SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यतुरीयखण्डे शब्दानित्यतावादः । कव तत्तत्पुरुषभेदेनानन्तकार्य्य-कारणभावापत्तेः । न च तत्तद्विलक्षणवायुसंयोगः समवायघटितमामानाधिकरपयप्रत्यासत्त्यात्मनिष्ठ एव ककारादिसाचात्कार हेतुः विलचणवायुमंयोगस्य फल्नबलकल्पयतया ककारादिसाचात्कारदशायामेव तस्यात्मनि सत्त्वाम्नातिप्रसङ्ग इति वाच्यं । श्रात्मनो विभुत्वात् एकस्य पुरुषस्य कर्णावच्छेदेन विलक्षणयोः योगदशायां सर्वेषामेव पुरुषाणामात्मनि तदवच्छेदेन विलक्षणवायो: संयोगस्यावश्यकत्वादतिप्रसङ्गतादवस्यात् । न हि संयोगनिष्ठं वैलक्षण्यं जनकतावच्छेदकं, कजन्यतावच्छेदक-सयोगजन्यतावछेद कायोर्मानात्वापतेरपि तु वायुनिष्टमेवेति चेत्, न ममापि तच तत्तद्विलक्षणवायुसंयोगानां शरीरनिष्ठतया ककारादिसाचात्कारहेतुत्वात् । न चैवं हस्ताद्यवच्छेदेन विस्मयण्वायोः संयोगम्यापि (९) ककारादिसाचात्कारजनकत्वापत्तिरिति वाचयं । कविच्छिन्नविलक्षणवायुमंयोगलेन हेतुत्वात् पुरुषान्तरीयकर्णख म पुरुषान्सरोशरीरनिष्ठभ्यो गावच्छेदकः विलक्षणवायोः संयोगम्य फलब.. कस्यतया ककारादिसाचात्कारदशायामेव तस्य शरीरे प्रत्वेन हस्ताद्यवच्छिनविलक्षणवायुमंयोगस्य हेतुलेऽपि चतिविरहाच । इत्थच्च श्रोषममवायादेरपि न प्रत्यासत्तित्वं तत्ततितपावायुमंयो व्यञ्जकत्वस्यावश्यकतया तत एवातिप्रमङ्गभङ्गात् । न च तथापि न्यायनये विलक्षणवायमंयोगानां कन्वादिकमेव समत्रायमम्बन्धेम कार्यतावच्छेदकं भवन्मते तु कमाचात्कारत्वादिकः १) श्रतो गौरवं (१) विलक्षणयो: संयोगस्य सम्वेऽपीति स्व० । (९) तव तु ककारसाक्षात्कारत्वादिकमिति ख० । ०३१
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy