SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ अ व्याकवायोरेव वैलक्षण्यं शुकादिगकारगतत्वेन भासते वायोरुपलब्धिस्तेनैव रूपेणेति चेत् । न । गकारगतत्वे बाधकाभावात् । न चाभेदप्रत्यभिज्ञानं बाधकं, न हि य एव शुकशब्दः स एव स्वौशब्द इति प्रत्यभिज्ञानं, अन्यथा तेषु भेदज्ञानाभावेन वक्तृविशेवानुमानं न स्यात् । न चाभिव्यञ्जकवायोरेव वैलक्षण्यं शुकाद्यनुमापकं तस्य गकारादृत्तित्वात् तच अन्याम्वयव्यतिरेकान्यथानुपपत्त्यादिसिद्धमित्यर्थः, 'औपाधिकलमति, शब्दनिष्ठवैलचण्यप्रत्ययस्य ययाकथञ्चित् मार्य्यमाणारोपपलमित्यर्थः । न च पाणे मुखदीर्घत्वारोपम्यानुभ्रयमानारोपपत्यमेव न तु स्मर्य्यमाणारोपरूपलमिति कथं दृष्टान्तत्वमिति वाच्यं । यादृशं दीर्घत्वं कृपाणे तादृशदीर्घत्वस्य मुखे श्रारोपाभावेन तस्यापि अर्यमाणदीर्घान्तरारोपपत्वमित्यभिप्रायात् । व्यञ्जकवायोरि ति, वायुनिष्ठवेनाचण्यस्य तवाप्यावश्यकत्वादिति भाव: : 'गकार - गतत्वेन भारत इति, प्रतौतित परम्परासम्बन्धेन प्रमारूपा साक्षात्सम्बन्धे भ्रमरूपेव वेत्यन्यदेतदिति भावः । व्यक्त्या विना कथं जाfree इत्यत श्राष, 'वायोरिति वायुत्वन्तु दोषाका भामत इति भावः । नतु शब्दस्य ध्वंसादिकल्पना गौरवमेव बाधकमित्यत श्राह 'श्रन्ययेति, 'अन्यथा' तादृशप्रत्यभिज्ञाने, 'भेदज्ञानाभावेन' ज्ञायमानवेचखाभावेन, 'तम्येति, तथाच गकारं पचीकृत्य शुकाधुनिसाध्ये वायुनिष्ठवैखचयस्य न पचधत्वमिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy