________________
'सत्चवितामणी ..
अथ शब्दानित्यतावादसिद्धान्तः ।
अबोच्यते । गकारादिव्यक्तयोनैकैकाः, अस्ति र शुक-सारिका-मनुष्यप्रभवेषु स्त्री-पुंसतविशेष प्रभवेषु गकारादिपु स्फुटतरवैलक्षण्यात् स्वरूपतोभेदप्रथ इषुक्षौरादिमाधुर्यवत् । न चेयमौपाधिको भेदनतौतिः, न हि विदितकुश्मस्य कुङ्कुमारणा तरुणौति
----
--------------------
अथ प्रान्दानित्यतावादसिद्धान्तरहस्यं । 'अस्ति चेति चोडेतो अस्ति होत्यर्थः, 'तविशेषेति स्त्रीविशेष-पुरुषविशेषेत्यर्थः, 'स्फुटतरवैलक्षण्यादिति अनुभव मिद्धतलक्षएथेन हेतुनेत्यर्थः, ‘स्वरूपतोभेदप्रथेति अन्योन्याभावस्वरूपपरस्परभेदप्रतीनिरित्यर्थः, 'इचुदौरादिमाधुर्यदिति इक्षुमाधुर्य-चोरमाधुर्य्यादिवदित्यर्थः, सप्तम्यन्ताद्दतिः, 'माधुये' मधुरोरमः, तथाच तत्र प्रथावलक्षण्येन हेतुना परस्परभेदप्रतीतिरित्यर्थः, 'पाधिकौति परम्परयान्यनिष्टवैधर्म्यविषयेत्यर्थः, 'भेदप्रतीतिः' यथोकगकारादिषु वैवषण्यानुभवः, अन्यनिष्ठवैधर्म्यविषयत्वं दूषयति, 'नौति, 'मारुण तरुणैतिवदिति कुडमारुण तरुणैतिप्रत्यये कुङ्कुमारण्यवदित्यर्थः, 'स्त्री-पुंसादिमभेदत्वमिति स्त्री-पुं