________________
१३
तावचिन्तामयौ . .
আসন্ধাবাৰিশিলাল লণীযমজীৰািথা
कारं प्रति तत्पुरुषोयनोचमभवायादेई तुवकल्पगच्च फलमुखमिति वार्थ । ममा पि लौकिकविषयतासम्बन्धेन ककारादिव्यतरेवावकेदकवात् ककारादिव्यरेकैकनया ककार-कत्वयोरविशेषात् । न ए मथापि लौकिकविषयत्वस्थ स्वरूपमम्बन्धार्थकस्थाममुगतनया कार्यतावच्छेदकतामियामकमम्बन्धगौरवमिति वाच्यं । समवायवत् शौकिकविषयत्वस्याप्येकस्यैवानुगतस्य लाघवेनाभ्युपगमात् तवापि समवायस्येकवेन समवायसम्बन्धावच्छिनकत्वाधारत्वस्यैव प्रतिव्यकिभिन्नसकपसम्बन्धात्मकस्य कार्य्यतावच्छेदकतानिधामकसम्बन्धत्वेन ससम्बन्धामनुगमनिबन्धनगौरवम्य तुल्यत्वाच्च । न च तथापि तक कवादिरूपेण कादिव्यक्तिरवच्छेदिका न्यायमये तु स्वरूपतः कलादियतिरिति लाघवमिति वाच्यं । ममापि स्वरूपतः ककारादिव्यकरवच्छेदकत्वात् । न च जात्यतिरिक्रपदार्थस्य किञ्चिदुर्भप्रकारेणैव भामनियमान् कथं कादिव्यक्तः स्वरूपतोऽवच्छेदकसमिति वाच्छं। स्वरूपतोऽवच्छेदकत्वेऽपि कार्य-कारणभावग्रहे कबादिरूपेणैव भानात् । म हि आत्यतिरिकपदार्थस्य किञ्चिद्धर्माप्रकारेण भाननियमवत् किञ्चिद्धर्मप्रकारेणवच्छेदकत्वमित्यपि नियमः, मामाभावात् । अथ मथापि लौकिकविषयतथा कथ्यमिरवच्छेदिका लौकिकविषयतया कत्वं वेत्यब विभिगमकाभावात् तव कार्य-कारणभावदयापत्तिः। न च कलशावच्छेदकत्वेऽपि वि
पणवायुसंयोगाभावदशायां ककारसाक्षात्कारापत्तेरिणाय ककारयोरवच्छेदकलावण्यकालमेव विनिगमकमिति वाचं । एवं