SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ सत्यचिन्तामणे .... मकारादिषु न जातिविशेषा इति चेत्, शुककका सदिषु कत्वादिव्याच्या नानाजातिभिन्ना तया प्रत्येक शुकककारादिषु शुकादिप्रभवत्वमनुमाय तयवहारः, न तु शुकककारादिषु एका जातिरस्ति शुकप्रभवत्वाधनुमापिका तयवहारकारिका वा, गत्वादिना सकरप्रसङ्गात, गत्वन्तु न नाना अननुगतत्वेन ततोऽनुगतव्यवहारानुपपत्तेः । अतएव तारत्वमपि गत्वादि. व्याप्य-व्यापकभावानुपपत्त्येत्यर्थः, गत्वशून्येऽपि खकारादौ शुकादिप्रभवत्वजातिसत्त्वात् शुकादिप्रभवत्वशून्येऽप्यन्यप्रभवगकारादौ मत्वा दोना सत्त्वादिति भावः । 'तया' गत्वव्याप्यनामाजात्या, शकादिप्रभवत्वं शकादिप्रयोज्यत्वं, एवं देशप्रभवत्वमपि देशप्रयोग्यत्वं, अन्यथा कर्णप्रकुल्यवच्छिन्ने शब्दजन्यशब्दे तज्जन्यवाभावादलमकतापत्तेः, शुकप्रयोज्यत्तिश्च जातिविशेषः एक-तद्देशलन्यतावकेदकजातिव्यापक एव, तादृशजातेः शुक-तद्देशजन्यतावच्छेदकजात्यानुमानञ्च व्यतिरेकिणेवान्वयसहचाराभावात्, तादृशजन्यताबच्छेदकजात्यनुमानन्न तदन्यदेमाप्रभवत्वेऽपि मति नहेमप्रभवत्वादिमा व्यतिरेकिणैव । 'तयवहारः' शकादिप्रभवोऽयं गकार इति व्यवहारः, 'मङ्करप्रसङ्गादिति गत्वाभाववति खकारे एकमभवत्वस्य तदभाववति चान्यप्रभवगकारे गवस्य च सत्चात् एकमभवगकारे नयोः समावेशाच्चेति भावः । 'नाना' शुकप्रभवत्वादिस्याप्य विरुद्ध भेदेन नामा, अमुगमनयतवहारानुपपत्तेरिति भावः । प्रवर्षि
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy