________________
तवचिकामी
मन्यगतिकतया पदमरणे। अब “यद्यदाकाशित योग्यं सन्निधानं प्रपद्यते । तेन तोनान्वितः स्वार्थः पदैरेवावगम्यते । न चैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावादिति वाच्यं । एवमपि प्रथममनन्वये हेत्वनुपन्यासात उत्तरस्य हौदं सामग्री
----------- -............... योधपूर्वकमेव महावाक्यार्थान्वयबोधसम्भवान् किं पदपदार्थसमूहासम्बनमारनेत्याशङ्कते, अथेति, स्वार्थाकाजितं सार्थयोग्यं यात मभिधानं प्रपद्यते स्वार्थीपस्थि लाव्यवधानेनोपस्थितिविषयो भवति, तेन तेनैवान्वितः स्वार्थः, “पदेरेवाभिधीयते' पदैः प्रथममनुभायते,(१) अनन्तरं महावाक्यार्थबोध इत्यन्धयः, तथान किं पदपक्षा र्थयोः ममूहालम्बनम्मरणेनेति भावः। न चैवमिति, ‘एवं' घटादिपदेनैकवारमवानारवाक्यार्यान्वयबुद्धिजमने, 'अभ्ययान्सरेति पुनमास्मान्महावाक्यार्थज्ञानं न स्यादित्यर्थः, 'विरम्येति, अब्द-बुद्धिकर्मणा (१) "विरम्य' एकवारं फलं जमथिला, 'व्यापाराभावात्' पुनः पलाम्मरजनकलामावादित्यर्थः, शब्दस्य अनितान्वयबोधत्वेन निरा. काशलादिति भावः । ‘एवमयौति अनन्धये 'वान्तरवाक्यार्थबोधानुत्पादे, न हि प्रयोजनकनिभिया मामग्रों कार्यं नार्जयतौति भावः। 'उत्तरल्य हौति, 'उत्तरस्य' महावाक्यार्थबोधस्य, ........ ... ... ... ... ... .. . .. ------------- ---- --- --- ... (९) 'पदैरवावगम्यते' इत्यत्र 'पदैरेवाभिधीयते' इति रहस्यवसम्मत पाठः । (२) शूट ज्ञान-क्रियेत तुझयाणामित्यर्थः । ।