SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ .. शब्दास्यतुरीयखखे शब्दानित्यतावादा। वत् स्त्री-मुंसप्रभवत्वमानुभविकमुपाधिः,(२) इन्द्रियासन्निकण स्त्री-पुंसादिभेदमविदुपोऽपि शब्दमेदप्रत्ययात्, यतोऽनुमापयन्ति शुकशब्दोऽयं स्त्रीशब्दोऽयमित्यादि अन्यथान्योन्याश्रयात्, तत्प्रभवत्वे जाते भेदप्रत्ययस्तस्माच तदनुमानमिति । न च कृयासाम्बय-व्यतिरेकानुविधानात् कृपाणे मुखदीर्घत्ववत् औपपत्तिकमौपाधिकत्वं, अन्धानुविधानाभावात्। प्रश्न सादिमिष्ठं वैलक्षण्यमित्यर्थः, स्त्री-पुंमप्रभवलमितिपाठेऽप्ययमेवार्थः, 'भानुभविक' अनुभवमिद्धं, 'उपाधिरितिकर्मव्युत्पत्त्या परम्परया आरोपप्रकारोझलमित्यर्थः, इन्द्रियामनिकषै।' इन्द्रियमविकर्षादिविरहेण, 'शब्दभेदेति, भेदः' वेलक्षण्यं, नदज्ञानेऽपि भेदप्रत्ययइत्यत्र मानमाह, 'यत इति, तेनैव हेतुनेति शेषः । अन्यथा नमानामन्तरमेव शब्दभेदप्रत्यये, 'तत्प्रभवले' स्त्री-पुंमादिनिष्ठवैलवणे, "भेदप्रत्ययः' शब्दनिष्ठवैलक्षणन प्रत्ययः, 'तम्माच' शब्दनिष्ठवलक्षण्यमानाच, 'अनुमानमिति रतौ धुमादिगिष्ठले महायानुमानमित्यर्थः, 'कृपाणान्वयेति यदा झपाणे अर्थप्रतीनिस्तदैव मुखे दौर्धत्वारोपो न पुनरादर्शादौ तत्प्रत्ययदशायामित्यन्वय-व्यतिरे• कानुविधानादित्यर्थः, 'लपाणे भुखदीर्घत्ववदिति कपाणनिष्ठतया भाममानस्य मुखस्य दीर्घत्वप्रत्ययवदित्यर्थः, पिपत्तिकमिति ::१९) स्त्री-सादिप्रभेदत्वमानुभविकमुपाधिरिति पाठान्तरं ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy