SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ बाद। मकामरणकल्पनात् । प्रत्येकवर्णसंस्काराणामिया ayari - -- नेति भन सकलपदार्थगोवरेकम्मरणरूपस्य फलस्य प्रमाणसिहवेनेत्यर्थः, तदन्यथालपपत्यैवेति शेषः। कपिच ‘फलकल्पन इदि पाठः ना सर्वच सकलपदार्थगोचरेकम्मरणे प्रमाणमिद्धे इत्या, 'संसाराण' प्रत्येकपदार्थमाषगोचर संस्काराणामपि, 'तच' मकलपदार्थेषु, 'एकस्मरणकल्पनात्' एकस्मरणअनकताकल्पमात्, इदश्च परपदयानुरश्चनमात्र। वस्तुतस्त घट-पटेन्द्रियमभिकर्षाभ्यां पार्थभभामग्रस्तघट-पटसम्पूहालम्बनप्रत्यक्षात् सर्वेषामेव संस्काराणामेकदैवोहोधकलाभादार्थसमाजग्रस्ता एकदैव तावत्पदार्थरसतिरित्यपापि न किमपि बाधकं । 'प्रत्येकवर्णति, वर्णपदं पदपर, 'पदमारणे' तावत्पदम्भरणे, थथाश्रुते प्रत्येकवर्थमंस्कारेभ्य यानुपूर्ती विशेषविशिधात्मकस्य पदस्य स्मरणानुपपत्। मन घटपदम्मरणामन्तर घटपदार्थाम्पदयोः समूहालम्बनोपस्थितिमतः कर्मत्व-धानीपदयोः समूहालम्बनोपस्थितिस्तनोऽनुभवसामथ्या यस्तववाघट-कर्मवयोरपथৰীঃ সম আলীঘাঘষ্মিানসন্মানলীজিনিৰানীঘঞ্জিনি समूशलम्मरूपा, ततोऽनुभश्मामय्या बमवत्त्वाचटविभिष्टकम्मस्वस्थानयने न्वयबोधः. वृत्त्या पदजन्यपदार्थोपस्थितिमात्रस्य स्पत्यमुझ वमाधारणय गाब्दधौ हेतुत्वेन घट-कर्मयोः स्मरणास्य नारोऽपि भाब्दबोधात्मकविनम्यदवखनादशोपस्थितिमत्त्वेनानयने नदचयबोधे । बाधकाभावात् तत पाण्यासार्थकत्युपस्थितिस्तो घटवस्कास्वविभिटानबमय सतावषयवोध इत्याद्याकारेश प्रवासारवाक्यार्थाच
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy