SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ थापि भामंभिः, किश्वकपदोपथितिजन्यपदार्थोषस्थितिरपरपदोपस्थितिश्च समूहालम्बनरूपा ततोऽपरपदार्थोपस्थितिः पदान्तरोपस्थितिश्च समूहालम्बन रूपे त्यादिक्रमेण पदार्थोपम्पितिस्तत्रैवासत्तिः, पदोपस्थिते रव्यवधानमपि पूर्वोत्तरक्षणसाधारणप्रकृताम्बयबोधानमुगुणहणघटितं बोध्यं । न चामतिभ्रमाकान्तबोध इति मने यिते स कुत्रेति वाच्यं । यत्र व्यवहितपदोपन्यितायव्यवहितत्वधीव्यवहितायां पदार्थोपस्थितावव्यवहिनौता तव तत्मभवात् । अन्येवं श्रामत्तिज्ञानम्य मान्दबोधसूत्वे वरूपरात्याः पदजन्यपदा-- पिस्थितः पृथक कारणले किमान। न न विषणशानाध्यं विशिष्टज्ञानमिति विशेषण जागवेन तत्कारण मिति वाच्यं ! श्रासतिज्ञानस्यैव पदार्थविषयकत्येन्द्र विशेष जानवादिति चेत्, ग, सविलम्वेनापि मानधोविलम्बात् तस्यापि कहेतुत्लात् : न च नयतिरेकस्थले आमन्तिविलम्बादेव शाब्दबोधविनय दात वाछ । न ह्यामत्तिः स्वरूपमती हेतुः, किन्तु नजना शेव, तम्य नातिरेकस्यन्ते वि सम्मवादिति निर्णधकृतः । तदनन्, एकनडुपस्याप्यशति-वर्तमान योरवयबोधस्थलेऽव्याने:(१) यत्र लिप्यादिना एकदेव पदबातमनुमितं मनं वा ततः ममूहाम्लम्बनं पदार्थवर्गसमरणं जातं मचायाश्च तत्र प्रलोकपदार्थोपस्थितेरभावात् । न च तदापि क्रमिकप्रत्येकपदार्थोपस्थितिः कन्यौ यति वाच्यं । अनुभवविरोधात् प्रत्येक पदार्थोपस्थितिमन्नारेणापि दर शाब्दबोधस्यानुभविकत्वात् । किच एतस्याः स्वरूपमद्धेतत्वं स्वयमेव निराहतं क्रमिकप्रत्येकपदा (२) मंदगर्भाव्यवधानविशिषपदजन्ययदायाँपस्थित रभावादिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy