________________
___ शब्दास्यतुरीयखण्ड शब्दानित्यतावादः । पारोपे अनुमितेमोन्तत्वापातात्। तस्मात् यथा कृष्णा गौः गुका गौरिति भेदे भासमाने गकारानुगतमनौतित्वमालम्बते तथा शुकादिगकारेषु भेदे भासमानेऽयं गकारोऽयमपि गकार इति बुद्धिर्गत्वमा
मनु पक्षधर्मताज्ञानमुपयुज्यते ताबारोपरूपमेवाविकलमित्यतभाह , तब क्षेति गकारादिषु वायुनिष्टवैभवण्यस्य पक्षधर्मतारोपइत्यर्थः, 'अनुमितेः' अनुमित्यनुव्यत्रमायस्थ, 'चान्सलापातादिति भवनयेऽन्यथाख्यात्यभावेन पचधर्मता निश्चयाभावादनुमित्युत्पादासम्भवादिति भावः । न च परम्परामग्बन्धन वायुत्तिलग लिङ्गामिति वाच्यं । परम्परामम्पन्नस्य व्याप्यतानवच्छेदकत्वादिति भावः(१) । 'अनुमिते रिति यथाश्रुतन्तु न मङ्गको विषयाबाधेन कूटलिङ्गकानुमितेरपि प्रमालमनावात् । ननु शुक-गारिकादिगकारादौना परस्पर भित्रोऽयङ्गकारोऽयमपि गकार इत्यादिप्रत्यभिज्ञानुपपत्ति:(२) व्यवभेदस्य तविषयवादिन्या शकामुपमहारयाजेन निराकरोति,
तस्मादिति, भेद भाममान इति इत्यनुमतमिद्धेन वैलक्षणन भेदे मिद्ध इत्यर्थः, 'गोलमालम्बत इति न तु व्यत्यभेदमित्यर्थः, 'भाममाने' मिद्धे, गकार इति बुद्धिर्गत्वमालम्बते न तु व्यत्यभेदमित्यर्थः । ननु परम्परामम्वन्धयापि व्याप्यतावच्छेद कनया नायुनिष्ट
(१) इति हृदयमिति स्व.। (१) प्रत्यक्षागपत्तिरिति ।