SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ *सचिन्तामणे संस्कारेण नान्यत्र स्मरणमिति वाचं । बायाचानुपपत्या फलबलेन संस्काराणां परस्परसहकारेण धादिभमुदायमात्र न घटादिपदं ट-पादेरपिं चटपदखापत्तेः अपि नु अव्यवहितोत्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवटुत्तरोत्तरवर्ण एवं पदं तश्च श्रवणन दुर्यहं पूर्वपूर्ववर्णोपनयमहकारेणाव्यवहितोतरत्यसम्बन्धनोत्तरोत्तरवई विशेषणतया पूर्वपूर्ववर्णग्रहसम्भवात् । অন্দু দালালীবালানিশীলিত মালালীলम्बन्धेन धर्श्वभवटत्यं वा घटपदावमिति । तन्न । धपट इत्यस्यापि घटपदबापत्तेरित्यलं विसरण। 'अन्यविषयकसंस्कारेण' अन्धमावविषयकमस्कारेण, नान्यत्र स्मरण' मागविषयकम्मरणं, तदविषयकमंग्कारो न तत्स्मरणजमकरति थावत्, यथाश्रुतन्तु न भनछते धटनविषयक प्रकारेण भट - . बान्यघटविषयकमारजननात् दण्डौ गुरुष समिविशिष्ट संस्कारेण तादृशविशिष्टमारणजमनाच व्यभिचारायः(१) घट-पटविषयकप्रत्येकसंस्काराभ्याश्चम घट-पटयो: भमूहालयनम्मरणमित्यभिमानः। तथा भर्खच कथं समूहालम्बनकपतावत्पदार्थस्पतिः नामापदार्थगोचरसमूहम्सम्यनमस्कारस्थले तत्सम्भवेऽपि(२) प्रत्येकपदार्थमाविषयकमाभासंस्कारस्थले तदसम्भवात् इति भावः । 'फलबखे (१) वावृधसंखारस्य पुरधाम्बदगइविषयकत्वादिति भावः । १३) तन्मात्रविषयकसंखारेणैव तदन्यविषयकस्मत्यत्रमनात्ममूहालम्बन____खखारात् समूहालम्बनमन्युत्पको बाधकामावादिवि मावः ।।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy