥ । तपाच वर्णवावान्तरकत्वादिजातिमत्तया अप्रतीयमानशब्दसमूहवत्वमेव कोलाहलत्वं तच्च गत्वादिजात्यभावे न सम्भवतीति भावः । লম্পসনীনমনিলালসানিলিব্ধিষ ষ স্বীকাध्यवहारविषय इत्यत पाह, 'म चेति, 'तत्र' कोलाहलव्यवहार
(१) शुककण्टाद्युञ्चरितत्वमिति ख० । (२) इति भाव इति क.।