________________
...... भन्दायतुरीयख शम्दानियतावादः ।
पति विवरणवायुसंयोगाभावदशायां कत्वमाक्षात्कारापत्तेरिणाय कलम अवचेदकलावश्यकत्वादिति चेत्, न, ककारादिविषयक कामकाजकारणाचीकतवा ककारमाक्षात्कारमामयोविरहादेव तदानों कावसाचात्काराभावसम्भवेन कत्वस्यावच्छेदकत्वानावश्यकत्वान, कोषाखले कावाविषयकस्यापि साचात्कारस्य सत्त्वेन कव्यकरववेदकावर चावश्यकत्वादिति मझेपः । '
इति श्रीमथुरानाथ-तर्कवागीशविरचिते तत्त्वचिन्तामणिरहस्ये शब्दाव्यतरीयखण्डरहस्ये शब्दानित्यतावादपूर्वपक्षरहस्यम् ॥